Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

śrīkubjikā uvāca |
tvayā sārdhaṃ mahādeva vivāho jāyate yathā |
kiṃ nimittaṃ ca kasyārthe tanme nigada bhairava || 1 ||
[Analyze grammar]

śrībhairava uvāca |
tvameva devi sā bhadre gatāsi pitṛmandiram |
krauñcasya ca vadhārthāya devaistvārādhitā vayam || 2 ||
[Analyze grammar]

sa ca krauñco yathotpannastatsarvaṃ kathayāmi te |
sthānātsthānaṃ kramantyāśu prasvedaḥ patitaḥ kvacit || 3 ||
[Analyze grammar]

tatrāsau dānavo jātaḥ krauñcākhyo baladarpitaḥ |
tena devagaṇāḥ sarve saptalokāntasaṃsthitāḥ || 4 ||
[Analyze grammar]

upadrutāstu balinā gatā brahmapuraṃ tu te |
brahmāpi taiḥ samaṃ devi viṣṇoḥ pārśvamupāgatāḥ || 5 ||
[Analyze grammar]

viṣṇunā saha ālocya kiṃ kurvāma upadrutāḥ |
krauñcāsureṇa balinā tasyopāyaṃ vada prabho || 6 ||
[Analyze grammar]

sphoṭanārthaṃ garutmīśa tenāhamidamāgataḥ |
hariṇāpi punaścoktaṃ vadhituṃ tasya na kṣamaḥ || 7 ||
[Analyze grammar]

devadevīsutaṃ muktvā kasmātso'pi tadudbhavaḥ |
tata evaṃ samālocya kva sthānasthaḥ kujeśvaraḥ || 8 ||
[Analyze grammar]

devīdehojjhito deva uvācedaṃ pitāmahaḥ |
prahasya pālako hyevamuvācedaṃ pitāmahaḥ || 9 ||
[Analyze grammar]

idānīṃ kimasau dakṣo nirvapedutthito'nalaḥ |
tasya kopānalāddagdhaḥ kāryotpanne kutastu saḥ || 10 ||
[Analyze grammar]

mahādarpavaśādbhraṣṭā naṣṭā yūyaṃ divaukasaḥ |
evopalambhitāḥ sarve hariṇā brahmaṇoditāḥ || 11 ||
[Analyze grammar]

ūcustvevaṃ punaḥ paścādupāyaḥ ko'sti sāmpratam |
himavadgirerduhitā tiṣṭhatyekā subhāvitā || 12 ||
[Analyze grammar]

jagannāthāṅghriniratā jagannātho hi tatra ca |
evamuktvā vasantasya kāmasya guṇaśālinaḥ || 13 ||
[Analyze grammar]

devaiḥ pracoditau tau dvau devadevyormanoharau |
evaṃ tai racitaṃ sarvaṃ puṣpapallavakādibhiḥ || 14 ||
[Analyze grammar]

kokilārāvajhaṅkāraṃ ṣaṭpadonmattasaṅkulam |
vasantamuditaṃ dṛṣṭvā prasannagirayā kila || 15 ||
[Analyze grammar]

uvācedaṃ tadā kāle kāmo vidhyati bhairavam || 16 ||
[Analyze grammar]

madālasānandabhṛtekṣaṇekṣitaḥ prapaśyatāmeva kumārikorum |
dhṛtvā karotkaṇṭhitayā ca kaṇṭhe āliṅgayantyā ca diśaṃ vilokya || 17 ||
[Analyze grammar]

lajjāyamānena sakopanena trailokyasaṃhāramahānalena |
sandīpito'sau patitaḥ kṣaṇena kāmo hataḥ kāmanirīkṣaṇena || 18 ||
[Analyze grammar]

kāmānande dagdhe prītiratī rodanātmike duḥsaham |
dṛṣṭvā te rudamāne nānaṅgaḥ patirbhavati mā rudathaḥ || 19 ||
[Analyze grammar]

nigrahītvā tu taṃ kāmaṃ trinetrarūpadhāriṇā |
nigrahānugrahaścaiva bhairavecchā pravartate || 20 ||
[Analyze grammar]

etadantaramāsādya brahmaviṣṇupuraḥsarāḥ |
sarve devagaṇāḥ prāptā ṛṣisiddhāḥ saguhyakāḥ || 21 ||
[Analyze grammar]

stutistotraravairdivyaistoṣayitvā kujeśvaram |
uvācedaṃ harirbrahmā deva cotkaṇṭhitā vayam || 22 ||
[Analyze grammar]

bhavatpādavinirmuktā devadevā hyupadrutāḥ |
pracaṇḍabalinākrāntāḥ krauñcena parameśvara || 23 ||
[Analyze grammar]

prasīda dayayā nātha bruvāmastvabhayaṃ dada |
devīmudvāhyatāṃ nātha kleśāyāsaprapīḍitām || 24 ||
[Analyze grammar]

śrībhairava uvāca |
kutra tiṣṭhati kasyaiṣā kā mātā kaḥ pitāmahaḥ |
ko me dadāti ko yācyaḥ kiṃ kurvāmaḥ kulojjhitāḥ || 25 ||
[Analyze grammar]

uktaṃ tu brahmaṇā hyevaṃ yācyo'haṃ yācakā vayam |
yajñayājī himantākhyo adhvaryuḥ parameśvaraḥ || 26 ||
[Analyze grammar]

evamuktvā tu vṛddhena vasiṣṭhapramukhānṛṣīn |
preṣitā vada śīghredaṃ sampradānakriyāṃ kuru || 27 ||
[Analyze grammar]

tairgatai rucitaṃ sarvamādeśaṃ śirasā dhṛtam |
bahuvittaprabhāreṇa vivāhānandakṛddhyabhūt || 28 ||
[Analyze grammar]

sarvamaṅgalamāṅgalyamānandānandapūritam |
tadā prabhṛti sarvedamabhūtpūrṇamanoratham || 29 ||
[Analyze grammar]

bhairave mathanāsakte jagadyoniḥ sadoditā |
trailokyasṛṣṭihetvarthaṃ manthānastho bhavettada || 30 ||
[Analyze grammar]

krīḍāvinodairatilālasasthaṃ kulāmṛtānandavidhau pravṛttam |
kuleśvaraṃ kubjibhṛtānurāgaṃ sampṛcchatedaṃ praṇatā kujeśī || 31 ||
[Analyze grammar]

praṇayena tu yogena drāvitāṅgaṃ tvayā mama |
kubjenaiva tu rūpeṇa pīḍitātīva bhairava || 32 ||
[Analyze grammar]

śrībhairava uvāca |
vinodakuśale devi anekārthavidhāyinī |
toṣito'dya tvayā nāthe pṛccha pṛccha sudurlabham || 33 ||
[Analyze grammar]

śrīkubjikā uvāca |
pūrvakāle tvayā mahyaṃ prasādo yaḥ kṛtaḥ prabho |
kubjatvaṃ śabdarūpeṇa pūrvaṃ vyāharitaṃ yataḥ || 34 ||
[Analyze grammar]

tena kāryeṇa deveśa kālasthānaṃ na me prabho |
pṛcchāmi praṇayāviṣṭā ajñānaguṇaśālinī || 35 ||
[Analyze grammar]

kathaṃ me kubjikā nāma kiṃ khañjī pūrva sūcitā |
etadācakṣva yatnena sarvopāyasamanvitam || 36 ||
[Analyze grammar]

paramārthaṃ yadā deva tadā syātsiddhisādhanam |
atha cettanmṛṣā vākyaṃ tatkiṃ nāma pratiṣṭhitam || 37 ||
[Analyze grammar]

kathayasva prasādena samācāro guruḥ katham |
sādhanaṃ sarvavastūnāṃ yenaikena prapadyate || 38 ||
[Analyze grammar]

mantratantreṇa yogena ājñātaḥ sampravartate |
tatsarvaṃ helayā nātha ekoccārādvada prabho || 39 ||
[Analyze grammar]

śrībhairava uvāca |
krīḍānandasvarūpeṇa pṛṣṭo'haṃ klinnacetase |
tena te kledanāmārgaṃ kathayāmi surārcite || 40 ||
[Analyze grammar]

nityānandaprakartāraṃ kalyāṇārthaprabodhakam |
gurumanveṣayed yatnātsubhagaṃ priyadarśanam || 41 ||
[Analyze grammar]

śubhajātisuvṛttisthaṃ śubhadeśasamudbhavam |
jñānavijñānasampannaṃ samastārthaviśāradam || 42 ||
[Analyze grammar]

kālajñaṃ nipuṇaṃ dakṣaṃ sāmarthajñamakutsitam |
sarvāvayavasampannaṃ vyaṅgadoṣavivarjitam || 43 ||
[Analyze grammar]

vedhaghaṭṭanirodhajñaṃ lokamārgaviśāradam |
kriyākāṇḍarataṃ śāntaṃ subhaktaṃ guruvatsalam || 44 ||
[Analyze grammar]

susantuṣṭamalobhiṣṭhaṃ tapasvijanavatsalam |
pratipannajanānandaṃ śauryavantaṃ dṛḍhavratam || 45 ||
[Analyze grammar]

vidyāmabhayadātāraṃ laulyacāpalyavarjitam |
ācārapālakaṃ dhīraṃ samayeṣu kṛtāspadam || 46 ||
[Analyze grammar]

āgataṃ na tyajedvastuṃ yo gatvā na parigrahet |
sa gururna manuṣyānāṃ devānāmapi durlabhaḥ || 47 ||
[Analyze grammar]

śaktihīnaṃ guruṃ prāpya śiṣye muktiḥ kutaḥ priye |
mūlacchinne yathā vṛkṣe kutaḥ puṣpaphalādikam || 48 ||
[Analyze grammar]

evaṃvidhaṃ guruṃ prāpya ko na mucyeta bandhanāt |
taṃ dṛṣṭvā sarvabhāvena śiṣyaścārādhayedgurum || 49 ||
[Analyze grammar]

ātmanā ca dhanenaiva dāsatvena bhajettu tam |
tāvadārādhayeddevi prasanno yāvatsa guruḥ || 50 ||
[Analyze grammar]

prasanno dadate dīkṣāṃ yayā pāśakṣayo bhavet |
prabodho bhavate tasya gṛhṇāti yadi tatkramāt || 51 ||
[Analyze grammar]

akramāddadate yastu akramādgṛhṇate tu yaḥ |
dvāvetau niścitau baddhau pāśaiḥ kulasamudbhavaiḥ || 52 ||
[Analyze grammar]

yāvadaṣṭau tathā pañca trīṇyabdāni subhāvitaḥ |
tāvanna kārayeddīkṣāṃ niṣiddhastu kulānvaye || 53 ||
[Analyze grammar]

atha cedgurusāmarthyāddadate dayayā śiśoḥ |
tathāpi tena kartavyaṃ dāsatvaṃ tu guroḥ kule || 54 ||
[Analyze grammar]

ākruṣṭaḥ śatadhā vāpi tāḍitastu sahasradhā |
evaṃ kṛte na yasyāsti virāgastasya yogyatā || 55 ||
[Analyze grammar]

guruṇā roṣito vātha yo dadyāduttaraṃ kvacit |
sa tu naśyati duṣṭātmā ajīrṇe bhojanaṃ yathā || 56 ||
[Analyze grammar]

guroḥ kopaṃ na kartavyaṃ vāṅmanaḥkāyakarmabhiḥ |
tasya kopāddahiṣyanti prāptajñānaṃ marīcayaḥ || 57 ||
[Analyze grammar]

martyalokaṃ samāsādya kiñcijjñā guravo yadi |
tadā jñānasya kā rakṣā jñānacauraṃ haranti tāḥ || 58 ||
[Analyze grammar]

kṣamāśīlaṃ guruṃ matvā yadi śiṣyo'pamānayet |
prāptaṃ me jñānasadbhāvaṃ gacchāmaḥ kathanaṃ vinā || 59 ||
[Analyze grammar]

tasya rodhādikā devyo mūkatvaṃ janayanti vai |
na rohati yathā bījaṃ dagdhaṃ tadvadidaṃ priye || 60 ||
[Analyze grammar]

ājñāyogaṃ kriyāmantraṃ muṣitvā yaḥ palāyate |
na ca tena samaṃ yāti tatraivāyāti niścitam || 61 ||
[Analyze grammar]

sa kathaṃ tiṣṭhate mūḍho bhuktodgīrṇe vapuryathā |
nābubhukṣā bubhukṣā vā ghṛṇī kṣīṇatanurbhavet || 62 ||
[Analyze grammar]

śubhaṃ vā aśubhaṃ vātha kurvāṇaṃ na hasedgurum |
hasanāddhvaṃsamāyāti hasite hiṃsito hi saḥ || 63 ||
[Analyze grammar]

sāmānyapratipattyā vā na vadedguruṇā saha |
mukhe hastaṃ pradattvā tu dadādeśamiti bruvan || 64 ||
[Analyze grammar]

aṅgarakṣā na kartavyā na śāṭhyaṃ guruṇā saha |
uktānukteṣu kāryeṣu upekṣāṃ naiva kārayet || 65 ||
[Analyze grammar]

śaṭhastu duṣṭabhāvaśca mṛṣāvādyapravādakaḥ |
antaraṅgī na sadbhāvī sa naṣṭaḥ kañjinī yathā || 66 ||
[Analyze grammar]

dvidhābhāvābhipannasya bhinnabhāva itastataḥ |
ya evaṃ vartate mūḍhaḥ sa naṣṭaḥ kañjikaṃ yathā || 67 ||
[Analyze grammar]

ājñāsphurantamānandaṃ guruṃ tyaktvānyamāśrayet |
sanniruddhastu sarvatra rājyabhraṣṭo yathā nṛpaḥ || 68 ||
[Analyze grammar]

śarīraṃ dravyavijñānaṃ vastravāhanabhūṣaṇam |
gurvarthaṃ dhārayed yastu sa vai saṃskāramarhati || 69 ||
[Analyze grammar]

gururmānyo guruḥ pūjyaścārādhyo guravaḥ sadā |
gurau santoṣite sarvaṃ toṣitaṃ sacarācaram || 70 ||
[Analyze grammar]

guroḥ samo naiva hi martyaloke tathā viśeṣeṇa tu cāntarikṣe |
yastārayedduḥkhamahārṇavaughātkiṃ tasya kartuṃ sa karoti śiṣyaḥ || 71 ||
[Analyze grammar]

na mātā na pitā caiva na bhrātā naiva bāndhavāḥ |
upakāraṃ hi kurvanti kurute yādṛśaṃ guruḥ || 72 ||
[Analyze grammar]

evaṃ matvā varārohe duḥkhe duḥkhī sukhe sukhī |
gurorvairodhikaṃ sthānaṃ pramādādapi na vrajet || 73 ||
[Analyze grammar]

upaviṣṭasya pārśve tu kartavyaṃ mārjanādikam |
bhikṣāpātraṃ nivedyeta puṣpadhāṭīṃ vahetsadā || 74 ||
[Analyze grammar]

antaraṅgaṃ na kartavyaṃ vāṅmanaḥkāyakarmaṇā |
yatkiñcidgurave kāryaṃ tatkartavyamaśaṅkitaiḥ || 75 ||
[Analyze grammar]

ya evaṃ vartate śiṣyaḥ sukhaduḥkhasamāśrayī |
tasya siddhirna dūrasthā mokṣaḥ svādhīnatāṃ gataḥ || 76 ||
[Analyze grammar]

guruṇāpāditaṃ sarvamupadeśaṃ prapūjayet |
tasmādevaṃ viditvā tu gururdevo na cānyathā || 77 ||
[Analyze grammar]

triṣkālaṃ praṇipātena dhyānayogena taṃ yajet |
adṛṣṭavigraheśānamupalabhyeta nānyathā || 78 ||
[Analyze grammar]

mantradhyānatapopāyaiścaryāyogairanekadhā |
na paśyanti paraṃ śambhuṃ yāvannopāsayedgurum || 79 ||
[Analyze grammar]

dhyāyanto'pi sadā bhaktyā madrūpaṃ guruṇoditam |
tathāpi na bhavetsaukhyaṃ śāmbhavaṃ paramārthataḥ || 80 ||
[Analyze grammar]

yāvanmūrdhnopari pādā ājñāyuktaḥ subhāvitaḥ |
tāvanna jāyate śīghramadṛṣṭaguṇalakṣaṇam || 81 ||
[Analyze grammar]

gururūpavidhau yadi niścalatā tadupāsati mūrdhni dhṛtāṅghriyugam |
acireṇa bhavatyupaladbhiguṇā aṇimādiguṇāṣṭakaśambhupadam || 82 ||
[Analyze grammar]

ājñāhīne parokṣatvaṃ trayāṇāṃ darśitaṃ mayā |
rudrabhairavavīrāṇāṃ kathanād yogaḥ pravartate || 83 ||
[Analyze grammar]

siddhe siddhaṃ vinirdiṣṭaṃ pratyakṣaguṇalakṣaṇam |
ājñātaḥ sampravarteta sā cājñā guravo viduḥ || 84 ||
[Analyze grammar]

śāstre śāstre smṛtaṃ jñānaṃ mayānekavidhānataḥ |
pratyakṣamantranihitā siddhājñā siddhagocare || 85 ||
[Analyze grammar]

tenedaṃ siddhasantānaṃ gurudevopalakṣitam |
yasya cājñānipātena sambodhaḥ śāmbhavo bhavet || 86 ||
[Analyze grammar]

pratyakṣaṃ guravaṃ tyaktvā jñānarūpaṃ kuleśvaram |
kathamārādhanānyatra kurute mohitātmanaḥ || 87 ||
[Analyze grammar]

nirvāṇāgnau jvaladdīpte yo'nyatrāgnau vrajetkudhīḥ |
devāgāraṃ guruṃ tyaktvā vrajatyadhobhavaṃ tu saḥ || 88 ||
[Analyze grammar]

pūrvakarmaviśuddhasya śaktipātaḥ sunirmalaḥ |
tīvraśaktinipāto'sya śīghrameva prapadyate || 89 ||
[Analyze grammar]

malakāyaprapūrṇasya mandaṃ mandaṃ pravartate |
abhāgyasyāpi ṣaṇmāsāttīvratvaṃ samprapadyate || 90 ||
[Analyze grammar]

yāvanna sarvabhāvena martyalokamupāgatam |
gurumūrtidharaṃ śambhuṃ tāvatpāto na śāmbhavaḥ || 91 ||
[Analyze grammar]

madvīryaḥ pārado yadvatpatitaḥ sphuṭitaḥ kaṇaiḥ |
tadvacca deśikendrāṇāṃ rūpeṇa prabhramāmyaham || 92 ||
[Analyze grammar]

mama vīryaprasūtāste ācāryāḥ sūtakeva hi |
vindhanti saṃskṛtāḥ santo bhaktyoṣadhisujāraṇāt || 93 ||
[Analyze grammar]

ahamekaḥ kulālo vai khecarādau guṇojjvalaḥ |
sṛjāmi nikhilaṃ sarvaṃ gurutve saṃvyavasthitaḥ || 94 ||
[Analyze grammar]

sādākhyaḥ khecarāṇāṃ ca piṅgo'haṃ pavanodbhavaḥ |
tejase'nantarūpo'haṃ'nugrahīśo jalodbhavaḥ || 95 ||
[Analyze grammar]

śrīkaṇṭho'haṃ nivṛttyante kulīśo'haṃ kṣitītale |
'nughrahāmyakhilaṃ sarvameko'pyanekadhā sthitaḥ || 96 ||
[Analyze grammar]

yena yena hi bhāvena pṛcchito'haṃ yathā yathā |
tathā tathā mayā sarvaṃ gurutve sampradarśitam || 97 ||
[Analyze grammar]

atraiva siddhasantāne pratyakṣo'haṃ vyavasthitaḥ |
gurumūrtau sthito nityaṃ yasyājñā sampravartate || 98 ||
[Analyze grammar]

suvarṇasya yathākārāḥ saṃjñābhedairanekadhā |
kaṭakaṅkaṇakeyūraiḥ kaṇṭhīmudrāṅgulīyakaiḥ || 99 ||
[Analyze grammar]

tathā te guravo jñeyā mamājñāṅgasamudbhavāḥ |
rasavadvedhakā jñeyā stokaṃ stokaṃ bahuṃ bahum || 100 ||
[Analyze grammar]

palakoṭipalānāṃ ca guñjādevaṃ na saṃśayaḥ |
evaṃ vibhūtirākhyātā yugarūpānusāriṇī || 101 ||
[Analyze grammar]

palena vihito vedhaḥ kiṃ guñjāto na vidhyati |
saṃskāre sati sarvatra bahustokaṃ na cintayet || 102 ||
[Analyze grammar]

parāparavibhāgena kālabhāvavaśena ca |
bahustokaṃ na mantavyaṃ pratyayaścātra kāraṇam || 103 ||
[Analyze grammar]

rasaviddhaṃ yathā tāmraṃ na bhūyastāmratāṃ vrajet |
ājñāviddhastathāpyevaṃ na saṃsāramanukramet || 104 ||
[Analyze grammar]

sā cājñā vidyate yasya mama tulyaḥ kujāmbike |
palamātraraso bhavyaṃ guñjāmātrarasena kim || 105 ||
[Analyze grammar]

palamātraraso hyahaṃ guñjāmātrastatodbhavaḥ |
evaṃ matvā gurūṇāṃ ca na vikalpo vibhūtaye || 106 ||
[Analyze grammar]

ājñāto bhukti muktiśca sarvaṃ sādhayate kṣaṇāt |
vāñchitaṃ labhate sarvaṃ yadi bhaktiḥ suniścalā || 107 ||
[Analyze grammar]

ājñā tu dvividhā proktā sādhakānugrahātmikā |
samarthācārayuktasya tatastāṃ tu pramocayet || 108 ||
[Analyze grammar]

prāthamikasya yā ājñā sā viśuddhiprabodhikā |
adhikāranimittārthaṃ punaścājñāṃ dadedguruḥ || 109 ||
[Analyze grammar]

ājñāmātreṇa santuṣṭo anyasyājñāṃ dadāti ca |
nehatre tu sukhaṃ tasya paratre bādhyate tu saḥ || 110 ||
[Analyze grammar]

vācāsiddhiḥ purakṣobhaṃ yāvajjñātaṃ na yoginaḥ |
tāvanna kārayeddīkṣāmityājñā pārameśvarī || 111 ||
[Analyze grammar]

jñātvāmnāyaṃ varārohe divyādivyairniṣevitam |
catuṣkaṃ pañcakaṃ ṣaṭkaṃ catuṣkaṃ pañcakaṃ catuḥ || 112 ||
[Analyze grammar]

ślokadvādaśakaṃ cānyatpañcaratnaṃ satadgraham |
ṣoḍhānyāsakramaṃ jñātvā etatsarvaṃ vidhānataḥ || 113 ||
[Analyze grammar]

sa yogyaḥ kramiko śiṣyo anyathā nāmadhārakaḥ |
tataḥ prabhṛti siddho'sau pūjyaḥ pūjāpakaḥ smṛtaḥ || 114 ||
[Analyze grammar]

etadguṇaviśiṣṭo'yaṃ śiṣyaḥ sarvārthadāyakaḥ |
mahadanyāyasamprāpto gurustaṃ na tiraskaret || 115 ||
[Analyze grammar]

evaṃ gurutvamāpnoti siddhāmnāye kujeśvari |
anyathā jīvikārthaṃ tu ātmānaṃ ca viḍambitaḥ || 116 ||
[Analyze grammar]

ājñāyā guṇamaiśvaryaṃ yasya jātaṃ yaśasvini |
tasmātsampadyate sarvaṃ yadi dattā prasādataḥ || 117 ||
[Analyze grammar]

krameṇa vihitā cājñā ājñāmoghakramaṃ viduḥ |
te jyeṣṭhāḥ kramasantāne yadyeṣāṃ'nukramo na hi || 118 ||
[Analyze grammar]

kiṃ tu maṇḍalayogyāste na bhavanti kuleśvarāḥ |
candanākṣatadīpānāṃ nārhatvaṃ ca bhajanti te || 119 ||
[Analyze grammar]

adhikārājñā prathamā prasādājñā dvitīyakā |
sā yadi kramaśaḥ prāptā sakramānukrameṇa tu || 120 ||
[Analyze grammar]

tatra kālaṃ samārabhya gurutvaṃ bhajate tu saḥ |
sa yatra tiṣṭhate deśe tatra ye'nye tu kanyasāḥ || 121 ||
[Analyze grammar]

bhrātṝṇāṃ bhrātṛputrāśca tatputrāśca gururyathā |
pūjayantyavikalpena siddhimārge vidhirhyayam || 122 ||
[Analyze grammar]

ārādhyastiṣṭhate yatra tatra kiñcinna kārayet |
mantratantrakriyāyogamadhikāraṃ prabhutvatā || 123 ||
[Analyze grammar]

pañcayojanamātreṇa gatvā karma samārabhet |
tatpure dāsavattiṣṭhedājñāśravaṇatatparaḥ || 124 ||
[Analyze grammar]

svapurasthaṃ prayatnena yadārādhyaṃ na paśyati |
bhuñjate mohitātmānaḥ kilbiṣaṃ bhuñjate tu saḥ || 125 ||
[Analyze grammar]

prāyaścittaṃ careddevi kubjikāyāyutadvayam |
atha ceddarpamūḍhastu jñātvā bhuñjatyaśaṅkitaḥ || 126 ||
[Analyze grammar]

lakṣaṃ japtvā bhavecchuddhirgurupūjā tvanantaram |
samapādena cāruhya guroragre ajānataḥ || 127 ||
[Analyze grammar]

kubjikāyutamekaṃ tu śudhyate gurupūjayā |
gurorāsthānasaṃsthāne cāruhya pādukaiḥ saha || 128 ||
[Analyze grammar]

gurudṛṣṭigate pāde japate tasya pūrvavat |
jyeṣṭho bhrātā gurormātā guroḥ sthānārcakāstu ye || 129 ||
[Analyze grammar]

trīṇyetāstatsamā jñeyā draṣṭavyā guruvad yathā |
apamānya yadā hyetānātmasambhāvitaḥ kudhīḥ || 130 ||
[Analyze grammar]

prāyaścittī salakṣeṇa śudhyate gurupūjayā |
upamardya guroḥ sthānaṃ pāpātmā yatra tiṣṭhati || 131 ||
[Analyze grammar]

tasya darśanasambhāṣātpātakino bhavanti te |
yadā sādhuḥ prasannātmā tadā lakṣatrayeṇa vai || 132 ||
[Analyze grammar]

maṇḍalānāṃ sahasreṇa gurupūjā tvanantaram |
pādukopānahau chattraṃ śayyāpaṭṭo'tha bhājanam || 133 ||
[Analyze grammar]

pādena saṃspṛśed yastu śire dhṛtvāṣṭakaṃ japet || 133 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 3

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Like what you read? Consider supporting this website: