Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

śrībhairava uvāca |
umāmāheśvaraṃ cakraṃ kathayāmi suniścitam |
padaṃ ca padabhedaṃ ca yo jānāti sa sidhyati || 1 ||
[Analyze grammar]

aiṃ namo bhagavate rudrāya padaṃ caiva daśākṣaram |
namaścāmuṇḍe dvitīyaṃ syātpañcākṣaramudāhṛtam || 2 ||
[Analyze grammar]

namaścākāśamātṝṇāṃ padamanyattṛtīyakam |
aṣṭākṣaraṃ samākhyātaṃ lakṣaṇena vilakṣitam || 3 ||
[Analyze grammar]

sarvakāmārthasādhakīnāṃ padaṃ caiva caturthakam |
navākṣaramidaṃ devi padaṃ yatsamudāhṛtam || 4 ||
[Analyze grammar]

ajarāmarīṇāṃ padaṃ cātra kathitaṃ pañcaguṇāvaham |
akṣarāṇāṃ samāsena rasasaṅkhyā udāhṛtā || 5 ||
[Analyze grammar]

sarvatrāpratihatagatīnāṃ padaṃ ṣaṣṭhaṃ varānane |
daśākṣaraṃ samākhyātaṃ kathitaṃ vīranāyike || 6 ||
[Analyze grammar]

svarūpapararūpaparivartanīnāṃ padaṃ saptamakaṃ bhavet |
akṣarāṇāṃ samāsena daśatritayamuttamam || 7 ||
[Analyze grammar]

sarvasattva vaśīkaraṇocchādanonmūlanasamastakarmapravṛttīnāṃ padaṃ cāṣṭamakaṃ bhavet |
akṣarāṇāṃ samāsena viṃśaccatvārisaṅkhyayā || 8 ||
[Analyze grammar]

sarvamātṛguhyahṛdayaparamasiddhaṃ padaṃ tu navamaṃ bhavet |
akṣarāṇāṃ samāsena śakrasaṅkhyā varānane || 9 ||
[Analyze grammar]

parakarma tathā devi chedanakaraṃ prakīrtitam |
siddhikaraṃ ca evātra padaṃ caiva dvipañcakam || 10 ||
[Analyze grammar]

akṣarāṇāṃ tathā saṅkhyā ekatra samudāhṛtā |
dvisaptaparimāṇena sphuṭametatkuleśvari || 11 ||
[Analyze grammar]

śṛṇu cānyaṃ varārohe mātṝṇāṃ vacanaṃ śubham |
akṣarāṇāṃ pramāṇena dvicatuṣkaṃ varānane || 12 ||
[Analyze grammar]

ekādaśamametaddhi padaṃ sarvaguṇāvaham |
tad yatheti samārabhya dvitīyaṃ śobhanaṃ priye || 13 ||
[Analyze grammar]

brahmāṇīti padaṃ pūrvaṃ māheśvarī dvitīyakam |
kaumārīti tṛtīyaṃ syādvaiṣṇavyā tu caturthakam || 14 ||
[Analyze grammar]

vārāhyā pañcamaṃ jñeyamaindrī ṣaṣṭhamakaṃ bhavet |
aiśānī saptamaṃ proktamāgneyī cāṣṭamaṃ priye || 15 ||
[Analyze grammar]

evamādyāḥ sthitā devyaḥ kathitāstava śobhane |
aghore amoghe varade vicce vai vacanaṃ śubham || 16 ||
[Analyze grammar]

sarvāsāṃ caiva mātṝṇāṃ svāhāpraṇavasaṃyutam |
aiṃ cāmuṇḍe padaṃ pūrvamūrdhvakeśi dvitīyakam || 17 ||
[Analyze grammar]

jvalitaśikhe tṛtīyaṃ tu vidyujjihve caturthakam |
tārakākṣi tathā devi pañcamaṃ parikīrtitam || 18 ||
[Analyze grammar]

piṅgalabhruve nāmena ṣaṣṭhamaṃ tu sulocane |
vikṛtadaṃṣṭre padaṃ hyetatsaptamaṃ parikīrtitam || 19 ||
[Analyze grammar]

kruddhe ti ca tathā cānyamaṣṭamaṃ śubhalakṣaṇam |
māṃsaśoṇitasurāsavapriye navamaṃ daśamaṃ tu hasadvayam || 20 ||
[Analyze grammar]

nṛtyadvayaṃ tathā coktaṃ daśa-m-ekaṃ tu suvrate |
vijṛmbha ca tathā yugmaṃ daśadve ca prakāśitam || 21 ||
[Analyze grammar]

māyātrailokyarūpeti daśatritayamuttamam |
sahasraparivartanīnāṃ dvisaptamaṃ parameśvari || 22 ||
[Analyze grammar]

nudayugmaṃ tripañcaiva kūṭayugmaṃ dviraṣṭakam |
ciriyugmaṃ tathā bhadre daśasapta ca ekataḥ || 23 ||
[Analyze grammar]

hiridvitayamekatra daśa-aṣṭa śubhekṣaṇe |
bhiri caiva dvirabhyāsādviṃśa-m-ekonasaṅkhyayā || 24 ||
[Analyze grammar]

trāsanidvitayaṃ caiva padaṃ viṃśamakaṃ bhavet |
bhrāmaṇiyugmametaddhi viṃśa-m-ekaṃ tu uttamam || 25 ||
[Analyze grammar]

vidrāvaṇi dvirabhyāsādviṃśadvayaṃ tathānaghe |
kṣobhaṇīti dvirabhyāsādviṃśatrikamudāhṛtam || 26 ||
[Analyze grammar]

māraṇidvitayaṃ caiva viṃśacatvārisaṅkhyayā |
sañjīvanipade dve tu pañcaviṃśapadaṃ priye || 27 ||
[Analyze grammar]

heriyugmaṃ smṛtaṃ bhadre ṣaḍviṃśakamanuttamam |
geriyugmaṃ tathā proktaṃ saptaviṃśatimaṃ padam || 28 ||
[Analyze grammar]

ghuri caiva dvirabhyāsādaṣṭāviṃśa varānane |
ghurileti tathāpyevamūnatriṃśamudāhṛtam || 29 ||
[Analyze grammar]

namo mātṛgaṇāyeti triṃśakaṃ kathitaṃ sphuṭam |
namo namaḥ aiṃ vicce svāhā triṃśamekottaraṃ padam || 30 ||
[Analyze grammar]

samastapadasaṃyogātparimāṇaṃ śatārdhakam |
varṇānāṃ ca śate dve tu dvānavatyā varānane || 31 ||
[Analyze grammar]

adhikaṃ kathitaṃ bhadre mātṝṇāṃ nāmavarjitam |
padabhedastu vidyāyā jñātavyaḥ sādhakena tu || 32 ||
[Analyze grammar]

prayatnena varārohe tantrāmnāyaprapālakaḥ |
sakṛduccāritā vidyā samayajño bhavatyasau || 33 ||
[Analyze grammar]

pañcapraṇava-m-uddhāraṃ yathā tvaṃ gahvare śṛṇu |
e-o-madhye samuddhṛtya bindunāda-m-alaṅkṛtam || 34 ||
[Analyze grammar]

bhagākhyaṃ prathamaṃ bījamuddhṛtaṃ paramākṣaram |
va-ṣa-madhyagataṃ gṛhya ṇa-ṭa-madhyāsane sthitam || 35 ||
[Analyze grammar]

i-u-madhyena sambhinnamaḥ-au-madhya-m-alaṅkṛtam |
dvitīyaṃ kathitaṃ devi tṛtīyaṃ va-ma-madhyagam || 36 ||
[Analyze grammar]

ṭha-la-madhyāsanāsīnaṃ caturthasvarabheditam |
bindunā mastakākrāntaṃ na-ca-madhye caturthakam || 37 ||
[Analyze grammar]

ī-ta-madhye samāruddhamai-pūrveṇa vibheditam |
bindunādasamākrāntaṃ caturthaṃ praṇavaṃ bhavet || 38 ||
[Analyze grammar]

pañcamaṃ ya-sa-madhyasthaṃ ba-ha-madhyāsane sthitam |
aṃ-pūrveṇa samāyuktamau-paścimavibhūṭitam || 39 ||
[Analyze grammar]

ardhacandrānvitaṃ kṛtvā bindunādayutaṃ kuru |
pañcapraṇava-m-uddhāraṃ rahasyaṃ kathitaṃ tava || 40 ||
[Analyze grammar]

mantrāṇāṃ dīpakaṃ devi yathākarmaṇi yojayet |
vidyāyāstu prasaṅgena pañcapraṇavamuddhṛtam || 41 ||
[Analyze grammar]

sāmprataṃ śṛṇu kalyāṇi vidyāmāhātmyamuttamam |
sevanājjapahomādvā dhyānācca kramaśo bhavet || 42 ||
[Analyze grammar]

ṣaṇmāsāccotpateddevi sat yametadudāhṛtam |
kṛtvā sāmrāṭajāndoṣānuccārātkalmaṣāpaham || 43 ||
[Analyze grammar]

devadrohe gurudrohe koṭitriṃśaiḥ sa śudhyati |
chedane puṣpapattrāṇāmāvartācchudhyate tu saḥ || 44 ||
[Analyze grammar]

sandhyālope kṛte devi trirāvarteṇa śudhyati |
āhnikacchedasañjāte śatamekamudīrayet || 45 ||
[Analyze grammar]

laṅghane samayānāṃ ca abhakṣyasya tu bhakṣaṇe |
avācyavācite devi sahasrācchuddhiriṣyate || 46 ||
[Analyze grammar]

kākolūkakapotānāṃ pakṣiṇāṃ ghātane kṛte |
sahasrairdvibhiḥ śudhyeta satyaṃ satyaṃ na saṃśayaḥ || 47 ||
[Analyze grammar]

chāgameṣa tathānyāni mṛgajambūka ṛkṣayoḥ |
śuddhistrisahasrāddevi yathā bhairava-m-abravīt || 48 ||
[Analyze grammar]

sarpamārjārahantāro dundubhomatsyaghātakaḥ |
caturbhiśca sahasrairhi śīghraṃ śuddhimavāpnuyāt || 49 ||
[Analyze grammar]

śvasūkaranakulādi mūṣakaścātha vāpi vā |
pañcabhiḥ śuddhiriṣyeta sahasraistu kulānvaye || 50 ||
[Analyze grammar]

gavāṃ hatvā praśudhyeta daśalakṣaistu saṅkhyayā |
brāhmaṇastu yadā devi pramādādghātito budhaiḥ || 51 ||
[Analyze grammar]

lakṣairviṃśati śudhyeta naktāśī tu jitendriyaḥ |
bauddhārahantahantā ca dvijāddviguṇa śudhyati || 52 ||
[Analyze grammar]

lākulā mauṣalāścaiva ye cānye lātapāṇayaḥ |
hatvā śuddhimavāpnoti koṭitrayajapena tu || 53 ||
[Analyze grammar]

guruṃ hatvā pañca koṭyaḥ śudhyate tu pramādataḥ |
striyo ghātī durācāro daśa koṭyo japetpriye || 54 ||
[Analyze grammar]

naktāśī śuddhimāpnoti kṣetrapīṭhānbhramed yadi |
anyeṣāṃ varṇajātīnāmadhamottamamadhyamāḥ || 55 ||
[Analyze grammar]

lakṣaistu bhavate śuddhirdvitricatvārisaṅkhyayā |
ekādekona kartavyaṃ varṇāṇāṃ ca krameṇa tu || 56 ||
[Analyze grammar]

nindate yoginīṃ yastu śivabhaktāṃśca nindati |
śāstrāṇi dūṣayed yastu striyamākoṭayeti ca || 57 ||
[Analyze grammar]

kroṣanti kanyakā devi sahasrācchuddhiriṣyate |
vāmadakṣiṇasiddhānte śivavratadharo hataḥ || 58 ||
[Analyze grammar]

koṭicaturbhirdeveśi śudhyate japatatparaḥ |
yaḥ punastattvavettā ca ṣoḍhānyāsaviśāradaḥ || 59 ||
[Analyze grammar]

smaraṇācchuddhiriṣyeta tathyaṃ bhairava-m-abravīt |
krodhena tu yadā devi uccaiḥśabdapralāpitam || 60 ||
[Analyze grammar]

trivārāvartayedvidyāṃ śāntimāśu prayacchati |
kṛte karmaṇi bālānāṃ lūtācipiṭagaṇḍayoḥ || 61 ||
[Analyze grammar]

jvaragrahaviṣādibhyaḥ oṣadhākhyāpanāya ca |
pañcāvartādviśudhyeta anvayī yastu śāsane || 62 ||
[Analyze grammar]

yaḥ punaḥ kramavettā ca śuddhāśuddhairna bādhyate |
deśikaṃ putrakaṃ vāpi sādhakaṃ samayajñakam || 63 ||
[Analyze grammar]

pramādānnindate yastu daśāvartādviśudhyati |
aliṃ jugupsayed yastu phalguṣaṃ vā yadi priye || 64 ||
[Analyze grammar]

ekoccāreṇa śudhyeta annaṃ vā yajjugupsate |
kandukaṃ mallakoṣāḍhyā chippakaṃ carmakārakam || 65 ||
[Analyze grammar]

dhvajaṃ sūnākaraṃ vāpi matsyaghātaṃ tu lubdhakam |
koṅkaṇaṃ cīnabāhlīkaṃ vaṅgālaṃ kāmarūpakam || 66 ||
[Analyze grammar]

māgadhaṃ saindhavaṃ vāpi gujjaraṃ lāṭasaṃjñakam |
anye'pi deśamadhyasthā vanavāsāntyajātayaḥ || 67 ||
[Analyze grammar]

veśyādikramaśaḥ sarve nindanācchuddhiriṣyate |
trirāvarteṇa deveśi akāmātkāmato'pi vā || 68 ||
[Analyze grammar]

kāmato dviguṇaṃ devi kartavyaṃ siddhimicchatā |
trikhaṇḍā yādṛśaṃ proktaṃ prāyaścittaṃ kulānvaye || 69 ||
[Analyze grammar]

dvātriṃśākṣarayā tadvatkartavyaṃ tattvavedibhiḥ |
ete nirodharūpāstu sādhakānāṃ prakāśitāḥ || 70 ||
[Analyze grammar]

tadarthe kathitā vidyā yena sidhyanti sādhakāḥ |
śreyārthināṃ mayākhyātā madbhaktāḥ kṛtaniścayāḥ || 71 ||
[Analyze grammar]

anyeṣāṃ na kadācitsyāl laulyārthe ye sthitānaghe |
iyaṃ vidyā samākhyātā upayogādvarānane || 72 ||
[Analyze grammar]

sāmprataṃ padabhedastu yathā yojyastu bhairavi |
tathā te kathayiṣyāmi tacchṛṇuṣva samāsataḥ || 73 ||
[Analyze grammar]

yā vidyā kathitā pūrvaṃ nādiphāntakrameṇa tu |
taccharīragatā varṇāḥ pañcapraṇavabheditāh || 74 ||
[Analyze grammar]

pañcayonyāḥ svarūpeṇa varṇamekaikasaṅkhyayā |
bhairavaḥ śabdarāśistu ādikṣāntakrameṇa tu || 75 ||
[Analyze grammar]

te varṇāḥ pañcapraṇavaiḥ sampuṭecca pṛthakpṛthak |
ādikṣāntakrameṇaiva niyojanamudāhṛtam || 76 ||
[Analyze grammar]

dvābhyāṃ tu grathanaṃ kāryaṃ samastasyāpi śobhane |
sapta varṇāndadeccādau madhye vidyāpadaṃ dadet || 77 ||
[Analyze grammar]

punaḥ sapta padasyānte tasyānte tu padaṃ punaḥ |
punaḥ saptakamuccārya padaṃ ca tadanantaram || 78 ||
[Analyze grammar]

anena kramayogena nirvāhena tu yojayet |
kṣāntaṃ vai yāva deveśi tāvadeva niyojayet || 79 ||
[Analyze grammar]

padasaṅkhyā samastasya nirvāhobhayadīpite |
mālinī dvādaśairbhedaiḥ śabdarāśistu ṣoḍaśaiḥ || 80 ||
[Analyze grammar]

anena kramaśaḥ sarve varṇāścaiva pṛthakpṛthak |
calacakravibhāgena padavidyāṃ yadā yajet || 81 ||
[Analyze grammar]

tadā kṣobhaṃ karotyāśu divyādivyetaraṃ priye |
yonayaḥ pañcadhā yāstu sarvāḥ klidyanti nānyathā || 82 ||
[Analyze grammar]

drāvaṇaṃ kṣobhaṇaṃ mohaṃ jṛmbhaṇaṃ śoṣaṇaṃ tathā |
sarvāntān kurute devi yadā śaktisamo bhavet || 83 ||
[Analyze grammar]

prasuptabhujagākārā dvādaśānte varānane |
nābhiṣṭhā tu tathāpyevaṃ draṣṭavyā parameśvari || 84 ||
[Analyze grammar]

dṛśyate dehamadhye tu vyomānte ca parāparā |
tasyāgre tu tato mantraṃ hutāśakaṇikākṛtim || 85 ||
[Analyze grammar]

uccāreta tato mantraṃ śabdarūpaṃ hṛdi priye |
śabdānte śaktiruccāryā īṣanmandagamārutā || 86 ||
[Analyze grammar]

padmasūtranibhākārā uccāryā sānunāsikā |
uccārāntāvasāne tu jñātavyālātacakravat || 87 ||
[Analyze grammar]

tatra madhyagataṃ devi caitanyaṃ mantrasaṃyutam |
prasphuratkiraṇānekaiḥ koṭiśo dikṣvavasthitaiḥ || 88 ||
[Analyze grammar]

tasyāpyante tato devi śaktirādyā manonmanī |
atītā tu yadā sā vai tadā bindvī udāhṛtā || 89 ||
[Analyze grammar]

bindvante vyāpako devo māyātīto nirāmayaḥ |
sa śivo bhāvanātīto nirguṇo guṇasambhavaḥ || 90 ||
[Analyze grammar]

adhikārī sarvakārī ca śaktyātīto mahāprabhuḥ |
anena kramayogena kramaḥ kāryaḥ suniścitaiḥ || 91 ||
[Analyze grammar]

ātmā manaśca mantraśca śivaḥ śaktistathaiva ca |
ekībhāvagato devi jñātavyaḥ siddhimīhakaiḥ || 92 ||
[Analyze grammar]

tasmātprāṇasamaṃ jāpyaṃ mantrānte nādagocare |
nādasyānte tato jñātvā etatsmaraṇamucyate || 93 ||
[Analyze grammar]

smaraṇaṃ śaktiruddiṣṭā yā karoti gamāgamam |
tasyānte tu parā sūkṣmā sā kalā amṛtātmikā || 94 ||
[Analyze grammar]

layātītā arūpā tu svayaṃvedyāvicārataḥ |
na tasya lakṣaṇaṃ devi na lakṣo naiva yojanā || 95 ||
[Analyze grammar]

na kṣayo naiva vṛddhiśca śuklakṛṣṇau na caiva hi |
na rātrirna dinaṃ caiva na sandhyā ayanaṃ tathā || 96 ||
[Analyze grammar]

viṣuvaṃ naiva deveśi saṅkrāntirnaiva vidyate |
sarvāvasthagatiṃ jñātvā vijñānamupajāyate || 97 ||
[Analyze grammar]

etatkaulikamākhyātamumāmāheśvaraṃ priye |
utpateta na sandeho lakṣajāpāccalasya tu || 98 ||
[Analyze grammar]

calā śaktiḥ samākhyātā lakṣaṇena udāhṛtā |
avarṇā varṇasaṃyogā mālinī sā udāhṛtā || 99 ||
[Analyze grammar]

padabhedagatā hyekā asaṅkhyātā varānane |
evaṃ tadgraha-m-ākhyātaḥ sadyaḥpratyayakārakaḥ || 100 ||
[Analyze grammar]

na kasyacinmayākhyātamumāmāheśvaraṃ priye |
satataṃ japate yastu yoginīvallabho bhavet || 101 ||
[Analyze grammar]

ṣaṇmāsācchudhyate devi brahmaghno'pi na saṃśayaḥ |
paśyate virajāṃ śāntāṃ jyotirūpāṃ mahādyutim || 102 ||
[Analyze grammar]

japasya lakṣaṇaṃ devi idānīṃ śṛṇu sāmpratam |
ekoccāraśatānte tu parāvasthā tu gīyate || 103 ||
[Analyze grammar]

śatabhedaḥ samākhyātastadguṇo daśa eva tu |
sahasrabhedamityuktaṃ lakṣaḥ śataguṇaḥ smṛtaḥ || 104 ||
[Analyze grammar]

koṭibhedaḥ śatānāṃ tu lakṣāṇāṃ varavarṇini |
etajjapavidhānaṃ tu kathitaṃ tava śobhane || 105 ||
[Analyze grammar]

muktakaḥ śatabhedena yuktaṃ śataguṇaṃ śatam |
calacakravibhāgena lakṣabhedamudāhṛtam || 106 ||
[Analyze grammar]

calacakraṃ yadā devi koṭibhedo varānane |
bāhyataḥ kathito bhadre adhyātmikamataḥ śṛṇu || 107 ||
[Analyze grammar]

udbhave śatabhedastu sahasro viśleṣake viduḥ |
laye tu lakṣabhedo vai layātīte tu koṭayaḥ || 108 ||
[Analyze grammar]

vāmā jyeṣṭhā tathā raudrī bindvī ca samudāhṛtā |
icchā jñānī kriyā śāntā krameṇaiva surārcite || 109 ||
[Analyze grammar]

ātmacāragatiṃ jñātvā japaḥ kāryaḥ sadā budhaiḥ |
anenaivākṣasūtreṇa lakṣalakṣaṇalakṣite || 110 ||
[Analyze grammar]

kartavyo hi japo nityaṃ sarvaśāstraviśāradaiḥ |
bhuvanākhye varārohe śaktyākhye tu tathaiva hi || 111 ||
[Analyze grammar]

cāroccāravibhāgena japaḥ śreṣṭha udāhṛtaḥ |
mālā pañcāśikā proktā sūtraṃ śaktiḥ śivātmikā || 112 ||
[Analyze grammar]

grathanaṃ kuṇḍalī śaktirlayānte merusaṃsthitam |
etadguptataraṃ kāryamakṣasūtraṃ śivātmakam || 113 ||
[Analyze grammar]

prakaṭaṃ naiva kartavyaṃ na meruṃ laṅghayetkvacit |
śaṅkhasphaṭikarudrākṣaputrañjīvakariṣṭakāḥ || 114 ||
[Analyze grammar]

evamādyāḥ smṛtā ye tu maṇimālā varānane |
na tatra vidyate devo na mantro naiva cetanā || 115 ||
[Analyze grammar]

yatra yatra sthitā mālā na doṣo vidyate priye |
mantranyāse kṛte devi kila gopyaṃ tu kārayet || 116 ||
[Analyze grammar]

śarīraṃ kutra gopyaṃ tu kārayīta varānane |
mantranyāse kṛte hyātmā sakalīkṛtavigrahaḥ || 117 ||
[Analyze grammar]

yathā gopyaṃ na yuñjeta tadvaccaivākṣamālikā |
akṣaṃ cendriyamityuktaṃ sūtraṃ kuṇḍalinī smṛtā || 118 ||
[Analyze grammar]

lakṣaṃ tu sā parā sūkṣmā kalā hyamṛtavāhinī |
saṃyogakāriṇī vyomni tena sūtreti kīrtitā || 119 ||
[Analyze grammar]

saṅkhyāgrahaṇakāryeṣu sā coktā akṣamālikā |
śaṅkhādyāstu varārohe japakarmaṇi śasyate || 120 ||
[Analyze grammar]

śaṅkhajaṃ tu śriyākāmaḥ sphāṭikaṃ muktihetave |
padmākṣā padmajā proktā śriyāpuṣṭikarā priye || 121 ||
[Analyze grammar]

rudrākṣaiḥ siddhimāpnoti yaccānyaṃ khecarīpadam |
jīvakā sarvadā jñeyā gopucchāgrathitānaghe || 122 ||
[Analyze grammar]

vidrumā vaśyakāryeṣu mauktikā sarvakāmadā |
anyāni tu smṛtā ye vai ratnajā parameśvari || 123 ||
[Analyze grammar]

sarvadā te samuddiṣṭā nātra kāryavicāraṇāt |
riṣṭakākṣāsthijā mālā abhicāre praśasyate || 124 ||
[Analyze grammar]

nāgavaṅgastathā lohā miśrāścānye'pi ye smṛtāḥ |
māraṇe tāṃ praśasyeta stambhane mohane tathā || 125 ||
[Analyze grammar]

kampane dhvaṃsane devi kartavyā cābhicārake |
evamanye'pi ye proktāsteṣāṃ śreṣṭhā tu śaṅkhajā || 126 ||
[Analyze grammar]

praśastā sarvakāryeṣu japakarmaṇi śasyate |
śaṅkhāvartā tu yā nāḍī śikhānte tu vyavasthitā || 127 ||
[Analyze grammar]

tena śaṅkhamayaṃ proktamakṣasūtraṃ surādhipe |
sphuṭate mastake yā sā dvidhā caiva visarpiṇī || 128 ||
[Analyze grammar]

sphāṭikaṃ tena coddiṣṭaṃ guruvaktre pratiṣṭhitam |
raudrībhāvaḥ smṛto rudrastālvagre ca vyavasthitaḥ || 129 ||
[Analyze grammar]

śabdasparśaraso rūpaṃ gandhatanmātrasaṃyutam |
vikāritve pravarteta nirodhāl lakṣameva ca || 130 ||
[Analyze grammar]

tena rudrākṣamālāyā japaḥ śreṣṭha udāhṛtaḥ |
putravadudare kṛtvā prasuptāmṛtakuṇḍalī || 131 ||
[Analyze grammar]

tayā nīyatyasau jīva adhaścordhvena bhāvini |
putrañjīvakasaṃjñā tu tenaiṣā samudāhṛtā || 132 ||
[Analyze grammar]

ariṣṭāni anekāni sukhaduḥkhātmikāni tu |
bhuñjate satataṃ devi arjitaṃ yatpurā dhanam || 133 ||
[Analyze grammar]

ariṣṭākhyā smṛtā mālā aprameyā bhavāntare |
hṛtpadme saṃsthitā nityamakṣarāṇāṃ prabodhikā || 134 ||
[Analyze grammar]

padmākṣamālā sā proktā śāstre śāstre varānane |
evamādyāḥ smṛtā ye tu paryāyā akṣamālayā || 135 ||
[Analyze grammar]

te sarve ātmanaścaiva kathitāśca kuleśvari |
akṣasūtravidhiḥ khyātaḥ samyakkaulikavedinām || 136 ||
[Analyze grammar]

sāmprataṃ nyāsamākhyāmi śṛṇu tattvena śobhane |
svābhāvikaṃ calaṃ dīptaṃ sthiraṃ dravanabhoyutam || 137 ||
[Analyze grammar]

nyāsamātraṃ samākhyātaṃ ṣoḍhādvādaśabhedataḥ |
ṣoḍhā śaktiḥ samākhyātā parā caivākṣarā śubhā || 138 ||
[Analyze grammar]

kuṇḍalī nābhideśasthā parā sā vyomarūpiṇī |
ekā eva parā sūkṣmā akṣayā tejarūpiṇī || 139 ||
[Analyze grammar]

jñātavyā sā parā devī ṣaḍvarṇarahitā kalā |
brahmasthānagatā sūkṣmā svābhāvikamudāhṛtā || 140 ||
[Analyze grammar]

viṣṇusthāne calā proktā dīptā rudrapade smṛtā |
īśvare sthirasaṃjñā tu sadākhye dravasambhavā || 141 ||
[Analyze grammar]

śaktisthā vyomarūpā tu jñātavyā tattvavedibhiḥ |
aṇimādiguṇādhārā ṣaḍguṇā guṇabodhanī || 142 ||
[Analyze grammar]

vyāpinī vyomarūpā ca anantānāthanāśritā |
saṃyoktrī ca viyoktrī ca sadbhāvaguṇasaṃsthitā || 143 ||
[Analyze grammar]

ekā eva parā śaktiḥ saṃsthitā kṛtyabhedataḥ |
kṛtyabhedena bhedo'syā na bhedaḥ paramārthataḥ || 144 ||
[Analyze grammar]

evaṃ nyāse kṛte devi antaraṅge pravartate |
bahiraṅge varṇarūpā ca ekā caiva anekadhā || 145 ||
[Analyze grammar]

ṣoḍhādvādaśabhedena nyāsaḥ prokto gamāgame || 146 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 5

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Like what you read? Consider supporting this website: