Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

doṣakārī tu kartṛtvaṃ dhanasvāmī svakaṃ dhanam |
vivāde prāpnuyādyatra dharmeṇaiva sa nirṇayaḥ || 1 [35] ||
[Analyze grammar]

smṛtiśāstraṃ tu yatkiṃcitprathitaṃ dharmasādhakaiḥ |
kāryāṇāṃ nirṇayārthe tu vyavahāraḥ smṛto hi saḥ || 2 [36] ||
[Analyze grammar]

yadyadācaryate yena dharmyaṃ vādharmyaṃ eva vā |
deśasyācaraṇānnityaṃ caritraṃ tatprakīrtitam || 3 [37] ||
[Analyze grammar]

nyāyaśāstrāvirodhena deśadṛṣṭestathaiva ca |
yaṃ dharmaṃ sthāpayedrājā nyāyyaṃ tadrājaśāsanam || 4 [38] ||
[Analyze grammar]

yuktiyuktaṃ tu kāryaṃ syāddivyaṃ yatra vivarjitam |
dharmastu vyavahāreṇa bādhyate tatra nānyathā || 5 [39] ||
[Analyze grammar]

pratilomaprasūteṣu tathā durganivāsiṣu |
viruddhaṃ niyataṃ prāhustaṃ dharmaṃ na vicālayet || 6 [40] ||
[Analyze grammar]

nirṇayaṃ tu yadā kuryāttena dharmeṇa pārthivaḥ |
vyavahāraścaritreṇa tadā tenaiva bādhyate || 7 [41] ||
[Analyze grammar]

viruddhaṃ nyāyato yattu caritraṃ kalpyate nṛpaiḥ |
evaṃ tatra nirasyeta caritraṃ tu nṛpājñayā || 8 [42] ||
[Analyze grammar]

anena vidhinā yuktaṃ bādhakaṃ yadyaduttaram |
anyathābādhanaṃ yatra tatra dharmo vihanyate || 9 [43] ||
[Analyze grammar]

asvargyā lokanāśāya parānīkabhayāvahā |
āyurbījaharī rājñāṃ sati vākye svayaṃ kṛtiḥ || 10 [44] ||
[Analyze grammar]

tasmācchāstrānusāreṇa rājā kāryāṇi sādhayet |
vākyābhāve tu sarveṣāṃ deśadṛṣṭena sannayet || 11 [45] ||
[Analyze grammar]

yasya deśasya yo dharmaḥ pravṛttaḥ sārvakālikaḥ |
śrutismṛtyavirodhena deśadṛṣṭaḥ sa ucyate || 12 [46] ||
[Analyze grammar]

deśapattanagoṣṭheṣu puragrāmeṣu vāsinām |
teṣāṃ svasamayairdharma śāstrato'nyeṣu taiḥ saha || 13 [47] ||
[Analyze grammar]

deśasyānumatenaiva vyavasthā yā nirūpitā |
likhitā tu sadā dhāryā mudritā rājaṃ udrayā || 14 [48] ||
[Analyze grammar]

śāstravadyatnato rakṣyā tāṃ nirīkṣya vinirṇayet |
naigamasthaistu yatkāryaṃ likhitaṃ yadvyavasthitam || 15 [49] ||
[Analyze grammar]

tasmāttatsaṃpravarteta nānyathaiva pravartayet |
pramāṇadeśadṛṣṭaṃ tu yadevaṃ iti niścitam || 16 [50] ||
[Analyze grammar]

aprvṛttaṃ kṛtaṃ yatra śrutismṛtyanumoditam |
nānyathā tatpunaḥ kāryaṃ nyāyāpetaṃ vivarjayet || 17 [51] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 4

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: