Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 2

tataḥ kūpasthitaṃ tatra gandharvaḥ ko 'py avaikṣata |
naravāhanadattaṃ taṃ vīṇādatta iti śrutaḥ || 1 ||
[Analyze grammar]

parārthaphalajanmāno na syurmārgadrumā iva |
tāpacchido mahāntaścejjīrṇāraṇyaṃ jagadbhavet || 2 ||
[Analyze grammar]

yaddṛṣṭvā taṃ sa sujanaḥ pṛṣṭvā cānvayanāmanī |
has te 'valambyodaharatkūpāttasmāduvāca ca || 3 ||
[Analyze grammar]

mānuṣo 'si na devaścedgandharvanagaraṃ katham |
mānuṣāgamyametattvamāgataḥ kathyatāmiti || 4 ||
[Analyze grammar]

vidyādharyāhamānīya kṣipto 'trātmabalāditi |
naravāhanadatto 'pi sa taṃ pratyabravīttadā || 5 ||
[Analyze grammar]

tatas taṃ vīkṣya saccakravarticihnaṃ guṇī gṛham |
nītvā sa vīṇādattaḥ svair upacārair upācarat || 6 ||
[Analyze grammar]

anyedyustatpuraṃ dṛṣṭvā vīṇāhastākhilaprajam |
naravāhanadattas taṃ vīṇādattaṃ sa pṛṣṭavān || 7 ||
[Analyze grammar]

sarve 'pyābālamete kiṃ vīṇāhastā janā iti |
vīṇādatto 'pi sa tatas tam evaṃ pratyabhāṣata || 8 ||
[Analyze grammar]

rājā sāgaradattākhyo gandharvāṇāmihāsti yaḥ |
tasya gandharvadattākhyā sutāsti nyakkṛtāpsarāḥ || 9 ||
[Analyze grammar]

dhātrā kṛtaṃ sudhācandracandanādyair ivocitaiḥ |
sarvasundaranirmāṇavarṇakāyeva yadvapuḥ || 10 ||
[Analyze grammar]

satataṃ sā ca gāyantī vīṇāyāṃ śauriṇā svayam |
dattaṃ svagītakaṃ kāṣṭhāṃ gāndharve paramāṃ gatā || 11 ||
[Analyze grammar]

yo vādayati vīṇāyāṃ tribhir grāmaiś ca gāyati |
gāndharve kovidaḥ samyagvaiṣṇavaṃ stutigītakam || 12 ||
[Analyze grammar]

sa me patiḥ syād ity asyā rājaputryāś ca niścayaḥ |
tena sarve 'tra vīṇāsu śikṣante na ca tadviduḥ || 13 ||
[Analyze grammar]

etac chrutvaiva sānando vīṇādattamukhādvacaḥ |
naravāhanadatto 'sau rājaputro jagāda tam || 14 ||
[Analyze grammar]

ahaṃ kalānāṃ sarvāsāṃ svayaṃvaravṛtaḥ patiḥ |
jānāmi sarvaṃ gāndharvaṃ trailokyodaravarti yat || 15 ||
[Analyze grammar]

ity uktavantaṃ sa suhṛdvīṇādatto nināya tam |
rājñaḥ sāgaradattasya pārśvaṃ tatra jagāda ca || 16 ||
[Analyze grammar]

naravāhanadatto 'yaṃ vatsarājasutaḥ kila |
iha vidyādharīhastādvibhaṣṭo nagare tava || 17 ||
[Analyze grammar]

gāndharvācārya evāyaṃ keśavastutigītakam |
vetti gandharvadattāyā trayopari mahānrasaḥ || 18 ||
[Analyze grammar]

tac chrutvā so 'bravīdrājā satyametanmayā śrutam |
gandharvāṇāṃ mukhātpūrvaṃ tanmānyo 'yamihādya naḥ || 19 ||
[Analyze grammar]

devāṃśaścaiṣa na bhrāntirdevabhūmau kimanyathā |
iha vidyādharīsaṅgādāgacchenmānuṣo bhavan || 20 ||
[Analyze grammar]

ānīyatāṃ tad gandharvadattā vīkṣāmahe 'dbhutam |
iti rājñodite jagmurānetuṃ tāṃ mahattarāḥ || 21 ||
[Analyze grammar]

āgāc ca sā tataḥ kāntā kusumābharaṇojjvalā |
yauvanena vighūrṇantī vātenevārtavī latā || 22 ||
[Analyze grammar]

upaviśya pituḥ pārśve tadvākyāc ca kṣaṇāntare |
bhṛtyaiḥ kathitavṛttāntā vīṇāyāṃ gītakaṃ jagau || 23 ||
[Analyze grammar]

svarāñ śrutiṣu yuñjantyās tasyā brāhmyā iva śriyaḥ |
naravāhanadatto 'bhūd gīte rūpe ca vismitaḥ || 24 ||
[Analyze grammar]

rājaputri na te vīṇā susvarā pratibhāti me |
jāne bālaḥ sthitas tantryām iti so 'tra jagāda ca || 25 ||
[Analyze grammar]

tato 'ta vīkṣyate yāvadbālastāvadavāpi saḥ |
tena sarve 'pi te jagmurgandharvā api vismayam || 26 ||
[Analyze grammar]

rājaputra gṛhāṇemāṃ karṇau siñcāmṛtena naḥ |
iti rājā sutāhastādvīṇāṃ tasmai dadau vadan || 27 ||
[Analyze grammar]

so 'pi tāṃ vādayanviṣṇoragāyadgītakaṃ tathā |
yathā te tatra gandharvāścitranyastā ivābhavan || 28 ||
[Analyze grammar]

tato gandharvadattā sā dṛṣṭyaiva praṇayārdrayā |
taṃ vavre phullanīlābjamālayevāstayā svayam || 29 ||
[Analyze grammar]

tadālokya tathārūpāṃ tatpratijñāṃ smaraṃś ca saḥ |
rājā gandharvadattāṃ tāṃ sadyastasmai sutāṃ dadau || 30 ||
[Analyze grammar]

divyātodyādikaścātra vivāho yastayor abhūt |
kopamā kathyate tasya yenānyadupamīyate || 31 ||
[Analyze grammar]

tatas tayā samaṃ tatra tasthau gandharvadattayā |
naravāhanadatto 'sau divyair bhogair navoḍhayā || 32 ||
[Analyze grammar]

ekasmiṃś ca dine draṣṭuṃ nirgato nagaraśriyam |
tāṃs tān pradeśān ālokya purodyānaṃ viveśa saḥ || 33 ||
[Analyze grammar]

tatra vyomno 'varohantīṃ so 'paśyaddivyayoṣitam |
samaṃ duhitrānabhre 'pi savṛṣṭim iva vidyutam || 34 ||
[Analyze grammar]

vatsarājasutaḥ so 'yaṃ putri bhāvi patistava |
iti tāṃ vīkṣya jalpantīṃ jñānatastāṃ nijāṃ sutām || 35 ||
[Analyze grammar]

kā tvaṃ kimāgatāsīti so 'pṛcchattām upāgatām |
sapīpsitopakramiṇī divyayoṣittam abravīt || 36 ||
[Analyze grammar]

devasiṃhābhidhānasya vidyādharapateraham |
bhāryā dhanavatī nāma kanyaiṣā ca sutā mama || 37 ||
[Analyze grammar]

caṇḍasiṃhasya bhaginī nāmneyamajināvatī |
asyā bhartā tvamādiṣṭo gaganodgatayā girā || 38 ||
[Analyze grammar]

vegavatyātra nikṣiptaṃ bhāvividyādhareśvaram |
buddhvāhaṃ nijavidyātastvāṃ prāptā vaktumīpsitam || 39 ||
[Analyze grammar]

na vidyādharagamye 'tra sthāne yuktaṃ tavāsitum |
te hi dveṣeṇa hanyustvāmaprāptapadamekakam || 40 ||
[Analyze grammar]

tadehi tadagamyāṃ tvāṃ nayāvaḥ sāṃprataṃ bhuvam |
nenduḥ kṣipati kiṃ kālaṃ parikṣīṇo 'rkamaṇḍale || 41 ||
[Analyze grammar]

saṃprāpte 'vasare caitāṃ sutāṃ me pariṇeṣyasi |
ity uktvaiva tamādāya sasutā sā khamudyayau || 42 ||
[Analyze grammar]

śrāvasyāṃ puri nītvaiva nikṣipyopavane ca tam |
samaṃ tayājināvatyā sutayā sā tirodadhe || 43 ||
[Analyze grammar]

tatra prasenajidrājā dūrādākheṭakāgataḥ |
dadarśa rājaputraṃ tamudārākāralakṣaṇam || 44 ||
[Analyze grammar]

sa sakautukamabhyetya pṛṣṭvā nāma kulaṃ tathā |
prītaḥ sapraśrayaṃ rājā nināyaitaṃ svamandiram || 45 ||
[Analyze grammar]

ābaddhavāraṇaghaṭaṃ vājirājivirājitam |
bhramaṇaśrāntarājaśrīviśrāntibhavanopamam || 46 ||
[Analyze grammar]

yatra tatra sthitaṃ sotkā naraṃ kalyāṇabhājanam |
saṃpado 'bhisarantyeva priyaṃ janamivāṅganāḥ || 47 ||
[Analyze grammar]

yatsa tasmai dadau rājā guṇalubdho nijāṃ sutām |
naravāhanadattāya bhagīrathayaśobhidhām || 48 ||
[Analyze grammar]

tayā samaṃ ca tatrāsīnmahārhavibhavaḥ sukham |
lakṣmy eva mūrtayā dhātrā tadvinodāya sṛṣṭayā || 49 ||
[Analyze grammar]

ekadābhyudite lokalocanānandavarṣiṇi |
rajanīramaṇe prācīdigvadhūmukhamaṇḍane || 50 ||
[Analyze grammar]

nirabhranirmalavyomadarpaṇapratibimbite |
bhagīrathayaśovaktra ivāmṛtamanorame || 51 ||
[Analyze grammar]

kaumudīsudhayā dhaute harmyāgre sa tayā saha |
pradoṣe priyayā pānamasevata tadicchayā || 52 ||
[Analyze grammar]

papau priyatamāvaktrapratimālaṃkṛtaṃ madhu |
rasanāyā ivānandadāyi locanayor api || 53 ||
[Analyze grammar]

priyāsmukhasamaṃ kāntaminduṃ mene tadā na saḥ |
tasya te samadātāmranetrabhrūvibhramāḥ kutaḥ || 54 ||
[Analyze grammar]

sevitāpānalīlaś ca praviśyābhyantaraṃ tataḥ |
bhagīrathayaśoyuktaḥ sa bheje śayanīyakam || 55 ||
[Analyze grammar]

tatra priyāyāṃ suptāyāṃ tasyāṃ suptavinidrakaḥ |
naravāhanadatto 'sau smṛtvākasmātkilābravīt || 56 ||
[Analyze grammar]

bhagīrathayaśaḥprītivismṛtā eva tā mama |
anyabhāryāḥ kathaṃ tatsyāditi cātra vidhiḥ prabhuḥ || 57 ||
[Analyze grammar]

sacivā ye ca me dūre tebhyo 'pi marubhūtikaḥ |
vikramaikaraso nītimātre hariśikhaḥ sthitaḥ || 58 ||
[Analyze grammar]

tābhyāṃ na sāṃprataṃ kṛtyaṃ gomukhaścasturaḥ punaḥ |
sarvāvasthāsu me mittraṃ vidūrastho dunoti mām || 59 ||
[Analyze grammar]

ity ullapansa tatrāśu nidrāghnaṃ madhuraṃ mṛdu |
hā duḥkhamiti śuśrāva nāryevodīritaṃ vacaḥ || 60 ||
[Analyze grammar]

śrutvā ca dīpradīpe 'tra sarvato yāvadīkṣate |
tāvannāryā mukhaṃ divyaṃ gavākṣāntardadarśa saḥ || 61 ||
[Analyze grammar]

samalo vyomni dṛṣṭo 'dya candro 'neneti kautukāt |
avyomni darśitaṃ dhātrā candramanyamivāmalam || 62 ||
[Analyze grammar]

aṅgaṃ śeṣamapaśyaṃś ca tasyāstaddarśanotsukaḥ |
tadrūpākṛṣṭanayano chagityevamacintayat || 63 ||
[Analyze grammar]

ātāpidaityo yuktyā prāgbrahmaṇā sargavighnakṛt |
āścaryaṃ paśya gatvātrety uktvā praiṣyata nandanam || 64 ||
[Analyze grammar]

tatra tenādbhutākāro dṛṣṭo 'ṅghriḥ kevalaṃ striyaḥ |
vipannaś ca tadanyāṅgadidṛkṣāvyasanena saḥ || 65 ||
[Analyze grammar]

evaṃ mamāpi dhātredaṃ mukhamātraṃ vipattaye |
sṛṣṭaṃ syāditi yāvac ca so 'trākalayati kṣaṇam || 66 ||
[Analyze grammar]

tāvad gavākṣād divyā strī pradarśya karapallavam |
ita ehīti sāṅgulyā saṃjñāṃ tasyākarot tadā || 67 ||
[Analyze grammar]

tataḥ saṃsuptadayitātsvair aṃ nirgatya vāsakāt |
tasyāḥ samīpaṃ saṃprāpa sa sotko divyayoṣitaḥ || 68 ||
[Analyze grammar]

anyāsaktaṃ praśaṃsantī patiṃ madanamañcuke |
hā hatāsīti sā cāsminnikaṭopagate 'bravīt || 69 ||
[Analyze grammar]

tac chrutvā tāṃ priyāṃ smṛtvā prajvaladvirahānalaḥ |
naravāhanadattas tāṃ pṛcchati sma sa bhāminīm || 70 ||
[Analyze grammar]

kā tvaṃ kutra tvayā dṛṣṭā priyā madanamañcukā |
mām upetā kimarthaṃ ca bhavatī kathyatāmiti || 71 ||
[Analyze grammar]

tato vidūraṃ nītvā taṃ prauḍhā rājasutaṃ niśi |
śṛṇu sarvaṃ tvamity uktvā sātha vaktuṃ pracakrame || 72 ||
[Analyze grammar]

nagaryāṃ puṣkarāvatyāmagnyārādhanapiṅgalaḥ |
asti piṅgalagāndhāro nāma vidyādhareśvaraḥ || 73 ||
[Analyze grammar]

tasya prabhāvatīṃ nāma sutāsṃ māṃ viddhi kanyakām |
ārādhitaprasannāddhi varātprāptāṃ vibhāvasoḥ || 74 ||
[Analyze grammar]

sāhaṃ tadāṣāḍhapuraṃ draṣṭuṃ vegavatīṃ sakhīm |
agacchaṃ na ca tāṃ tatra prāpaṃ kvāpi tapaḥsthitām || 75 ||
[Analyze grammar]

tanmātuḥ pṛthivīdevyā mukhānmadanamañcukām |
buddhvā tāṃ tvatpriyāsṃ cātra sthitāṃ draṣṭumagāpaham || 76 ||
[Analyze grammar]

apaśyaṃ tāmanāhārakṛśāṃ pāṇḍuradhūsarām |
baddhaikaveṇīṃ rudatīṃ tvadguṇaikapralāpinīm || 77 ||
[Analyze grammar]

vṛtāṃ vidyādharādhīśakanyāvṛndair udaśrubhiḥ |
taddarśanatvacchravaṇaprodyadduḥkhasukhākulaiḥ || 78 ||
[Analyze grammar]

tayoktatvasvarūpā ca bhavadānayanena tām |
āśvāsya tatkṛpākrānā tvadguṇākṛṣṭamānasā || 79 ||
[Analyze grammar]

vidyāprabhāvād buddhvā ca saṃprati tvām iha sthitam |
āgatāsmi tavābhyāśaṃ tadarthasvārthasiddhaye || 80 ||
[Analyze grammar]

vismṛtādya priyaṃ dṛṣṭvā vāmihānyapralāpinam |
mayā hā duḥkhamity uktvā sā te bhāryānuśocitā || 81 ||
[Analyze grammar]

ity uktaḥ sa tayā sotko rājaputro jagāda tām |
naya māṃ tatra sā yatra niyuṅkṣva ca yathecchasi || 82 ||
[Analyze grammar]

tac chrutvā sā tamādāya khamutpatya prabhāvatī |
vidyādharī candravatyāṃ gantuṃ pravavṛte niśi || 83 ||
[Analyze grammar]

yāntī kvāpy agnimālokya jvālantaṃ sā pradakṣiṇam |
naravāhanadattasya tasyādāya karaṃ vyadhāt || 84 ||
[Analyze grammar]

tenodvāhavidhiṃ yuktyā prauḍhā sā niravartayat |
saṃkalpaikapradhānā hi divyānāmakhilāḥ kriyāḥ || 85 ||
[Analyze grammar]

tato nabhastalāttasya pṛthivīṃ vedikāmiva |
nadīrbhujaṃgīsadṛśīrvalmīkāniva parvatān || 86 ||
[Analyze grammar]

tāni tāni tathānyāni kautukāni pade pade |
darśayantī priyasyātra yayau dūraṃ krameṇa sā || 87 ||
[Analyze grammar]

ākāśagamanaśrānte tṛṣārte 'smiñjalārthini |
naravāhanadatte sā vyomamargādavātarat || 88 ||
[Analyze grammar]

nināya ca vanāntaṃ taṃ candrāṃśudhavalāmbhasaḥ |
rājatena draveṇeva bhṛtasya saraso 'ntikam || 89 ||
[Analyze grammar]

tatra śāntaṃ jalatṛṣā tasya pītāmbhaso vane |
utpannaṃ ramaṇīye tu kāntāsaṃbhogatṛṣṇayā || 90 ||
[Analyze grammar]

tato haṭhārthitā kṛcchrātsaṃbhoge sā prabhāvatī |
sānukrośā kṛtaśvāsāṃ dhyātvā madanamañcukām || 91 ||
[Analyze grammar]

naravāhanadattasya tasya pravavṛte tadā |
parārthapratipannā hi nekṣante svārthamuttamāḥ || 92 ||
[Analyze grammar]

jagāda taṃ ca mā maṃsthā āryaputra tvamanyathā |
abhiprāyo mamāstīha tathā cātra kathāṃ śṛṇu || 93 ||
[Analyze grammar]

purā pāṭaliputre 'bhūtkāpi strī mṛtabhartṛkā |
bālaikaputrā taruṇī nirdhanā rūpaśālinī || 94 ||
[Analyze grammar]

sā cātmaparitoṣāya parapūruṣasaṃgamam |
vidadhānā yayau gehādrātrau rārau yatas tataḥ || 95 ||
[Analyze grammar]

modakaṃ putra te prātarāneṣyāmīti taṃ sutam |
bālaṃ cāśvāsya sāyāsīttaṃ ca sānvahamānayat || 96 ||
[Analyze grammar]

sa ca bālo gṛhe tūṣṇīṃ tayāsīnmodakāśayā |
ekadā na tayānīto vismṛtyāsya sa modakaḥ || 97 ||
[Analyze grammar]

yācamānaṃ ca taṃ bālaṃ modakaṃ sā kilābravīt |
ahaṃ svakāmukaṃ vedmi modakaṃ nāparaṃ suta || 98 ||
[Analyze grammar]

tac chrutvā nānayānīto modako me 'nyasaktayā |
iti tasya nirāśasya śiśorhṛdayamasphuṭat || 99 ||
[Analyze grammar]

tadahaṃ priya pūrvaṃ tvāṃ sutarāṃ svīkaromi cet |
tanmayaiva kṛtāśvāsā tvatsaṃgamamahotsave || 100 ||
[Analyze grammar]

matta eva nirāśā ced buddhvā madanamañcukā |
bhavet taddhṛdayaṃ tasyāḥ sphuṭet kusumapeśalam || 101 ||
[Analyze grammar]

tadetenānṛśaṃsyena tāmanāśvāsya saṃprati |
na tathābhilaṣāmi tvām apiprāṇādhikaṃ priyam || 102 ||
[Analyze grammar]

ity uktaḥ sa prabhāvatyā tayā sānandavismayaḥ |
naravāhanadatto 'tra tatkālaṃ samacintayat || 103 ||
[Analyze grammar]

aho navanavāścaryanirmāṇe rasiko vidhiḥ |
acintyodāracaritā yena sṛṣṭā prabhāvatī || 104 ||
[Analyze grammar]

iti dhyāyan sa tāṃ premṇā stutvā rājasuto 'bravīt |
tarhi māṃ naya sā yatra sthitā madanamañcukā || 105 ||
[Analyze grammar]

tac chrutvā ca gṛhītvā taṃ nabhasā sā prabhāvatī |
kṣaṇena prāpayām āsa tamāṣāḍhapuraṃ girim || 106 ||
[Analyze grammar]

tatra saṃgamayām āsa tena śuṣyattanuṃ cirāt |
pūreṇeva nadīṃ vṛṣṭiḥ sā tāṃ madanamañcukām || 107 ||
[Analyze grammar]

so 'py apaśyadviyogārtāṃ kāntāṃ tāṃ kṛśapāṇḍurām |
naravāhanadatto 'tra parvaṇīndukalāmiva || 108 ||
[Analyze grammar]

sa tadā prāṇalābhāya tayor anyonyasaṃgamaḥ |
babhūva jagadānandī śarvarīśaśinoriva || 109 ||
[Analyze grammar]

virahānalasaṃtaptāvāśliṣṭau daṃpatī ca tau |
svedacchalāddravībhūtāvekatām iva jagmatuḥ || 110 ||
[Analyze grammar]

tataḥ prabhāvatīvidyābalena niśi kalpitān |
bubhujāte 'tra tau sadyaḥ svair aṃ bhogānubhāvapi || 111 ||
[Analyze grammar]

na dadarśa ca tadvidyābalenaivātra kaścana |
naravāhanadattaṃ taṃ vinā madanamañcukām || 112 ||
[Analyze grammar]

prātastaṃ cātra muñcantamekavāṇīṃ nijaṃ priyam |
sā jagādāhitāmarṣavaśānmadanamañcukā || 113 ||
[Analyze grammar]

hate mānasavege 'sau moktavyāsryasutena me |
mṛtāyāḥ pakṣibhir vāpi veṇī dāhyāthavāgninā || 114 ||
[Analyze grammar]

iti pratijñātamabhūnmayā sādya mama tvayā |
jīvatyasminnṛpe muktā tena me dūyate manaḥ || 115 ||
[Analyze grammar]

kṣipto 'pi na mṛto hyeṣa vegavatyāgniparvate |
tvaṃ cādṛśyā prabhāvatyā vihito 'tra svamāyayā || 116 ||
[Analyze grammar]

anyathā tvatsamīpe hi śatrorasyānuśāyinaḥ |
ihaite saṃcaranto 'dya tvāṃ saheranvilokya kim || 117 ||
[Analyze grammar]

evam uktastayā patnyā sādhvyā kālānurodhavān |
naravāhanadatto 'tra sāntvayansa jagāda tām || 118 ||
[Analyze grammar]

sasṃpatsyate 'yaṃ kāmas te haniṣyāmyacirādamum |
śatruṃ vidyāḥ samāsādya pratīkṣasva manākpriye || 119 ||
[Analyze grammar]

ityādyuktvā samāśvāsya sa tāṃ madanamañcukām |
naravāhanadatto 'tra tasthau vaidyādhare pure || 120 ||
[Analyze grammar]

atha prabhāvatī tasya cakre vidyāprabhāvataḥ |
atarkyaṃ rūpamātmīyaṃ svayamantarhitā satī || 121 ||
[Analyze grammar]

sa tadrūpeṇa tatrāsīdrājaputro yathāsukham |
aśaṅkitaḥ prakāśo 'pi tadvidyāsiddhabhogabhuk || 122 ||
[Analyze grammar]

vegavatyā vayasyeyametāṃ madanamañcukām |
upācarati tatprītyā nijasakhyavaśena ca || 123 ||
[Analyze grammar]

iti prabhavatītyenaṃ tadrūpacchannavigraham |
manvānāḥ sarva evocus tatra mānasavegataḥ || 124 ||
[Analyze grammar]

athaikadā prasaṅgena tasmai madanamañcukā |
naravāhanadattāya svavṛttāntaṃ śaśaṃsa sā || 125 ||
[Analyze grammar]

tadā mānasavego mām ihānīya svamāyayā |
pravartayitum abhyaicchad bhāyayan krūrakarmabhiḥ || 126 ||
[Analyze grammar]

tāvac ca prakaṭībhūya bhagavān bhairavākṛtiḥ |
uddhṛtāsir lalajjihvaḥ kṛtvā huṃkāram abhyadhāt || 127 ||
[Analyze grammar]

iyaṃ vidyādharendrāṇāṃ bhāvinaścakravartinaḥ |
bhāryā kathaṃ tvayāsmāsu sthiteṣu paribhūyate || 128 ||
[Analyze grammar]

evam ukto bhagavatā papāta dharaṇītale |
pāpo mānasavego 'sau mukhena rudhiraṃ vaman || 129 ||
[Analyze grammar]

tatastirohite deve samāśvastaḥ kṣaṇādasau |
gataḥ svamandiraṃ bhūyo mayi krauryānnyavartata || 130 ||
[Analyze grammar]

atha bhītāṃ viyogārtāṃ prāṇatyāgonmukhīmiha |
etyāntaḥpuraceṭyo māṃ sāntvayantyo 'bruvannidam || 131 ||
[Analyze grammar]

munikanyāṃ purā kāṃciddṛṣṭvā rūpavatīṃ haṭhāt |
haranmānasavego 'yaṃ tadbandhubhir aśapyata || 132 ||
[Analyze grammar]

paranārīmanicchantīṃ yadā pāpa gamiṣyasi |
tadā te śatadhā mūrdhā vidaliṣyastyasāviti || 133 ||
[Analyze grammar]

ato naiṣa balādgacchetparastrīṃ mā bhayaṃ kṛthāḥ |
devādeśāc ca bhartrā te bhūyo bhāvyeva saṃgamaḥ || 134 ||
[Analyze grammar]

evaṃ mamokte ceṭībhiḥ kṣaṇādvegavatī svasā |
sāsya mānasavegasya saṃbodhayitumāgamat || 135 ||
[Analyze grammar]

maddarśanakṛpāviṣṭā sā tvadānayanena mām |
āśvāsya tvāṃ yathā prāptā tathaiva viditaṃ tava || 136 ||
[Analyze grammar]

atha jyotsnāsitair vastraiścāndrī tanurivāmalā |
darśanenaiva saumyena siñcantī sudhayeva mām || 137 ||
[Analyze grammar]

upetā pṛthivīdevī mātā sādhvī durātmanaḥ |
asya mānasavegasya sasneham idam abravīt || 138 ||
[Analyze grammar]

tyaktvāhāraṃ śubhodarkaṃ kimātmānam upekṣase |
śatrorannaṃ kathaṃ bhokṣya iti mā ca kṛthā hṛdi || 139 ||
[Analyze grammar]

duhitur vegavatyā me rājye 'smin pitṛkalpitaḥ |
bhāgo 'sti sā ca bhartrā te pariṇītā sakhī tava || 140 ||
[Analyze grammar]

tadhanaṃ bhartṛsaṃbandhi tava cātmīyam eva ca |
tadetadbhuṅkṣva vidyāto jñātvā satyaṃ vadāmi te || 141 ||
[Analyze grammar]

evam uktvā saśapathaṃ bhojitāsmi tayā tadā |
avasthocitamāhāraṃ sutāsaṃbandhabaddhayā || 142 ||
[Analyze grammar]

tatastvayā sahāgatya vegavatyaiṣa nirjitaḥ |
bhrāteha rakṣitastvaṃ ca śeṣamatra na vedmy aham || 143 ||
[Analyze grammar]

aha vegavatīsiddhiṃ taddaivatavaco 'py aham |
smarantī nāmucaṃ prāṇāṃstvatprāptyāśāvalambitān || 144 ||
[Analyze grammar]

tato mahānubhāvāyāḥ prabhāvatyāḥ prabhāvataḥ |
tvaṃ śatrusaṃkaṭe 'py asmin prāptas tāvan mayādhunā || 145 ||
[Analyze grammar]

cintā tu me viluptā cedbhaved atra prabhāvatī |
naśyec ca tava tadrūpaṃ tato 'smākaṃ nu kiṃ bhavet || 146 ||
[Analyze grammar]

ityādi bruvatīṃ dhīrīkurvanmadanamañcukām |
naravāhanadatto 'sau vīro 'trāsta tayā saha || 147 ||
[Analyze grammar]

ekadā ca prabhāvatyāṃ yātāyāṃ bhavanaṃ pituḥ |
prabhātasamaye naṣṭatadrūpaṃ tadasaṃnidheḥ || 148 ||
[Analyze grammar]

naravāhanadattaṃ taṃ dṛṣṭvā puruṣarūpiṇam |
pāradārika eṣo 'tra praviṣṭa iti sākulaḥ || 149 ||
[Analyze grammar]

bhayādrājakule gatvā sarvaḥ parijano 'bhyadhāt |
vārayantīmapāsyaiva bhītāṃ madanamañcukām || 150 ||
[Analyze grammar]

tato mānasavego 'tra sa rājā svabalānvitaḥ |
naravāhanadattaṃ taṃ dhāvitvā paryaveṣṭayat || 151 ||
[Analyze grammar]

atha taṃ pṛthivīdevī mātā satvarametya sā |
rājānam abravītputra hantavyo 'yaṃ na te na me || 152 ||
[Analyze grammar]

na pāradāriko hyeṣa vatsarājātmajo hy ayam |
naravāhanadatto 'tra nijāṃ bhāryām upāgataḥ || 153 ||
[Analyze grammar]

vidyābalena jāne 'haṃ kopāndhaḥ kiṃ na vīkṣase |
jāmātā cāyamasmākaṃ pūjyaḥ śaśikulodbhavaḥ || 154 ||
[Analyze grammar]

evam uktastayā mātrā tarhi śatrurayaṃ mama |
iti mānasavego 'sau jātāmarṣo jagāda tām || 155 ||
[Analyze grammar]

tataḥ sā taṃ punarmātā jāmātṛsnehato 'bhyadhāt |
nādharmo labhyate kartuṃ loke vaidyādhare suta || 156 ||
[Analyze grammar]

iha vidyādharāṇāṃ hi dharmārthā vidyate sabhā |
tatrāsya tatpradhānāgre doṣaṃ śirasi pātaya || 157 ||
[Analyze grammar]

tato yatkriyate 'muṣya śobhate tadato 'nyathā |
vidyādharā vikurvīranna saheraṃś ca devatāḥ || 158 ||
[Analyze grammar]

etat tasyā vaco mātur gauravāt pratipadya saḥ |
sabhāṃ mānasavegas taṃ neṣyan banddhuṃ pracakrame || 159 ||
[Analyze grammar]

sa ca bandhāsahiṣṇuḥ sanstambhamutpāṭya toraṇāt |
naravāhanadatto 'tra tadbhṛtyānavadhīdbahūn || 160 ||
[Analyze grammar]

tanmadhyātkhaḍgamekasya hatasyāsādya tatkṣaṇāt |
jaghāna so 'nyānapi tānvīro divyaparākramaḥ || 161 ||
[Analyze grammar]

tato mānasavegastaṃ divyayā nijavidyayā |
babandha bhāryānugataṃ nayati sma ca tāṃ sabhām || 162 ||
[Analyze grammar]

tatra bherīmahāśabdasamāhūtā itas tataḥ |
vidyādharā milanti sma sudharmāyāṃ yathā surāḥ || 163 ||
[Analyze grammar]

āgatyopāviśaccātra ratnasiṃhāsanopari |
rājā vāyupatho nāma sabhyo vidyādharair vṛtaḥ || 164 ||
[Analyze grammar]

vyādhunvadbhir ivādharmaṃ vījyamānasya cāmaraiḥ |
tasya mānasavego 'gre sthitvā pāpo 'bravīdidam || 165 ||
[Analyze grammar]

martyo 'py antaḥ puradhvaṃsakārī vidhvaṃsakaḥ svasuḥ |
śatrurmamāyaṃ vadhyo 'dya svāmyakāmaḥ kilaiṣa naḥ || 166 ||
[Analyze grammar]

tac chrutvā tena sabhyena pṛṣṭaḥ pratyuttaraṃ prati |
naravāhanadatto 'tra vīro visrabdham abravīt || 167 ||
[Analyze grammar]

sā sabhā yatra sabhyo 'sti sa sabhyo dharmam āha yaḥ |
sa dharmo yatra satyaṃ syātatsatyaṃ yatra na cchalam || 168 ||
[Analyze grammar]

baddho 'haṃ māyayātraiva sthito bhūmāv ayaṃ punaḥ |
asanasthaś ca muktaś ca ko vivādaḥ samo 'tra nau || 169 ||
[Analyze grammar]

etadvāyupathaḥ śrutvā tam upāveśayatkṣitau |
nyāyānmānasavegaṃ sa taṃ muktaṃ cāpy akārayat || 170 ||
[Analyze grammar]

tataḥ sarveṣu śṛṇvatsu tatra vāyupathāgrataḥ |
naravāhanadatto 'sāvevaṃ prativaco 'bhyadhāt || 171 ||
[Analyze grammar]

hṛtānītāmanenaitāṃ bhāryāṃ madanamañcukām |
nijāṃ prāpto 'smi cetkasya śuddhānto dhvaṃsito mayā || 172 ||
[Analyze grammar]

asyā rūpeṇa cābhyetya vipralabhya kṛto yadi |
ahaṃ bhartā bhaginyāsya tatra kā me 'parādhitā || 173 ||
[Analyze grammar]

svāmyakāmo 'smi cetkāmaḥ kasya kutra na jāyate |
etac chrutvā vimṛśyātha rājā vāyupatho 'bravīt || 174 ||
[Analyze grammar]

dharmyāmāha mahātmāyaṃ bhaviṣyatsumahodayaḥ |
asminmānasavegatvamadharmaṃ bhadra mā kṛthāḥ || 175 ||
[Analyze grammar]

ity ukte tena nādharmānmohāndho yannyavartata |
so 'tra mānasavegastatkrodhaṃ vāyupatho yayau || 176 ||
[Analyze grammar]

tato mānasavegena saha saṃnaddhasainikaḥ |
babhūva tasya saṃkṣobhas tatra dharmānurodhinaḥ || 177 ||
[Analyze grammar]

dharmāsanopaviṣṭā hi durbalaṃ balinaṃ param |
ātmīyaṃ bata jānanti dhīrā nyāyaikadarśinaḥ || 178 ||
[Analyze grammar]

vihāya māyāṃ yudhyasva spaṣṭam eva mayā saha |
yāvadekaprahāreṇa hanmi tvāṃ paśya pauruṣam || 179 ||
[Analyze grammar]

iti mānasavegaṃ ca tadāvocadvilokayan |
naravāhanadatto 'tra divyakanyāḥ sakautukāḥ || 180 ||
[Analyze grammar]

anyonyajātakalaheṣu ca tatra teṣu vidyādhareṣu sahasaiva sabhāntarasthāt |
stambhottamāṭṭasaditi pravibhinnamadhyād devo 'tha bhair avavapuḥ kila nirjagāma || 181 ||
[Analyze grammar]

vyāptāmbaro 'ñjananibhaś ca vinihnutārko vidyullatātaraladīpravilocanārciḥ |
dantaprabhāvitatapaṅktipatadbalāko garjanmahāpralayamegha iva pracaṇḍaḥ || 182 ||
[Analyze grammar]

na bhāvividyādharacakravartinaḥ parābhavo 'syāsti śaṭheti sa bruvan |
adhomukhaṃ mānasavegamīśvaro nirākarodvāyupathaṃ praharṣayan || 183 ||
[Analyze grammar]

ādāya taṃ ca bhujayor bhagavānbhujābhyāṃ saṃrakṣaṇāya naravāhanadattamāśu |
prāpayya parvatavaraṃ śubhamṛṣyamūkam āsthāpayat sa kila tatra tatas tiro 'bhūt || 184 ||
[Analyze grammar]

praśaśāma parasparaṃ sabhāyām atha vidyādharasaṃbhramaḥ sa tasyām |
sa ca vāyupatho yathāgataṃ taiḥ sahitaḥ svair aparaistato jagāma || 185 ||
[Analyze grammar]

so 'pi ca mānasavegaḥ kṛtvā tāṃ madanamañcukāṃ purataḥ |
harṣaviṣādākulitām āṣāḍhapuraṃ nijaṃ yayau vignaḥ || 186 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 2

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: