Kathasaritsagara [sanskrit]
by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351
The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)
Chapter 4
tato vakrapure tatra sthitamāsthānavartinam |
naravāhanadattaṃ taṃ nūtanaṃ cakravartinam || 1 ||
[Analyze grammar]
anyedyur avatīryaiva vetrahasto nabhastalāt |
upagamya pumānekaḥ praṇamyaivaṃ vyajijñapat || 2 ||
[Analyze grammar]
cakravartipratīhāraṃ viddhi deva kramāgatam |
māṃ paurarucidevākhyaṃ svasevārtham upāgatam || 3 ||
[Analyze grammar]
tac chrutvā so 'mitagatermukhamaikṣata tena ca |
satyaṃ deveti vijñaptaḥ kṣattṛtve 'bhinananda tam || 4 ||
[Analyze grammar]
atha prabhāvato buddhvā vegavatyādibhiḥ saha |
tatpatnībhir dhanavatī caṇḍasiṃhaś ca tatsutaḥ || 5 ||
[Analyze grammar]
tathā piṅgalagāndhāro rājā vāyupathānvitaḥ |
samaṃ sāgaradattena tatra citrāṅgadaś ca saḥ || 6 ||
[Analyze grammar]
āyayuḥ sainyaruddhārkāḥ saha hemaprabhādibhiḥ |
paratejo 'sahiṣṇutvaṃ sūcayanta ivāgrataḥ || 7 ||
[Analyze grammar]
upetya pādayos tasya nipetuścakravartinaḥ |
so 'pi saṃmānayām āsa yathārhaṃ svāgatena tān || 8 ||
[Analyze grammar]
dhanavatyāstu caraṇau gauravātpraṇanāma saḥ |
sāpi jāmātaraṃ prītā tamāśīrbhir avardhayat || 9 ||
[Analyze grammar]
uktātmasiddhivṛttāntastena te prabhuṇā tataḥ |
caṇḍasiṃhādayaḥ sarve pramodaṃ sutarāṃ dadhuḥ || 10 ||
[Analyze grammar]
pārśvopayāstāḥ patnīś ca dṛṣṭvā dhanavatīṃ tadā |
cakravartī sa papraccha kva te me sacivā iti || 11 ||
[Analyze grammar]
kṣiptā mānasavegena rakṣitvā sthāpitā mayā |
vidyāmukhena te bhinnā iti sā pratyuvāca tam || 12 ||
[Analyze grammar]
tataś cānāyayat tān sa vidyāmādiśya rūpiṇīm |
āgatān pṛṣṭhakuśalān pādalagnāñ jagāda ca || 13 ||
[Analyze grammar]
iyanto divasāḥ kena kathaṃ kutrātivāhitāḥ |
ityekakena yuṣmābhiś citraṃ me kathyatāmiti || 14 ||
[Analyze grammar]
tato 'vādītsvavṛttāntamādāvevaṃ sa gomukhaḥ |
dviṣā kṣiptaṃ tadā kāpi devī māṃ hastayor adhāt || 15 ||
[Analyze grammar]
āśvāsya dūre 'raṇye ca sthāpayitvā tirodadhe |
tato 'haṃ duḥkhito dehaṃ tyaktumaicchaṃ prapātataḥ || 16 ||
[Analyze grammar]
maivaṃ gomukha siddhārthaṃ punardrakṣyasi taṃ prabhum |
iti māṃ tapasastāvatko 'py upetya nyavārayat || 17 ||
[Analyze grammar]
kastvaṃ kathaṃ ca vetsyetadity uktaś ca mayā tataḥ |
ehyāśramaṃ me vakṣyāmi tatraitaditi so 'bravīt || 18 ||
[Analyze grammar]
tato mannāmavijñānasūcitajñānasaṃpadā |
ahaṃ tena sahāgacchaṃ śivakṣetraṃ tadāśramam || 19 ||
[Analyze grammar]
tatra me sa kṛtātithyaḥ kathāṃ svāmevam abhyadhāt |
nāgasvāmīti nāmāhaṃ kuṇḍinākhyātpurāddvijaḥ || 20 ||
[Analyze grammar]
pitari svargate so 'haṃ gatvā pāṭaliputrakam |
jayadattam upādhyāyaṃ vidyāhetor upāsadam || 21 ||
[Analyze grammar]
śikṣyamāṇo 'pi jāḍyena na yadākṣaram apy aham |
avidaṃ tena māṃ tatra cchāttrāḥ sarve 'py upāhasan || 22 ||
[Analyze grammar]
tato 'vamānagrasto 'haṃ prasthito vindhyavāsinīm |
draṣṭum ardhapathe prāpaṃ puraṃ vakrolakābhidham || 23 ||
[Analyze grammar]
tatra mahyaṃ praviṣṭāya bhikṣārthaṃ gṛhiṇī gṛhāt |
ekasmādraktakamalaṃ pradadau bhikṣayā saha || 24 ||
[Analyze grammar]
tadgṛhītvāparaṃ gehaṃ prāptaṃ māṃ vīkṣya cābravīt |
tatratyā gehinī hā dhigyoginyā svīkṛto bhavān || 25 ||
[Analyze grammar]
paśya datto nṛhastas te raktābjavyājato 'nayā |
tac chrutvā yāvadīkṣe 'haṃ tāvat pāṇiḥ sa nāmbujam || 26 ||
[Analyze grammar]
tattyaktvātha patitvāsyāḥ pādayor aham abravam |
mātaḥ kuruṣvopāyaṃ me yathā jīvāmy ahaṃ tathā || 27 ||
[Analyze grammar]
tac chrutvā māmavādītsā gaccheto yojanatraye |
devarakṣita ityasti grāme karabhake dvijaḥ || 28 ||
[Analyze grammar]
tasyāsti kapilā gehe sākṣātsurabhir uttamā |
sādya tvāṃ śaraṇaṃ prāptaṃ rakṣiṣyati niśāmimām || 29 ||
[Analyze grammar]
evaṃ tayoktaḥ sabhayo dhāvann asmi dinakṣaye |
prāptavān karabhagrāme gṛhaṃ tasya dvijanmanaḥ || 30 ||
[Analyze grammar]
praviśya tatra dṛṣṭvāhaṃ kapilāṃ tāṃ praṇamya ca |
bhītastvāṃ śaraṇaṃ devi prāpto 'smīti vyajijñapam || 31 ||
[Analyze grammar]
tāvat sā tarjayantī māmanyābhiḥ saha yoginī |
tatrāgānnabhasā naktaṃ manmāṃsarudhirārthinī || 32 ||
[Analyze grammar]
taddṛṣṭvā kapilā sātha khuramadhye niveśya mām |
arakṣadyodhayantī tā yoginīrakhilāṃ niśām || 33 ||
[Analyze grammar]
prātastāsu gatāsveṣā kapilā vyaktayā girā |
māmavocanna putrāhaṃ tvāṃ śakṣyāmyadya rakṣitum || 34 ||
[Analyze grammar]
tadgaccha pañcayojanyāmito 'raṇye śivālaye |
asti bhūtiśivo nāma jñānī pāśupatottamaḥ || 35 ||
[Analyze grammar]
sa rakṣiṣyati rātriṃ tvāmadyaikāṃ śaraṇāgatam |
tac chrutvā tāṃ praṇamyaiva tato 'haṃ prasthito 'bhavam || 36 ||
[Analyze grammar]
drutaṃ bhūtiśivaṃ taṃ ca prāpyāhaṃ śaraṇaṃ śritaḥ |
naktaṃ ca tatra yoginyas tās tathaivāgaman punaḥ || 37 ||
[Analyze grammar]
tataḥ praveśya mām antargṛhaṃ bhūtiśivaḥ sa tāḥ |
triśūlahasto dvārastho yoginīr nirabhartsayat || 38 ||
[Analyze grammar]
jitvaitā bhojayitvā māṃ prātarbhūtiśivo 'bhyadhāt |
brahmanna śakṣyāmyadhunā rakṣituṃ tvāmahaṃ punaḥ || 39 ||
[Analyze grammar]
tadasti saṃdhyavāsākhye yojaneṣu daśasvitaḥ |
grāme vasumatir nāma viprastasyātikaṃ vraja || 40 ||
[Analyze grammar]
tatas tṛtīyām adya tvaṃ rātrim uttīrya mokṣyase |
ity uktas tena natvā taṃ tataḥ prasthitavān aham || 41 ||
[Analyze grammar]
gacchataś cādhvano dairghyād gato 'staṃ me 'ntarā raviḥ |
yoginyas tāś ca māṃ naktam agṛhṇannetya pṛṣṭhataḥ || 42 ||
[Analyze grammar]
māṃ gṛhītvā ca yāvattā hṛṣṭā yānti vihāyasā |
tāvattāsāṃ puro 'pūrvā yoginyo 'nyāḥ parāpatan || 43 ||
[Analyze grammar]
tābhiḥ sahodabhūdāsāmakasmādyuddhamuddhatam |
tena tāsāmahaṃ hastādbhraṣṭo deśe 'tinirjane || 44 ||
[Analyze grammar]
ekamevātha tatrāhamapaśyaṃ mandiraṃ mahat |
praviśeti bruvadiva dvāreṇāpāvṛtena mām || 45 ||
[Analyze grammar]
palāyyābhyantare tatra praviśyāhaṃ bhayākulaḥ |
adrākṣamadbhutākārāṃ nārīṃ nārīśatānvitām || 46 ||
[Analyze grammar]
prakāśamānāṃ prabhayā pradoṣajvalitāmiva |
rakṣāmahauṣadhiṃ sṛṣṭāṃ dhātrā madanukampayā || 47 ||
[Analyze grammar]
kṣaṇānmayā samāśvasya pṛṣṭā sā mām abhāṣata |
yakṣiṇyahaṃ sumittrākhyā śāpādevamiha sthitā || 48 ||
[Analyze grammar]
mānuṣeṇa ca me saṅgaḥ pradiṣṭaḥ śāpaśāntaye |
tanmāmaśaṅkitaprāpto bhajasva bhava nirbhayaḥ || 49 ||
[Analyze grammar]
ity uktvā kṣipramāviśya dāsīḥ snānavilepanaiḥ |
vastrair āhārapānaiś ca hṛṣṭaṃ sā mām upācarat || 50 ||
[Analyze grammar]
kva ḍākinībhir bhītiḥ sā kva sukhaṃ tac ca tatkṣaṇam |
acintyo bata daivenāpyāpātaḥ sukhaduḥkhayoḥ || 51 ||
[Analyze grammar]
tatas tayā samaṃ tatra yakṣiṇyā tāny ahāny aham |
sukhamāsam atha svairam ekadā sābravīc ca mām || 52 ||
[Analyze grammar]
kṣīṇaḥ śāpaḥ sa me brahmaṃstadito 'dya vrajāmy aham |
matprasādāca divyaṃ te vijñānaṃ saṃbhaviṣyati || 53 ||
[Analyze grammar]
tapasvī siddhabhogaś ca nirbhayaś ca bhaviṣyasi |
ihastho madgṛhasyāsya mā drākṣīrmadhyamaṃ puram || 54 ||
[Analyze grammar]
evam uktvā tiro 'bhūtsā tato 'haṃ kautukena tat |
madhyamaṃ puramārūḍhastatrāpaśyaṃ turaṃgamam || 55 ||
[Analyze grammar]
tenāhaṃ nikaṭaprāptaḥ kṣipto 'śvena khurāhataḥ |
kṣaṇād adrākṣam ātmānaṃ sthitam asmiñ śivālaye || 56 ||
[Analyze grammar]
tataḥ prabhṛti cātrāhaṃ sthitaḥ siddho 'smi ca kramāt |
taditthaṃ mānuṣasyāpi trikālajñānamasti me || 57 ||
[Analyze grammar]
evaṃ ca kleśabahulāḥ sarvasyāpīha siddhayaḥ |
tad ihāssva tavābhīṣṭasiddhiṃ śaṃbhur vidhāsyati || 58 ||
[Analyze grammar]
ity ukto jñāninā tena tatreyanti dināny aham |
tvatpādaprāptijātāsthaḥ sthito 'bhūvaṃ tadāśrame || 59 ||
[Analyze grammar]
svapnādiṣṭabhavatsiddhiḥ śarveṇādya kila prabho |
kayāpy ahamihānīto gṛhītvā divyayā striyā || 60 ||
[Analyze grammar]
ityeṣa mama vṛttānta ity uktvā gomukhe sthite |
naravāhanadattāgre marubhūtirathābravīt || 61 ||
[Analyze grammar]
kṣiptaṃ mānasavegena māṃ tadā kāpi devatā |
pāṇyorvidhāya vinyasya dūre 'ṭavyāṃ tiro 'bhavat || 62 ||
[Analyze grammar]
tato 'haṃ tatra duḥkhārto maraṇopāyacintayā |
bhrāmyannadīparikṣiptaṃ dṛṣṭavānekamāśramam || 63 ||
[Analyze grammar]
tatra praviśya cāpaśyam upaviṣṭaṃ śilātale |
jaṭābhistāpasaṃ taṃ ca praṇamyāham upāgamam || 64 ||
[Analyze grammar]
kastvaṃ kathamanuprāpto 'syetāṃ bhūmimamānuṣīm |
iti pṛṣṭaś ca tenāhaṃ tasmai sarvamavarṇayam || 65 ||
[Analyze grammar]
tataḥ sa buddhvāvocan māṃ mātmānaṃ sāṃprataṃ vadhīḥ |
jñāsyasīha prabhor vārtāṃ tataḥ kartāsi yatkṣamam || 66 ||
[Analyze grammar]
iti tadvacanādyuṣmadvārtājijñāsayā sthite |
mayi tatra striyo divyā nadīṃ tāṃ snātumāgaman || 67 ||
[Analyze grammar]
so 'tha māṃ tāpaso 'vādīdgacchāsyā vastramānaya |
āsu snāntyāstvamekasyā vārtāṃ jñāsyasyataḥ prabhoḥ || 68 ||
[Analyze grammar]
tac chrutvāhaṃ tathākārṣaṃ māmanvāgāc ca sā vadhūḥ |
hṛtavastrārdravasanā sahastasvastikastanī || 69 ||
[Analyze grammar]
naravāhanadattasya vartāmākhyāya vāsasī |
gṛhāṇetyuditā tena tāpasenātha sābravīt || 70 ||
[Analyze grammar]
naravāhanadatto 'dya haramārādhayansthitaḥ |
kailāse divasair vidyādharasamrāḍ bhaviṣyati || 71 ||
[Analyze grammar]
evam uktavatī tasya saṃpede tāpasasya sā |
bhāryā śāpavaśāddivyā tatkathāsaṃstavādvadhūḥ || 72 ||
[Analyze grammar]
tatas tayā samaṃ tasthau vidyādharyā sa tāpasaḥ |
tadgirā cāhamatrāsaṃ jātāsthastvatsamāgame || 73 ||
[Analyze grammar]
dinaiḥ sagarbhā ca satī garbhaṃ dyustrī prasūya tam |
sāvocattāpasaṃ śāntaḥ śāpastvatsaṅgato mama || 74 ||
[Analyze grammar]
bhūyo matsaṅgavāñchā te yadi tattaṇḍulaiḥ saha |
paktvā bhuktvānvagādetāṃ khamutpatya sa tāpasaḥ || 75 ||
[Analyze grammar]
ity uktvāsyām prayātāyām etadgarbhaṃ sataṇḍulam |
paktvā bhuktvānvagād etaṃ bhuṅkṣva prāpsyasi mām tataḥ || 76 ||
[Analyze grammar]
ahaṃ tadukto 'pyādau tannāśnāṃ siddhimavekṣya tu |
bhaktasikthadvayaṃ prāpya pākabhāṇḍādabhakṣayam || 77 ||
[Analyze grammar]
tena yatrāham aṣṭhīvam abhūt tat tatra kāñcanam |
athādainyaḥ paribhrāmyan prāpam ekam ahaṃ puram || 78 ||
[Analyze grammar]
tatra veśyāgṛhe hemnā tenodāravyayasya me |
vasato vamanaṃ prādājjijñāsuḥ kuṭṭanī chalāt || 79 ||
[Analyze grammar]
tena me vamato bhāsvatpadmarāganibhe ubhe |
prāgbhuktabhaktasikthe te mukhena niragacchatām || 80 ||
[Analyze grammar]
nirgate eva kuṭṭanyā gṛhīte bhakṣite ca te |
naṣṭātha hemasiddhiḥ sā kuṭṭanyāpahṛtā tayā || 81 ||
[Analyze grammar]
sacandrārdhaḥ śivo 'dyāspi hariryaccaḥ sakaustubhaḥ |
tattayor vedmi kuṭṭanyā gocarāpatane phalam || 82 ||
[Analyze grammar]
kiṃ cedṛgeṣa saṃsāro bahvāścaryo bahucchalaḥ |
paricchettuṃ kadā kena samudra iva pāryate || 83 ||
[Analyze grammar]
ityahaṃ vimṛśan khinnas tvatprāptyai caṇḍikāgṛham |
agacchaṃ tapasā devīṃ tām ārādhayituṃ tataḥ || 84 ||
[Analyze grammar]
trirātropoṣitaṃ sā māṃ devī svapne samādiśat |
siddhakāmaḥ sa te svāmī saṃpanno gaccha paśya tam || 85 ||
[Analyze grammar]
etac chrutvā prabuddho 'smi prātardevyā kayāpy aham |
tvatpādamūlamānīta ityeṣā deva me kathā || 86 ||
[Analyze grammar]
ity uktavantaṃ kuṭṭanyā marubhūtiṃ viḍambitam |
naravāhanadatto 'sau jahāsa saha pārśvagaiḥ || 87 ||
[Analyze grammar]
tato hariśikho 'vādītprāstaṃ māṃ ripuṇā tadā |
ujjayinyāṃ nyadhātkāpi rakṣitvā deva devatā || 88 ||
[Analyze grammar]
tatrāhaṃ duḥkhito dehaṃ tyaktumicchanniśāgame |
gatvā śmaśānaṃ tatratyaiḥ kāṣṭhair aracayaṃ citām || 89 ||
[Analyze grammar]
tāṃ prajvālya ca tatrāgniṃ pūjayantam upetya mām |
tālajaṅgha iti khyāto bhūtādhipatirabhyadhāt || 90 ||
[Analyze grammar]
kimarthaṃ praviśasyagniṃ sthito jīvansa te prabhuḥ |
pūrṇasvasiddhikāmena tena tvaṃ saṃgamiṣyasi || 91 ||
[Analyze grammar]
iti māṃ maraṇātprītyā sa krūro 'pi nyavārayat |
grāvāṇo 'pyārdratāṃ samyagbhajantyabhimukhe vidhau || 92 ||
[Analyze grammar]
gatvā tato 'haṃ devāgre tapasyaṃś ca tataḥ sthitaḥ |
tavānītaḥ kayāpyadya pārśvaṃ devatayā prabho || 93 ||
[Analyze grammar]
evaṃ hariśikhenokte tathaivānyair api kramāt |
naravāhanadatto 'sau rājāmitagatergirā || 94 ||
[Analyze grammar]
tāmarhantīṃ dhanavatīṃ prerya vidyādharārcitām |
tebhyaḥ svasacivebhyo 'pi vidyāḥ sarvā adāpayast || 95 ||
[Analyze grammar]
tato vidyādharībhūteṣveṣu tatsaciveṣv api |
śatrūñjayādhunety ukto dhanavatyā śubhe 'hani || 96 ||
[Analyze grammar]
sa cakravartī sainyānāṃ prayāṇārambhamādiśat |
vīro govindakūṭākhyaṃ gaurimuṇḍapuraṃ prati || 97 ||
[Analyze grammar]
athoccacāla cchannārkaṃ vidyādharabalaṃ divi |
vair iśītakarākālarāhūdayakṛtabhramam || 98 ||
[Analyze grammar]
naravāhanadatto 'pi svayamāruhya karṇikām |
tasya padmavimānasya bhāryāḥ svāḥ kesareṣu ca || 99 ||
[Analyze grammar]
āropya pattreṣu sakhīṃścaṇḍasiṃhādikeṣu ca |
puraḥsareṣu nabhasā pratasthe vijayāya saḥ || 100 ||
[Analyze grammar]
gacchaṃścārdhapathaprāpte tasthau dhanavatīgṛhe |
tadarcitaḥ saṃs tadaharmātaṅgapurasaṃjñake || 101 ||
[Analyze grammar]
tatrasthaścāhavāhvāne dūtamekaṃ vyasarjayat |
vidyādhareśayor gaurimuṇḍamānasavegayoḥ || 102 ||
[Analyze grammar]
anyedyus tatra mātaṅgapure patnīrnidhāya saḥ |
govindakūṭaṃ taṃ prāyādrājabhir dyucaraiḥ saha || 103 ||
[Analyze grammar]
tatra yuddhāya tau gaurimuṇḍamānasavegakau |
nirgatau pratyagṛhṇaṃste caṇḍasiṃhādayo 'grataḥ || 104 ||
[Analyze grammar]
pravṛttasamarādiṣṭapatatsubhaṭapādapaḥ |
so 'bhūdgovindakūṭādriḥ sravadrudhiranirjharaḥ || 105 ||
[Analyze grammar]
raktaliptalasatkhaḍgajatājihvo vyajṛmbhata |
saṅgrāmakālaḥ śūrāṇāṃ jighatsurjīvitāni saḥ || 106 ||
[Analyze grammar]
māṃsāsṛṅmattavetālatālavādyaviśaṅkaṭaḥ |
abhūnnṛtyatkabandho 'sau bhūtaprītyai raṇotsavaḥ || 107 ||
[Analyze grammar]
atha mānasavegaṃ taṃ raṇe 'smin saṃmukhāgatam |
naravāhanadattaḥ sa svayamabhyapatatkrudhā || 108 ||
[Analyze grammar]
abhipatya ca keśeṣu gṛhītvā tasya tatkṣaṇam |
cakravartī sa ciccheda śiraḥ khaḍgena pāpmanaḥ || 109 ||
[Analyze grammar]
taddṛṣṭvā kupitaṃ tatra gaurimuṇḍaṃ pradhāvitam |
keśeṣvākṛṣya taddṛṣṭinaṣṭavidyābalaṃ bhuvi || 110 ||
[Analyze grammar]
kṣiptvā gṛhītvāṅghriyuge bhrāmayitvā nabhastale |
naravāhanadatto 'sau taṃ śilāyāmacūrṇayat || 111 ||
[Analyze grammar]
evaṃ tena tayor gaurimuṇḍamānasavegayoḥ |
hatayostadbalaṃ śeṣamagādbhītaṃ palāyya tat || 112 ||
[Analyze grammar]
papāta puṣpavṛṣṭiś ca tasyāṅge cakravartinaḥ |
gaganasthāḥ surāḥ sarve sādhu sādhviti cābruvan || 113 ||
[Analyze grammar]
athātra gaurimuṇḍasya rājadhānīṃ viveśa saḥ |
naravāhanadattas taiḥ svaiḥ sarvai rājabhiḥ saha || 114 ||
[Analyze grammar]
tadaiva gaurimuṇḍādisaṃbaddhās tasya śāsanam |
etya vidyādharādhīśāḥ praṇatāḥ pratipedire || 115 ||
[Analyze grammar]
tato 'tra nihatārātirājyaprāptyutsavāntare |
upetya taṃ dhanavatī sā samrājaṃ vyajijñapat || 116 ||
[Analyze grammar]
devāsti gaurimuṇḍasya sutā trailokyasundarī |
tāmihātmanikānāmnīm upayacchasva kanyakām || 117 ||
[Analyze grammar]
ity uktaḥ sa tayā rājā tāmānāyyaiva tatkṣaṇam |
upayeme tayā sākamāsīc ca tadahaḥ sukham || 118 ||
[Analyze grammar]
prātar mānasavegasya purān madanamañcukām |
ānāyayad vegavatīprabhāvatyau visṛjya saḥ || 119 ||
[Analyze grammar]
ānītā harṣabāṣpārdravikasvaramukhī patim |
udayasthaṃ hatārātitamasaṃ pravilokya tam || 120 ||
[Analyze grammar]
śūraṃ virahadoṣānte bheje kam apisaṃmadam |
sāvaśyāyajalotphullakamalā nalinīva sā || 121 ||
[Analyze grammar]
so 'pi tasyai mudā dattvā sarvavidyāścirotsukaḥ |
reme tayā samaṃ sadyaḥ prāptavidyādharatvayā || 122 ||
[Analyze grammar]
nināya tāni cāhāni bhāryābhiḥ saha tatra saḥ |
gaurimuṇḍapurodyānavartī pānādilīlayā || 123 ||
[Analyze grammar]
prabhāvatīṃ visṛjyātha bhāgīrathayaśā api |
ānāyitābhūt tenātha vidyāś cāsyai sa dattavān || 124 ||
[Analyze grammar]
ekadā ca tamāsthānavartinaṃ cakravartinam |
yathāvadetya vijñaptavantau vidyādharāvubhau || 125 ||
[Analyze grammar]
āvāmuttaravedyardhaṃ devābhūva gatāvitaḥ |
jñātuṃ mandaradevasya ceṣṭāṃ dhanavatīgirā || 126 ||
[Analyze grammar]
tatra dṛṣṭaḥ sa cāsthānagato vidyādhareśvaraḥ |
āvābhyāṃ channadehābhyām evaṃ yuṣmān prati bruvan || 127 ||
[Analyze grammar]
śrutaṃ mayā yannihatā gaurimuṇḍādayo 'khilāḥ |
naravāhanadattena prāpya vidyādhareśatām || 128 ||
[Analyze grammar]
tadupekṣy ona so 'smābhir hantavyastūdbhavanripuḥ |
etac chrutvā vacastasmādāvāṃ vaktumihāgatau || 129 ||
[Analyze grammar]
iti cāramukhāc chrutvā babhau kopākulā sabhā |
naravāhanadattasya padminīvānilāhatā || 130 ||
[Analyze grammar]
citrāṅgadasya bāhū svau vidhūtaprasṛtau punaḥ |
amārgatāmivādeśaṃ yoddhuṃ valayaniḥsvanaiḥ || 131 ||
[Analyze grammar]
hāro 'mitagater vakṣasy utphalañ śvasataḥ krudhā |
uttiṣṭhottiṣṭha vīra tvam itīva muhur abravīt || 132 ||
[Analyze grammar]
bhūmiṃ piṅgalagāndhāraḥ kareṇa ghnansaśabdakam |
cūrṇanopakramoṃkāram iva vyadhita vairiṇām || 133 ||
[Analyze grammar]
mukhe vāyupathasyāpi bhrukuṭiḥ pādamādadhe |
kopenāropitā cāpalatevāntāya vidviṣām || 134 ||
[Analyze grammar]
saṃkruddhaḥ pāṇinā pāṇiṃ caṇḍasiṃhaḥ pramardayan |
evaṃ vinirmathāmy asmiñ śatrūn ity abhyadhād iva || 135 ||
[Analyze grammar]
bāhuḥ sāgaradattasya karāsphālanajanmanā |
śabdena mūrcchatā vyomni ripumāhvayateva tam || 136 ||
[Analyze grammar]
naravāhanadattas tu kope 'pyāsīdanākulaḥ |
akṣobhyataiva mahatāṃ mahattvasya hi lakṣaṇam || 137 ||
[Analyze grammar]
dyucāricakravartyaṅgaratnasādhanapūrvakam |
śatruṃ sa jetuṃ cakre 'tra yātrāyai niścayaṃ tadā || 138 ||
[Analyze grammar]
athāruhya vimānaṃ tatsabhāryaḥ sacivānvitaḥ |
cakravartī pratasthe sa tato govindakūṭataḥ || 139 ||
[Analyze grammar]
te ca sarve 'pi gandharvarājavidyādharādhipāḥ |
sabalāḥ parivṛttyaitaṃ celuścandram iva grahāḥ || 140 ||
[Analyze grammar]
dhanavatyāṃ purogāyāmathāsādya himācalam |
naravāhanadattaḥ sa prāpadekaṃ mahatsaraḥ || 141 ||
[Analyze grammar]
sitapadmocchritacchatramullasaddhaṃsacāmaram |
upasthitamivādāya samrāḍyogyam upāyanam || 142 ||
[Analyze grammar]
uccair abhimukhodastair vīcihastair adūrataḥ |
kurvatsāmrājyasaṃsiddhisnānāhvānamivāsakṛt || 143 ||
[Analyze grammar]
cakravartinsarasyasminsnātavyaṃ bhavateti saḥ |
samrāḍ vāyupathenoktas tatra snātumavātarat || 144 ||
[Analyze grammar]
nācakravartinaḥ snānaṃ siddyatyatra tadadya te |
siddhaṃ taccakravartitvamiti divyābravīc ca vāk || 145 ||
[Analyze grammar]
tac chrutvā cakravartī sa praviṣṭastajjalāntare |
cikrīḍāntaḥpuraiḥ sākaṃ pāthaspatirivāmbudhau || 146 ||
[Analyze grammar]
dhautāñ janāruṇadṛśaḥ ślathadhammillabandhanāḥ |
reme so 'tra priyāḥ paśyann aṅgalagnārdravāsasaḥ || 147 ||
[Analyze grammar]
saśabdamutpatantyo 'smāt sarasaḥ pattripaṅktayaḥ |
pratyudgatānāṃ raśanāstacchriyām iva rejire || 148 ||
[Analyze grammar]
tadvadhūvadanāmbhojalāvaṇyavijitāni ca |
mamajjurlajjayevātra paṅkajāni jalormiṣu || 149 ||
[Analyze grammar]
kṛtasnānaś ca tadahastasyaiva sarasastaṭe |
naravāhanadatto 'sāv uvāsa saparicchadaḥ || 150 ||
[Analyze grammar]
tatra narmakathālāpaiḥ sa bhāryāsacivaḥ kṛtī |
sthitvā prātarvimānasthaḥ pratasthe sabalas tataḥ || 151 ||
[Analyze grammar]
gacchanvāyupathasyātha prāpya mārgavaśātpuram |
tasthau tadanurodhena taṃ tatraiva sa vāsaram || 152 ||
[Analyze grammar]
atra dṛṣṭacarī tena kanyā vāyupathasvasā |
vāyuvegayaśā nāma hyudyānasthābhyavāñchyata || 153 ||
[Analyze grammar]
sā hemavālukanadītīrodyānavihāriṇī |
saṃpūrṇacandravadanā saumyālāpamanoramā || 154 ||
[Analyze grammar]
sitahāsā guruśroṇibhārā sadgrahaśālinī |
vīkṣyāgataṃ taṃ tadraktacittāpyantardadhe tataḥ || 155 ||
[Analyze grammar]
vilakṣo 'tha sa tāṃ matvā hetvantaraparāṅmukhīm |
naravāhanadatto 'tra nijamāvāsamāyayau || 156 ||
[Analyze grammar]
tatra gomukhavaidagdhyavaśena marubhūtinā |
vṛttaṃ rājñaḥ sahasthena vṛttāntam upalabhya tam || 157 ||
[Analyze grammar]
devyaś citrān parīhāsān samrājas tasya cakrire |
marubhūteravaidagdhyāt satrape gomukhe sthite || 158 ||
[Analyze grammar]
salajjamatha rājānaṃ vīkṣyāśvāsya ca gomukhaḥ |
vāyuvegayaśaścittaṃ jijñāsustatpuraṃ yayau || 159 ||
[Analyze grammar]
tato vāyupatho 'kasmātpuraṃ draṣṭumivāgatam |
dṛṣṭvā prītikṛtātithyo nītvaikānte jagāda tam || 160 ||
[Analyze grammar]
vāyuvegayaśā nāma kanyāsti bhaginī mama |
siddhaiḥ sā bhāvinī cakravartibhāryā kiloditā || 161 ||
[Analyze grammar]
atastāmiha ditsāmi prābhṛtaṃ cakravartine |
naravāhanadattāya tanme tvaṃ sādhayepsitam || 162 ||
[Analyze grammar]
āgantuṃ prastutaścāhametadarthaṃ tavāntikam |
iti vāyupathenokte mantrī taṃ gomukho 'bravīt || 163 ||
[Analyze grammar]
yadyapyarijigīṣārthaṃ prasthitaḥ prabhureṣa naḥ |
vijñāpaya tathāpi tvamahaṃ te sādhayāmyadaḥ || 164 ||
[Analyze grammar]
ity uktvāmantrya taṃ gatvā siddhaṃ kāryaṃ nyavedayat |
naravāhanadattāya gomukho 'bhyarthanāṃ vinā || 165 ||
[Analyze grammar]
anyedyuś ca tam atrārtham etya vāyupathe svayam |
vijñāpayati rājānaṃ taṃ dhīmān gomukho 'bravīt || 166 ||
[Analyze grammar]
na kāryo 'bhyarthanābhaṅgo deva vāyupathasya te |
bhakto 'yaṃ yadbravītyeṣa kartavyaṃ tatprabhoriti || 167 ||
[Analyze grammar]
tataḥ sa pratipede tadrājā vāyupatho 'pi tām |
tasmai prādādanicchantīm apy ānīya nijānujām || 168 ||
[Analyze grammar]
vivāhyamānā sāvocadanicchantī balādaham |
bhrātrā datteti nādharmo lokapālā mamāstyataḥ || 169 ||
[Analyze grammar]
etadbruvatyāṃ tasyāṃ ca sarvā vāyupathāṅganāḥ |
cakruḥ kolāhalaṃ yena nānye tacchuśruvurvacaḥ || 170 ||
[Analyze grammar]
tato rājñasrapādāyitadvākyāśayalabdhaye |
gomukho yuktimanveṣṭuṃ tatrābhramaditas tataḥ || 171 ||
[Analyze grammar]
bhrāntvā dadarśa caikānte vidyādharakumārikāḥ |
agnipraveśaṃ yugapaccatasraḥ kartumudyatāḥ || 172 ||
[Analyze grammar]
kāraṇaṃ tena pṛṣṭāś ca jagadus tāḥ sumadhyamāḥ |
samayollaṅghanaṃ tasmai vāyuvegayaśaḥkṛtam || 173 ||
[Analyze grammar]
tataḥ sa gomukho gatvā rājñastatsarvasaṃnidhau |
naravāhanadattāya yathāvastu nyavedayat || 174 ||
[Analyze grammar]
tadbuddhvā vismite rājñi vāyuvegayaśāstadā |
jagādottiṣṭha gacchāmastvaritaṃ rakṣituṃ vayam || 175 ||
[Analyze grammar]
āryaputra kumārīstāstato vakṣyāmi kāraṇam |
ity uktaḥ sa tayā rājā tatra sarvaiḥ samaṃ yayau || 176 ||
[Analyze grammar]
dadarśa ca kumārīstāḥ puraḥprajvalitānalāḥ |
vidhāryaitāś ca rājānaṃ vāyuvegayaśā jagau || 177 ||
[Analyze grammar]
eṣaikā kālikā nāma kālakūṭapateḥ sutā |
vidyutpuñjā dvitīyeyaṃ vidyutpuñjātmasaṃbhavā || 178 ||
[Analyze grammar]
mandarasya sutā rājaṃstṛtīyaiṣā mataṅginī |
caturthīyaṃ mahādaṃṣṭrasutā padmaprabhā prabho || 179 ||
[Analyze grammar]
pañcamyahaṃ ceti vayaṃ dṛṣṭvā tvāṃ māramohitāḥ |
siddhakṣetre tapasyantaṃ vyadadhma samayaṃ mithaḥ || 180 ||
[Analyze grammar]
samaṃ pañcabhir asmābhir āhāryo 'yaṃ priyaḥ patiḥ |
nātmārpaṇīyas tv etasmai kayācid api bhinnayā || 181 ||
[Analyze grammar]
ekā cetpṛthagetena vivāhaṃ vidadhīta tat |
praveśyo vahniranyābhir uddiśyaitāṃ sakhīdruham || 182 ||
[Analyze grammar]
etatsamayabhītāhaṃ naicchaṃ pariṇayaṃ pṛthak |
na cātmā tubhyamadhunāpyāryaputra samarpyate || 183 ||
[Analyze grammar]
mamāryaputra evātra lokapālāś ca sākṣiṇaḥ |
yadyeṣa samayo 'dyāpi svecchamullaṅghito mayā || 184 ||
[Analyze grammar]
tadāryaputra tā etā upayacchasva me sakhīḥ |
yuṣmābhir etad bhoḥ sakhyo bhāvanīyaṃ ca nānyathā || 185 ||
[Analyze grammar]
evaṃ tayokte tutuṣuḥ samāśliṣyaṃś ca tā mithaḥ |
kumāryo maraṇottīrṇā rājāpyantarjaharṣa saḥ || 186 ||
[Analyze grammar]
buddhvā tatpitaras te ca tatra tatkṣaṇam āyayuḥ |
naravāhanadattāya tasmai prāduś ca tāḥ sutāḥ || 187 ||
[Analyze grammar]
śāsanaṃ te 'pi tatkālaṃ jāmātuḥ pratipedire |
kālakūṭapatipraṣṭhās tasya vidyādhareśvarāḥ || 188 ||
[Analyze grammar]
evaṃ pañca samaṃ prāpya mahāvidyādharātmajāḥ |
naravāhanadatto 'tra māhātmyaṃ sa paraṃ yayau || 189 ||
[Analyze grammar]
tasthau ca tatra katicittābhiḥ saha dināni saḥ |
tataścaivaṃ hariśikhaḥ senāpatir uvāca tam || 190 ||
[Analyze grammar]
śāstrajño 'pi kathaṃ deva nītimullaṅghya vartase |
vigrahāvasare ko 'yaṃ kāmabhogarasastava || 191 ||
[Analyze grammar]
kvāyaṃ mandaradevaṃ taṃ jetuṃ yātrāsamudyamaḥ |
kva ceyanti dinānīha vihāro 'ntaḥpuraiḥ saha || 192 ||
[Analyze grammar]
evaṃ hariśikhenokte mahārājo jagāda saḥ |
yuktamuktaṃ prayatnastu na bhogāyātra ko'pi me || 193 ||
[Analyze grammar]
bandhuprāptiprado hyeṣa bhāryāvyatikaro mayā |
arimarde 'dhunā mukhyamaṅgamityabhinanditaḥ || 194 ||
[Analyze grammar]
tadetāni calantvadya sainyānyarijayāya me |
ity uktavantaṃ rājānaṃ śvaśuro mandaro 'bravīt || 195 ||
[Analyze grammar]
asiddhacakravartyaṅgasarvaratnasya durjayaḥ |
deva mandaradevo 'sau dūradurgamabhūmigaḥ || 196 ||
[Analyze grammar]
devamāyamahāvīrarakṣitadvāradeśayā |
agrasthayā triśīrṣākhyaguhayā hy eṣa rakṣyate || 197 ||
[Analyze grammar]
siddharatnena cākramya sā guhā cakravartinā |
taccakravartiratnaṃ yo deva candanapādapaḥ || 198 ||
[Analyze grammar]
asyāṃ bhuvyasti taṃ tāvat sādhayābhīṣṭasiddhaye |
nācakravartī nikaṭaṃ taroḥ prāpnoti tasya ca || 199 ||
[Analyze grammar]
śrutvaitanmandarādrātrau nirāhāro yatavrataḥ |
naravāhanadatto 'gāttaṃ candanataruṃ prati || 200 ||
[Analyze grammar]
gacchanvitrāsyamāno 'pi vīro vighnaiḥ sudāruṇaiḥ |
na sa tatrāsa mūlaṃ ca prāpa tasya mahātaroḥ || 201 ||
[Analyze grammar]
dṛṣṭvā ca taṃ mahāratnaṃ nibaddhottuṅgavedikam |
etyādhyāruhya sopānair vavande candanadrumam || 202 ||
[Analyze grammar]
cakravartinnayamahaṃ siddhas te candanadrumaḥ |
smṛtasya saṃnidhāsye te tadito vraja sāṃpratam || 203 ||
[Analyze grammar]
govindakūṭaṃ setsyanti ratnānyanyāni te tataḥ |
tato mandaradevaṃ tvaṃ helayaiva vijeṣyase || 204 ||
[Analyze grammar]
ity uktaś ca girā tatra sa rātrāvaśarīrayā |
tathety uktvā praṇamyaitaṃ siddhimāndivyapādapam || 205 ||
[Analyze grammar]
prahṛṣṭo vyomamārgeṇa mahāvidyādhareśvaraḥ |
naravāhanadatto 'tha nijaṃ kaṭakamāyayau || 206 ||
[Analyze grammar]
atha nītvā sa niśāṃ tāmāsthāne sarvasaṃnidhau prātaḥ |
naiśaṃ sādhitacandanapādapavṛttāntamakhilamācakhyau || 207 ||
[Analyze grammar]
tadbuddhvā dayitāś ca bālasacivāścāptāś ca vidyādharās te te vāyupathādayaḥ sakaṭakāścitrāṅgadādyāś ca te |
gandharvāḥ prasabhaprasādhitamahāsiddheḥ praharṣākulāḥ sattvotsāhadhṛtiprabhāvamahatīṃ tasyāstuvandhīratām || 208 ||
[Analyze grammar]
saṃmantrya taiḥ saha sa mandaradevadarpaṃ rājā vijetumatha divyavimānagāmī |
śeṣānyacandanatarūditaratnasiddhyai govindakūṭagirim eva jagāma tāvat || 209 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 4
The Ocean of Story
by C.H. Tawney (2014)
Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)
Buy now!
Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)
The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.
Buy now!
Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)
Katha Sarit Sagar in Marathi
by H. A Bhave (1995)
Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).
Buy now!
Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)
[கதா சரித் சாகரம்] Published by Alliance Publications.
Buy now!
Galpa Shono
by Abhijit Chattopadhyay (2014)
[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.
Buy now!