Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 3

tataḥ prātaḥ kṛtāvaśyakāryaḥ sa sacivaiḥ saha |
naravāhanadattaḥ svamudyānaṃ viharanyayau || 1 ||
[Analyze grammar]

tatrasthaś ca prabhapuñjamādau vyomno 'py anantaram |
tato vidyādharīrvahvīravatīrṇā dadarśa saḥ || 2 ||
[Analyze grammar]

tāsāṃ madhye ca dīptānāṃ dadarśaikāṃ sa kanyakām |
tārāṇām iva śītāṃśulekhāṃ locanahārinīm || 3 ||
[Analyze grammar]

vikasatpadmavadanāṃ lolalocanaṣaṭpadām |
salīlahaṃsagamanāṃ bahadutpalasaurabhām || 4 ||
[Analyze grammar]

taraṅgahāritrivalīlatālaṃkṛtamadhyamām |
sākṣādiva smarodyānavāpīśobhādhidevatām || 5 ||
[Analyze grammar]

smarasaṃjīvanīṃ tāṃ ca dṛṣṭvā sotkalikāmataḥ |
cāndrīṃ mūrtimivāmbhodhiścukṣubhe sa nṛpātmajaḥ || 6 ||
[Analyze grammar]

aho sundaranirmāṇavaicitrī kāpy asau vidheḥ |
iti śaṃsansa sacivaiḥ sahitastām upāyayau || 7 ||
[Analyze grammar]

tiryakpremārdrayā dṛṣṭyā paśyantīṃ tāṃ ca sa kramāt |
papraccha kā tvaṃ kalyāṇi kimihāgamanaṃ ca te || 8 ||
[Analyze grammar]

tac chrutvā sābravītkanyā śṛṇutaitadvadāmi vaḥ |
asti kāñcanaśṛṅgākhyaṃ puraṃ haimaṃ himācale || 9 ||
[Analyze grammar]

tatrāsti nāmnā sphaṭikayaśā vidyādhareśvaraḥ |
dhārmikaḥ kṛpaṇānāhaśaraṇāgatavatsalaḥ || 10 ||
[Analyze grammar]

tasya hemaprabhādevyāṃ jātāṃ gaurīvarodbhavām |
māṃ śaktiyaśasaṃ nāma jānīhi tanayāmimām || 11 ||
[Analyze grammar]

pituḥ prāṇapriyā sāhaṃ pañcabhrātṛkanīyasī |
atoṣayaṃ tadādeśādvrataiḥ stotraiś ca pārvatīm || 12 ||
[Analyze grammar]

tuṣṭā sā sakalā vidyā dattvā māmevamādiśat |
piturdaśaguṇaṃ putri bhāvi vidyābalaṃ tava || 13 ||
[Analyze grammar]

naravāhanadattaś ca bhartā tava bhaviṣyati |
vatsarājasuto bhāvicakravartī dyucāriṇām || 14 ||
[Analyze grammar]

ity uktvā śarvapatnī me tiro 'bhūttatprasādataḥ |
labdhavidyābalā cāhaṃ saṃprāptā yauvanaṃ kramāt || 15 ||
[Analyze grammar]

adyādiśac ca sā rātrau devī māṃ dattadarśanā |
prātaḥ putri tvayā gatvā draṣṭavyaḥ sa nijaḥ patiḥ || 16 ||
[Analyze grammar]

āgantavyam ihaivādya māsena hi pitā tava |
cittasthitaitatsaṃkalpo vivāhaṃ saṃvidhāsyati || 17 ||
[Analyze grammar]

ityādiśya tiro 'bhūtsā devī yātā ca yāminī |
tato 'hamāryaputraiṣā tvāmiha draṣṭumāgatā || 18 ||
[Analyze grammar]

tatsaṃprati vrajāmīti gaditvā sasakhījanā |
utpatya khaṃ śaktiyaśāḥ sā jagāma puraṃ pituḥ || 19 ||
[Analyze grammar]

naravāhanadattaś ca tadvivāhotsukas tataḥ |
viveśābhyantaraṃ vignaḥ paśyan māsam yugopamam || 20 ||
[Analyze grammar]

tatra dṛṣṭvā vimanasaṃ so 'tha taṃ gomukho 'bravīt |
śṛṇu deva kathāmekāṃ tavākhyāmi vinodinīm || 21 ||
[Analyze grammar]

babhūva kāñcanapurītyākhyayā nagarī purā |
tasyāṃ ca sumanā nāma mahānāsīnmahīpatiḥ || 22 ||
[Analyze grammar]

ākrāntadurgakāntārabhūminā yena cakrire |
citraṃ virājamānena tādṛśā api śatravaḥ || 23 ||
[Analyze grammar]

tamekadāsthānagataṃ pratīhāro vyajijñapat |
deva muktālatā nāma niṣādādhipakanyakā || 24 ||
[Analyze grammar]

pañjarasthitamādāya śukaṃ dvāri bahiḥ sthitā |
vīraprabheṇānugatā bhrātrā devaṃ didṛkṣate || 25 ||
[Analyze grammar]

praviśatviti rājñoke pratīhāranideśataḥ |
bhillakanyā nṛpāsthānaprāṅgaṇaṃ praviveśa sā || 26 ||
[Analyze grammar]

na mānuṣīyaṃ divyastrī kāpi nūnamasāviti |
sarve 'py acintayaṃs tatra dṛṣṭvā tadrūpamadbhutam || 27 ||
[Analyze grammar]

sā ca praṇamya rājānamevaṃ vyajñāpayattadā |
devāyaṃ śāstragañjākhyaś caturvedadharaḥ śukaḥ || 28 ||
[Analyze grammar]

kaviḥ kṛtsnāsu vidyāsu kalāsu ca vicakṣaṇaḥ |
mayeśvaropayogitvādihānīto 'dya gṛhyatām || 29 ||
[Analyze grammar]

ityarpitastayādāya pratīhāreṇa kautukāt |
nīto 'gre nṛpateretaṃ śukaḥ ślokaṃ papāṭha saḥ || 30 ||
[Analyze grammar]

rājanyuktamidaṃ sadaiva yadayaṃ devasya saṃdhyukṣyate dhūmaśyāmamukho dviṣadvirahiṇīniḥśvāsavātodgamaiḥ |
etattvadbhutam eva yatparibhavādbāṣpāmbupūraplavair āsāṃ prajvalatīha dikṣu daśasu prājyaḥ pratāpānalaḥ || 31 ||
[Analyze grammar]

evaṃ paṭhitvā vyākhyāya śuko 'vādītpunaś ca saḥ |
kiṃ prameyaṃ kutaḥ śāstrādbravīmyādiśyatāmiti || 32 ||
[Analyze grammar]

tato 'tivismite rājñī mantrī tasyābravīdidam |
śaṅke śāpācchukībhūtaḥ pūrvarṣiḥ ko 'py ayaṃ prabho || 33 ||
[Analyze grammar]

jātismaro dharmavaśātpurādhītaṃ smaratyataḥ |
ity ukte mantriṇā rājā sa śukaṃ pṛcchati sma tam || 34 ||
[Analyze grammar]

kautukaṃ bhadra me brūhi svavṛttāntaṃ kva janma te |
śukatve śāstravijñānaṃ kutaḥ ko vā bhavāniti || 35 ||
[Analyze grammar]

tataḥ sa bāṣpamutsṛjya vadati sma śukaḥ śanaiḥ |
avācyam apidevaitacchṛṇu vacmi tvadājñayā || 36 ||
[Analyze grammar]

himavannikaṭe rājannastyeko rohiṇītaruḥ |
āmnāya iva digvyāpibhūriśākhāśritadvijaḥ || 37 ||
[Analyze grammar]

tasminnekaḥ samaṃ śukyā śukastasthau kṛtālayaḥ |
tasmādeṣo 'hamutpannastasyāṃ duṣkarmayogataḥ || 38 ||
[Analyze grammar]

jātasyaiva ca me mātā śukī sā pañcatāṃ gatā |
tātastu vṛddhaḥ pakṣāntaḥ kṣiptvā vardhayati sma mām || 39 ||
[Analyze grammar]

nikaṭasthaśukānītabhuktaśeṣaphalāni ca |
aśnanmahyaṃ ca vitarannatha tatrāsta matpitā || 40 ||
[Analyze grammar]

ekadā tatra tūryābhidhmātagośṛṅganādinī |
akheṭakāya samagādbhillasenā bhayaṃkarī || 41 ||
[Analyze grammar]

vitrastakṛṣṇasārākṣī dhūlivyālulitāṃśukā |
saṃbhramodvelacamarīvisrastakabarībharā || 42 ||
[Analyze grammar]

vidrutavyākulevābhūt sahasā sā mahāṭavī |
pulindavṛnde vividhaprāṇighātāya dhāvati || 43 ||
[Analyze grammar]

kṛtāntakrīḍitaṃ kṛtvā dinamākheṭabhūmiṣu |
āgācchabarasainyaṃ tadāttaiḥ piśitabhārakaiḥ || 44 ||
[Analyze grammar]

ekastu vṛddhaśabarastatrānāsāditāmiṣaḥ |
adrākṣītsa taruṃ sāyaṃ kṣudhitastam upāgamat || 45 ||
[Analyze grammar]

āruhya ca sa tatrāśu śukānanyāṃś ca pakṣiṇaḥ |
ākṛṣyākṛṣya nīḍebhyo hatvā hatva bhuvi nyadhāt || 46 ||
[Analyze grammar]

tathāyāntaṃ ca nikaṭaṃ yamakiṃkarasaṃnibham |
taṃ dṛṣṭvāhaṃ bhayāllīnaḥ śanaiḥ pakṣāntare pituḥ || 47 ||
[Analyze grammar]

tāvac cāsmatkulāyaṃ sa prāpyākṛṣyaiva pātakī |
tātaṃ me pīḍitagrīvaṃ hatvā tarutale 'kṣipat || 48 ||
[Analyze grammar]

ahaṃ ca tātena samaṃ patitvā tasya pakṣateḥ |
nirgatya tṛṇaparṇāntaḥ sabhayaḥ prāviśaṃ śanaiḥ || 49 ||
[Analyze grammar]

athāvatīrya bhillo 'sāvagnau bhṛṣṭānabhakṣayat |
śukānanyānsamādāya pāpaḥ pallīṃ nijāmagāt || 50 ||
[Analyze grammar]

tataḥ śāntabhayo duḥkhadīrghāṃ nītvā niśāmaham |
prātarbhūyiṣṭhamudite jagaccakṣuṣi bhāsvati || 51 ||
[Analyze grammar]

agacchaṃ pakṣasaṃruddhavasudhaḥ praskhalanmuhuḥ |
tṛṣārtaḥ padmasarasastīramāsannavartinaḥ || 52 ||
[Analyze grammar]

tatrāpaśyaṃ kṛtasnānamahaṃ tatsaikatasthitam |
muniṃ marīcināmānaṃ pūrvapuṇyamivātmanaḥ || 53 ||
[Analyze grammar]

sa maṃ dṛṣṭvā samāśvāsya mukhakṣiptodabindubhiḥ |
kṛtvā pattrapuṭe 'naiṣīdāśramaṃ kṛpayā muniḥ || 54 ||
[Analyze grammar]

tatra dṛṣṭvā kulapatirmaṃ pulastyaḥ kilāhasat |
tenānyamunibhiḥ pṛṣṭo divyadṛṣṭir uvāca saḥ || 55 ||
[Analyze grammar]

imaṃ śāpaśukaṃ dṛṣṭvā duḥkhena hasitaṃ mayā |
vakṣyāmi caitat saṃbaddhāṃ kathāṃ vo vihitāhnikaḥ || 56 ||
[Analyze grammar]

jātiṃ yacchravaṇādeṣa prāgvṛttaṃ ca smariṣyati |
ity uktvā sa pulastyarṣirāhnikāyotthito 'bhavat || 57 ||
[Analyze grammar]

kṛtāhnikaś ca munibhiḥ punarabhyarthito 'tra saḥ |
matsaṃbaddhāṃ kathāmetāṃ mahāmuniravarṇayat || 58 ||
[Analyze grammar]

āsījjyotiṣprabho nāma rājā ratnākare pure |
āratnākaramurvīṃ yaḥ śaśāsorjitaśāsanaḥ || 59 ||
[Analyze grammar]

tasya tīvratapastuṣṭagaurīpativarodbhavaḥ |
harṣavatyabhidhānāyāṃ putro devyāmajāyata || 60 ||
[Analyze grammar]

svapne mukhapraviṣṭaṃ yatsomaṃ devī dadarśa sā |
tena somaprabhaṃ nāmnā taṃ cakre svasutaṃ nṛpaḥ || 61 ||
[Analyze grammar]

vavṛdhe ca sa tanvānaḥ prajānāṃ nayanotsavam |
rājaputro 'mṛtamayair guṇaiḥ somaprabhaḥ kramāt || 62 ||
[Analyze grammar]

dṛṣṭvā bharakṣamaṃ śūraṃ yuvānaṃ prakṛtipriyam |
yauvarājye bhyaṣiñcattaṃ prīto jyotiṣprabhaḥ pitā || 63 ||
[Analyze grammar]

prabhākarābhihānasya tanayaṃ nijamantriṇaḥ |
dadau priyaṃkaraṃ nāma mantritve cāsya sadguṇam || 64 ||
[Analyze grammar]

tatkālamambarād aśvaṃ divyam ādāya mātaliḥ |
avatīrṇas tam abhyetya somaprabham abhāṣata || 65 ||
[Analyze grammar]

vidyādharaḥ sakhā śakrasyāvatīrṇo bhavāniha |
tena cāśuśravā nāma śakreṇoccaiḥ śravaḥsutaḥ || 66 ||
[Analyze grammar]

pūrvasnehena te rājan prahitas turagottamaḥ |
atrādhirūḍhaḥ śatrūṇām ajeyas tvaṃ bhaviṣyasi || 67 ||
[Analyze grammar]

ity uktvā vājiratnaṃ taddatvā somaprabhāya saḥ |
āttapūjaḥ khamutpatya yayau vāsavasārathiḥ || 68 ||
[Analyze grammar]

tato nītvaiva divasaṃ tamutsavamanoramam |
somaprabhastamanyedyur uvāca pitaraṃ nṛpam || 69 ||
[Analyze grammar]

tāta na kṣatriyasyaiṣa dharmo yad ajigīṣutā |
tadājñāṃ dehi me yāvad digjayāya vrajāmy aham || 70 ||
[Analyze grammar]

tac chrutvā sa pitā tuṣṭas tatheti pratyabhāṣata |
cakre jyotiṣprabhas tasya yātrasaṃvidam eva ca || 71 ||
[Analyze grammar]

tataḥ praṇamya pitaraṃ digjayāya balaiḥ saha |
prayāc chakrahayārūḍhaḥ śubhe somaprabho 'hani || 72 ||
[Analyze grammar]

jigāya so 'śvaratnena tena dikṣu mahīpatīn |
ājahāra ca ratnāni tebhyo durvāravikramaḥ || 73 ||
[Analyze grammar]

nāmitaṃ svadhanustena vidviṣāṃ ca śiraḥ samam |
unnatiṃ taddhanuḥ prāpa na tu taddviṣatāṃ śiraḥ || 74 ||
[Analyze grammar]

āgacchan kṛtakāryo 'tha himādrinikaṭe pathi |
saṃniviṣṭabalaś cakre mṛgayāṃ sa vanāntare || 75 ||
[Analyze grammar]

daivātsadratnakhacitaṃ tatrāpaśyatsa kiṃnaram |
abhyadhāvac ca taṃ prāptuṃ tena śākreṇa vājinā || 76 ||
[Analyze grammar]

sa kiṃnaro giriguhāṃ praviśyādarśanaṃ yayau |
somaprabhastu tenāśvenātidūramanīyata || 77 ||
[Analyze grammar]

tāvat prakīrya kāṣṭhāsu prakāśaṃ tigmatejasi |
prāpte pratīcīṃ kakubhaṃ saṃdhyāsaṃgamakāriṇīm || 78 ||
[Analyze grammar]

śrāntaḥ kathaṃcidāvṛtya sa dadarśa mahatsaraḥ |
tattīre tāṃ niśāṃ netukāmaścāśvādavātarat || 79 ||
[Analyze grammar]

dattvā tṛṇodakaṃ tasmāyāhṛtāmbuphalodakaḥ |
viśrāntaścaikato 'kasmādaśṛṇodgītaniḥsvanam || 80 ||
[Analyze grammar]

gatvā tadanusāreṇa kautukānnātidūrataḥ |
so 'paśyacchivaliṅgāgre gāyantīṃ divyakanyakām || 81 ||
[Analyze grammar]

keyamadbhutarūpā syād iti taṃ ca savismayam |
sāpy udārākṛtiṃ dṛṣṭvā kṛtvātithyam avocata || 82 ||
[Analyze grammar]

kastvaṃ kathamimāṃ bhūmimekaḥ prāpto 'si durgamām |
etac chrutvā svavṛttāntamuktvā papraccha so 'pi tām || 83 ||
[Analyze grammar]

tvaṃ me kathaya kāsitvaṃ vane 'smin kā ca te sthitiḥ |
iti taṃ pṛṣṭavantaṃ ca divyakanyā jagāda sā || 84 ||
[Analyze grammar]

kautukaṃ cenmahābhāga tadvacmi śṛṇu matkathām |
ity uktvā sā lasadbaṣpapūrā vaktuṃ pracakrame || 85 ||
[Analyze grammar]

astīha kāñcanābhākhyaṃ himādrikaṭake puram |
padmakūṭābhidhāno 'sti tatra vidyādhareśvaraḥ || 86 ||
[Analyze grammar]

tasya hemaprabhādevyāṃ rājñaḥ putrādhikapriyām |
manorathaprabhāṃ nāma viddhi māṃ tanayāmimām || 87 ||
[Analyze grammar]

sāhaṃ vidyāprabhāveṇa sakhībhiḥ samamāśramān |
dvīpāni kulaśailāṃś ca vanānyupavanāni ca || 88 ||
[Analyze grammar]

krīḍitvā pratyahaṃ caivamāhārasamaye pituḥ |
āgacchāmi svabhavanaṃ vāsarapraharaistribhiḥ || 89 ||
[Analyze grammar]

ekadāhamiha prāptā viharantī sarastaṭe |
muniputrakamadrākṣaṃ savayasyamiha sthitam || 90 ||
[Analyze grammar]

tadrūpaśobhayākṛṣṭā dūtyevāhaṃ tamabhyagām |
so 'pi sākūtayā dṛṣṭyaivākarotsvāgataṃ mama || 91 ||
[Analyze grammar]

tato mamopaviṣṭāyāḥ sakhī jñātobhayāśayā |
kastvaṃ brūhi mahābhāgetyapṛcchattadvayasyakam || 92 ||
[Analyze grammar]

sa cābravīt tadvayasyo nātidūramitaḥ sakhi |
nivasaty āśramapade munir dīdhitimān iti || 93 ||
[Analyze grammar]

sa brahmacārī sarasi snātumatra kadācana |
āgato dadṛśe devyā tatkālāgatayā śriyā || 94 ||
[Analyze grammar]

sā taṃ śarīreṇāprāpyaṃ praśāntaṃ manasaiva yat |
sakāmā cakame tena putraṃ saṃprāpa mānasam || 95 ||
[Analyze grammar]

tvaddarśanānmamotpannaḥ putro 'yaṃ pratigṛhyatām |
iti nītvaiva tajjātaṃ sā dīdhitimataḥ sutam || 96 ||
[Analyze grammar]

bālakaṃ munaye tasmai samarpya śrīstirodadhe |
so 'py anāyāsalabdhaṃ taṃ putraṃ hṛṣṭo 'grahīnmuniḥ || 97 ||
[Analyze grammar]

raśmimāniti nāmnā ca kṛtvā saṃvardhya ca kramāt |
upanīya samaṃ sarvā vidyāḥ snehādaśikṣayat || 98 ||
[Analyze grammar]

taṃ raśmimantaṃ jānītametaṃ munikumārakam |
śriyaḥ sutaṃ mayā sākaṃ viharantamihāgatam || 99 ||
[Analyze grammar]

ity uktvā tadvayasyena pṛṣṭā tenāpi matsakhī |
sā sanāmānvayaṃ sarvaṃ maduktaṃ taṃ tadabravīt || 100 ||
[Analyze grammar]

tato 'nyonyānvayajñānānnitarāmanurāgiṇau |
muniputraḥ sa cāhaṃ ca yāvattatra sthitāvubhau || 101 ||
[Analyze grammar]

tāvadetya dvitīyā māṃ svagṛhādavadatsakhī |
uttiṣṭhāhārabhūmau tvāṃ pitā mugdhe pratīkṣate || 102 ||
[Analyze grammar]

tac chrutvā śrīghram eṣyāmīty uktvāvasthāpya cātra tam |
muniputraṃ gatābhūvaṃ bhītyāhaṃ pitur antikam || 103 ||
[Analyze grammar]

tatra kiṃcitkṛtāhārā yāvac cāhaṃ vinirgatā |
tāvadādyā sakhī sā mamāgatya svair am abravīt || 104 ||
[Analyze grammar]

āgato muniputrasya tasyeha sa sakhā sakhi |
sthitaś ca prāṅgaṇadvāri satvaraś ca mamāvadat || 105 ||
[Analyze grammar]

manorathaprabhāpārśvamahaṃ raśmimatādhunā |
preṣito vyomagamanīṃ vidyāṃ dattvaiva paitṛkīm || 106 ||
[Analyze grammar]

prāṇeśvarīṃ vinā tāṃ hi madanena sa dāruṇām |
daśāṃ nīto na śaknoti praṇāndhārayituṃ kṣaṇam || 107 ||
[Analyze grammar]

tac chrutvaivāsmi nirgatya tena yuktāgrayāyinā |
muniputrakamittreṇa sakhyā cāhamihāgatā || 108 ||
[Analyze grammar]

prāptā ca tamihādrākṣaṃ muniputraṃ vinā mayā |
candrodgamenaiva samaṃ vṛttaprāṇodgamānmṛtam || 109 ||
[Analyze grammar]

tato 'haṃ tadviyogārtā nindantī tanumātmanaḥ |
praveṣṭumaicchamanalaṃ gṛhītvā tatkalevaram || 110 ||
[Analyze grammar]

tāvaddivo 'vatīryaiva tejaḥpuñjākṛtiḥ pumān |
ādāya taccharīraṃ sa cotpatya gaganaṃ yayau || 111 ||
[Analyze grammar]

athāhaṃ kevalaivāgnau patituṃ yāvadudyatā |
tāvaduccarati smaivaṃ gaganādiha bhāratī || 112 ||
[Analyze grammar]

manorathaprabhe maivaṃ kṛthā bhūyo bhaviṣyati |
etena muniputreṇa tava kālena saṃgamaḥ || 113 ||
[Analyze grammar]

etac chrutvā parāvṛttya maraṇāttatpratīkṣiṇī |
sthitāsmīhaiva baddhāśā śaṃkarārcanatatparā || 114 ||
[Analyze grammar]

muniputrasuhṛtso 'pi gato me kvāpy adarśanam |
iti tāṃ vādinīṃ vidyādharīṃ somaprabho 'bhyadhāt || 115 ||
[Analyze grammar]

sthitāsyekākinī tarhi kathaṃ sāpi sakhī kva te |
etac chrutvā tamāha sma sā vidyādharakanyakā || 116 ||
[Analyze grammar]

siṃhavikrama ityasti nāmnā vidyādhareśvaraḥ |
tasyānanyasamā cāsti tanayā makarandikā || 117 ||
[Analyze grammar]

sā me sakhī prāṇasamā kanyā madduḥkhaduḥkhitā |
tayā sakhī preṣitābhūdvārtāṃ jñātumihādya me || 118 ||
[Analyze grammar]

tato mayāpi tatsakhyā samaṃ sā prahitā nijā |
sakhī tadantikaṃ tena sthitāsmyekaiva saṃprati || 119 ||
[Analyze grammar]

evaṃ vadantī gaganādavatīrṇāṃ tadaiva tām |
svasakhīṃ darśayām āsa tasmai somaprabhāya sā || 120 ||
[Analyze grammar]

tāmathoktasakhīvārtāṃ parṇaśayyāmakārayat |
somaprabhasya tadvāhasyāpi ghāsamadāpayat || 121 ||
[Analyze grammar]

tato nītvā niśāṃ sarve tatra te prātar utthitāḥ |
vyomno 'vatīrṇaṃ dadṛśurvidyādharam upāgatam || 122 ||
[Analyze grammar]

sa ca vidyādharo devajayo nāma kṛtānatiḥ |
manorathaprabhāmevam upaviśya jagāda tām || 123 ||
[Analyze grammar]

manorathaprabhe rājā vakti tvāṃ siṃhavikramaḥ |
yāvattava na niṣpanno varastāvanna matsutā || 124 ||
[Analyze grammar]

vivāhamicchati snehāttvatsakhī makarandikā |
tadetāṃ bodhayāgatya yenodvāhe pravartate || 125 ||
[Analyze grammar]

etac chrutvā sakhisnehāttāṃ vidyādharakanyakām |
gantuṃ pravṛttāṃ vakti sma rājā somaprabho 'tha saḥ || 126 ||
[Analyze grammar]

draṣṭuṃ vaidyādharaṃ lokamanaghe kautukaṃ mama |
tattatra naya māmaśvo dattaghāso 'tra tiṣṭhatu || 127 ||
[Analyze grammar]

tac chrutvā sā tathety uktvā vyomnā sadyaḥ sakhīyutā |
tena devajayotsaṅgāropitena samaṃ yayau || 128 ||
[Analyze grammar]

prāptā tatra kṛtātithyā makarandikayā tayā |
dṛṣṭvā somaprabhaṃ ko 'yamiti svair amapṛcchyata || 129 ||
[Analyze grammar]

tayoktatadudantā ca tataḥ sā makarantikā |
somaprabheṇa tenābhūtsadyo 'pahṛtamānasā || 130 ||
[Analyze grammar]

so 'pi tāṃ manasā prāpya lakṣmīṃ rūpavatīmiva |
sa tu kaḥ sukṛtī yo 'syā varaḥ syādityacintayat || 131 ||
[Analyze grammar]

tataḥ svair aṃ kathālāpe tāmāha makarandikām |
manorathaprabhā caṇḍi kasmānnodvāhamicchasi || 132 ||
[Analyze grammar]

tac chrutvā sāpy avocattāṃ tvayānaṅgīkṛte vare |
kathaṃ vivāhamiccheyaṃ tvaṃ śarīrādhikā hi me || 133 ||
[Analyze grammar]

evaṃ tayā sapraṇayaṃ makarandikayodite |
manorathaprabhāvādīdvṛto mugdhe mayā varaḥ || 134 ||
[Analyze grammar]

tatsaṃgamapratīkṣā hi tiṣṭhāmītyudite tayā |
karomi tarhi tvadvākyamityāha makarandikā || 135 ||
[Analyze grammar]

manorathaprabhā sātha jñātacittā jagāda tām |
sakhi somaprabhaḥ pṛthvīṃ bhrāntvā prāpto 'tithistava || 136 ||
[Analyze grammar]

tadasyātithisatkāraḥ kartavyaḥ sundari tvayā |
ityākarṇyaiva jagade makarandikayā tayā || 137 ||
[Analyze grammar]

ā śarīrānmayā sarvam idametasya sāṃpratam |
arghapātrīkṛtaṃ kāmaṃ svīkarotu yadīcchati || 138 ||
[Analyze grammar]

evaṃ tayokte tatprītiṃ kramādāvedya tatpituḥ |
manorathaprabhā cakre tayor udvāhaniścayam || 139 ||
[Analyze grammar]

tataḥ somaprabho labdhadhṛtistuṣṭo jagāda tām |
tvadāśramamahaṃ yāmi sāṃprataṃ tatra jātu me || 140 ||
[Analyze grammar]

cinvānaṃ padavīṃ sainyamāgacchenmantryadhiṣṭhitam |
māmaprāpyāhitāśaṅki tac ca gacchetparāṅmukham || 141 ||
[Analyze grammar]

tadgatvā sainyavṛttāntaṃ buddhvāgatya tataḥ punaḥ |
niścitya pariṇeṣyāmi śubhe 'hni makarandikām || 142 ||
[Analyze grammar]

tac chrutvā sā tathety uktvā tamanaiṣīnnijāśramam |
manorathaprabhā devajayāṅkāropitaṃ punaḥ || 143 ||
[Analyze grammar]

tāvat priyaṃkaro mantrī tasya somaprabhasya saḥ |
vicinvānaś ca padavīṃ tatraivāgātsasainikaḥ || 144 ||
[Analyze grammar]

militāya tatas tasmai prahṛṣṭo nijamantriṇe |
somaprabhaḥ svavṛttāntaṃ yāvat sarvaṃ sa śaṃsati || 145 ||
[Analyze grammar]

tāvat tasyāyayau dūtaḥ śīghram āgamyatām iti |
lekhe likhitvā saṃdeśam ādāya pitur antikāt || 146 ||
[Analyze grammar]

tena sainyaṃ samādāya sacivānumatena saḥ |
pitrājñāmanatikrāmañjagāma nagaraṃ nijam || 147 ||
[Analyze grammar]

tātaṃ dṛṣṭvāhameṣyāmi nacirādity uvāca ca |
manorathaprabhāṃ tāṃ ca taṃ ca devajayaṃ vrajan || 148 ||
[Analyze grammar]

so 'tha devajayo gatvā tatsarvaṃ makarandikām |
tathaivābodhayattena jajñe sā virahāturā || 149 ||
[Analyze grammar]

nodyāne sā ratiṃ lebhe na gīte na sakhījane |
śukānām apiśuśrāva na vinodavatīrgiraḥ || 150 ||
[Analyze grammar]

nāhāram apisā bheje kā kathā maṇḍanādike |
prayatnair bodhyamānāpi pitṛbhyāṃ nāgrahīddhṛtim || 151 ||
[Analyze grammar]

utsṛjya bisinīpatraśayanaṃ cācireṇa sā |
unmādinīva babhrāma pitror udvegadāyinī || 152 ||
[Analyze grammar]

yadā na pratipede sā samāśvāsayatostayoḥ |
vacastadā tau kupitau pitarau śapataḥ sma tām || 153 ||
[Analyze grammar]

niṣādamadhye niḥśrīke kaṃcitkālaṃ patiṣyasi |
anenaiva śarīreṇa svajātismṛtivarjitā || 154 ||
[Analyze grammar]

iti śaptā pitṛbhyāṃ sā niṣādabhavanaṃ gatā |
niṣādakanyā saṃpannā tadaiva makarandikā || 155 ||
[Analyze grammar]

sa cānutapya tacchokāttatpitā siṃhavikramaḥ |
vidyādhareśvaraḥ patnyā saha pañcatvamāyayau || 156 ||
[Analyze grammar]

sa ca vidyādharendro 'bhūtprāgṛṣiḥ sarvaśāstravit |
kenāpi prāktanāpuṇyaśeṣeṇa śukatāṃ gataḥ || 157 ||
[Analyze grammar]

tathaiva tasya bhāryā ca sā jātāraṇyasūkarī |
so 'yaṃ śukaḥ purādhītaṃ vetti caiva tapobalāt || 158 ||
[Analyze grammar]

atha karmagatiṃ citrāṃ dṛṣṭvāsya hasitaṃ mayā |
etāṃ rājasadasty uktvā kathāṃ caiṣa vimokṣyate || 159 ||
[Analyze grammar]

somaprabhaś ca tāmasya sutāṃ dyucarajanmani |
prāpsyatyeva niṣādītvamāgatāṃ makarandikām || 160 ||
[Analyze grammar]

manorathaprabhā taṃ ca jātaṃ saṃprati bhūmipam |
raśmimantaṃ munisutaṃ tadaiva patimāpsyati || 161 ||
[Analyze grammar]

somaprabho 'pi pitaraṃ dṛṣṭvā gatvā tadāśrame |
sāṃprataṃ sa priyāprāptyai śarvamārādhayansthitaḥ || 162 ||
[Analyze grammar]

ityākhyāya kathāṃ tatra pulastyo vyaramanmuniḥ |
ahaṃ ca jātimasmārṣaṃ harṣaśokapariplutaḥ || 163 ||
[Analyze grammar]

tato yenāhamabhavaṃ nītastatkṛpayāśramam |
sa marīcimunis tatra gṛhītvā māmavardhayat || 164 ||
[Analyze grammar]

jātapakṣaś ca pakṣitvasulabhāccāpalādaham |
itas tataḥ paribhrāmyanvidyāścaryaṃ pradarśayan || 165 ||
[Analyze grammar]

niṣādahas te patitaḥ kramātprāptastvadantikam |
idānīṃ ca mama kṣīṇaṃ duṣkṛtaṃ pakṣiyonijam || 166 ||
[Analyze grammar]

iti sadasi kathām udīrya tasmin viduṣi śuke virate vicitravāci |
sapadi sa sumanomahībhṛdāsīt pramadataraṅgitavismṛtāntarātmā || 167 ||
[Analyze grammar]

atrāntare taṃ parituṣya śaṃbhuḥ svapne ca somaprabhamādideśa |
uttiṣṭha rājansumanonṛpasya pārśvaṃ vraja prāpsyasi tatra kāntām || 168 ||
[Analyze grammar]

muktālatākhyā pitṛśāpato hi bhūtvā niṣādī makarandikākhyā |
ādāya taṃ svaṃ pitaraṃ gatāsya rājño 'ntikaṃ sā śukatāmavāptam || 169 ||
[Analyze grammar]

smariṣyati tvāṃ tu vilokya jātiṃ vidyādharī sā vinivṛttaśāpā |
anyonyavijñānavivṛddhaharṣaśobhī bhaviṣyaty atha saṃgamo vām || 170 ||
[Analyze grammar]

iti bhūmipatiṃ nigadya taṃ giriśaḥ svāśramagāṃ tathaiva tām |
aparāṃ sa manorathaprabhāṃ bhagavān bhaktakṛpālur abravīt || 171 ||
[Analyze grammar]

yo raśmimān munisuto 'bhimato varas te jātaḥ sa saṃprati punaḥ sumanobhidhānaḥ |
tat tatra gaccha tam avāpnuhi sa svajātiṃ sadyaḥ smariṣyati śubhe tava darśanena || 172 ||
[Analyze grammar]

evaṃ te somaprabhavidyādharakanyake pṛthagvibhunā |
svapnādiṣṭe nṛpates tasya sadaḥ sumanasastadā yayatuḥ || 173 ||
[Analyze grammar]

somaprabhaṃ tatra ca taṃ vilokya saṃsmṛtya jātiṃ makarandikā svām |
divyaṃ prapadyaiva nijaṃ vapus taj jagrāha kaṇṭhe ciraśāpamuktā || 174 ||
[Analyze grammar]

so 'pi prasādādgirijāpatestāṃ saṃprāpya vidyādhararājaputrīm |
somaprabhaḥ sākṛtidivyabhogalakṣmīm ivāśliṣya kṛtī babhūva || 175 ||
[Analyze grammar]

sa cāpi dṛṣṭvaiva manorathaprabhāṃ smṛtasvajātiḥ sumanomahīpatiḥ |
praviśya pūrvāṃ nabhasaścyutāṃ tanuṃ munīndraputraś ca babhūva raśmimān || 176 ||
[Analyze grammar]

tayā ca saṃgamya punaḥ svakāntayā cirotsukaḥ sa prayayau svamāśramam |
yayau sa somaprabhabhūpatiś ca tāṃ priyāṃ samādāya nijāṃ nijaṃ puram || 177 ||
[Analyze grammar]

śuko 'pi muktvaiva sa vaihagīṃ tanuṃ jagāma dhāma svatapobhir arjitam |
itīha dūrāntarito 'pi dehināṃ bhavaty avaśyaṃ vihitaḥ samāgamaḥ || 178 ||
[Analyze grammar]

iti naravāhanadatto nijasacivādgomukhātkathāṃ śrutvā |
adbhutavicitrarucirāṃ śaktiyaśaḥ sotsukastutoṣa tadā || 179 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 3

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: