Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 3

manye kalyāṇam eva syātpuruṣasyāsamaṃ vidhiḥ |
mūhuḥ parīkṣate gāḍhaṃ dhīratvaṃ sukhaduḥkhayoḥ || 1 ||
[Analyze grammar]

yadekakaṃ videśeṣu taistair dāraiḥ pade pade |
naravāhanadattaṃ sa yojayitvā vyayojayat || 2 ||
[Analyze grammar]

athaitamṛṣyamūkādrau sthitaṃ tasmin prabhāvatī |
naravāhanadattaṃ taṃ samāgatyābravīt priyā || 3 ||
[Analyze grammar]

madasaṃnidhidoṣeṇa labdhvā nīto bhavāṃstadā |
tāṃ hi mānasavegena sabhāṃ pāpaṃ cikīrṣuṇā || 4 ||
[Analyze grammar]

tadbuddhvāgatya tatkālaṃ devavirbhāvaḍambaram |
kṛtvā vidyāprabhāveṇa mayeha prāpito bhavān || 5 ||
[Analyze grammar]

nāsminvidyādharāṇāṃ hi girau balavatāmapi |
vidyāprapañcaḥ kramate siddhakṣetramidaṃ yataḥ || 6 ||
[Analyze grammar]

mamāpi vidyāvibhavo nāta eveha siddhyati |
tanme duḥkhaṃ kathaṃ tvaṃ hi vanyāhāreṇa vartsyati || 7 ||
[Analyze grammar]

ity uktavatyā tatrāsītkālākāṅkṣī tayā saha |
naravāhanadatto 'sau dhyāyanmadanamañcukām || 8 ||
[Analyze grammar]

sasnau tatparvatāsanne pampāsarasi pāvane |
divyāsvādāni bubhuje mūlāni ca phalāni ca || 9 ||
[Analyze grammar]

mṛgamāṃsopadaṃśaṃ ca puṇyaṃ vāpīpayaḥ papau |
phalaistīratarubhraṣṭaiḥ sarasaṃ ca sugandhi ca || 10 ||
[Analyze grammar]

uvāsa vṛkṣamūleṣu guhāgarbhagṛheṣu ca |
rāmasyānuyayau vṛttaṃ taddeśavanavāsinaḥ || 11 ||
[Analyze grammar]

rāmāśramāṃś ca dṛṣṭvātra tasmai tāṃs tān prabhāvatī |
sā rāmāyaṇavṛttāntaṃ vinodārtham avarṇayat || 12 ||
[Analyze grammar]

iha rāmaḥ sasaumitriḥ sītayānugato vane |
uvāsa tāpasaiḥ sārdhaṃ tarumūle kṛtoṭajaḥ || 13 ||
[Analyze grammar]

anasūyāṅgarāgeṇa sītāmoditakānanā |
ihāsta munipatnīnāṃ madhye valkaladhāriṇī || 14 ||
[Analyze grammar]

atra dundubhidaityaś ca guhāyāṃ vālinā hataḥ |
valisugrīvayor vaire yadabhūtkāraṇaṃ purā || 15 ||
[Analyze grammar]

sugrīvo hi bhramānmatvā hataṃ daityena vālinam |
guhāyāḥ parvatair dvāraṃ pidhāya sabhayo yayau || 16 ||
[Analyze grammar]

vālī ca bhittvā taddvāraṃ nirgatya niravāsayat |
sugrīvaṃ rājyakāmo 'tra māmabadhnādasāviti || 17 ||
[Analyze grammar]

sa sugrīvaḥ palāyyāsminnṛṣyamūke kapīśvaraḥ |
hanumatpramukhaiḥ sārdhamatra sānau padaṃ vyadhāt || 18 ||
[Analyze grammar]

athaitya hemahariṇavyājavañcitacetasaḥ |
jahāra rāmadevasya rāvaṇo janakātmajām || 19 ||
[Analyze grammar]

tataḥ sītāpravṛttyarthī sa vālinidhanārthinā |
sugrīveṇa samaṃ sakhyamatra cakre raghūdvahaḥ || 20 ||
[Analyze grammar]

bibheda ca balajñaptyai tālānsaptātra pattriṇā |
ekaṃ yeṣv abhinatkṛcchrātso 'pi vālī mahābalaḥ || 21 ||
[Analyze grammar]

ito gatvā ca kiṣkindhāṃ helāmuktaikasāyakaḥ |
hatvā taṃ vālinaṃ vīraḥ sugrīve tacchriyaṃ nyadhāt || 22 ||
[Analyze grammar]

atha sītāpravṛttyarthaṃ hanumatprabhṛtiṣvitaḥ |
caturdikkaṃ prayāteṣu sugrīvasyānuyāyiṣu || 23 ||
[Analyze grammar]

iha rāmeṇa varṣāsu saha meghair virāvibhiḥ |
pataddhārāśrutoyaiś ca samaduḥkhair ivāsitam || 24 ||
[Analyze grammar]

saṃpātivacanottīrṇavāridheś ca hanūmataḥ |
yatnātpravṛttau jñātāyāṃ gatvā kapibalaiḥ saha || 25 ||
[Analyze grammar]

baddhvābdhiṃ setunā tena hatvā laṅkeśvaraṃ ripum |
āninye jānakī devī vimānenāmunā pathā || 26 ||
[Analyze grammar]

evaṃ prāpsyasi kalyāṇam āryaputra bhavān api |
āpatsu dhīrān puruṣān svayam āyānti saṃpadaḥ || 27 ||
[Analyze grammar]

ityādi kathayantyā sa prabhāvatyā tayā saha |
naravāhanadatto 'tra krīḍannāsīditas tataḥ || 28 ||
[Analyze grammar]

ekadā taṃ ca pampāyāṃ vidyādharyāvubhe divaḥ |
dhanavatyajināvatyāvavatīryopajagmatuḥ || 29 ||
[Analyze grammar]

yābhyāṃ sa gandharvapurāc chrāvastīṃ prāpito 'bhavat |
bhagīrathayaśā yasyāṃ tena sā paryaṇīyata || 30 ||
[Analyze grammar]

prabhāvatyājināvatyāṃ militāyāṃ svasakhyataḥ |
naravāhanadattaṃ sā dhanavatyevam abravīt || 31 ||
[Analyze grammar]

eṣājināvatī prākte vācā dattā sutā mayā |
tasmātpariṇayasvaināmāsanno bhyudayo hi te || 32 ||
[Analyze grammar]

etaddhanavatīvākyaṃ sakhīsnehātprabhāvatī |
naravāhanadattaś ca tathetyabhinanandatuḥ || 33 ||
[Analyze grammar]

tato dhanavatī tasmai dadau tāmajināvatīm |
sā vatseśvaraputrāya yathārhavidhinā sutām || 34 ||
[Analyze grammar]

svavidyākalpitodāradivyasaṃbhārasundaram |
nirvartayām āsa ca tatsā sutodvāhamaṅgalam || 35 ||
[Analyze grammar]

naravāhanadattaṃ sā tamanyedyurathābravīt |
na putra yatra tatrehaṃ sthātuṃ yuktaṃ ciraṃ tava || 36 ||
[Analyze grammar]

māyī vidyādharajano na ca kāryam ihāsti te |
tad gaccha bhāryāyuktas tvaṃ kauśāmbīmadhunā nijām || 37 ||
[Analyze grammar]

ahaṃ ca tatraivaiṣyāmi caṇḍasiṃhena sūnunā |
saha vidyādharendrai śca svakair abhyudayāya te || 38 ||
[Analyze grammar]

evam uktvā dhanavatī sajyotsnām iva sāhnyapi |
sitātmavasrtraprabhayā kurvāṇā divamudyayau || 39 ||
[Analyze grammar]

prabhāvatyajināvatyau prāpayāmāsatuś ca tam |
naravāhanadattaṃ te kauśāmbīṃ nabhasā purīm || 40 ||
[Analyze grammar]

so 'tra prāptastadudyānaṃ tasyāṃ vyomno 'vatāritaḥ |
naravāhanadatto 'bhūddṛṣṭaḥ parijanair nijaiḥ || 41 ||
[Analyze grammar]

āgato rājaputro 'yaṃ diṣṭyā vardhāmahe vayam |
iti tatrodabhūnnādo janasyātha samantataḥ || 42 ||
[Analyze grammar]

tato 'kāṇḍasudhāsārasaṃsikta iva sotsavaḥ |
vatsarājo 'tha tadbuddhvā yukto vāsavadattayā || 43 ||
[Analyze grammar]

padmāvatyā vadhūbhiś ca drutaṃ ratnaprabhādibhiḥ |
yaugandharāyaṇādyāś ca ye vatseśvaramantriṇaḥ || 44 ||
[Analyze grammar]

kaliṅgasenā sve caiva sacivā gomukhādayaḥ |
yathārhaṃ tam upājagmurgrīṣme hradamivādhvagāḥ || 45 ||
[Analyze grammar]

dadṛśuste ca madhye taṃ sudaśārhakulaṃ dvayoḥ |
patnyoḥ kṛṣṇamivāsīnaṃ rukmiṇīsatyabhāmayoḥ || 46 ||
[Analyze grammar]

aṅgeṣv eva na varteranphuṭatsv iti bhayād iva |
teṣāṃ taddarśane harṣabāṣpaiḥ pidadhire dṛśaḥ || 47 ||
[Analyze grammar]

vatsarājaś ca devyau ca cirādāliṅgya taṃ sutam |
na śekurmoktumaṅgeṣu protaṃ kaṇṭakiteṣviva || 48 ||
[Analyze grammar]

tataḥ prahatatūrye 'tra vartamāne mahotsave |
naravāhanadattasya bhāryā vegavataḥ sutā || 49 ||
[Analyze grammar]

svasā mānasavegasya dyumārgeṇāvatīrya sā |
āgādvegavatī buddhvā siddhasvidyāprabhāvataḥ || 50 ||
[Analyze grammar]

patitvā pādayoḥ śvaśrūśvaśurāṇāṃ nijaṃ patim |
naravāhanadattaṃ sa jagāda caraṇānatā || 51 ||
[Analyze grammar]

tvatkṛte durbalībhūtāḥ sādhayitvā tapovane |
vidyā punarahaṃ prāptā tava kalyāṇino 'ntikam || 52 ||
[Analyze grammar]

evam uktavatī patyā taiścānyair abhinanditā |
prabhāvatyajināvatyau sakhyāvupajagāma sā || 53 ||
[Analyze grammar]

tābhyāmāśliṣya sā madhye yāvadatropaveśyate |
tāvanmātājināvatyā āyayau dhanavatyapi || 54 ||
[Analyze grammar]

ājagmuś ca tayā sākaṃ te te vidyādharādhipāḥ |
ācchāditāmbaratalair meghair iva balair vṛtāḥ || 55 ||
[Analyze grammar]

tasyā eva suto vīraś caṇḍasiṃho mahābhujaḥ |
tathāmitagatir nāma tadbandhuḥ sumahābalaḥ || 56 ||
[Analyze grammar]

sa ca piṅgalagāndhāraḥ prabhāvatyāḥ pitā balī |
so 'pi vāyupathaḥ pūrvapratipannaḥ sabhāpatiḥ || 57 ||
[Analyze grammar]

sa ca hemaprabhaḥ śūro rājā ratnaprabhāṣitā |
vajraprabheṇa putreṇa sākaṃ balasamanvitaḥ || 58 ||
[Analyze grammar]

gandharvarājo gandharvadattayā sutayā yutaḥ |
āgātsāgaradatto 'pi saha citrāṅgadena saḥ || 59 ||
[Analyze grammar]

upāgatāś ca te samyagvatsarājena pūjitāḥ |
saputreṇāsanevatra yathocitam upāviśan || 60 ||
[Analyze grammar]

atha piṅgalagāndhāro rājā jāmātaraṃ kṣaṇāt |
naravāhanadattaṃ taṃ jagāda sadasi sthitam || 61 ||
[Analyze grammar]

tvaṃ cakravartī sarveṣām asmākaṃ devanirmitaḥ |
atisnehavaśāt tvāṃ ca vayaṃ sarve 'bhyupāgatāḥ || 62 ||
[Analyze grammar]

iyaṃ dhanavatī devī śvaśrūste niyatavratā |
divyajñānavatī sākṣasūtra kṛṣṇājināmbarā || 63 ||
[Analyze grammar]

rakṣituṃ tvāṃ kṛtodyogā sākṣādbhagavatī yathā |
sāvitrī siddhavidyā vā vandyā vidyādharottamaiḥ || 64 ||
[Analyze grammar]

tadasti kāryasiddhiste kiṃ tu yadvacmi tacchṛṇu |
iha vidyādharāṇāṃ dvau vedyardhau sto himācale || 65 ||
[Analyze grammar]

uttaro dakṣiṇaścaiva nānātacchṛṅgabhūmigau |
parataḥ kila kailāsāduttaro 'rvāktu dakṣiṇaḥ || 66 ||
[Analyze grammar]

tatrottarādhipatyārthamidānīṃ duścaraṃ tapaḥ |
eṣo 'mitagatiḥ kṛtvā śaṃkaraṃ paryatoṣayat || 67 ||
[Analyze grammar]

naravāhanadattas te cakravartī samīhitam |
kariṣyatīti tenāyamādiṣṭastvām upāgataḥ || 68 ||
[Analyze grammar]

tatra mandaradevākhyo mukhyo rājāsti durmatiḥ |
balavānapi nāsādhyaḥ prāptavidyasya so 'tra te || 69 ||
[Analyze grammar]

yastu dakṣiṇamadhye 'sti gair imuṇḍa iti śrutaḥ |
rājā vidyāprabhāveṇa sa duṣṭātmātidurjayaḥ || 70 ||
[Analyze grammar]

sa ca mānasavegasya śatroste paramaḥ suhṛt |
yāvanna sādhitaḥ so 'tra tāvatkāryaṃ na siddhyati || 71 ||
[Analyze grammar]

tattvaṃ sādhaya sotkarṣaṃ śīghraṃ vidyābalaṃ mahast |
iti piṅgalagāndhāreṇokte dhanavatī jagau || 72 ||
[Analyze grammar]

evaṃ putra yathāyaṃ te rājā vadati tat tathā |
siddhakṣetramato gatvā vidyāsiddhyarthamīśvaram || 73 ||
[Analyze grammar]

ārādhaya prakarṣo hi tatprasādaṃ vinā kutaḥ |
militāścātra rakṣanti rājānastvāmamī iti || 74 ||
[Analyze grammar]

tataś citrāṅgado 'vādīdevametadahaṃ punaḥ |
sarveṣāmagrayāyyeṣa vijayaḥ kriyatāmiti || 75 ||
[Analyze grammar]

athaitad eva niścitya kṛtvā prasthānamaṅgalam |
pitror udbāṣpayoḥ pādau gurūṇāṃ ca praṇamya saḥ || 76 ||
[Analyze grammar]

dattāśīs taiḥ samāruhya bhāryābhiḥ sacivais tathā |
sahāmitagatiprajñākalpitāṃ śibikottamām || 77 ||
[Analyze grammar]

naravāhanadatto 'taḥ pratasthe sthagayannabhaḥ |
kalpāntapavanoddhūtasāgarāmbhonibhair balaiḥ || 78 ||
[Analyze grammar]

senānādapratiśrudbhir diganteṣu dyucāriṇām |
āgataścakravartīva iti saṃvādayanniva || 79 ||
[Analyze grammar]

kṣaṇāttaiś ca sa gandharvapatividyādhareśvaraiḥ |
dhanavatyā ca nīto 'bhūttaṃ siddhakṣetraparvatam || 80 ||
[Analyze grammar]

tatrādiṣṭavrataḥ siddhaiḥ prātaḥsnāyī phalāśanaḥ |
bhūmiśāyī tapaścakre śaṃkarārādhanāya saḥ || 81 ||
[Analyze grammar]

parivārya ca taṃ tasthū rājānas te dyucāriṇām |
sarvataḥ kṛtasaṃrakṣā divāniśamatandritāḥ || 82 ||
[Analyze grammar]

vidyādharakumāryo 'tra tapasyantaṃ tamutsukāḥ |
netraprabhābhiḥ saṃvītakṛṣṇājinam iva vyadhuḥ || 83 ||
[Analyze grammar]

taccintānarmukhair netraiḥ karaiścoraḥsthalārpitaiḥ |
adarśayannivānyāstaṃ praviṣṭaṃ hṛdi tatkṣaṇam || 84 ||
[Analyze grammar]

pañcāparāś ca dṛṣṭvā taṃ sadvidyādharakanyakāḥ |
madanānalasaṃtaptāścakrire samayaṃ mithaḥ || 85 ||
[Analyze grammar]

ayaṃ pañcabhir asmābhiḥ sakhībhir yugapatpatiḥ |
varaṇīyo vivāhaś ca tadvatkāryo na bhedataḥ || 86 ||
[Analyze grammar]

ekā yadi pṛthakkuryādvivāhamamunā tataḥ |
praveṣṭavyo 'gniranyābhistāmuddiśya sakhīdruham || 87 ||
[Analyze grammar]

iti divyāsu kanyāsu kṣubhyatīṣu vibhāvya tam |
tatrākasmānmahotpātāḥ prādurāsaṃstapovane || 88 ||
[Analyze grammar]

vavau vāyurmahāraudro bhadrānunmūlayandrumān |
evaṃ śūrāḥ patiṣyanti raṇe 'treti vadanniva || 89 ||
[Analyze grammar]

kimatra syāditi bhayādiva bhūmirakampata |
bhītāvakāśadānārthamivādīryanta sānavaḥ || 90 ||
[Analyze grammar]

vidyādharāḥ prabhuṃ yatnādamuṃ rakṣata rakṣata |
ityabravīdivānabhraṃ ghoraśabdaṃ nabhastalam || 91 ||
[Analyze grammar]

naravāhanadattaś ca so 'sminn utpātasaṃbhrame |
dhyāyanniṣkampa evāsīdbhagavantaṃ trilocanam || 92 ||
[Analyze grammar]

saṃnaddhāste ca gandharvarājavidyādhareśvarāḥ |
aniṣṭāśaṅkino vīrāstaṃ rakṣanto 'vatasthire || 93 ||
[Analyze grammar]

mumucuḥ siṃhanādāṃś ca vyādhūtāsilatāvanāḥ |
bhartsayanta ivotpātānahitāgamaśaṃsinaḥ || 94 ||
[Analyze grammar]

tato 'nyedyurakasmāc ca kalpāntāsmbudameduram |
vidyādharabalaṃ vyomni ghoranādamadṛśyata || 95 ||
[Analyze grammar]

so 'yaṃ mānasavegena gaurimuṇḍaḥ sahāgataḥ |
ity uvāca smarantī svāṃ vidyāṃ dhanavatī tadā || 96 ||
[Analyze grammar]

tato vidyādharendrāṃstānsagandharvānudāyudhān |
samaṃ mānasavegena gaurimuṇḍo 'bhyadhāvata || 97 ||
[Analyze grammar]

kva mānuṣo 'yaṃ kva vayaṃ tadetatpakṣapātinām |
darpaṃ vaḥ śamayāmyadya dyucarā iti vādinam || 98 ||
[Analyze grammar]

citrāṅgado 'tha taṃ krodhād dhāvan pratyabhiyuktavān |
rājā sāgaradattaś ca gandharvāṇām adhīśvaraḥ || 99 ||
[Analyze grammar]

caṇḍasiṃhāmitagatī rājā vāyupathas tathā |
kiṃ ca piṅgalagāndhāraḥ sarve vidyādhareśvarāḥ || 100 ||
[Analyze grammar]

pāpaṃ mānasavegaṃ tam abhyadhāvanmahārathāḥ |
siṃhā ivābhigarjantaḥ senāsamudayānvitāḥ || 101 ||
[Analyze grammar]

sainyareṇughanākīrṇaṃ śastrajvālātaḍillatam |
patadraktāmbu tadabhuddhoraṃ samaradurdinam || 102 ||
[Analyze grammar]

śoṇitāsavasaṃpūrṇaṃ kīrṇaśatruśirobalim |
cakrurbhūtamahāyāgam iva citrāṅgadādayaḥ || 103 ||
[Analyze grammar]

kabandhagrāhasaṃkīrṇā vahadāyudhapannagāḥ |
prāvartanta milanmedoḍiṇḍīrā rudhirāpagāḥ || 104 ||
[Analyze grammar]

hatasainyo vadhaprāpto gaurimuṇḍas tataś ca saḥ |
pūrvārādhitasuprītāṃ gaurīvidyāṃ samasmarat || 105 ||
[Analyze grammar]

āvirbhūya ca sā sākṣāt trinetrā triśikhāyudhā |
naravāhanadattīyān pravīrāṃs tān amohayat || 106 ||
[Analyze grammar]

tato labdhabalo bāhuyuddhāyābhyapatan nadan |
naravāhanadattaṃ taṃ gaurimuṇḍaḥ pradhāvya saḥ || 107 ||
[Analyze grammar]

tadbāhuyuddhaviddhaś ca māyī sasmāra tāṃ punaḥ |
sadvidyāṃ tadbalāt taṃ ca bāhvor ādāya khaṃ yayau || 108 ||
[Analyze grammar]

hantuṃ dhanavatīvidyābalāttaṃ tu sa nāśakat |
gaurimuṇḍo nṛpasutaṃ cikṣepa tvagniparvate || 109 ||
[Analyze grammar]

so 'pi mānasavegas tāṃs tatsakhīn gomukhādikān |
gṛhītvotpatya gaganaṃ dikṣu prāsthadanāsthayā || 110 ||
[Analyze grammar]

utkṣiptāste ca rakṣitvā dhanavatyā prayuktayā |
rūpiṇyā vidyayā bhinnāḥ sthāpyante sma mahītale || 111 ||
[Analyze grammar]

siddhakāryaṃ kuśalinaṃ śīghraṃ prāpsyatha taṃ prabhum |
ityāśvāsyaikaśastānsā vidyā teṣāṃ tirodadhe || 112 ||
[Analyze grammar]

tato vijitamasmābhir iti matvā yathāgatam |
saha mānasavegena gaurimuṇḍo yayau gṛhān || 113 ||
[Analyze grammar]

naravāhanadatto vaḥ siddhakāryaḥ sameṣyati |
na tasyāniṣṭamastīti dhanavatyābhyudīrite || 114 ||
[Analyze grammar]

te 'py astamohā gandharvanātha vidyādhareśvarāḥ |
citrāṅgadādayaḥ svāni jagmuḥ sthānāni saṃprati || 115 ||
[Analyze grammar]

sāpi tatra sapatnībhiḥ sahitāmajināvatīm |
svasutāṃ tāṃ gṛhītvā svaṃ yayau dhanavatī gṛham || 116 ||
[Analyze grammar]

so 'pi mānasavegastāṃ gatvā madanamañcukām |
uvāca sa hato bhartā tava tadbhaja māmiti || 117 ||
[Analyze grammar]

sa vo hantā na taṃ hanyātkaściddevavinirmitam |
iti sā tatpurasthāpi hasantī pratyuvāca tam || 118 ||
[Analyze grammar]

naravāhanadattaṃ ca taddviṣā vahniparvate |
kṣipyamāṇaṃ tadāgatya divyaḥ ko 'py agrahītpumān || 119 ||
[Analyze grammar]

nināya cāśu rakṣitvā śītaṃ mandākinītaṭam |
ko bhavāniti pṛṣṭaś ca tenāśvāsya jagāda tam || 120 ||
[Analyze grammar]

amṛtaprabhanāmāhaṃ deva vidyādharādhipaḥ |
preṣitaś ca hareṇāhaṃ rakṣārthaṃ bhavato 'dhunā || 121 ||
[Analyze grammar]

ayaṃ ca tannivāso 'driḥ kailāsas te sthito 'grataḥ |
atrārādhya śivaṃ śreyo nirvighnaṃ tvamavāpsyasi || 122 ||
[Analyze grammar]

tadehyatra nayāmi tvāmity uktvā tatra tatkṣaṇāt |
prāpayyāmantrya ca yayau so 'tha vidyādharottamaḥ || 123 ||
[Analyze grammar]

naravāhanadatto 'pi kailāsaṃ samavāpya saḥ |
tapasā toṣayām āsa tatrāgrasthaṃ vināyakam || 124 ||
[Analyze grammar]

tena dattābhyanujñaś ca prāviśya girijāpateḥ |
āśramaṃ niyamakṣāmo dadarśa dvāri nindinam || 125 ||
[Analyze grammar]

kṛtapradakṣiṇaṃ caitaṃ sa nandī sadayo 'bravīt |
prāyaḥ siddho 'si vighnā hi praśāntāste tavādhunā || 126 ||
[Analyze grammar]

tadihasthastapasya tvaṃ bhagavattoṣaṇāvadhi |
duritaghnatapaḥśuddhisavyapekṣā hi siddhayaḥ || 127 ||
[Analyze grammar]

ity ukte nandinā dhyāyan devaṃ devīṃ ca pārvatīm |
naravāhanadatto 'graṃ tapastepe 'nilāśanaḥ || 128 ||
[Analyze grammar]

tapastuṣṭaś ca bhagavān sa dattvā darśanaṃ śivaḥ |
devyā girijayā sārdham eva prahvaṃ tamādiśat || 129 ||
[Analyze grammar]

vidyādharāṇāṃ sarveṣāṃ cakravartī bhavādhunā |
sarvāḥ sarvātiśāyinyo vidyāḥ prādurbhavantu te || 130 ||
[Analyze grammar]

asmatprabhāvāc chatrūṇām avijeyo bhaviṣyasi |
acchedyaścāpy abhedyaś ca haniṣyasyakhilānnripūn || 131 ||
[Analyze grammar]

dṛṣṭe tvayi na vidyāś ca prabhaviṣyanti te dviṣām |
tad gaccha gaurīvidyāpi tvadāyattā bhaviṣyati || 132 ||
[Analyze grammar]

iti gauryā samaṃ dattvā varaṃ tasmai dadau haraḥ |
cakravartimahāpadmavimānaṃ brahmanirmitam || 133 ||
[Analyze grammar]

tatas tasyāvirāsaṃstā vidyāḥ sarvāḥ savigrahāḥ |
kimādiśasi yatkurma ityājñāsādhanotsukāḥ || 134 ||
[Analyze grammar]

iti naravāhanadattaḥ siddhavaraughaḥ praṇamya parameśau |
adhiruhya tac ca divyaṃ padmavimānaṃ tadabhyanujñātaḥ || 135 ||
[Analyze grammar]

prathamaṃ tāvadayāsīdamitagates tasya vakrapurasaṃjñam |
puramāveditamārgo vidyābhiḥ siddhacāraṇodgītaḥ || 136 ||
[Analyze grammar]

so 'pyārūḍhavimānaṃ vyomnā prāptaṃ vilokya taṃ dūrāt |
amitagatiḥ sam upetya svagṛhaṃ prāveśayatkṛtapraṇatiḥ || 137 ||
[Analyze grammar]

pradadau ca tatra varṇitanijasiddhiprāptaye mudā tasmai |
naravāhanadattāya sa sulocanākhyām upāyanaṃ svasutāsm || 138 ||
[Analyze grammar]

so 'tra tayā saha vidyādharalakṣmyevāptayā tadāparayā |
nayati sma cakravartī tatotsavaṃ prītimāṃstadahaḥ || 139 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 3

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: