Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

dharmaśāstravicāreṇa mūlasāravivecanam |
yatrādhikriyate sthāne dharmādhikaraṇaṃ hi tat || 1 [52] ||
[Analyze grammar]

prātarutthāya nṛpatiḥ śaucaṃ kṛtvā samāhitaḥ |
guruṃ jyotirvidaṃ vaidyāndevānviprānpurohitān || 2 [53] ||
[Analyze grammar]

yathārhaṃ etānsaṃpūjya supuṣpābharaṇāmbaraiḥ |
abhivandya ca gurvādīnsumukhāṃ praviśetsabhām || 3 [54] ||
[Analyze grammar]

vinītaveṣo nṛpatiḥ sabhāṃ gatvā samāhitaḥ |
āsīnaḥ prāṅmukhaḥ sthitvā paśyetkāryāṇi kāryiṇām |
saha traividyavṛddhaiśca mantrajñaiścaiva mantribhiḥ || 4 [55] ||
[Analyze grammar]

saprāḍvivākaḥ sāmātyaḥ sabrāhmaṇapurohitaḥ |
sasabhyaḥ prekṣako rājā svarge tiṣṭhati dharmataḥ || 5 [56] ||
[Analyze grammar]

saha sabhyaiḥ sthirairyuktaiḥ prājñairmaulairdvijottamaiḥ |
dharmaśāstrārthakuśalairarthaśāstraviśāradaiḥ || 6 [57] ||
[Analyze grammar]

kulaśīlavayovṛtta vittavadbhiramatsaraiḥ |
vaṇigbhiḥ syātkatipayaiḥ kulabhūtairadhiṣṭhitam || 7 [58] ||
[Analyze grammar]

śrotāro vaṇijastatra kartavyā nyāyadarśinaḥ || 8 [59] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 5

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: