Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 1

dehārdhadhṛtakānto 'pi tapasvī nirguṇo 'pi yaḥ |
jagatstutyo namastasmai citrarūpāya śaṃbhave || 1 ||
[Analyze grammar]

calatkarṇāgravikṣiptagaṇḍoḍḍīnālimaṇḍalam |
dhunvānaṃ vighnasaṃghātam iva vighnāntakaṃ numaḥ || 2 ||
[Analyze grammar]

evaṃ tatrāsitagirau kaśyapasyāśrame muneḥ |
gopālakasya nikaṭe mātulasya tapasyataḥ || 3 ||
[Analyze grammar]

varṣākālātivāhāya nivasan sacivair yutaḥ |
sarvavidyādharendraikacakravartipade sthitaḥ || 4 ||
[Analyze grammar]

naravāhanadatto 'sau tais tair vidyādharādhipaiḥ |
anvāsitaḥ svabhāryābhiḥ pañcaviṃśatibhir vṛtaḥ || 5 ||
[Analyze grammar]

bruvan kathāḥ sa munibhiḥ sapatnīkair apṛcchyata |
yadā mānasavegena devī madanamañcukā || 6 ||
[Analyze grammar]

māyayāpahṛtaiṣābhūttadā virahaniḥsaham |
vyanodayatkathaṃ kastvāmiti naḥ kathyatāṃ tvayā || 7 ||
[Analyze grammar]

iti tair munibhiḥ pṛṣṭastadbhāryābhiś ca tatra saḥ |
naravāhanadatto 'tha vaktumevaṃ pracakrame || 8 ||
[Analyze grammar]

tadā hṛtāyāṃ me tasyāṃ devyāṃ pāpena vairiṇā |
mayānubhūtaṃ duḥkhaṃ yattatkiyatkathyate 'dhunā || 9 ||
[Analyze grammar]

na tatpuraṃ na codyānaṃ gṛhaṃ vā yatra nābhramam |
cinvannahamimāmārtaḥ sarve ca sacivā mama || 10 ||
[Analyze grammar]

upaviṣṭaṃ ca sonmādam ivodyāne taros tale |
āha sma labdhāvasaraḥ sāntvayan gomukho 'tha mām || 11 ||
[Analyze grammar]

mā gā viklavatāṃ devīmacirātprāpsyasi prabho |
devā hi dyucaraiśvaryamādiśaṃste 'nayā saha || 12 ||
[Analyze grammar]

tadavaśyaṃ tathā bhāvi nahi tadvacanaṃ mṛṣā |
dhīrāś ca soḍhavirahāḥ prāpnuvantīṣṭasaṃgamam || 13 ||
[Analyze grammar]

rāmabhadro nalo rājā tavaiva ca pitāmahāḥ |
viṣahya virahaṃ kiṃ na preyasībhiḥ samāgatāḥ || 14 ||
[Analyze grammar]

sa muktāphalaketuś ca cakravartī dyucāriṇām |
padmāvatyā na kiṃ prāpa viyuktaḥ saṃgamaṃ punaḥ || 15 ||
[Analyze grammar]

tathā ca śṛṇu devāhaṃ tatkathāṃ kathayāmi te |
ity uktvā gomukho mahyamimāmakathayatkathām || 16 ||
[Analyze grammar]

astīha prathitā pṛthvyāṃ nāmnā vārāṇasī purī |
dyusaridbhūṣitā mūrtiḥ śāṃbhavīvāpavargadā || 17 ||
[Analyze grammar]

surasadmadhvajapaṭair marutā namitoddhataiḥ |
ihaita mokṣaṃ yāteti bruvāṇevāsniśaṃ janān || 18 ||
[Analyze grammar]

sitaprāsādaśikharā candracūḍanivāsabhūḥ |
bhāti śaivagaṇākīrṇā kailāsādristhalīva yā || 19 ||
[Analyze grammar]

tasyām abhūd brahmadatto nāma rājā purā puri |
śivaikabhakto brahmaṇyaḥ śūro dātā kṣamāparaḥ || 20 ||
[Analyze grammar]

na durgeṣv api caskhāla na mamajjāmbudhiṣvapi |
bhuvi bhramantī yasyājñā na dvīpāny api nātarat || 21 ||
[Analyze grammar]

āhlādadāyinī tasya cakorasyeva vallabhā |
āsītsomaprabhā devī netrapeyāsya sāpy abhūt || 22 ||
[Analyze grammar]

śivabhūtyabhidhānaś ca mantrī tasyābhavaddvijaḥ |
bṛhaspatisamo buddhyā sarvaśāstrārthapāragaḥ || 23 ||
[Analyze grammar]

sa kadācinnṛpaścandraprāsāde śayane sthitaḥ |
dadarśa haṃsayugalaṃ gaganenāgataṃ niśi || 24 ||
[Analyze grammar]

dīptajāmbūnadamayaṃ rājahaṃsāvalīvṛtam |
abhragaṅgājalotkṣiptam iva hemāmbujadvayam || 25 ||
[Analyze grammar]

gate dṛṣṭipathāttasminnatyāścarye sa bhūpatiḥ |
paryatapyata sotkaṇṭhaḥ punastaddarśanaṃ vinā || 26 ||
[Analyze grammar]

anidra eva nītvā tāṃ niśāṃ prātaḥ sa mantriṇam |
yathā dṛṣṭaṃ tathākhyāya śivabhūtim uvāca tam || 27 ||
[Analyze grammar]

tadyatheṣṭaṃ na tau hemahaṃsau paśyāmyahaṃ yadi |
tatkimetena rājyena jīvitenāpi vā mama || 28 ||
[Analyze grammar]

iti rājñodite mantrī śivabhūtirjagāda tam |
astyupāyo 'tra kaś cittaṃ śṛṇu devav adāmi te || 29 ||
[Analyze grammar]

vicitrakarmayogena saṃsāre 'smin prajāpateḥ |
vicitro bhūtasargo 'yamaparicchedya eva yaḥ || 30 ||
[Analyze grammar]

tatra duḥkhamaye mohādudbhavatsukhabuddhayaḥ |
nivāsāhārapānādirasādrajyanti jantavaḥ || 31 ||
[Analyze grammar]

teṣāṃ cāhārapānādi nivāsaṃ ca pṛthagvidham |
svasvajātyanurūpeṇa prītidaṃ vidadhe vidhiḥ || 32 ||
[Analyze grammar]

tad deva kāraya mahad dhaṃsānāmāśrayaṃ saraḥ |
kamalotpalasaṃchannaṃ nirbādhaṃ rakṣirakṣitam || 33 ||
[Analyze grammar]

pakṣipriyaṃ ca tatrānnaṃ prakṣepaya sadā taṭe |
yavadāyānti tatrāśu nānādigbhyo 'mbupakṣiṇaḥ || 34 ||
[Analyze grammar]

tanmadhye nacirād atra tau haṃsāvapy upaiṣyataḥ |
tato drakṣyasyajasraṃ tau mā kṛthā durmanaskatām || 35 ||
[Analyze grammar]

ity ukte mantriṇā tena sa rājā tadakārayat |
yathoktaṃ kṣaṇasaṃpannaṃ brahmadatto mahāsaraḥ || 36 ||
[Analyze grammar]

haṃsasārasacakrāhvasaṃśrite tatra kālataḥ |
āgatya padmakhaṇḍe taddhaṃsayugmam upāviśat || 37 ||
[Analyze grammar]

tadupetya sa vijñaptastatsarorakṣibhir nṛpaḥ |
agādetatsaro hṛṣṭaḥ siddhaṃ matvā manoramam || 38 ||
[Analyze grammar]

dadarśa hemahaṃsau ca tatra tau dūrato 'rcayan |
āśvāsayac ca nikṣipya sakṣīrāñ śālitaṇḍulān || 39 ||
[Analyze grammar]

viśuddhakaladhautāṅgau muktāmaṇimayekṣaṇau |
pravālacañcucaraṇau tārkṣyaratnāgrapakṣatī || 40 ||
[Analyze grammar]

visrambhopagatau tau sa haṃsau rājā vibhāvayan |
mudā sadāvasatprītyā tatraiva sarasastaṭe || 41 ||
[Analyze grammar]

ekadā caikadeśe 'tra sarorodhasi paryaṭan |
amlāyipuṣparacitāṃ pūjāṃ rāja dadarśa saḥ || 42 ||
[Analyze grammar]

kena pūjā kṛtaiṣeti papracchātra sa rakṣiṇaḥ |
tatas te taṃ saraḥpālā nṛpamevaṃ vyajijñapan || 43 ||
[Analyze grammar]

trisaṃdhyaṃ sarasi snāstvā haṃsāvetau hiraṇmayau |
iha nityamimāṃ pūjāṃ kṛtvā dhyānena tiṣṭhataḥ || 44 ||
[Analyze grammar]

tan na vidmo mahārāja kimetanmahadadbhutam |
etac chrutvā sa rakṣibhyaścintayām āsa bhūpatiḥ || 45 ||
[Analyze grammar]

kva haṃsau kvedṛśī caryā dhruvamastyatra kāraṇam |
tatkariṣye tapastāvadyāvadvetsyāmi kāvimau || 46 ||
[Analyze grammar]

iti saṃcintya nṛpatistyaktāhāraḥ sa bhāryayā |
mantriṇā ca samaṃ cakre haradhyānaparastapaḥ || 47 ||
[Analyze grammar]

atha tau divyahaṃsau taṃ dvādaśāham upoṣitam |
upetya vyaktayā vācā svapne rājānamūcatuḥ || 48 ||
[Analyze grammar]

rājannuttiṣṭha vakṣyāvaḥ sabhāryāsacivasya te |
prātaḥ sarvaṃ yathātattvaṃ vijane pāraṇe kṛte || 49 ||
[Analyze grammar]

ity uktvā tau tirobhūtau haṃsau rājā prabuddhya ca |
bhāryāmantriyutaḥ prātaścakārotthāya pāraṇam || 50 ||
[Analyze grammar]

bhuktottaraṃ ca tatrāmbulīlāgehāntare sthitam |
nṛpaṃ svabhāryāmātyaṃ taṃ haṃsau tāv abhyupeyatuḥ || 51 ||
[Analyze grammar]

kau yuvāṃ brūtamity uktau tenābhyarcyaiva bhūbhujā |
kramāttasmai svavṛttāntam evamācakhyatuś ca tau || 52 ||
[Analyze grammar]

asti mandara ityadrirājo jagati viśrutaḥ |
viharatsurasaṃghātavirājadratnakānanaḥ || 53 ||
[Analyze grammar]

yasyāmṛtena sikteṣu mathitakṣīravāridheḥ |
jarāmṛtyuharaṃ puṣpaphalamūlāmbusānuṣu || 54 ||
[Analyze grammar]

kailāsādhikakāntasya yasya śṛṅgāgrabhūmayaḥ |
nānāsadratnaracitā līlodyānāni dhūrjaṭeḥ || 55 ||
[Analyze grammar]

tatra jātu kṛtakrīḍo devo 'vasthāpya pārvatīm |
devakāryānurodhena kenapyantardadhe haraḥ || 56 ||
[Analyze grammar]

tatas tadvirahākrāntā tatkrīḍāketaneṣu sā |
babhrāmāśvāsyamānātra pārvatī devatāntaraiḥ || 57 ||
[Analyze grammar]

ekadā ca madhuprāptisodvegā sā gaṇair vṛtā |
devī tarutale yāvat priyacintākulā sthitā || 58 ||
[Analyze grammar]

tāvajjayāsutāṃ tatra devyāścāmaradhāriṇīm |
kumārīṃ candralekhākhyāṃ sābhilāṣāvalokinīm || 59 ||
[Analyze grammar]

samānarūpatāruṇyo nikaṭastho guṇottamaḥ |
maṇipuṣpeśvaro nāma sābhilāṣo vyalokayat || 60 ||
[Analyze grammar]

taddṛṣṭvānyau gaṇau nāmnā piṅgeśvaraguheśvarau |
babhūvatuḥ smitamukhāv anyonyānanadarśinau || 61 ||
[Analyze grammar]

tau cālokya tathābhūtau kasyaitau hasato 'pade |
ityantaḥ kupitā devī dadau dṛṣṭimitas tataḥ || 62 ||
[Analyze grammar]

tāvattāvatra cānyonyamukhe smerārpitekṣaṇau |
dadarśa candralekhāṃ tāṃ maṇipuṣpeśvaraṃ ca tam || 63 ||
[Analyze grammar]

tato virahasodvegā kruddhā devī jagāda sā |
devasyāsaṃnidhau suṣṭhu smaraprekṣaṇakaṃ kṛtam || 64 ||
[Analyze grammar]

etābhyāṃ hāsaśīlābhyāṃ hasitaṃ prekṣya suṣṭhu ca |
tanmartyayonau kāmāndhau strīpuṃsau patatāmimau || 65 ||
[Analyze grammar]

tatraiva daṃpatī caitāv avinītau bhaviṣyataḥ |
hāsaśīlāv imau kleśān prāpsyatas tu bahūn bhuvi || 66 ||
[Analyze grammar]

brāhmaṇau duḥkhitau pūrvaṃ tadanu brahmarākṣasau |
tataḥ piśācakau paścāccaṇḍālau taskarau tataḥ || 67 ||
[Analyze grammar]

chinnapucchau tataḥ śvānau vividhau ca tataḥ khagau |
bhaviṣyato gaṇāvetau parihāsāparādhinau || 68 ||
[Analyze grammar]

ābhyāṃ hi svasthacittābhyāmeṣa durvinayaḥ kṛtaḥ |
iyādiṣṭavatīṃ devīṃ dhūrjaṭākhyo 'vadadgaṇaḥ || 69 ||
[Analyze grammar]

atyayuktamidaṃ devi na khalvete guṇottamāḥ |
iyantaṃ śāpamarhanti svalpādevāparādhataḥ || 70 ||
[Analyze grammar]

tac chrutvaivābravīt kopād devī tam api dhūrjaṭam |
martyayonāvanātmajña bhavānapi patatviti || 71 ||
[Analyze grammar]

dattaśāpapratāpāṃ tāṃ pratīhārī jayāmbikām |
jananī candralekhāyāḥ pādalagnā vyajijñapat || 72 ||
[Analyze grammar]

prasīda devi śāpāntaṃ kurvasyā duhiturmama |
eteṣāṃ ca svabhṛtyānāmajñānavihitāgasām || 73 ||
[Analyze grammar]

vijñapteti pratīhāryā jayayā girijābravīt |
yadā sarve miliṣyanti jñānaprāptivaśātkramāt || 74 ||
[Analyze grammar]

brahmādīnāṃ tapaḥkṣetre dṛṣṭvā siddhīśvaraṃ tadā |
eṣyanti padamasmākaṃ muktaśāpā ime punaḥ || 75 ||
[Analyze grammar]

manuṣye candralekheyametatkāntaḥ sa dhūrjaṭaḥ |
sukhino 'mī bhaviṣyanti trayo dvau duḥkhināvimau || 76 ||
[Analyze grammar]

ity uktvā viratā yāvat sā devī tāvadāyayau |
tatrāsuraḥ kila jñātaharāsaṃnidhirandhakaḥ || 77 ||
[Analyze grammar]

sa devīṃ prepsurutsiktastatparicchadabhartsitaḥ |
gato vijñāya devena jñātvā tatkāraṇaṃ hataḥ || 78 ||
[Analyze grammar]

kṛtakāryo 'ntikāyātastuṣṭāmuktāndhakāgamām |
so 'tha devo jagādaivaṃ girijāṃ girijāpatiḥ || 79 ||
[Analyze grammar]

mānasaḥ pūrvaputras te so 'ndhako 'dya hato mayā |
tvagasthiśeṣo bhṛṅgī ca bhaviṣyaty adhuneha saḥ || 80 ||
[Analyze grammar]

ity uktvā sa samaṃ devyā tatrāsīd viharan haraḥ |
maṇipuṣpeśv arādyāś ca pañca te 'vātaran bhuvi || 81 ||
[Analyze grammar]

tatra tāvaddvayo rājaṃs tasya piṅgeśvarasya ca |
guheśvarasya codantaṃ citrāyitam imaṃ śṛṇu || 82 ||
[Analyze grammar]

asti yajñasthalākhyo 'sminn agrahāro mahītale |
tatrābhūd yajñasomākhyo brāhmaṇo dhanavān guṇī || 83 ||
[Analyze grammar]

tasya dvāvudapadyetāṃ putrau vayasi madhyame |
harisomastayor jyeṣṭhaḥ kaniṣṭho devasomakaḥ || 84 ||
[Analyze grammar]

tayos tasya samuttīrṇabālyayor upanītayoḥ |
viprasyādau dhanaṃ kṣīṇaṃ sabhāryasyāyuṣā tataḥ || 85 ||
[Analyze grammar]

tatas tau tatsutau dīnau pitṛhīnāvavṛttikau |
hṛtāgrahārau dāyādair mantrayāmāsaturmithaḥ || 86 ||
[Analyze grammar]

bhikṣaikavṛttī jātau svo na ca bhikṣāmavāpnuvaḥ |
taddūram apigacchāvo varaṃ mātāmahaṃ gṛham || 87 ||
[Analyze grammar]

bhraṣṭau yady api nau ko 'tra śraddadhyātsvayamāgatau |
tathāpi yāvaḥ kiṃ kurvo nahyanyāstyāvayor gatiḥ || 88 ||
[Analyze grammar]

iti saṃmantrya yayaturbhikṣamāṇau krameṇa tau |
tamagrahāraṃ tadyatra mātāmahagṛhaṃ tayoḥ || 89 ||
[Analyze grammar]

tatra taṃ somadevākhyaṃ mṛtaṃ mātāmahaṃ janāt |
pṛcchantau tāvabudhyetāṃ mandabhāgyau sabhāryakam || 90 ||
[Analyze grammar]

tataś ca tau yajñadevakratudevābhidhānayoḥ |
rajorūkṣau viviśaturvignau mātulayor gṛham || 91 ||
[Analyze grammar]

tatrādṛtya samāśvāsya tābhyāṃ kḷptāśanāmbarau |
sadviprābhyāmadhīyānau yāvattau tatra tiṣṭhataḥ || 92 ||
[Analyze grammar]

tavattāvapy upakṣīṇadhanībhūtāvabhṛtyakau |
mātulau bhāgineyau tau prītipūrvamavocatām || 93 ||
[Analyze grammar]

putrau daridrībhūtānām asmākaṃ paśupālakam |
kartuṃ nāsty adya sāmarthyaṃ tad yuvāṃ rakṣakaṃ paśūn || 94 ||
[Analyze grammar]

ity uktau mātulābhyāṃ tau bāṣpakaṇṭhau tatheti tat |
harisomadevasomau tadvaco 'bhyupajagmatuḥ || 95 ||
[Analyze grammar]

tato 'ṭavyāṃ paśūnnītvā satataṃ tau rarakṣatuḥ |
pariśrāntau ca sāyaṃ tāvādāyājagmaturgṛham || 96 ||
[Analyze grammar]

tathā tayoḥ pāśupālyaṃ kurvatordaivaśaptayoḥ |
ahāryata paśuḥ kaś citkaścidvyāghrair abhakṣyata || 97 ||
[Analyze grammar]

tatas tau mātulau yāvadudvignau tāvadekadā |
dhenuśchāgaś ca yajñārthau dvau tayoḥ kvāpi neśatuḥ || 98 ||
[Analyze grammar]

tadbhayāt tān gṛhaṃ nītvaivānyān asamaye paśūn |
palāyitau tau cinvantau dūraṃ viviśitur vanam || 99 ||
[Analyze grammar]

tatra vyāghrārdhajagdhaṃ taṃ chāgaṃ dadṛśaturnijam |
śocitvopahatātmānāvevaṃ jagadatuś ca tau || 100 ||
[Analyze grammar]

chāgo 'yaṃ mātulābhyāṃ nau yajñārthaṃ paryakalpyata |
tasminnaṣṭe ca durvārastayoḥ kopo bhaviṣyati || 101 ||
[Analyze grammar]

tadasya māṃsaṃ saṃskṛtya vahnau bhuktvā hatakṣudhau |
śeṣamādāya gacchāvaḥ kvāpy āvāṃ bhaikṣyajīvinau || 102 ||
[Analyze grammar]

iti saṃcintya yāvattaṃ chāgaṃ saṃskuruto 'nale |
tāvadājagmatuḥ paścāddhāvantau mātulau tayoḥ || 103 ||
[Analyze grammar]

tābhyāṃ chāgaṃ pacantau tau dṛṣṭvāvutthāya saṃbhramāt |
dūrāttaddarśanatrastau palāyya yayatus tataḥ || 104 ||
[Analyze grammar]

yuvābhyāṃ māṃsagṛdhrubhyāṃ rākṣasaṃ karma yatkṛtam |
bhaviṣyathastato brahmarākṣasau piśitāśanau || 105 ||
[Analyze grammar]

iti tau mātulau kruddhau tayoḥ śāpaṃ viteratuḥ |
abhūtāṃ dvijaputrau ca sadyastau brahmarakṣasau || 106 ||
[Analyze grammar]

daṃṣṭrāviśaṅkaṭamukhau dīptakeśau bubhukṣitau |
prāṇinaḥ prāpya khādantāvaṭavyāṃ bhrematuś ca tau || 107 ||
[Analyze grammar]

ekadā tāpasaṃ hantuṃ yoginaṃ tāvadhāvatām |
tatprāpatuḥ piśācatvaṃ śaptau tena pratighnatā || 108 ||
[Analyze grammar]

piśācatve 'pi tau hantuṃ harantau brāhmaṇasya gām |
tanmantrabhagnau tacchāpaccaṇḍālatvamavāpatuḥ || 109 ||
[Analyze grammar]

caṇḍālatve dhanuṣpāṇī bhramantau kṣunnipīḍitau |
kadāciccaurapallīṃ tāṃ prāpaturbhojanārthinau || 110 ||
[Analyze grammar]

tatra dṛṣṭvaiva taddvārarakṣakāścauraśaṅkayā |
caurāvaṣṭabhya tau cakruśchinnaśravaṇanāsikau || 111 ||
[Analyze grammar]

tathāvidhau ca tau baddhau ninyuste taskarās tataḥ |
pārśvaṃ pradhānacaurāṇāṃ laguḍāhatitāḍitau || 112 ||
[Analyze grammar]

tatra pṛṣṭau pradhānaistau cauraistair bhayaviklavau |
kṣudduḥkhāvaptasaṃkleśaṃ svavṛttāsntamaśaṃsatām || 113 ||
[Analyze grammar]

tatas te kṛpayā mukhyacaurā bandhādvimucya tau |
ūcustiṣṭhatamaśnītamiha mā bhūdbhayaṃ ca vām || 114 ||
[Analyze grammar]

aṣṭamyāmadya senānipūjanāvasare yuvām |
asmākamatithī prāptau saṃvibhāgamihārhathaḥ || 115 ||
[Analyze grammar]

ity uktvārcitadevīkāś caurās te svāgrabhojitau |
tatyajur naiva tau daivād utpannaprītayo 'ntikāt || 116 ||
[Analyze grammar]

tataḥ krameṇa kurvāṇau cauryaṃ tair dasyubhiḥ saha |
mahāsenāpatī teṣāṃ saṃvṛttau tau svaśauryataḥ || 117 ||
[Analyze grammar]

ekadā cauracāroktaṃ śaivakṣetraṃ mahatpuram |
senāpatī tau muṣituṃ sasainyau jagmaturniśi || 118 ||
[Analyze grammar]

animitte 'pi dṛṣṭe tāvanivṛttāvavāpya tat |
luṇṭhayāmāsatuḥ kṛtsnaṃ sadevabhuvanaṃ puram || 119 ||
[Analyze grammar]

tatas tadvāsibhir devaḥ kranditaḥ śaraṇārthibhiḥ |
caurāṃstānvikalānandhāṃścakāra kupito haraḥ || 120 ||
[Analyze grammar]

tadakasmādvilokyaiva matvā śārvamanugraham |
paurāḥ saṃbhūya dasyūṃstānnijaghnurlaguḍāśmabhiḥ || 121 ||
[Analyze grammar]

adṛśyamānāś ca gaṇāś caurāñ śvabhreṣv avākṣipan |
kāṃścit kāṃścid amṛdgaṃś ca nihatya bhuvi taskarān || 122 ||
[Analyze grammar]

tau ca senāpatī yāvajjano dṛṣṭvā jighāṃsati |
tāvattau samapadyetāṃ śvānau pucchavinākṛtau || 123 ||
[Analyze grammar]

tathābhūtau ca tau smṛtvā pūrvajātimaśaṅkitam |
nṛtyantau śaṃkarasyāgre tam eva śaraṇaṃ śritau || 124 ||
[Analyze grammar]

taddṛṣṭvā vismitāḥ sarve savipravaṇijo janāḥ |
gatacaurabhayā hṛṣṭā hasantaḥ svagṛhānyayuḥ || 125 ||
[Analyze grammar]

śāntamohau prabuddhau ca śvānau tau śāpaśantaye |
tyaktāhārāvathoddiśya śivaṃ śiśriyatustapaḥ || 126 ||
[Analyze grammar]

prātaḥ kṛtotsavās tatra paurāste pūjiteśvarāḥ |
dhyānasthau dadṛśuḥ śvānau datte 'pyanne parāṅmukhau || 127 ||
[Analyze grammar]

tathaiva dṛśyamānau tair yāvat tau divasān bahūn |
śvānau sthitau gaṇas tāvad evaṃ śaṃbhuṃ vyajijñapan || 128 ||
[Analyze grammar]

deva śaptāvimau devyā piṅgeśvaraguheśvarau |
bahukālaṃ gaṇau kliṣṭau tatkṛpāmetayoḥ kuru || 129 ||
[Analyze grammar]

tac chrutvovāca bhagavānidānīṃ sārameyatām |
parityajya gaṇāvetau vāy asau bhavatāmiti || 130 ||
[Analyze grammar]

tatas tau vāyasībhūtau balyannakṛtapāraṇau |
gaṇau jātismarau suṣṭhu śivaikāgrau babhūvatuḥ || 131 ||
[Analyze grammar]

kālena bhaktituṣṭasya nideśāc chaṃkarasya tau |
bhāsāvabhūtāṃ prathamaṃ tato 'pi ca śikhaṇḍinau || 132 ||
[Analyze grammar]

tato 'pi haṃsatāṃ prāptau tau kālena gaṇeśvarau |
tatrāpi parayā bhaktyā tāvārādhayatāṃ haram || 133 ||
[Analyze grammar]

tīrthasnānair vratair dhyānaiḥ pūjanaistoṣiteśvarau |
hemaratnamayau tau ca saṃjātau jñāninau tathā || 134 ||
[Analyze grammar]

tāvāvāṃ pārvatīśāpaprāptakleśaparamparau |
viddhyetau haṃsatāṃ prāptau piṅgeśvaraguheśvarau || 135 ||
[Analyze grammar]

jayātmajābhilāṣī yo maṇipuṣpeśvaro gaṇaḥ |
devyā śaptaḥ sa jātastvaṃ brahmadatto nṛpo bhuvi || 136 ||
[Analyze grammar]

jayāsutā sā jāteyaṃ bhāryā somaprabhā tava |
dhūrjaṭaḥ sa ca jāto 'yaṃ mantrī te śivabhūtikaḥ || 137 ||
[Analyze grammar]

ata eva ca saṃprāptajñānābhyāmambikākṛtam |
smṛtvā śapāntamāvābhyāṃ dattaṃ te niśi darśanam || 138 ||
[Analyze grammar]

tadupāyakramātsarve militāḥ sma ime 'dhunā |
āvāṃ caiva pradāsyāvo yuṣmabhyaṃ jñānamuttamam || 139 ||
[Analyze grammar]

āyāta tattridaśaśailagataṃ vrajāmaḥ kṣetraṃ yathārthamacalendrasutāpatestat |
siddhīśvaraṃ vidadhire kila yatra devā vidyuddhvajāsuravināśakṛte tapāṃsi || 140 ||
[Analyze grammar]

jaghnuste ca tamasuraṃ samare śarvaprasādalabdhena |
vidyādharendrapatinā muktāphalaketunā sahāyena || 141 ||
[Analyze grammar]

sa ca muktāphalaketuḥ śāpakṛtaṃ martyabhāvamuttīrya |
tadanugrahādavāpatpadmāvatyā samāgamaṃ bhūyaḥ || 142 ||
[Analyze grammar]

tādṛśi tatra kṣetre gatvā natvā haraṃ prayāsyāmaḥ |
svāṃ gatimīdṛgvihito devyasmākaṃ samo hi śāpāntaḥ || 143 ||
[Analyze grammar]

ity ukto divyābhyāṃ haṃsābhyāṃ brahmadattabhūmipatiḥ |
sadyo 'bhūnmuktāphalaketukathāśravaṇakautukākṣiptaḥ || 144 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 1

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: