Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 2

evaṃ veśyāsvasadbhāve kathite marubhūtinā |
ācakhyau gomukho dhīmāṃstadvatkumudikākathām || 1 ||
[Analyze grammar]

āsīdvikramasiṃhākhyaḥ pratiṣṭhāne mahīpatiḥ |
vyadhāyi vidhinānvartho yaḥ siṃha iva vikrame || 2 ||
[Analyze grammar]

yasyeśvarasya subhagā nadīnaprabhavā priyā |
alaṃkāratanurdevī śaśilekheti cābhavat || 3 ||
[Analyze grammar]

tamekadā svanagare sthitaṃ saṃbhūya gotrajāḥ |
pañcaṣā gṛhamāgatya rājānaṃ paryaveṣṭayan || 4 ||
[Analyze grammar]

mahābhaṭo vīrabāhuḥ subāhuḥ subhaṭas tathā |
nṛpaḥ pratāpādityaś ca sarve 'py ete mahābalāḥ || 5 ||
[Analyze grammar]

teṣu sāmādi yuñjānaṃ nirākṛtya svamantriṇam |
rājā vikramasiṃho 'sau yuddhāyaiṣāṃ viniryayau || 6 ||
[Analyze grammar]

pravṛtte śastrasaṃpāte sa nṛpaḥ sainyayor dvayoḥ |
śauryadarpādgajārūḍhaḥ praviveśāhavaṃ svayam || 7 ||
[Analyze grammar]

dhanurdvitīyaṃ dṛṣṭvā taṃ dalayantaṃ dviṣaccamūm |
mahābhaṭādyāḥ pañcāpi rājāno 'bhyapatansamam || 8 ||
[Analyze grammar]

tadbale ca samaṃ bhūyasyakhile 'py abhidhāvati |
balaṃ vikramasiṃhasya tadatulyam abhajyata || 9 ||
[Analyze grammar]

tato 'nantaguṇākhyas taṃ mantrī pārśvasthito 'bravīt |
bhagnamasmadbalaṃ tāvajjayo nāstīha sāṃpratam || 10 ||
[Analyze grammar]

vidhūyāsmān kṛtaś cāyaṃ balavadvigrahas tvayā |
tacchivāyādhunāpīdaṃ madīyaṃ vacanaṃ kuru || 11 ||
[Analyze grammar]

avaruhya dvipād asmād āruhya ca turaṅgamam |
ehy anyaviṣayaṃ yāvo jīvañ jetāsyarīn punaḥ || 12 ||
[Analyze grammar]

iti mantrigirā svair amavatīrya sa vāraṇāt |
hayārūḍhaḥ samaṃ tena svabālānniryayau punaḥ || 13 ||
[Analyze grammar]

yayau ca veṣacchannaḥ san sahitas tena mantriṇā |
rājā vikramasiṃho 'sau kramād ujjayinīṃ purīm || 14 ||
[Analyze grammar]

tasyāṃ kumudikākhyāyāḥ prakhyātavasusaṃpadaḥ |
mantridvitīyo vasatiṃ vilāsinyā viveśa saḥ || 15 ||
[Analyze grammar]

akasmāttaṃ gṛhāyātaṃ dṛṣṭvā sāpi vyacintayat |
puruṣātiśayaḥ ko'pi mamāyaṃ gṛhamāgataḥ || 16 ||
[Analyze grammar]

tejasā lakṣaṇaiś caiṣa mahān rājeti sūcyate |
tan me yathepsitaṃ sidhyed īdṛk cet svīkṛto bhavet || 17 ||
[Analyze grammar]

ityālocya tamutthāya svāgatenābhinandya ca |
cakāra mahadātithyaṃ rājñaḥ kumudikāsya sā || 18 ||
[Analyze grammar]

viśrāntaṃ ca jagādainaṃ rājānaṃ sā kṣaṇāntare |
dhanyāhamadya sukṛtaṃ prāktanaṃ phalitaṃ mama || 19 ||
[Analyze grammar]

devena svayamāgatya yadgṛhaṃ me pavitritam |
tadanena prasādena krītā dāsīyamasmi te || 20 ||
[Analyze grammar]

yadasti me hastiśataṃ hayānāṃ dve tathāyute |
mandiraṃ pūrṇaratnaṃ ca tadāyattamidaṃ tava || 21 ||
[Analyze grammar]

ity uktvā sā kumudikā rājānaṃ tam upācarat |
snānādinopacāreṇa mahārheṇa samantrikam || 22 ||
[Analyze grammar]

tatas tanmandire sākaṃ tayā tatrārpitasvayā |
rājā vikramasiṃho 'sau khinnastasthau yathāsukham || 23 ||
[Analyze grammar]

bubhuje draviṇaṃ tasyā yācakebhyo dadau ca saḥ |
na ca sādarśayat tasya vikāraṃ tuṣyati sma tu || 24 ||
[Analyze grammar]

aho mayyanurakteyamiti tuṣṭaṃ tato nṛpam |
taṃ so 'nantaguṇo mantrī raho 'vādītsahasthitaḥ || 25 ||
[Analyze grammar]

veśyānāṃ deva sadbhāvo nāstyeva kurute punaḥ |
yatte kumudikā bhaktiṃ na jāne tatra kāraṇam || 26 ||
[Analyze grammar]

etattasya vacaḥ śrutvā sa rājā nijagāda tam |
maivaṃ kumudikā prāṇānapi muñcati matkṛte || 27 ||
[Analyze grammar]

na cetpratyeṣi tadahaṃ pratyayaṃ darśayāmi te |
ity uktvā taṃ svasacivaṃ rājā vyājamimaṃ vyadhāt || 28 ||
[Analyze grammar]

śanaiḥ kṛśīkṛtya tanuṃ mitapāno 'lpabhojanaḥ |
cakāra mṛtamātmānaṃ niśceṣṭaṃ luṭhitāṅgakam || 29 ||
[Analyze grammar]

tato 'dhiropya śibikāṃ ninye parijanena saḥ |
śmaśānaṃ śocatānantaguṇe kṛtakaduḥkhite || 30 ||
[Analyze grammar]

sā ca śokākumudikā vāryamāṇāpi bāndhavaiḥ |
āgatya tenaiva samaṃ samārohaccitopari || 31 ||
[Analyze grammar]

yāvanna dīpyate vahnistāvadanvāgatāṃ sa tām |
buddhvā kumudikāṃ rāja samuttasthau sajṛmbhikam || 32 ||
[Analyze grammar]

pratyujjīvita eṣo 'tra diṣṭyā diṣṭyeti vādinaḥ |
sarve kumudikāyuktaṃ ninyustaṃ svagṛhaṃ mudā || 33 ||
[Analyze grammar]

athotsave kṛte prāptaḥ sa rājā prakṛtiṃ rahaḥ |
kacciddṛṣṭo 'nurāgo 'syā iti taṃ smāha mantriṇam || 34 ||
[Analyze grammar]

tatas taṃ so 'bravīnmantrī na pratyemyevam apy aham |
astyatra kāraṇaṃ nūnaṃ tatpaśyāmo 'tra niścayam || 35 ||
[Analyze grammar]

prakāśayām astv ātmānam asyai yenaitad arpitam |
balaṃ mittrabalaṃ cānyat prāpya hanmo ripūn raṇe || 36 ||
[Analyze grammar]

evaṃ tasminvadatyeva mantriṇyatrāyayau punaḥ |
sa guptaprahitaścāraḥ sa ca pṛṣṭo 'bravīdidam || 37 ||
[Analyze grammar]

vair ibhir viṣayo vyāptaḥ śaśilekhā tu lokataḥ |
devī rājño mṛṣā śrutvā vipattiṃ vahnimāviśat || 38 ||
[Analyze grammar]

etaccāravacaḥ śrutvā śokāśanihatastadā |
hā devi hā satītyādi vilalāpa sa bhūpatiḥ || 39 ||
[Analyze grammar]

tataḥ krameṇa vijñātatattvā kumudikātra sā |
etya vikramasiṃhaṃ tamāśvāsyovāca bhūpatim || 40 ||
[Analyze grammar]

prāgeva mama nādiṣṭaṃ kiṃ devenādhunāpi yat |
dhanair madīyaiḥ sabalaiḥ kriyatāmarinigrahaḥ || 41 ||
[Analyze grammar]

ity uktaḥ sa tayā kṛtvā taddhanair adhikaṃ balam |
yayau rājā svamittrasya rājño balavato 'ntikam || 42 ||
[Analyze grammar]

tadbalaiḥ svabalaistaiś ca saha gatvā nihatya tān |
pañcāpy arinṛpānyuddhe tadrājyānyapyavāpa saḥ || 43 ||
[Analyze grammar]

tatastuṣṭaḥ kumudikāṃ so 'bravīttāṃ saha sthitām |
prīto 'smi te tavābhīṣṭaṃ kiṃ karomyucyatāmiti || 44 ||
[Analyze grammar]

athāvocatkumudikā satyaṃ tuṣṭo 'si cetprabho |
taduddharedaṃ hṛcchalyamekaṃ mama cirasthitam || 45 ||
[Analyze grammar]

ujjayinyāṃ dvijasutaṃ śrīdharaṃ nāma me priyam |
rājñālpenāparādhena baddhaṃ tasmādvimocaya || 46 ||
[Analyze grammar]

dṛṣṭvā tvāṃ bhāvikalyāṇamuttamai rājalakṣaṇaiḥ |
etatkāryakṣamaṃ deva bhaktyā sevitavaty aham || 47 ||
[Analyze grammar]

abhīṣṭasiddhinair āśyādārohaṃ tvaccitāmapi |
viphalaṃ jīvitaṃ matvā vinā taṃ vipraputrakam || 48 ||
[Analyze grammar]

evam uktavatīṃ tāṃ sa rājāvocadvilāsinīm |
sādhayiṣyāmyahaṃ tatte dhīrā suvadane bhava || 49 ||
[Analyze grammar]

ity uktvā mantrivacanaṃ saṃsmṛtyācintayac ca saḥ |
satyaṃ veśyāsvasadbhāvaḥ prokto 'nantaguṇena me || 50 ||
[Analyze grammar]

atastu pūraṇīyaiṣā varākhyāḥ kāmanā mayā |
iti saṃkalpya sabalaḥ sa tāmujjayinīmagāt || 51 ||
[Analyze grammar]

śrīdharaṃ mocayitvā taṃ dattvā ca draviṇaṃ bahu |
vyādhātkumudikāṃ tatra priyasaṃgamasusthitām || 52 ||
[Analyze grammar]

āgatya ca svanagaraṃ mantrimantram alaṅghayan |
kramād vikramasimho 'sau bubhuje sakalāṃ mahīm || 53 ||
[Analyze grammar]

evaṃ hṛdayamajñeyamagādhaṃ veśayoṣitām || 54 ||
[Analyze grammar]

ityākhyāya kathāṃ tasminvirate tatra gomukhe |
naravāhanadattāgre jagādātha tapantakaḥ || 55 ||
[Analyze grammar]

deva na pratyayaḥ strīṣu capalāsvakhilāsvapi |
ciraṇṭīṣvapi na grāhyo veśastrīṣv iva sarvadā || 56 ||
[Analyze grammar]

ihaiva yanmayā dṛṣṭamāśvaryaṃ vacmi tacchṛṇu |
balavarmābhidhāno 'bhūdasyām eva vaṇikpuri || 57 ||
[Analyze grammar]

candraśrīs tasya bhāryābhūt sā ca vātāyanāgrataḥ |
bhavyaṃ śīlaharaṃ nāma dadarśaikaṃ vaṇiksutam || 58 ||
[Analyze grammar]

sakhīgṛhaṃ tamānīya tanmukhenaiva tatkṣaṇam |
araṃsta madanākrāntā tena sākamalakṣitā || 59 ||
[Analyze grammar]

pratyahaṃ ca samaṃ tena yāvat sā ramate tathā |
tāvattatsaṅginī jñātā samagrair bhṛtyabāndhavaiḥ || 60 ||
[Analyze grammar]

ekas tu balavarmā tāṃ nājñāsīd asatīṃ patiḥ |
prāyeṇa bhāryādauḥśīlyaṃ snehāndho nekṣate janaḥ || 61 ||
[Analyze grammar]

atha dāhajvaras tasya samabhūdvalavarmaṇaḥ |
tena cāntyāmavasthāṃ sa kramātsaṃprāptavānvaṇik || 62 ||
[Analyze grammar]

tadavasthe 'pi tasmiṃś ca tadbhāryā sā dine dine |
agādupapates tasya nikaṭaṃ svasakhīgṛhe || 63 ||
[Analyze grammar]

tatraiva cāsyāṃ tiṣṭhantyāmanyedyustatpatirmṛtaḥ |
agacchatsā ca tadbuddhvā tamāpṛcchyāśu kāmukam || 64 ||
[Analyze grammar]

ārohaca samaṃ tena patyā sā tacchucā citām |
svajanair vāryamāṇāpi śīlajñaiḥ kṛtaniścayā || 65 ||
[Analyze grammar]

itthaṃ duravadhāryaiva strīcittasya gatiḥ kila |
anyāsaṅgaṃ ca kurvanti mriyante ca patiṃ vinā || 66 ||
[Analyze grammar]

evaṃ tapantakenokte kramāddhariśikho 'bhyadhāt |
atrāpi devadāsasya yadvṛttaṃ tan na kiṃ śrutam || 67 ||
[Analyze grammar]

kuṭumbī devadāsākhyo grāme sa hy abhavatpurā |
duḥśīleti ca tasyāsīnnāmnānvarthena gehinī || 68 ||
[Analyze grammar]

tāṃ cānyapuruṣāsaktāṃ vividuḥ prātiveśikāḥ |
ekadā devadāso 'sau kāryādrājakulaṃ yayau || 69 ||
[Analyze grammar]

ānīya sā ca tatkālaṃ tadbhāryā tadvadhaiṣiṇī |
gṛhasyoparibhūmau taṃ nidadhe parapūruṣam || 70 ||
[Analyze grammar]

āgataṃ ca tatas taṃ sā devadāsaṃ nijaṃ patim |
niśīthe tena jāreṇa bhuktasuptamaghātayat || 71 ||
[Analyze grammar]

visṛjyopapatiṃ taṃ ca sthitvā tūṣṇīṃ niśātyaye |
nirgatya cakranda hato bhartā me taskarair iti || 72 ||
[Analyze grammar]

tato 'tra bandhavo 'bhyetya dṛṣṭvāvocannayaṃ yadā |
caurair hataḥ kathaṃ nītaṃ na kiṃcidapi tair itaḥ || 73 ||
[Analyze grammar]

ity uktvātra sthitaṃ bālaṃ papracchuste tadātmajam |
tāto hatas te keneti tataḥ sa spaṣṭam abravīt || 74 ||
[Analyze grammar]

pṛṣṭhabhūmāv ihāruhya ko 'pyāsīddivase yuvā |
rātrau tenāvatīryaiva tāto me paśyato hataḥ || 75 ||
[Analyze grammar]

ambā tu māṃ gṛhītvādau tātapārśvāttadotthitā |
ity ukte śiśunā buddhvā bhāryājāreṇa taṃ hatam || 76 ||
[Analyze grammar]

jaghnustadbandhavo 'nviṣya tajjāraṃ taṃ tadaiva te |
svīkṛtya taṃ śiśuṃ tāṃ ca duḥśīlāṃ niravāsayan || 77 ||
[Analyze grammar]

ity anyaraktacittā strībhujaṃgī hanty asaṃśayam |
evaṃ hariśikhenokte babhāṣe gomukhaḥ punaḥ || 78 ||
[Analyze grammar]

kimanyeneha yadvṛttaṃ vajrasārasya saṃprati |
vatseśa sevakasyeha hāsyaṃ tacchrūyatām idam || 79 ||
[Analyze grammar]

tasya śūrasya kāntasya surūpā mālavodbhavā |
vajrasārasya bhāryābhūtsvaśarīrādhikapriyā || 80 ||
[Analyze grammar]

ekadā tasya bhāryāyāstasyāḥ putrānvitaḥ pitā |
nimantraṇāya mālavyaḥ sotkaṇṭho 'bhyāyayau svayam || 81 ||
[Analyze grammar]

vajrasāro 'tha satkṛtya taṃ sa rājñe nivedya ca |
nimantritas tena samam sabhāryo mālavaṃ yayau || 82 ||
[Analyze grammar]

māsamātraṃ ca viśramya so 'tra śvaśuraveśmani |
ihāgādrājasevārthaṃ tadbhāryā tvāsta tatra sā || 83 ||
[Analyze grammar]

tato dineṣu yāteṣu vajrasāram upetya tam |
akasmātkrodhano nāma suhṛdevam abhāṣata || 84 ||
[Analyze grammar]

bhāryāṃ pitṛgṛhe tyaktvā kiṃ gṛhaṃ nāśitaṃ tvayā |
tatrānyapuruṣāsaṅgaḥ pāpayā hi kṛtastayā || 85 ||
[Analyze grammar]

āgatena tato 'dyaitadāptena kathitaṃ mama |
mā maṃsthā vitathaṃ tasmānnigṛhyaitāṃ vahāparām || 86 ||
[Analyze grammar]

ity uktvā krodhane yāte sthitvā mūḍha iva kṣaṇam |
acintayad vajrasāraḥ śaṅke satyaṃ bhaved idam || 87 ||
[Analyze grammar]

āhvāyake visṛṣṭe 'pi sānyathā nāgatā katham |
tadetāṃ svayamānetuṃ yāmi paśyāmi kiṃ bhavet || 88 ||
[Analyze grammar]

iti saṃkalpya gatvaiva mālavaṃ śvaśurau sa tau |
anujñāpya gṛhītvaitāṃ bhāryāṃ prasthitavāṃs tataḥ || 89 ||
[Analyze grammar]

gatvā ca dūramadhvānaṃ sa yuktyā vañcitānugaḥ |
utpathenāviśadbhāryāmādāya gahanaṃ vanam || 90 ||
[Analyze grammar]

tatropaveśya madhye tāṃ vijane vadati sma saḥ |
tvamanyapuruṣāsaktetyāptānittrānmayā śrutam || 91 ||
[Analyze grammar]

mayā cātra sthitenaiva yadāhūtāsi nāgatā |
tatsatyaṃ brūhi no cedvā kariṣye nigrahaṃ tava || 92 ||
[Analyze grammar]

tac chrutvā tamavādītsā tavaiṣa yadi niścayaḥ |
tatkiṃ pṛcchasi māṃ yatte rocate tatkuruṣva me || 93 ||
[Analyze grammar]

iti sāvajñamākarṇya vacastasyāḥ sa kopataḥ |
vajrasārastarau baddhvā latābhistāmatāḍayat || 94 ||
[Analyze grammar]

vastraṃ harati yāvac ca tasyāstāvadvilokya tām |
nagnāṃ riraṃsā mūḍhasya tasyājāyata rāgiṇaḥ || 95 ||
[Analyze grammar]

tato niveśya baddhvā tāṃ rantum āśliṣyati sma saḥ |
necchati sma ca sā tena prārthyamānā jagāda ca || 96 ||
[Analyze grammar]

latābhistāḍitā baddhvā yathāhaṃ bhavatā tathā |
yadyahaṃ tāḍayeyaṃ tvāṃ tata icchāmi nānyathā || 97 ||
[Analyze grammar]

tatheti pratipede tatsa ca vyasanamohitaḥ |
tṛṇasārīkṛtaścitraṃ vajrasāro manobhuvā || 98 ||
[Analyze grammar]

tataḥ sahastapādaṃ taṃ sā babandha dṛḍhaṃ tarau |
tacchastreṇaiva baddhasya karṇanāsaṃ cakarta sā || 99 ||
[Analyze grammar]

gṛhītvā tasya śastraṃ ca vāsāṃsi ca vidhāya ca |
pāpā puruṣaveṣaṃ sā yathākāmamagāttataḥ || 100 ||
[Analyze grammar]

vajrasārastu tatrāsīcchinnaśravaṇanāsikaḥ |
galatā śoṇitaughena mānena ca natānanaḥ || 101 ||
[Analyze grammar]

atha tatrāgataḥ kaścid oṣadhyarthaṃ vane bhiṣak |
dṛṣṭvā taṃ kṛpayonmucya sādhuḥ svaṃ nītavān gṛham || 102 ||
[Analyze grammar]

tatra cāśvāsitas tena śanaiḥ svagṛham āgamat |
sa vajrasāro na ca tāṃ cinvan prāpa kugehinīm || 103 ||
[Analyze grammar]

avarṇayac ca taṃ tasmai vṛttāntaṃ krodhanāya saḥ |
tenāpi vatsarājāgre kathitaṃ sarvam eva tat || 104 ||
[Analyze grammar]

ayaṃ niṣpauruṣāmarṣaḥ strībhūta iti bhāryayā |
puṃveṣo 'sya hṛto nūnaṃ nigrahaścocitaḥ kṛtaḥ || 105 ||
[Analyze grammar]

iti rājakule sarvajanopahasito 'pi saḥ |
vajrasāra ihaivāste vajrasāreṇa cetasā || 106 ||
[Analyze grammar]

tadevaṃ kasya viśvāsaḥ strīṣu deveti gomukhe |
uktavatyatha bhūyo 'pi jagāda marubhūtikaḥ || 107 ||
[Analyze grammar]

apratiṣṭhaṃ manaḥ strīṇāmatrāpi śrūyatāṃ kathā |
pūrvaṃ siṃhabalo nāma rājābhūddakṣiṇāpathe || 108 ||
[Analyze grammar]

tasya kalyāṇavatyākhyā sarvāntaḥpurayoṣitām |
priyā mālavasāmantasutā bhāryā babhūva ca || 109 ||
[Analyze grammar]

tayā saha sa rājyaṃ svaṃ śāsannṛpatirekadā |
niṣkāsito 'bhūdbalibhir deśātsaṃbhūya gotrajaiḥ || 110 ||
[Analyze grammar]

devīdvitīyaḥ pracchannaṃ sāyudho 'lpaparicchadaḥ |
sa pratasthe tato rājā mālavaṃ śvaśurāspadam || 111 ||
[Analyze grammar]

gacchan pathi ca so 'ṭavyāṃ siṃham ādhāvitaṃ puraḥ |
śaraḥ khaḍgaprahāreṇa dvidhā cakre 'vahelayā || 112 ||
[Analyze grammar]

vanadvipaṃ ca garjantamāyāntaṃ maṇḍalair bhraman |
khaḍgacchinnakarāṅghrīkaṃ muktāraṭimapātayat || 113 ||
[Analyze grammar]

ekākī taskaracamūrvidalannavapaṅkajāḥ |
mamāthāraṇyavikrāntaḥ karī kamalinīriva || 114 ||
[Analyze grammar]

evaṃ mārgamatikramya dṛṣṭātyadbhutavikramām |
mālavaṃ prāpya devīṃ svāṃ so 'bravītsatvasāgaraḥ || 115 ||
[Analyze grammar]

na mārgavṛttametanme vācyaṃ pitṛgṛhe tvayā |
lajjaiṣā devi kā ślāghā kṣatriyasya hi vikrame || 116 ||
[Analyze grammar]

ity uktvā ca tayā sākaṃ prāviśattatpiturhṛham |
saṃbhramāttena pṛṣṭaś ca nijaṃ vṛttāntamuktavān || 117 ||
[Analyze grammar]

saṃmānya dattahastyaśvas tenaiva śvaśureṇa saḥ |
gajānīkābhidhasyāgādrājño 'tibalino 'ntikam || 118 ||
[Analyze grammar]

devīṃ tu kalyāṇavatīṃ bhāryāṃ tāṃ pitṛveśmani |
tatraiva sthāpayām āsa vipakṣavijayodyataḥ || 119 ||
[Analyze grammar]

tasmin prayāte yāteṣu divaseṣv ekad atra sā |
devī vātāyanāgrasthā kaṃcit puruṣam aikṣata || 120 ||
[Analyze grammar]

sa dṛṣṭa eva rūpeṇa tasyāścittamapāharat |
smareṇākṛṣyamāṇā ca tatkṣaṇaṃ sā vyacintayat || 121 ||
[Analyze grammar]

jāne 'haṃ nāryaputrādyatsurūpo 'nyo na śauryavān |
dhāvatyeva tathāpyasmipuruṣe bata me manaḥ || 122 ||
[Analyze grammar]

tadadyaiva bhajāmyenamiti saṃcintya sā tadā |
sakhyai rahasyadhāriṇyai svābhiprāyaṃ śaśaṃsa tam || 123 ||
[Analyze grammar]

tayaivānāyya naktaṃ ca vātāyanapathena sā |
antaḥpuraṃ taṃ paruṣaṃ rajjūtkṣiptaṃ nyaveśayet || 124 ||
[Analyze grammar]

sa praviṣṭo 'tra puruṣo naivādhyāsitumojasā |
śaśāka tasyāḥ paryaṅkaṃ nyaṣīdatpṛthagāsane || 125 ||
[Analyze grammar]

taddṛṣṭvā bata nīco 'yamiti yāvadviṣīdati |
rājñī sā tāvadatrāgādupariṣṭādbhramannahiḥ || 126 ||
[Analyze grammar]

taṃ vilokya bhiyotthāya sahasā puruṣo 'tra saḥ |
dhanurādāya bhujagaṃ jaghāna viśikhena tam || 127 ||
[Analyze grammar]

vipannapatitaṃ taṃ ca gavākṣeṇākṣipadbahiḥ |
harṣeṇa tadbhayottīrṇo nanarta sa ca kātaraḥ || 128 ||
[Analyze grammar]

nṛtyantaṃ vīkṣya taṃ vignā sā kalyāṇavatī bhṛśam |
dadhyau dhigdhikkimetena niḥsattvenādhamena me || 129 ||
[Analyze grammar]

dṛṣṭvaiva tadviraktāṃ tāṃ cittajñā sā ca tatsakhī |
nirgatyāśu praviśyātra jagāda kṛtasaṃbhramā || 130 ||
[Analyze grammar]

āgatas te pitā devi tad ayam yātu saṃprati |
yathāgatenaiva pathā svagṛhaṃ tvaritaṃ yuvā || 131 ||
[Analyze grammar]

evaṃ tayokte niryāto rajjvā vātāyanādbahiḥ |
bhayākulaḥ sa patito na daivātpañcatāṃ gataḥ || 132 ||
[Analyze grammar]

gate tasminnavocattāṃ sā kalyāṇavatī sakhīm |
sakhi suṣṭhu kṛtaṃ nīco yattvayaiṣa bahiḥkṛtaḥ || 133 ||
[Analyze grammar]

jñātaṃ tvayā me hṛdayaṃ ceto hi mama dūyate |
bhartā me vyāghrasiṃhādīnnipātyāpahnute hriyā || 134 ||
[Analyze grammar]

ayaṃ tu bhujagaṃ hatvā hīnasattvaḥ panṛtyati |
tattādṛśaṃ taṃ hitvā kimasminme prākṛte ratiḥ || 135 ||
[Analyze grammar]

tadapratiṣṭhitamatiṃ dhiṅ māṃ dhigathavā striyaḥ |
yā dhāvantyaśuciṃ hitvā karpūraṃ makṣikā iva || 136 ||
[Analyze grammar]

iti jātānutāpā sā rājñī nītvā niśāṃ tataḥ |
pratīkṣamāṇā bhartāramāsīttatra pitur gṛhe || 137 ||
[Analyze grammar]

tāvat sa dattānyabalo gajānīkena bhūbhujā |
gatvā tān gotrajān pañca pāpān siṃhabalo 'vadhīt || 138 ||
[Analyze grammar]

tataḥ sa saṃprāpya punaḥ svarājyam ānīya bhāryāṃ ca pitur gṛhāttām |
prapūrya taṃ ca śvaśuraṃ dhanaughair niṣkaṇṭakāṃ kṣmāṃ suciraṃ śaśāsa || 139 ||
[Analyze grammar]

iti pravīre subhage ca satpatau vivekinīnām api deva yoṣitām |
calaṃ mano dhāvati yatra kutracid viśuddhasattvā viralāḥ punaḥ striyaḥ || 140 ||
[Analyze grammar]

iti marubhūtinigaditāmākarṇya kathāṃ sa vatsarājasutaḥ |
naravāhanadattas tāṃ sukhasupto nītavānrajanīm || 141 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 2

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: