Jayakhya-samhita [sanskrit]

41,582 words | ISBN-13: 9788179070383

The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.

śrībhagavān |
aṅgānāṃ śṛṇu viprendra sādhanaṃ siddhidaṃ mahat |
yena vijñātamātreṇa sādhakaḥ sukhamṛcchati || 1 ||
[Analyze grammar]

maśnute A |
hṛnmantrasādhanaprakāraḥ |
vyāpakatvena hṛnmantraṃ vinyasettu karadvaye |
nyasya dehe ca tadanu iṣṭvā hṛtpadmamadhyagam || 2 ||
[Analyze grammar]

kevalaṃ vyāpakatvena hṛnmantraṃ tu karadvaye A |
nyasyet |
vilikhya ca tato bāhye caturasrasya madhyataḥ |
caturdvārasya susitamaṣṭapatraṃ kuśeśayam || 3 ||
[Analyze grammar]

nyasta tatkarṇikāyāṃ tu dhyātvā mantreṇa pūrvavat |
pūjayitvā vidhānena juhuyātsusitaistilaiḥ || 4 ||
[Analyze grammar]

tadante hārdakaṃ rūpaṃ kṛtvā tu vijanaṃ vrajetaṃ |
japellakṣatrayaṃ tatra lakṣaṣaṭkaṃ tu homayet || 5 ||
[Analyze grammar]

sitacandanaliptānāmājyāktānāṃ tathaiva ca |
sugandhijātipuṣpāṇāṃ dadyātpūrṇāhutiṃ tataḥ || 6 ||
[Analyze grammar]

paśyet svahṛdgataṃ mantraṃ prabuddhotphullalocanam |
iti matvā mamedaṃ vai siddhiṃ tu hṛdayeśvaram || 7 ||
[Analyze grammar]

tataḥ karmāṇi vai kuryāttena mantreṇa nārada |
hṛdayamantrasiddhijaṃ sāmarthyam |
śāntikaṃ pauṣṭikaṃ caiva svapnastho'tha śubhāśubham || 8 ||
[Analyze grammar]

ādiśatyabhiyuktasya tatsvārthaghaṭanodyataḥ |
svapnasthānāṃ nṛpādīnāṃ vanitānāṃ viśeṣataḥ || 9 ||
[Analyze grammar]

kṛtvā tu hṛdaye pādaṃ rākā ccottiṣṭha durmate |
prasādayāmukaṃ gatvā sādhakaṃ ca dhanādikaiḥ || 10 ||
[Analyze grammar]

sa tatheti ca vai matvā prabuddho niścitena tu |
yāyādabhyarthayettasya sādhakasyāmalātmanaḥ || 11 ||
[Analyze grammar]

snātvā ghanarasābyāṃ tu nāma hṛtsaṃpuṭīkṛtam |
ambhojakarṇikāmadhye saptamyāṃ sitapakṣataḥ || 12 ||
[Analyze grammar]

ardharātre samutthāya naiśena salilena tu |
hārdakaṃ mūrtimantraṃ tu saha nāmnā dale dale || 13 ||
[Analyze grammar]

dalodare A |
likheddūrvāṅkureṇaiva puṣyeṇānaśano vratī |
samastadoṣaśāntyarthaṃ samastasukhavṛddhape || 14 ||
[Analyze grammar]

samastāpadvimokṣāya samastavanitāptaye |
etaddhṛdayamantrasya sādhanaṃ kathitaṃ mayā || 15 ||
[Analyze grammar]

śiromantrasādhanaprakāraḥ |
adhunā sādhanaṃ vakṣye śiromantrasya nārada |
nyasya haste tathā dehe pūjayitvā hṛdantare || 16 ||
[Analyze grammar]

lākṣārasāktavarṇena sābjamālikhya maṇḍalam |
tanmadhye tu śiromantraṃ prāgvaddhyātvā yajettataḥ || 17 ||
[Analyze grammar]

tāmrāṃ svarṇaṃ tu juhuyāt saghṛtānvai tilānatha |
bhūtvā raktāmbaradharastanmantrākṛtivigrahaḥ || 18 ||
[Analyze grammar]

ākramya girimadhyaṃ tu japellakṣāṇi pañca vai |
tadante juhuyānmantrī lakṣatrayamananyadhīḥ || 19 ||
[Analyze grammar]

raktapāṭalapuṣpāṇāṃ sugandhānāṃ tu nārada |
kuṅkumāgaruliptānāṃ ghṛtāktānāṃ viśeṣataḥ || 20 ||
[Analyze grammar]

dadyātpūrṇāhutiṃ paścātkuṅkṛmena ghṛtena ca |
sākāraṃ tu bhruvormadye paśyenmantraṃ jagatprabhum || 21 ||
[Analyze grammar]

tataḥ karmāṇi vai kuryāllabdhasaṃvit susādhakaḥ |
vaśīkuryājjagatsarvamātmanā ca dhanena ca || 22 ||
[Analyze grammar]

siddhijaṃ sāmarthyam |
prajapya śatavāraṃ tu bāhlīkaṃ hemabhūṣitam |
aṅguṣṭhānāmikāgreṇa mardayitvā niśāmbunā || 23 ||
[Analyze grammar]

lalāṭe tilakaṃ kuryāddvijānāmikayā param |
tadadhoṅguṣṭhasaṃsthena rajasā bandhayeddhṛdi || 24 ||
[Analyze grammar]

dinatrayaṃ yathāsaṅkhyaṃ japansandhyātrayaṃ caret |
caturthe'hani saṃprāpte maṇḍalīko narādhipaḥ || 25 ||
[Analyze grammar]

śataṃ sāṣṭaṃ A |
sametya prārthayettasya prasādaṃ kuru me prabho |
gṛhāṇa me dhanaṃ rāṣṭraṃ dāsīdāsagajādikam || 26 ||
[Analyze grammar]

tasminneva kṣaṇasyānte samāyāti rasātalāt |
śataśo nāgakanyāśca rasāyanakarodyatāḥ || 27 ||
[Analyze grammar]

pibedaṃ suśubhaṃ pānamasmākaṃ ramayasva ca |
yātāccaturthadivasādārabhyedaṃ kṣaṇaṃ prabho || 28 ||
[Analyze grammar]

na prāpnumo dhṛtiṃ tatra pātāle bhavato vinā |
kiṃnaryaścātha yakṣiṇyastathā vidyādharastriyaḥ || 29 ||
[Analyze grammar]

sābhilāṣāḥ samāyānti sādhakaṃ prārthayanti ca |
krīḍate cecchayā tāsāṃ svavaśaḥ sa ca nārada || 30 ||
[Analyze grammar]

devayoṣāḥ A |
yāvadātmasamīhā ca pītvā pānavaraṃ ca tat |
śatābhimantritaṃ kṛtvā nirmalaṃ bhājane jalam || 31 ||
[Analyze grammar]

atrānusandhayenmantramimaṃ saṃpūjya yatnataḥ |
bhaviṣyadbhūtabhavyeṣu saṃśayo yasya kasyacit || 32 ||
[Analyze grammar]

tattaddarśayate mantraḥ svadeśotthaiḥ sphuṭākṣaraiḥ |
nāmna antargataṃ mantraṃ vaśīkāre tu nārada || 33 ||
[Analyze grammar]

japedākarṣasiddhau vā sāṣṭaṃ sūryodaye śatam |
yaḥkaścitpuruṣo vipra nārī vā manasepsitā || 34 ||
[Analyze grammar]

japānte drutamāyāti mantrasyāsya prabhāvataḥ |
likhenmṛgamadenaiva payasā kuṅkumena tu || 35 ||
[Analyze grammar]

sitakarpaṭakhaṇḍe vai dūrvākāṇḍairdinodaye |
trikoṇapuramadhyasthaṃ tripatrakamalaṃ mune || 36 ||
[Analyze grammar]

hṛdayādyaṃ tu saṃyuktamabhidhānaṃ tadantike |
tanmūrtimantrasaṃyuktaṃ dadyātpatratraye tathā || 37 ||
[Analyze grammar]

yo dhārayati viprendra raktasūtreṇa veṣṭitam |
vastrairvā vā gale vā'tha lambamānaṃ tu vā hṛdi || 38 ||
[Analyze grammar]

yatra tatra jayastasya pūjā bhavati puṣkalā |
vyālairvyādhairgajaiścaiva taskarairghoravikramaiḥ || 39 ||
[Analyze grammar]

na śakyate'bhibhavituṃ mantrasyāsya prabhāvataḥ |
etanmūrdhākhyamantrasya vidhānaṃ kathitaṃ mayā || 40 ||
[Analyze grammar]

śikhāmantrasādhanaprakāraḥ |
vakṣye'dhunā śikhākalpaṃ saṃkṣepācchṛṇu nārada |
kṛtvā nyāsaṃ tu hṛdyāgaṃ bahirālikhya maṇḍalam || 41 ||
[Analyze grammar]

caturasraṃ caturdvāraṃ rekhāpañcakabhūṣitam |
dvārāṇi sitavarṇāni raktavarṇāni cāśrayaḥ || 42 ||
[Analyze grammar]

tanmadhye paṅkajaṃ kuryādbhinnāñjanasamapramam |
tatrāvatārya hṛdayādvinyasya ca yajettataḥ || 43 ||
[Analyze grammar]

homāvasānaṃ kṛtvā tu kṛṣṇāmbaradharo vrajet |
śikharaprāntabhūbhāgaṃ japellakṣatrayaṃ tataḥ || 44 ||
[Analyze grammar]

japānte juhuyāttatra raktapuṣpāyutatrayam |
raktacandanasaṃyuktaṃ tadante cāyutatrayam || 45 ||
[Analyze grammar]

juhuyāccandaneddhānāṃ madhvāktānāṃ tu nārada |
dadyātpūrṇāhutiṃ cānte candanena ghṛtena ca || 46 ||
[Analyze grammar]

tadante mantrarāṭ samyak brahmarandhrordhvago vadet |
gaccha tvaṃ kuru karmāṇi vividhāni mahāmate || 47 ||
[Analyze grammar]

parituṣṭā'smi te samyak homena ca japena ca |
mantrasiddhijaṃ sāmarthyam |
tatassādhakamukhyo'sau kuryātkarma yadīpsitam || 48 ||
[Analyze grammar]

mantreṇādyantaruddhena japennāgavarābhidhām |
samāyāti phaṇīndro'pi haste kṛtvā rasāyanam || 49 ||
[Analyze grammar]

darśayetsthānanicayaṃ nidhīnāṃ kṣmātale sthitam |
tadājñayā vaseccaiva durge tu girimastake || 50 ||
[Analyze grammar]

pradadajjalamakṣayyaṃ svāduyuktaṃ suśītalam |
kṣīravṛkṣalatāyugmaṃ sphuṭamādāya connatam || 51 ||
[Analyze grammar]

mantrodakena saṃsnāpya badhnīyāttaddhaṭadvaye |
staṃbhadvaye'thavā vipra muñjādyairmantritaistṛṇaiḥ || 52 ||
[Analyze grammar]

prajapya gugguluṃ dhūpaṃ śikhāmantreṇa saptadhā |
latābhyāṃ madhyato dadyātprakaṃpeta śanaiḥ śanaiḥ || 53 ||
[Analyze grammar]

tanmadhye japamānaṃ tu puṣpaṃ saṃdhārya pāṇinā |
gṛhītvā manasā cintāṃ yā yasya parirocate || 54 ||
[Analyze grammar]

ṛtaṃ tadyadi viprendra kusumaṃ karamadhyagam |
samāharettattu balādanṛtaṃ yadi tadbhavet || 55 ||
[Analyze grammar]

prayāte dūrato vogāccālayitvā ghaṭadvayam |
praṇaṣṭadravyasaṃdehe coreṇāpahṛte tu vai || 56 ||
[Analyze grammar]

kuryādetallatākarma paramarmāvaghaṭṭane |
athavā muniśārdūla dṛṣṭvā nikaṭavartinam || 57 ||
[Analyze grammar]

samaṃ ghaṭadvayaṃ bhūmāvekajātiṃ sulakṣaṇam |
sthitaṃ latādvayaṃ tābhyāṃ manasā parikalpya ca || 58 ||
[Analyze grammar]

cintāṃ kṛtvā japenmantrī vīkṣamāṇo latādvayam |
praṇaṣṭadravyasaṃjñena ... ... ... tatra vai || 59 ||
[Analyze grammar]

satyavijñāpanārthaṃ tu samāgamya parasparam |
veṣṭayitvātmanātmānamanṛtajñāpanāya ca || 60 ||
[Analyze grammar]

natvā'vaniṃ śanairvipra saṃspṛśettāṃ punaḥpunaḥ |
musaladvitayaṃ vā'tha bhūmau saṃropya nārada || 61 ||
[Analyze grammar]

hastadvayāntareṇaiva sādhyaṃ saṃpūjya dhūpayet |
puroditaṃ parijñeyamatha vipra śaradvayam || 62 ||
[Analyze grammar]

nidhāya bhūmau tanmadhye karaṇātraṃ parityajet |
tābhyāṃ kṛtvā tu saṃskāraṃ prāguktapariśuddhaye || 63 ||
[Analyze grammar]

vilikhya lohakīlena pūrayecca mahāmate |
suspaṣṭaṃ kuṅkumenaiva nāmamantrapuṭīkṛtam || 64 ||
[Analyze grammar]

pavkamatkarparāṇāṃ tu śaṃkārthaṃ yatrakutracit |
jalamadye tu nikṣipya ... saṃjñāpya karparam || 65 ||
[Analyze grammar]

plutamāste jalordhve tu niśśaṅkaṃ tadadho vaset |
yatsva vrīhyādayaścaiva kāryāssaptābhimantritāḥ || 66 ||
[Analyze grammar]

taskarāṇāṃ tu śaṅkārthaṃ pradeyā vāmapāṇinā |
dakṣiṇe tu kare teṣāṃ muṣṭiṃ saṃveśayettataḥ || 67 ||
[Analyze grammar]

śataikasaṃkhyayā tiṣṭhejjapanmantraṃ tu nārada |
pradahyante ca corāṇāṃ bījāni karakāni ca || 68 ||
[Analyze grammar]

dhārayetpūrvavidhinā bhūrje vā sitakarpaṭe |
dadātyabhīṣṭaṃ bhaktānāṃ nirvighnena tu nārada || 69 ||
[Analyze grammar]

etacchikhākhyamantrasya saṃvidhānaṃ mayoditam |
kavacamantrasādhanaprakāraḥ |
kavacasyādhunā vipra kiṃciduddeśataḥ śṛṇu || 70 ||
[Analyze grammar]

nyasya ceṣṭvā ca hṛdaye maṇḍalaṃ ca tato likhet |
tanmadye paṃkajaṃ kuryātpītakṛṣṇojjvalena tu || 71 ||
[Analyze grammar]

tanmiśritena rajasā tanmadhye cāvatārya vai |
prapūjya pūrvavidhinā kuṇḍasthamatha tarpayet || 72 ||
[Analyze grammar]

sitakṛṣṇaistathā tāmraistilairmadhvājyabhāvitaiḥ |
datvā pūrṇāhutiṃ kṛtvā rūpaṃ kavacasaṃjñitam || 73 ||
[Analyze grammar]

prayāyādbhūgṛhaṃ vipra guhāṃ vā'pyatha pārvatīm |
tatra lakṣadvayaṃ japtvā homaṃ tadanu cācaret || 74 ||
[Analyze grammar]

dravyaiḥ pūrvoditaiḥ sarvaiḥ kṛṣṇāgaruvibhāvitaiḥ |
japārdhasaṃkhyāmānena tataḥ pūrṇāhutiṃ caret || 75 ||
[Analyze grammar]

ājyena madhumiśreṇa tadante mantranāyakam |
daśadikṣu sthitaṃ paśyetsādhakasyodamāha ca || 76 ||
[Analyze grammar]

gacca siddho'si te karmāṇyabhīṣṭāni prasādaya |
tadājñāṃ śirasā kṛtvā sādhayenmanasepsitān || 77 ||
[Analyze grammar]

mantrasiddhijaṃ sāmarthyam |
gatvā vana purāntaṃ tu vāmapāṇisthitaṃ japet |
sitaṃ siddhārthakaṃ caiva praharārdhamudaṅmukha || 78 ||
[Analyze grammar]

nikṣipedvanabhūmau tu tadadhordhvaṃ vidikṣvapi |
tato hitāḥ samāyānti tadagre vanadevatāḥ || 79 ||
[Analyze grammar]

mamājñāṃ dehi mantrajña kimarthaṃ tāpitā'smi vai |
abhīṣṭānyāharasvemānyauṣadhāni sahasraśaḥ || 80 ||
[Analyze grammar]

samastakarmasiddhyarthaṃ kṣujjarāvinivṛttaye |
athauṣadāni divyāni sarvakarmakarāṇi ca || 81 ||
[Analyze grammar]

gṛhītvā ca vanoddeśātprayāyātsādhakeśvaraḥ |
ādāya kadalīpatraṃ tamālacchadameva vā || 82 ||
[Analyze grammar]

vitataṃ bhūrjapatraṃ vā mantreśaṃ tatra saṃlikhet |
tattanutratvamāyāti veṣṭitaṃ ca yadā yadā || 83 ||
[Analyze grammar]

śatruśastravināśārthamagnijvālāpanuttaye |
gharmāṃśutāpaśāntyarthaṃ śītānāṃ nāśanāya ca || 84 ||
[Analyze grammar]

loṣṭhakaṇḍakaśīkaryaḥ sthūlatvamupayānti ca |
yadi datvā ca taṃ bhūmau svapedupaviśecca vā || 85 ||
[Analyze grammar]

dṛṣṭvā'grasthaṃ corasainyaṃ samudyatavarāyudham |
bhīmaṃ mṛgāriṃ siṃhaṃ vā hālāhalagaṇaṃ mahat || 86 ||
[Analyze grammar]

madoddhataṃ karīndraṃ vā āraṇyamahiṣādikam |
nadīnadāntarasthaṃ vā prāṇigrāhādikaṃ mahat || 87 ||
[Analyze grammar]

hantukāmaṃ ca sādhūnāṃ sadāmiṣajighṛkṣayā |
daṇḍāgrasthaṃ tu tatpatraṃ kṛtvā dakṣiṇapāṇinā || 88 ||
[Analyze grammar]

sārdhāgrasthaṃ bhrāmayettu tatsamutthena vāyunā |
kalpāntasadṛśenāśu yanti sarve itastataḥ || 89 ||
[Analyze grammar]

athavā sādhakendre'sau cetasā cānu sandhayet |
guptiṃ prākāratulyena kavacenānalātmanā || 90 ||
[Analyze grammar]

cakṣurbandhasca duṣṭānāṃ tatkṣaṇādupajāyate |
tanmantreṇa tu nagnasya japtvā dadyādvaṭacchadam || 91 ||
[Analyze grammar]

śītakāle nidāghe vā ambaratvaṃ prayāti saḥ |
samutthite mahāmeghe grāme vā viṣaye'khile || 92 ||
[Analyze grammar]

smaret sastra ... .... tatpatraṃ daṇḍapṛṣṭagam |
śatadhā sāśaniryāti tānutreṇa tu tejasā || 93 ||
[Analyze grammar]

badhvā tanutramantraṃ ca likhitaṃ pītakarpaṭe |
kṣīreṇa kuṅkumenaiva ...... miśritena tu || 94 ||
[Analyze grammar]

karmikāmadhyagaṃ mantraṃ dvidhā saṃjñā tadantagā |
yuktaṃ karmapadenaiva patre patre tu mantrapam || 95 ||
[Analyze grammar]

likhitvātaccasūtreṇāveṣṭya tāmrapuṭāntare |
kṛtvā badhvā bhuje vāme mantrī yadyatsamīhate || 96 ||
[Analyze grammar]

tattadeva parā pnoti datvā vā'nyasya kasyacit |
grahabhūtādayaḥ sarve na bādhante ca taṃ naram || 97 ||
[Analyze grammar]

prayacchati sadā'rogyaṃ mantrasyāsya prabhāvataḥ |
netramantrasādhanaprakāraḥ |
adhunā netramantrasya vidhānaṃ vacmi siddhidam || 98 ||
[Analyze grammar]

pūrvoktena vidhānena hṛdyāge tu kṛte sati |
maṇḍalāntargataṃ kṛtvā pītaraktaṃ tu paṅkajam || 99 ||
[Analyze grammar]

āhūya tatra madhye tu netraṃ hārdāmbujasthitam |
homāvasānaṃ saṃpūjya homamājyena śasyate || 100 ||
[Analyze grammar]

pītaisirddhāthakaiścaiva tāmravarṇaṃ tilānvitaiḥ |
pūrṇāṃ hutvā tataḥ kṛtvā tadrūpaṃ vijanaṃ vrajet || 101 ||
[Analyze grammar]

dikcakraṃ bhramamāṇasya vīkṣamāṇo divā'niśam |
sūryasya muniśārdūla japellakṣatrayaṃ vratī || 102 ||
[Analyze grammar]

homaṃ kuryājjapānte tu kevalena ghṛtena tu |
ayutadvitayaṃ mantrī suradārurasena ca || 103 ||
[Analyze grammar]

madhumiśreṇa cānye dve ekaṃ siddhārthakaistilaiḥ |
tataḥ pūrṇāṃ samāpādya samāṃśotthairghṛtādikaiḥ || 104 ||
[Analyze grammar]

avasāne tu pūrṇāyāḥ paśyenmantreśvaraṃ tu tam |
dīptalocanamārgasthā mājñāṃ datvā'tha sa vrajet || 105 ||
[Analyze grammar]

tato'khilāni vai kuryānmantrī karmāṇi bhūtale |
netramantrasiddhijaṃ sāmarthyam |
sroto'ñjanaṃ samādāya kṛtvā dviśatamantritam || 106 ||
[Analyze grammar]

saptavāraṃ ca sauvarṇīṃ śalākāmabhimantrya ca |
svanetrayugalaṃ tena rañjayedañjanena tu || 107 ||
[Analyze grammar]

paśpedbhūmigataṃ sarvaṃ yatkiñcinnighipūrvakam |
samudratoyamadhyasthaṃ nāgalokaṃ ca paśyati || 108 ||
[Analyze grammar]

niśśeṣaṃ ratnanicayaṃ samādātuṃ ca taṃ yadi |
vrajeṭvā nāgalokaṃ ca dadāti vivaraṃ jalam || 109 ||
[Analyze grammar]

pāṣāṇapādapānāṃ tu madhyasthaṃ yakṣiṇīgaṇam |
saṃpaśyatyacireṇaitattadīyena yathā mune || 110 ||
[Analyze grammar]

praviśya krīḍate samyak tāsāṃ dvija yathecchayā |
adṛsyabhūto yakṣāṇāṃ sa teṣāmavalokayet || 111 ||
[Analyze grammar]

sarvadā ceṣṭamānānāṃ yakṣayogānaśeṣataḥ |
auṣadho rthāstu viprendra tattanmantrāśca sarvaśaḥ || 112 ||
[Analyze grammar]

svayaṃ vā yakṣakāntānāṃ sakāśādāhṛtāni ca |
niryāti ca prapannānāṃ bhaktānāṃ bhāvitātmanām || 113 ||
[Analyze grammar]

sādhane hyasamarthānāṃ saṃprayacchati sādhakaḥ |
te yatrayantrayogānāṃ sāmarthyānmanasīpsitam || 114 ||
[Analyze grammar]

saṃprāpnuvanti cākṛṣṭāḥ prabhāvātsādhakasya ca |
punarabhyañjayannetre pūrvoktavidhinā yadi || 115 ||
[Analyze grammar]

īkṣate gaganāntasthān siddhasaṃghānanekaśaḥ |
pūjayanti ca te tasya sādhakasya mahātmanaḥ || 116 ||
[Analyze grammar]

abhīpsitaṃ prayacchanti svapathaṃ vā nayanti ca |
upasannasya bhaktasya vaiṣṇavasya viśeṣataḥ || 117 ||
[Analyze grammar]

śatābhimantritaṃ kṛtvā hyañjanaṃ tu śalākayā |
dadyānnetradvaye yasya sa paśyatyakhilaṃ mune || 118 ||
[Analyze grammar]

ekadeśasthitaścaiva nikhilaṃ viṣayaṃ tu tat |
nagādyairapi vicchinnaṃ yogayogeśvarānvitam || 119 ||
[Analyze grammar]

ḍākinībhūtavetālagaṇaṃ cādarśanasthitam |
prahṛṣṭā dṛṣṭamātrāste prabhāvātsādhakasya ca || 120 ||
[Analyze grammar]

dhanādhikaṃ prayacchanti udāsīnasthitasya ca |
saptābhimantritaṃ kṛtvā netramantreṇa cāñjanam || 121 ||
[Analyze grammar]

pradadyānnetrayugme sve arimadhyagato naraḥ |
sa yāyāddarśanaṃ śaśvadyatra yatra viśecca vā || 122 ||
[Analyze grammar]

śatābhimantritaṃ kṛtvā adṛṣṭecchāpathasthitaḥ |
anyasya yadi yuñjīyātso'pi yāyādadarśanam || 123 ||
[Analyze grammar]

adarśanagato mantrī kiṃ na kuryācca bhūtale |
ghṛṣṭvā niśāmbutoyena añjanaṃ rocanānvitam || 124 ||
[Analyze grammar]

vilikhya barhipatreṇa nāmayuktaṃ ca pūrvavat |
karṇikāmadhyagaṃ mantraṃ dalasthaṃ vidhipūrvakam || 125 ||
[Analyze grammar]

daśāṅgule netrakhaṇḍe caturaśre'tha vartule |
badhbā sandhārayenmantrī sarvasminjāyate priyaḥ || 126 ||
[Analyze grammar]

sarvasaṃpatkaro mantro ghyāyyanyasya vāraṇāt |
netrasyaitatsamākhyātaṃ vidhānamatiśobhanam || 127 ||
[Analyze grammar]

astramantrasādhanaprakāraḥ |
athedānīṃ samāsena astrarājasya me śruṇu |
kṛtvā nyāsaṃ purā samyak hṛdyāgaṃ tadanantaram || 128 ||
[Analyze grammar]

caturaśraṃ caturdvāraṃ kṛtvā yāgaṃ mahāmune |
tanmadhye rājapāṣāṇatulyena rajasāmbujam || 129 ||
[Analyze grammar]

kesarāṇi suraktena tasya pītena karṇikām |
tatrāvatārtha saṃpūjya tato homaṃ samācaret || 130 ||
[Analyze grammar]

haviṣā guggulenaiva tilaiḥ saha sitāsitaiḥ |
datvā pūrṇāhutiṃ paścāt kṛtvā'strasadṛśīṃ tanum || 131 ||
[Analyze grammar]

prayāyānnirjanaṃ sthānaṃ japellakṣatrayaṃ sudhīḥ |
japānte homayenmantrī guggulairayutadvayam || 132 ||
[Analyze grammar]

badarāṇḍapramāṇena ekaṃ siddhārthakasya ca |
raktacandanavṛkṣotthamidmānamayutadvayam || 133 ||
[Analyze grammar]

ghṛtasyāyutamekaṃ tu dadyātpūrṇāhutiṃ tu vai |
tataḥ sahasrasūryābhaṃ dvādaśānte'stranāyakam || 134 ||
[Analyze grammar]

paśyatyamalavadūdṛṣṭyā idamāha ca so'strarāṭ |
gaccha tvaṃ sādhakaśreṣṭha vicareha yathāsukham || 135 ||
[Analyze grammar]

kurvan karmāṇyaśeṣāṇi divyamartyānyanekaśaḥ |
tadājñayā sa viprendra siddhiṃ cāpyanusādhayet || 136 ||
[Analyze grammar]

prajapyopalakhaṇḍaṃ tu kālaṃ tu ghaṭikābhidham |
kṣmātalaṃ vīkṣamāṇastu tena saṃtāḍayetkṣitim || 137 ||
[Analyze grammar]

sā pītāṅgī svarūpeṇa sthitvā'gre sādhakasya tu |
prayacchatyacirātsarvaṃ yadabhīpsitamasya tu || 138 ||
[Analyze grammar]

astramantrasiddhijaṃ sāmarthyam |
akālaśālayassarve tathā'kālaphalāni ca |
sarvāṇyakālapuṣpāṇi gandhāśca vividhā api || 139 ||
[Analyze grammar]

biladvārāṇyasaṃkhāyani vividhāni sahasraśaḥ |
rasāyanāni divyāni svayaṃgrāhāṇi sarvaśaḥ || 140 ||
[Analyze grammar]

saptapātālasaṃsthāni bhāvā nānāvidhāstathā |
ye svarge ye ca bhūloke durlabhāstu sahasraśaḥ || 141 ||
[Analyze grammar]

sarvāṇi tāni viprendra prakaṭīkurute tathā |
ādāya khādiraṃ haste laguḍaṃ śatamantritam || 142 ||
[Analyze grammar]

catuṣpathasthitaṃ vṛkṣaṃ tena santāḍayedbalāt |
niryānti vihvalībhūtāḥ śākinyo bhūtamātaraḥ || 143 ||
[Analyze grammar]

kiṃ kiṃ sādhakarājendra ājñāṃ dehi yathepmitām |
aśakyeṣu ca kāryeṣu bhūtānāṃ prerayettadā || 144 ||
[Analyze grammar]

videśavṛttakaṃ sarvaṃ gūḍhaṃ suprakaṭaṃ tathā |
gatvā jñātvā yathābhūtamāgatya hyacireṇa tu || 145 ||
[Analyze grammar]

nivedayanti tatsarvaṃ ḍākinyo mantrapīḍitāḥ |
prayānti mātarobhatāḥ kṣaṇena gaganāntaram || 146 ||
[Analyze grammar]

ceṣṭitaṃ ca kṛtaṃ vṛttaṃ yattadgaganacāriṇām |
jñātvā nivedayantyāśu sādhakasya yathāsthitam || 147 ||
[Analyze grammar]

bhūtairgṛhītamanujaṃ tāḍayecca latādinā |
samānayennayeccātha tadagrasthasya tāṃ latām || 148 ||
[Analyze grammar]

yāyādabhīpsitaṃ vegād drutamāyāti tatkṣaṇāt |
kṛtvā tu mātaraṃ tasmāddūradeśaṃ vrajanti ca || 149 ||
[Analyze grammar]

yatra yatra kṣipenmantrī japtvā siddhārthakāni tu |
sannidhiṃ tatra kurvanti devayonyuṣi tā grahāḥ || 150 ||
[Analyze grammar]

abhīpsitaṃ cānayanti pānānnavatanādikam |
astreṇa mantritaṃ kṛtvā śastraṃ parabalaṃ vrajet || 151 ||
[Analyze grammar]

dhvastāyudhaṃ karotyāśu tanmadhye tatkṣipedyadi |
abhedyamapi cedvajramastrajaptabalena tu || 152 ||
[Analyze grammar]

bahudhā bhedamāyāti evamanye nagādayaḥ |
kṣmāmaṇḍalasthitaṃ dhyāyedastrajvālāvalīvṛtam || 153 ||
[Analyze grammar]

yatra yatra niyuktaṃ tu staṃbhaṃ tatra karoti ca |
astrābhimantritaṃ kṛtvā lohakāṇḍaṃ tu nārada || 154 ||
[Analyze grammar]

bhrāmayangaganasthaṃ ca staṃbhayedabhivarṣaṇam |
yatra yatra niyuṃjīyātkrodhasaṃraktalocanaḥ || 155 ||
[Analyze grammar]

astrajaptaṃ tṛṇāgraṃ tu bakavattatra tatpatet |
manaḥśilāyutenaiva kuṅkumena vilikhya ca || 156 ||
[Analyze grammar]

karṇikādau sthitaṃ prāgvaddikṣu vajrāṣṭakānvitam |
dhārayedyastu yuktātmā sarvatrāpyaparājitaḥ || 157 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 28

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: