Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 2

tataḥ sa brahmadattastau divyahaṃsau nṛpo 'bravīt |
kathaṃ vidyuddhvajaṃ muktāphalaketurjaghāna tam || 1 ||
[Analyze grammar]

śāpamartyatvamuttīrya prāpa padmāvatīṃ katham |
etat kathayatāṃ tāvat kartāsmi prakṛtaṃ tataḥ || 2 ||
[Analyze grammar]

tac chrutvā tatkathāmevaṃ tāvavarṇayatāṃ khagau |
āsīdvidyutprabho nāma daityendro devadurjayaḥ || 3 ||
[Analyze grammar]

sa gatvā jāhnavītīre sabhāryaḥ putrakāmyayā |
brahmāṇam ārādhayituṃ cakre varṣaśataṃ tapaḥ || 4 ||
[Analyze grammar]

tapastuṣṭasya sa tataḥ surārirbrahmaṇo varāt |
prāpa vidyuddhvajaṃ nāma tridaśāvadhyamātmajam || 5 ||
[Analyze grammar]

sa bālo 'pi mahāvīryo daityarājasuto balaiḥ |
rakṣyamāṇaṃ caturdikkaṃ dṛṣṭvā svapuramekadā || 6 ||
[Analyze grammar]

vayasyamekamaprākṣīdbhayamatra kutaḥ sakhe |
yenedaṃ rakṣyate nityaṃ nagaraṃ sainikair iti || 7 ||
[Analyze grammar]

tato vayasyaḥ so 'vādīdasti nastridaśeśvaraḥ |
pratipakṣastadartho 'yaṃ purarakṣaṇasaṃvidhiḥ || 8 ||
[Analyze grammar]

dantināṃ daśalakṣāṇi rathānāṃ ca caturdaśa |
triṃśallakṣāṇi cāśvānāṃ pattīnāṃ daśakoṭayaḥ || 9 ||
[Analyze grammar]

yāme yāme 'bhir akṣanti puraṃ vārakramādidam |
sa ca praharavāro 'bdaisteṣāmāyāti saptabhiḥ || 10 ||
[Analyze grammar]

tac chrutvā so 'bravīdvidyuddhvajo dhigrājyamīdṛśam |
rakṣyate yatkilānyeṣāṃ bāhubhir na svabāhunā || 11 ||
[Analyze grammar]

tatkṛtvāhaṃ tapastīvraṃ kariṣyāmi tathā yathā |
bhujanirjitaśatrorme na syādeṣā viḍambanā || 12 ||
[Analyze grammar]

ity uktvaiva vayasyaṃ taṃ vārayantaṃ niṣidhya saḥ |
vidyuddhvajo yayau pitroranuktvā tapase vanam || 13 ||
[Analyze grammar]

buddhvātha pitarau snehādanvāgatya tamūcatuḥ |
kva bālastvaṃ kva ca tapaḥ kaṣṭaṃ mā putra sāhasam || 14 ||
[Analyze grammar]

jitaśatruṃ ca rājyaṃ nas trailokye nu tato 'dhikam |
kiṃ vāñchasi vṛthātmānaṃ śoṣayan kiṃ dunoṣi nau || 15 ||
[Analyze grammar]

evaṃ vadantau pitarau vidyuddhvaja uvāca saḥ |
bālya evārjayiṣyāmi divyāstrāṇi tapobalāt || 16 ||
[Analyze grammar]

niḥśatru ca jagadrājyametenaiva na vedmi kim |
rakṣyate nityasaṃnaddhaiḥ sainyaiḥ svapuram eva yat || 17 ||
[Analyze grammar]

ityādi niścayenoktvā pitarau ca visṛjya saḥ |
vidyuddhvajo 'suraś cakre viriñcārādhanaṃ tapaḥ || 18 ||
[Analyze grammar]

phalāhāro 'mbubhakṣaś ca vāyubhugvarjitāśanaḥ |
trīṇi trīṇi kramāttasthau daityo varṣaśatāni saḥ || 19 ||
[Analyze grammar]

tato brahmā jagatkṣobhakṣamam ālokya tattapaḥ |
etyāstrāṇi dadau tasmai brahmādīni tadarthine || 20 ||
[Analyze grammar]

brahmāstrametadanyena nāstreṇa pratihanyate |
vinā pāśupataṃ raudramastramasmadagocaram || 21 ||
[Analyze grammar]

tadakāle tvayā naitatprayoktavyaṃ jayaiṣiṇā |
ity uktvā prayayau brahmā sa daityaścāgamadgṛham || 22 ||
[Analyze grammar]

tatas tadutsavāyātaiḥ sarvaiḥ sa svabalaiḥ saha |
vidyuddhvajaḥ samaṃ pitrā prāyācchakrajigīṣayā || 23 ||
[Analyze grammar]

śakrastadāgamaṃ budhvā kṛtarakṣastriviṣṭape |
sakhyā vidyādharendreṇa sahitaścandraketunā || 24 ||
[Analyze grammar]

padmaśekharasaṃjñena gandharvādhīśvareṇa ca |
sadevalokapālo 'gre yuyutsus tasya niryayau || 25 ||
[Analyze grammar]

prāpa vidyuddhvajaścātra balair ācchāditāmbaraḥ |
brahmarudrādayaścaitamāhavaṃ draṣṭum āyayuḥ || 26 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ tayor ubhayasainyayoḥ |
parasparāstrasaṃpātaniruddhārkāndhakāritam || 27 ||
[Analyze grammar]

amarṣavātakṣubhito vāhinīśatanirbharaḥ |
luṭhadvājigajagrāho vavṛdhe samarārṇavaḥ || 28 ||
[Analyze grammar]

dvandvayuddheṣu devānāṃ saṃpravṛtteṣv athāsuraiḥ |
śakraṃ vidyutprabho 'py āgād vidyuddhvajapitā krudhā || 29 ||
[Analyze grammar]

astrapratyastrayuddhena śanaistenāmaradviṣā |
śakro 'bhibhūyamāno 'tha tasmai vajramavākṣipat || 30 ||
[Analyze grammar]

vajrāhataḥ sa daityo 'tra papāta gatajīvitaḥ |
vidyuddhvajo 'tha tatkrodhād abhyadhāvac chatakratum || 31 ||
[Analyze grammar]

aprāṇasaṃśaye cādau tasmai brahmāstramakṣipat |
anye ca prāharannanyaistasminnastrair mahāsurāḥ || 32 ||
[Analyze grammar]

so 'tha dhyātveśvarādiṣṭamastraṃ pāśupataṃ kṣaṇāt |
agropasthitamabhyarcya śakraścikṣepa śatruṣu || 33 ||
[Analyze grammar]

tena kālāgnināstreṇa dagdhaṃ tatsainyamāsuram |
vidyuddhvajastu bālatvādahato mūrcchito 'patat || 34 ||
[Analyze grammar]

na hinasti tadastraṃ hi bālaṃ vṛddhaṃ parāṅmukham |
tato labdhajayā devāḥ svasthānānyakhilā yayuḥ || 35 ||
[Analyze grammar]

so 'pi vidyuddhvajo dhvastaḥ sucirāl labdhacetanaḥ |
śocan palāyya militān avocac cheṣasainikān || 36 ||
[Analyze grammar]

jayino 'pi jitāḥ smo 'dya brahmāstre pratyutārjite |
tattyakṣyāmyāhave gatvā śakramāsādya jīvitam || 37 ||
[Analyze grammar]

hate pitari śakṣyāmi na gantuṃ svapuraṃ punaḥ |
ity uktavantaṃ taṃ mantrī vṛddho vakti sma paitṛkaḥ || 38 ||
[Analyze grammar]

akālamuktaṃ brahmāstramanyamuktāstramantharam |
anyāstrāsahanaiśānamahāstravyāhataṃ hi tat || 39 ||
[Analyze grammar]

tallabdhajayamākṣeptuṃ nākāle śatrumarhasi |
evaṃ hi tasyopacayaḥ svanāśaś ca kṛto bhavet || 40 ||
[Analyze grammar]

dhīro hi rakṣann ātmānaṃ kāle prāpya balaṃ ripoḥ |
manyupratikriyāṃ kṛtvā viśvaślāghyaṃ yaśo 'śnute || 41 ||
[Analyze grammar]

iti vṛddhena tenokto vidyuddhvaja uvāca saḥ |
tarhyasmadrājyarakṣārthaṃ yāta yūyamahaṃ punaḥ || 42 ||
[Analyze grammar]

tam evārādhayiṣyāmi gatvā sarveśvaraṃ śivam |
ity uktvānicchato 'pyetanvisasarjaiva so 'nugān || 43 ||
[Analyze grammar]

gatvā ca pañcabhiḥ sārdhaṃ vayasyair daityaputrakaiḥ |
kailāsamūle gaṅgāyāstīre so 'śiśriyattapaḥ || 44 ||
[Analyze grammar]

dharme pañcāgnimadhye ca śīte tasthau sa vāriṇi |
ekaṃ sahasraṃ varṣāṇāṃ śivadhyāyī phalāśanaḥ || 45 ||
[Analyze grammar]

mūlāśano dvitīyaṃ ca tṛtīyaṃ vāribhojanaḥ |
vāyubhakṣaś caturthaṃ ca nirāhāraś ca pañcamam || 46 ||
[Analyze grammar]

varadānāgataṃ bhūyo bahu mene na padmajam |
dṛṣṭo varaprabhāvas te gamyatāmity uvāca ca || 47 ||
[Analyze grammar]

kālaṃ tāvantam evānyannirāhārasthitaṃ ca tam |
mūrdhodgatamahādhūmaṃ sākṣācchaṃbhurupāyayau || 48 ||
[Analyze grammar]

vṛṇīṣva varamity uktastena daityo jagāda saḥ |
vadhyāmahaṃ raṇe śakraṃ tvatprasādādvibho iti || 49 ||
[Analyze grammar]

uttiṣṭha na viśeṣo 'sti jitasya nihatasya vā |
tadindraṃ jeṣyasi raṇe tatpade ca nivatsyasi || 50 ||
[Analyze grammar]

ity uktvāntardadhe devaḥ so 'pi siddhaṃ manoratham |
matvā vidyuddhvajaḥ kṛtvā pāraṇaṃ svapuraṃ yayau || 51 ||
[Analyze grammar]

tatrābhinanditaḥ pauraistena pitryeṇa mantriṇā |
militvā tatkṛte taptatapasā vyadhitotsavam || 52 ||
[Analyze grammar]

āhūyāsurasainyāni vihitāhavasaṃvidhiḥ |
indrāya prāhiṇoddūtaṃ yudhi sajjjo bhaveti saḥ || 53 ||
[Analyze grammar]

cacāla ca nabhaḥ senānādanirghātadāritam |
ketubhiś chādayaṃs tanvan riṣṭaṃ svarvāsinām iva || 54 ||
[Analyze grammar]

indro 'pi taṃ labdhavaraṃ vijñāyāgatamākulaḥ |
saṃmantrya devaguruṇā surasainyānyupāhvayat || 55 ||
[Analyze grammar]

tato vidyuddhvaje prāpte tayor ubhayasainyayoḥ |
sveṣāṃ pareṣāṃ cājñātavibhāgo 'bhūnmahāhavaḥ || 56 ||
[Analyze grammar]

subāhupramukhā daityāḥ sahāyudhyanta vāyubhiḥ |
piṅgākṣādyāḥ kuberaiś ca mahāmāyādayo 'gnibhiḥ || 57 ||
[Analyze grammar]

ayaḥkāyādayaḥ sūryaiḥ siddhair ākampanādayaḥ |
anye vidyādharair daityā gandharvādyaistato 'pare || 58 ||
[Analyze grammar]

evamāsīnmahāyuddhaṃ teṣāṃ vāsaraviṃśatim |
ekaviṃśe dine daityair abhajyanta raṇe suraḥ || 59 ||
[Analyze grammar]

te ca bhagnāḥ praviviśuḥ palāyyāntastriviṣṭapam |
tataścair āvaṇārūḍho niragādvāsavaḥ svayam || 60 ||
[Analyze grammar]

parivārya ca taṃ devasainyāni niraguḥ punaḥ |
candraketuprabhṛtibhiḥ sahaiva dyucareśvaraiḥ || 61 ||
[Analyze grammar]

tataḥ pravṛtte saṅgrāme hanyamānāsurāmare |
indramabhyadravadvidyuddhvajaḥ pitṛvadhakrudhā || 62 ||
[Analyze grammar]

so 'strāṇi tasya pratyastrair daityendrasya pratighnataḥ |
ciccheda bāṇaiḥ kodaṇḍaṃ devarājo muhur muhuḥ || 63 ||
[Analyze grammar]

tato mudgaramādāya maheśvaravaroddhuraḥ |
vidyuddhvajastaṃ sa javādadhāvadvāsavaṃ prati || 64 ||
[Analyze grammar]

utplutya dantayor dattvā pādamair āvaṇasya ca |
ārurohāsya kumbhāgraṃ yantāraṃ vimamātha ca || 65 ||
[Analyze grammar]

dadau ca devarājāya prahāraṃ mudgareṇa saḥ |
devarājaś ca muśalenāśu pratijaghāna tam || 66 ||
[Analyze grammar]

vidyuddhvajo 'pi bhūyastaṃ mudgareṇa jaghāna yat |
tadindraḥ so 'patadvāyurathasyopari mūrcchitaḥ || 67 ||
[Analyze grammar]

vāyur manojavenendraṃ taṃ rathenānyato 'harat |
vidyuddhvajo 'sya paścāc ca dattajhampo 'patad bhuvi || 68 ||
[Analyze grammar]

akālo 'yaṃ raṇādindramapasārayata drutam |
iti tatkṣaṇamākāśāduccacāra sarasvatī || 69 ||
[Analyze grammar]

tato 'pasārite śakre vāyunā rathavegataḥ |
vidyuddhvajo rathārūḍho yāvattamanudhāvati || 70 ||
[Analyze grammar]

tāvad airāvaṇaḥ kruddho dhāvitvaiva niraṅkuśaḥ |
mathnan vidrāvya sainyāni yataḥ śakras tato yayau || 71 ||
[Analyze grammar]

tato muktvā raṇaṃ devasainye 'pīndramanudrute |
nināya brahmabhavanaṃ bhītāṃ suraguruḥ śacīm || 72 ||
[Analyze grammar]

atha vidyuddhvajaḥ prāpya jayaṃ śūnyāmavāpya ca |
nadadbhiḥ sahitaḥ sainyaiḥ praviveśāmarāvatīm || 73 ||
[Analyze grammar]

indro 'pi labdhasaṃjñaḥ sannakālaṃ vīkṣya saṃprati |
tad eva brahmabhavanaṃ saha sarvāmarair agāt || 74 ||
[Analyze grammar]

saṃpraty asau haravaraprabhāvo mā śucaṃ kṛthāḥ |
prāptāsi svapadaṃ bhūya ityāśvāsya pitāmahaḥ || 75 ||
[Analyze grammar]

svaṃ samādhisthalaṃ nāma tasya sarvasukhāvaham |
brahmalokaikadeśasthaṃ sthānaṃ vasataye dadau || 76 ||
[Analyze grammar]

tatrovāsa sa devendraḥ śacyair āvaṇasaṃgataḥ |
tadvākyādvāyulokaṃ ca jagmurvidyādhareśvarāḥ || 77 ||
[Analyze grammar]

adhṛṣyaṃ somalokaṃ ca gandharvapatayo yayuḥ |
anyalokānyayuścānye tyaktasvasvaniketanāḥ || 78 ||
[Analyze grammar]

vidyuddhvajaś ca devānāṃ bhūmiṃ bhramitaḍiṇḍimaḥ |
ākramya bubhuje rājyaṃ nirmaryādastriviṣṭape || 79 ||
[Analyze grammar]

atrāntare kathāsaṃdhau vāyuloke cirasthitaḥ |
vidyādhareśvaraścandraketurevaṃ vyacintayat || 80 ||
[Analyze grammar]

svapadapracyuteneha mayā stheyaṃ kiyacciram |
nāsti vidyuddhvajasyādyāpyasmacchatrostapaḥ kṣayaḥ || 81 ||
[Analyze grammar]

śrutaṃ mayā yastsa gataḥ suhṛnme padmaśekharaḥ |
gandharvendraḥ śivapuraṃ tapase somalokataḥ || 82 ||
[Analyze grammar]

tasya prasādo devena kṛtaḥ kimu na vety aham |
nādyāpi jāne tadbuddhvā jñāsye kartavyamātmanaḥ || 83 ||
[Analyze grammar]

iti dhyāyati yāvac ca tāvadabhyāyayau sa tam |
vidyādharendraṃ gandharvarājaḥ prāptavaraḥ sakhā || 84 ||
[Analyze grammar]

sa tenāśliṣya vihitasvāgataścandraketunā |
pṛṣṭaś ca nijavṛttāntaṃ gandharvapatirabhyadhāt || 85 ||
[Analyze grammar]

gatvā śivapure śaṃbhuṃ tapasāhamatoṣayam |
sa ca mām ādiśad gaccha putras te bhavitottamaḥ || 86 ||
[Analyze grammar]

punaḥ prāpsyasi rājyaṃ ca kanyāṃ sarvottamāmapi |
vidyuddhvajāntako yasyā vīro bhartā bhaviṣyati || 87 ||
[Analyze grammar]

ityādiṣṭo hareṇāhaṃ tavaitadvaktumāgataḥ |
gandharvendrāditi śrutvā candraketur uvāca saḥ || 88 ||
[Analyze grammar]

mamāpyetasya duḥkhasya śāntyai gatvā maheśvaraḥ |
ārādhyastamanārādhya na santīpsitasiddhayaḥ || 89 ||
[Analyze grammar]

iti niścitya tapase divyaṃ kṣetraṃ triśūlinaḥ |
muktāvalyā samaṃ patnyā candraketurjagāma saḥ || 90 ||
[Analyze grammar]

so 'pi svavaravṛttāntamindrāyoktvā ripukṣaye |
utpannāstho yayau somabhuvanaṃ padmaśekharaḥ || 91 ||
[Analyze grammar]

tataḥ surapatis tatra sa samādhisthale sthitaḥ |
jātāsthaḥ saṃkṣaye śatror amartyagurum asmarat || 92 ||
[Analyze grammar]

saṃsmṛtopasthitaṃ tatra prahvaḥ satkṛtya so 'bravīt |
tapastuṣṭaḥ śivaḥ padmaśekharasya samādiśat || 93 ||
[Analyze grammar]

vidyuddhvajasya hantāraṃ bhāvijāmātaraṃ kila |
tadasya duṣkṛtasyāntastāvannaḥ kiṃ tvahaṃ ciram || 94 ||
[Analyze grammar]

nivasanniha nirviṇṇaḥ svapadabhraṃśaduḥsthitaḥ |
taccintayātra bhagavannapāyaṃ śīghrakāriṇam || 95 ||
[Analyze grammar]

iti devaguruḥ śakrādvacaḥ śrutvā jagāda tam |
kāmaṃ tasya ripoḥ prāpto duṣkṛtaistapasaḥ kṣayaḥ || 96 ||
[Analyze grammar]

tasmād avasaro 'smākaṃ svaprayatnavidherayam |
tadehi brahmaṇe brūmaḥ sa upāyaṃ vadiṣyati || 97 ||
[Analyze grammar]

ity ukto guruṇā śakrastadyukto brahmaṇo 'ntikam |
yayau praṇamya tasmai ca śaśaṃsa svamanogatam || 98 ||
[Analyze grammar]

tataḥ svayaṃbhūr avadac cintaiṣā na mamāpi kim |
kiṃ tu śarvakṛtaṃ śarveṇaiva śakyaṃ vyapohitum || 99 ||
[Analyze grammar]

sa ca devaściraṃ prāpyastadeva nikaṭaṃ hareḥ |
tadabhinnātmano yāmaḥ so 'bhyupāyaṃ vadiṣyati || 100 ||
[Analyze grammar]

iti saṃmantrya sa brahmā śakraḥ suraguruś ca saḥ |
haṃsayānam upāruhya śvetadvīpam upāgaman || 101 ||
[Analyze grammar]

yatra sarvo janaḥ śaṅkhacakrapadmagadādharaḥ |
caturbhujaś ca mūrtau ca citte ca bhagavanmayaḥ || 102 ||
[Analyze grammar]

tatra te dadṛśurdevaṃ mahāratnagṛhāntare |
sevitāṅghriṃ kamalayā śeṣaśayyāgataṃ harim || 103 ||
[Analyze grammar]

kṛtapraṇāmās tasmai te yathārhaṃ tena satkṛtāḥ |
devarṣivanditāścātra yathocitam upāviśan || 104 ||
[Analyze grammar]

bhagavatpṛṣṭakuśalā devāste taṃ vyajijñapan |
kuśalaṃ kimivāsmākaṃ deva vidyuddhvaje sati || 105 ||
[Analyze grammar]

jānāty eva hi tatsarvaṃ devo yat tena naḥ kṛtam |
tadarthaścāgamo 'yaṃ nastaddevo vettyataḥ param || 106 ||
[Analyze grammar]

evam uktavato devāṃstānuvāca janārdanaḥ |
kiṃ na jānāmi yadbhagnā sthitistenāsureṇa me || 107 ||
[Analyze grammar]

kiṃ tu svayaṃ yadīśena kṛtaṃ tripuraghātinā |
tattenaivānyathā kartuṃ śakyate na punarmayā || 108 ||
[Analyze grammar]

tata eva ca tasya syātkṣayo daityasya pāpmanaḥ |
tvaradhvaṃ yadi tāvadvo vacmyupāyaṃ niśamyatām || 109 ||
[Analyze grammar]

asti māheśvaraṃ kṣetra divyaṃ siddhīśvarābhidham |
tatra saṃprāpyate devo nityasaṃnihito haraḥ || 110 ||
[Analyze grammar]

etac ca darśitajvālāliṅgarūpaḥ sa eva me |
pūrvaṃ prajāpateś ca prāgrahasyamavadadvibhuḥ || 111 ||
[Analyze grammar]

tadeta tatra gatvā taṃ tapasa prārthayāmahe |
sa evopadravamimaṃ jagatāṃ śamayiṣyati || 112 ||
[Analyze grammar]

ityādiṣṭavatā tena devena saha viṣṇunā |
te tārkṣyahaṃsayānābhyāṃ sarve siddhiśvaraṃ yayuḥ || 113 ||
[Analyze grammar]

asaṃspṛṣṭe jarāmṛtyurogaiḥ saukhyaikadhāmani |
hemaratnamayā yatra mṛgapakṣidrumā api || 114 ||
[Analyze grammar]

tatrāntardarśitānyonyamūrtibhedaṃ kṣaṇe kṣaṇe |
anyānyaratnarūpaṃ ca liṅgamabhyarcya śūlinaḥ || 115 ||
[Analyze grammar]

tatparāste harirbrahmā devendro diviṣadguruḥ |
tepire haramuddiśya catvāro duścaraṃ tapaḥ || 116 ||
[Analyze grammar]

atrāntare ca tīvreṇa tapasā toṣitaḥ śivaḥ |
candraketorvaraṃ tasya vidyādharapateradāt || 117 ||
[Analyze grammar]

uttiṣṭhotpatsyate rājanmahāvīraḥ sa te sutaḥ |
vidyuddhvajaṃ yaḥ samare yuṣmacchatruṃ haniṣyati || 118 ||
[Analyze grammar]

śāpāvatīrṇo mānuṣye kṛtāmarahitaś ca yaḥ |
gandharvarājaduhituḥ padmāvatyāstapobalāt || 119 ||
[Analyze grammar]

punaḥ svapadam āsādya tayaiva saha bhāryayā |
sarvaṃ vidyādharaiśvaryaṃ daśa kalpān kariṣyati || 120 ||
[Analyze grammar]

iti dattavare deve tirobhūte sabhāryakaḥ |
candraketustadaivāgātsa vāyubhuvanaṃ punaḥ || 121 ||
[Analyze grammar]

tāvattīvratapastuṣṭas tatra siddhīśvare 'pi tān |
nārāyaṇādīṃl liṅgāntar dṛṣṭo hṛṣṭān haro 'bravīt || 122 ||
[Analyze grammar]

uttiṣṭhatālaṃ kleśena yuṣmatpakṣyeṇa toṣitaḥ |
vidyādhareśvareṇāhaṃ tapasā candraketunā || 123 ||
[Analyze grammar]

madaṃśaśaṃbhavas tasya vīraḥ putro janiṣyate |
yastaṃ vidyuddhvajaṃ daityaṃ haniṣyatyacirādraṇe || 124 ||
[Analyze grammar]

tato 'nyadevakāryārthaṃ mānuṣye śāpataścyutam |
padmaśekharagandharvasutā taṃ proddhariṣyati || 125 ||
[Analyze grammar]

padmāvatyākhyayā sārdhaṃ tayā gauryaṃśajātayā |
patnyā dyucarasāmrājyaṃ kṛtvā mām eva caiṣyati || 126 ||
[Analyze grammar]

tatsahadhvaṃ manāgeṣaḥ kāmaḥ saṃpanna eva vaḥ |
ity acyutādīn uktvā tāñ jagāmādarśanaṃ śivaḥ || 127 ||
[Analyze grammar]

tato hṛṣṭo haribrahmā śakrāmaragurū ca tau |
jagmuḥ sthānāni tānyeva te bhūyo yebhya āgatāḥ || 128 ||
[Analyze grammar]

atha vidyādharendrasya tasya muktāvalī priyā |
candraketoḥ sagarbhābhūtkāle ca suṣuve sutam || 129 ||
[Analyze grammar]

prakāśayantaṃ kakubho durādharṣeṇa tejasā |
tāmasopadravaṃ hartuṃ vālamarkamivoditam || 130 ||
[Analyze grammar]

jāte ca tasminn ity atra bhāratī śuśruve divaḥ |
candraketo suto 'yaṃ te hantā vidyuddhvajāsuram || 131 ||
[Analyze grammar]

nāmnā ca viddhyamuṃ muktaphalaketuṃ dviṣantapam |
ity uktvā candraketuṃ sā sotsavaṃ virarāma vāk || 132 ||
[Analyze grammar]

papāta puṣpavṛṣṭiś ca jñātārthaḥ padmaśekharaḥ |
śakraścayayatus tatra ye ca cchannāḥ sthitāḥ surāḥ || 133 ||
[Analyze grammar]

haraprasādavṛttāntamācakṣāṇāḥ parasparam |
anubhūya pramodaṃ te svasthānānyeva śiśriyuḥ || 134 ||
[Analyze grammar]

sa muktāphalaketuś ca sarvasaṃskārasaṃskṛtaḥ |
sahānandena devānāṃ kramādvṛddhim upāgamat || 135 ||
[Analyze grammar]

atha tasya dinaiḥ kanyā putrotpatteranantaram |
gandharvādhipateḥ padmaśekharasyāpyajāyata || 136 ||
[Analyze grammar]

gandharvendra suteyaṃ te bhāryā vidyuddhvajadviṣaḥ |
vidyādharapateḥ padmāvatī nāma bhaviṣyati || 137 ||
[Analyze grammar]

iti tasyāṃ ca jātāyāṃ gaganādudagādvacaḥ |
tataḥ padmāvatī sātra kramātkanyā vyavardhata || 138 ||
[Analyze grammar]

sudhāṃśulokasaṃbhūtisaṃkrāntena taraṅgiṇā |
amṛteneva lāvaṇyavisareṇa virājitā || 139 ||
[Analyze grammar]

so 'pi bālo 'bhavanmuktāphalaketurmahāmatiḥ |
vratopavāsādi tapaścakre śivamayaḥ sadā || 140 ||
[Analyze grammar]

ekadā dhyānaniṣṭhaṃ taṃ dvādaśāham upoṣitam |
pratyakṣībhūya bhagavāñjagāda girijāpatiḥ || 141 ||
[Analyze grammar]

tuṣṭo 'smi te 'nayā bhaktyā matprasādena tattava |
āvirbhaviṣyanty astrāṇi vidyāḥ sarvakalās tathā || 142 ||
[Analyze grammar]

aparājitasaṃjñaṃ ca khaḍgametaṃ gṛhāṇa me |
kartāsi yena sāmrājyaṃ vipakṣair aparājitaḥ || 143 ||
[Analyze grammar]

ity uktvā sa vibhustasmai khaḍgaṃ dattvā tirodadhe |
sa cāśu rājaputro 'bhūnmahāstrabalavikramaḥ || 144 ||
[Analyze grammar]

atrāntare kadācitsa vidyuddhvajamahāsuraḥ |
tridivastho jalakrīḍāṃ cakre dyusaridambhasi || 145 ||
[Analyze grammar]

dadarśa sa jalaṃ tasyāḥ kapiśaṃ puṣpareṇubhiḥ |
madagandhānuviddhaṃ ca vīcivikṣobhitaṃ mahat || 146 ||
[Analyze grammar]

tato bhujamadādhmātaḥ sa jagāda nijānugān |
mamāpy upari kaḥ krīḍatyambhobhir yāta paśyata || 147 ||
[Analyze grammar]

tac chrutvopari yātāste paśyanti smāsurā jale |
krīḍantaṃ vṛṣabhaṃ śārvaṃ saha śākreṇa dantinā || 148 ||
[Analyze grammar]

āgatya ca tamūcuste daityendraṃ deva śāṃbhavaḥ |
uparyetya vṛṣaḥ krīḍatyair āvaṇayuto 'mbhasi || 149 ||
[Analyze grammar]

tanmālyairāvaṇamadavyāmiśritam idaṃ payaḥ |
śrutvetyagaṇayañ śarvaṃ madāc cukrodha so 'suraḥ || 150 ||
[Analyze grammar]

svaduṣkṛtaparīpākamūḍho bhṛtyānuvāca ca |
yātānayata tau baddhvā vṛṣabhair āvaṇāviti || 151 ||
[Analyze grammar]

tato gatvā jighṛkṣanti yāvattau te kilāsurāḥ |
tāvattāñjaghnatuḥ kruddhau tau pradhāvya vṛṣadvipau || 152 ||
[Analyze grammar]

hataśeṣāś ca jagadurgatvā vidyuddhvajāya tat |
sa kruddhaḥ prāhiṇottau pratyāsuraṃ sumahadbalam || 153 ||
[Analyze grammar]

mathitvā tac ca tatsainyaṃ pāpapākāgatakṣayam |
vṛṣo harāntikaṃ prāyādindramair āvaṇo 'bhyagāt || 154 ||
[Analyze grammar]

indro 'tha tasya ditijasya viceṣṭitaṃ tad airāvaṇānucararakṣigaṇān niśamya |
saṃprāptanāśasamayaṃ tamamanyatāriṃ gaurīpater bhagavato 'pi kṛtāvamānam || 155 ||
[Analyze grammar]

āvedya tatkamalajāya tataḥ sametya vidyādharādisahitaḥ saha devasainyaiḥ |
hantuṃ ripuṃ tamadhirūḍhasurebhamukhyaḥ śakraḥ śacīracitamāṅgalikaḥ pratasthe || 156 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 2

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: