Jayakhya-samhita [sanskrit]
41,582 words | ISBN-13: 9788179070383
The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.
Chapter 27
śrībhagavān |
anukrameṇātha mune lakṣmyādīnāṃ ca sādhanam |
vividhāni ca karmāṇi mantrebhyo hyavadhāraya || 1 ||
[Analyze grammar]
lakṣmyādiṣu anantādyāsanasya sādhāraṇyam |
anantaṃ ca tadūrdhve tu dharmādyaṃ yaccatuṣṭayam |
padmaṃ dhāmatrayopetaṃ sarvamantragaṇasya ca || 2 ||
[Analyze grammar]
sāmānyamāsanaṃ viddhi pūjākāle tu sarvadā |
tatra dvārayāgādeḥ sādhāraṇyam |
dvārayāgo gaṇeśādipūjanaṃ munisattama || 3 ||
[Analyze grammar]
lokeśvarāstrayāgaśca sarvatra vihitāḥ sadā |
devīcatuṣkayāge tu ṣaṭke tu hṛdayādike || 4 ||
[Analyze grammar]
nṛsihmakapilakroḍayāgeṣu ca yajeddvija |
lakṣyādiyāgādanyatra viṣvaksenapūjanapratiṣedhaḥ |
viṣvaksenastu nānyatra pūjanīyaḥ kadācana || 5 ||
[Analyze grammar]
tattanmantrāṇāṃ tattaddhṛdayenaivopacāraḥ |
yaṃ yaṃ prapūjayenmantrī mantraṃ siddhiparāyaṇaḥ |
tanmantraṃ hṛdayenaiva taṃ tamevopacārya ca || 6 ||
[Analyze grammar]
nopacārikamantrānvai pūrvoktānviniveśayet |
japasūtre viśeṣaḥ |
na mūlamantrasaṃruddhaṃ sūtraṃ tu japakarmaṇi || 7 ||
[Analyze grammar]
tanmantreṇa tu saṃskṛtya purā sandhāya cāparam |
dhūpaghaṇḍādīnāṃ sādhāraṇyam |
sāmānyaṃ sarvamantrāṇāṃ dhūpaghaṇṭā puroditā || 8 ||
[Analyze grammar]
stu Y |
yāgāgāraṃ tathā kuṇḍaṃ sruksruvau munisattama |
athāṅgaṣaṭkaṃ vyākhyāsye lakṣmyādyādau tu lakṣaṇam || 9 ||
[Analyze grammar]
caturṇāṃ tu sakhīnāṃ ca bījamantracatuṣṭayam |
caturṇāmanugānāṃ tu krameṇa ca yathāsthitam || 10 ||
[Analyze grammar]
lakṣmyā aṅgamantraḥ |
ādāya puṇḍarīkaṃ tu dhareśaṃ tadadho nyaset |
analaṃ tadadhaḥsthaṃ ca kṛtvā ṣoḍhā niyojya ca || 11 ||
[Analyze grammar]
krameṇa yojayedeṣāmānandaṃ prathamasya ca |
viṣṇumūrjamathaiśvaryaṃ bhūdharaṃ parameśvaram || 12 ||
[Analyze grammar]
cāndrī vyomeśasaṃyuktāṃ sarveṣāmupari nyaset |
viddhi ṣaḍhṛdayādīni |
lakṣmyāḥ sakhīmantraḥ |
sakhānāmadhunā śṛṇu || 13 ||
[Analyze grammar]
ādāya kevalaṃ satyaṃ tatsthitaṃ varuṇaṃ tataḥ |
māyāyuktaṃ tataḥ somaṃ varuṇaṃ rāmabhūṣitam || 14 ||
[Analyze grammar]
cāndrī vyāpī kramādyojyau sarveṣāṃ mūrdhni vai tataḥ |
ṛddhiḥ vṛddhiḥ samṛddhisca vibhūtirapi ptā sakhī || 15 ||
[Analyze grammar]
lakṣmyā anucaramantraḥ |
lakārastvādidevasthassomo'tha bhuvanasthitaḥ |
dvidhā'mṛtaṃ samādāya bhūdhareṇa samanvitam || 16 ||
[Analyze grammar]
vāravyaḥ A |
pūrvavaccirasaṃyuktametatkuryāccatuṣṭayam |
lāvaṇyaḥ subhago nāmnā saubhāgyaśca tṛtīyakaḥ || 17 ||
[Analyze grammar]
caturthassaumanasyaśca catvāro'nucarāḥ smṛtāḥ |
sarveṣāṃ praṇavaṃ pūrvaṃ nāmasvāhānamonugam || 18 ||
[Analyze grammar]
maṇḍalam |
caturasraṃ caturdvāraṃ kṛtvā pūrvoditaṃ puram |
tanmadye'ṣṭadalaṃ padmaṃ likhecchuklāruṇaprabham || 19 ||
[Analyze grammar]
sitāni caturālikhya koṇeṣu svastikāni ca |
nyāsaḥ |
vyāpakatvena tu purā maṇibandhamukhādigam || 20 ||
[Analyze grammar]
vinyasya mūlamantraṃ tu haste dehe ca kevalam |
paścādādau tu hastābhyāṃ lakṣmīmantraṃ tathā nayset || 21 ||
[Analyze grammar]
tadaṅgāni hṛdādīni haste dehe ca vinyaset |
tasyānugacatuṣkaṃ yaddevīnāṃ tadanu nyaset || 22 ||
[Analyze grammar]
pradeśinyādito haste dehe tadanu vinayset |
uttamāṅge'tha hṛnmadhye ūrvorjānudvaye tathā || 23 ||
[Analyze grammar]
lāvaṇyādyāśca catvāro hyanāmādau karadvaye |
aṅguṣṭhāntaṃ kare nyasya dehe tadanu nārada || 24 ||
[Analyze grammar]
dakṣiṇe ca tathā vāme skandhe pakṣadvaye tathā |
lakṣmyā mānasayāgaḥ |
nyāsaṃ kṛtvā yathānyāyaṃ śrīkāmo'tha yajedghṛdi || 25 ||
[Analyze grammar]
layayāgaprayogeṇa lakṣmīmantraṃ tu kevalam |
kṛtvā'valokanādyaṃ tu tato bāhye tu vinyaset || 26 ||
[Analyze grammar]
bāhyayāgārtho maṇḍale vinyāsaḥ |
mūrtimantrayutaṃ mūlaṃ karṇikopari nārada |
sakalākaladehaṃ ca sarvamantrātmakaṃ prabhum || 27 ||
[Analyze grammar]
tadutsaṅgagatāṃ lakṣmīṃ svamantreṇāvatārya ca |
pūvoktadhyānasaṃyuktāṃ bhogamokṣaprasiddhaye || 28 ||
[Analyze grammar]
tadāgneye tadīśāne vāyavīye ca naiṛte |
catvāri hṛdayādīni netraṃ kesarasantatau || 29 ||
[Analyze grammar]
tadagre dakṣiṇe pṛṣṭhe vāmapatre kramānnyaset |
catuṣṭayaṃ tu śuddhā dyaṃ dvibhujaṃ tu tadākṛti || 30 ||
[Analyze grammar]
padmagaurapratīkāśaṃ śrīvṛkṣacamarāṅkitam |
padmāsane copaviṣṭaṃ prekṣamāṇaṃ tadānanam || 31 ||
[Analyze grammar]
svastikānāṃ tadīśādikoṇasthāne niveśyate |
lāvaṇyādyacatuṣkaṃ tu pītavarṇaṃ caturbhujam || 32 ||
[Analyze grammar]
nīlakauśeyavasanaṃ padmakumbhakarānvitam |
nalinīdhvajahastaṃ ca saphalāmalavṛkṣadhṛta || 33 ||
[Analyze grammar]
dvāreṣvastraṃ caturdikṣu nyasya pūjya yathā purā |
japahomādividhiḥ |
mūlamantrayutāṃ devīṃ lakṣmīṃ lakṣmīpradāṃ dvija || 34 ||
[Analyze grammar]
japtvā kṛtvā tato homaṃ saghṛtaistu tilākṣataiḥ |
sāmalaiḥ śrīphalaiścaiva saktulājaistu paṅkajaiḥ || 35 ||
[Analyze grammar]
tilāmetu A tilā jatu C. L |
yathāśakti hyasaṅkhyaistu homānte ca tato dvija |
lakṣmīrūpadharo bhūtvā sādhakaḥ kṛtaniścayaḥ || 36 ||
[Analyze grammar]
japellakṣāṇi vai pañca śuddhāhāro jitendriyaḥ |
homaṃ kuryājjapānte tu kramādbilvaphalāmbujaiḥ || 37 ||
[Analyze grammar]
payomadhughṛtāktaistu ayutāyutasaṃkhyayā |
lakṣmīmantrasiddhijaṃ sāmarthyam |
dadāti darśanaṃ vipra homānte parameśvarī || 38 ||
[Analyze grammar]
putra siddhā'smi te brūhi yatte manasi cepsitam |
kuru karmāṇyabhīṣṭīni manmantreṇākhilāni ca || 39 ||
[Analyze grammar]
adya prabhṛti niśśaṅko dvandvopadravavarjitaḥ |
evamuktvā tu sā devī yāti yatrāgatā tu vai || 40 ||
[Analyze grammar]
tataḥ karmāṇi vai kuryāllakṣmyoktāni tu sādhakaḥ |
tuṣṭā'bhīṣṭāṃ śriyaṃ dadyādarthināmarthakāminām || 41 ||
[Analyze grammar]
saṃkruddho nirdhanaṃ kuryādvāṅbhātreṇa dhareśvaram |
śuddhaṃ kuryātsakṛddhyānānmantrajāpācca hāṭakam || 42 ||
[Analyze grammar]
pūrayitvā'mbhasā kuṃbhaṃ kṣīreṇa madhunā'thavā |
nidhāya dakṣiṇe haste vāmaṃ tadupari nyaset || 43 ||
[Analyze grammar]
śatamaṣṭādhikaṃ mantraṃ japeddhyānasamanvitam |
rasecchāsuniveśastho hyekacittaḥ samāhitaḥ || 44 ||
[Analyze grammar]
rasendratvaṃ samāyāti yatkumbhe tvāhṛtaṃ jalam |
saraso lakṣavedhī syācchastrādīnāṃ bhavedvija || 45 ||
[Analyze grammar]
karoti kāyamajaraṃ jarārogavivarjitam |
aṅguṣṭhodaramātraṃ tu purā pāṣāṇamāharet || 46 ||
[Analyze grammar]
dakṣiṇena ca hastena vāme ca badarīsamam |
abhimantrya tu dvau muṣṭī dve śate ṣoḍaśādhike || 47 ||
[Analyze grammar]
dakṣiṇasthaṃ tu pāṣāṇaṃ ratnatvamupayāti ca |
vāme muktāphalatvaṃ ca mahāmūlye tu te ubhe || 48 ||
[Analyze grammar]
yadyadicchati jātyā vai tattadratnaṃ bhavettadā |
tathā muktāphalaṃ yadyatpratibhāti karoti tat || 49 ||
[Analyze grammar]
gogajāśvasamudbhūtamasthi cādāya pāṇinā |
śatārdhamantritaṃ kṛtvā pravālatvaṃ prayāti tat || 50 ||
[Analyze grammar]
śatābhimantritaṃ kṛtvā trapusīse tathā'yasam |
jāyate kaladhaitaṃ tu rajataṃ vā'tha nirmalam || 51 ||
[Analyze grammar]
yadyadgṛhītvā viprendra yaṃ yaṃ vā tu samīhate |
kruddho vā parituṣṭaśca tattatkuryāttu nānyathā || 52 ||
[Analyze grammar]
evamaśmamayānāṃ tu anyatvamupapadyate |
yā yā manasi vai yasya vibhūtiṃ pradadāti ca || 53 ||
[Analyze grammar]
tāṃ tāṃ dadāti tasyāśu dhanadhānyagavādikam |
likhitvā bhūrjapatre tu yāganyāsakrameṇa tu || 54 ||
[Analyze grammar]
rocanākuṅkumābhyāṃ tu sandhārayati yaḥ sadā |
suvarṇaveṣṭitaṃ cāṅge lakṣmīmantraṃ tu nārada || 55 ||
[Analyze grammar]
tasyāyuṣaśśiyo vṛddhissarvasattvāśrayo mahān |
prāpnuyānmahatīṃ pūjāṃ yatra yatra ca saṃviśet || 56 ||
[Analyze grammar]
tropacayo A |
idamārādhanaṃ proktaṃ śrīkāmānāṃ samāsataḥ |
kīrtimantrasādhanaprakāraḥ |
kīrtimantravidhānaṃ tu sāṃprataṃ me'vadhāraya || 57 ||
[Analyze grammar]
vilikhya kamalaṃ ṣoḍhā analāsanasaṃsthitam |
aṅkayecchirasā vipra lākṣmyamaṅgagaṇaṃ yathā || 58 ||
[Analyze grammar]
sarvatra cāstramantrasya taccihnaṃ parivarjayet |
kīrteḥ sakhīmantrāḥ |
śāntidaṃ ca tatassomaṃ mardanaṃ śaṅkaraṃ tataḥ || 59 ||
[Analyze grammar]
mandaraṃ A |
krameṇālikhya caturaḥ kālapāvakasaṃsthitān |
vyāpī cāndrī tato māyā ekaikasmiṃstu mūrdhani || 60 ||
[Analyze grammar]
dyutiḥ sarasvatī medhā dhṛtiḥ kīrtiḥ sakhīgaṇaḥ |
kīrteranucaramantrāḥ |
ānandayuktaṃ varuṇamaprameyaṃ ca kevalam || 61 ||
[Analyze grammar]
pavitramanalārūḍhaṃ sragdharaṃ ca tathāvidham |
ānandenāpi cākrāntaṃ caturṇāṃ mūrdhni yojanam || 62 ||
[Analyze grammar]
viśvāpyāyakaro vyāpī kramādanucarāstvamī |
vāgīśo hyabhayaścaiva prasādastrāṇasaṃjñitaḥ || 63 ||
[Analyze grammar]
pūrvavanmaṇḍalādividhānam |
nyāso hṛtpadmayāgaśca sarvaṃ viddhi puroditam |
pūrvoktaṃ maṇḍalaṃ kṛtvā sitapītaṃ tadantare || 64 ||
[Analyze grammar]
kiṃ tu vai paṅkajaṃ kuryādvinyasettadanantaram |
vibhorutsaṅgagāṃ kīrtiṃ hṛdādīni yathā purā || 65 ||
[Analyze grammar]
sakhīnāmanucarāṇāṃ ca dhyānaprakāraḥ |
kramāddhyānaṃ sakhīnāṃ ca śṛṇuṣvānucareṣvapi |
dvibhujā hemavarṇāśca kīrtirūpāḥ smitānanāḥ || 66 ||
[Analyze grammar]
supustakaṃ kare vāme dakṣiṇe cāmaraṃ kare |
dhyāyetkiṃśukavarṇāstāḥ kāntarūpā manoharāḥ || 67 ||
[Analyze grammar]
tadā'nugacatuṣkaṃ tu caturhastaṃ sitāmbaram |
vāmadakṣiṇahastābhyāṃ mukhyābhyāṃ teṣu cintayet || 68 ||
[Analyze grammar]
śaṅkhaminduśatābhaṃ ca kadambākhyaṃ mahādrumam |
supuṣpaṃ ṣaṭpadopetaṃ parābhyāṃ ca nibodha me || 69 ||
[Analyze grammar]
pūrṇacandropamaṃ vāme darpaṇaṃ dakṣiṇe dvija |
mayūravyajanaṃ śubhraṃ dhyātvaivaṃ pūjayettataḥ || 70 ||
[Analyze grammar]
homajapayorvidhiḥ |
arghyapuṣpādikāḥ samyak datvā śaktyā'tha homayet |
tilāni cājyasiktāni gandhadhūpānvitāni ca || 71 ||
[Analyze grammar]
devīrūpaṃ tu homānte kṛtvā puṣpāñjanāmbaraiḥ |
ekānte vijane sthitvā maunī mūlaphalāśanaḥ || 72 ||
[Analyze grammar]
japellakṣatrayaṃ mantrī japānte homamācaret |
lakṣaikasaṃkhyaṃ viprendra taṇḍulaistilamiśritaiḥ || 73 ||
[Analyze grammar]
kāpilena ghṛtenaiva kṣīramiśreṇa nārada |
ekaikaṃ ca ghṛtādīnāṃ sahasraṃ cātha homayet || 74 ||
[Analyze grammar]
dadyātpūrṇāhutiṃ paścāt kṣīreṇājyānvitena ca |
patitāyāṃ tu pūrṇāyāmāyāti parameśvarī || 75 ||
[Analyze grammar]
sādhu sādhviti vai brūte sthitvā'gre sādhakasya ca |
ehyehi paramaṃ dhāma tyajedaṃ bhautikaṃ puram || 76 ||
[Analyze grammar]
upabhuṅkṣva parānbhogānakṣamadhyagato mahān |
madīyenākhilaṃ karma mantreṇa kuru sādhaka || 77 ||
[Analyze grammar]
evamuktvā tu sā devī gaganaṃ ca vrajettataḥ |
sādhakaḥ kīrtimantreṇa kuryātkarma yathepsitam || 78 ||
[Analyze grammar]
kīrtimantrasiddhijanyaṃ sāmarthyam |
dadāti yasya yatkiñcittasya taccākṣayaṃ bhavet |
tenāsau labhate kīrtiṃ yāvaccandrārkatārakam || 79 ||
[Analyze grammar]
pracaṇḍānāṃ manuṣyāṇāṃ madhyastho yadi budhyate |
vakti saṃsadi vā kiṃcit prāpnuyādvipulaṃ yaśaḥ || 80 ||
[Analyze grammar]
abhibhūya janānsarvānutkṛṣṭatvaṃ prayāti ca |
japtvā siddhānnabhāṇḍaṃ tu svalpaṃ kāle'nnasaṅkaṭe || 81 ||
[Analyze grammar]
yathecchānāṃ janānāṃ tu yathecchamaśanaṃ dvija |
dadāti cākṣayaṃ tasmātsaptāhamaniśaṃ yadi || 82 ||
[Analyze grammar]
prāpnuyānmahatīṃ kīrtiṃ yāvadābhūtasaṃplavam |
subhikṣe lavamātraṃ tu pradāya kanakasya ca || 83 ||
[Analyze grammar]
parijapya sahasraṃ tu vidhinā parisaṃsthitam |
prayāti tatprabhūtatvaṃ dīyate'rthijanāya ca || 84 ||
[Analyze grammar]
avicchinnaṃ dvisaptāhaṃ saṃkṣayaṃ nādhigacchati |
tenāsau mahatīṃ kīrtiṃ prāpnuyācchāśvatīṃ dvija || 85 ||
[Analyze grammar]
ādāya toyakalaśaṃ nāgendrabhavanāddvija |
prayāyānmarubhūmiṃ vai tatra nimne tu bhūtale || 86 ||
[Analyze grammar]
nikṣipya parvatāgre vā sahasraparimantritam |
sa pannageśvarastatra paricārānvito dvija || 87 ||
[Analyze grammar]
rakṣannudakamātiṣṭhedyāvattiṣṭhati medinī |
tenāsau mahatīṃ loke kīrtiṃ prāpnoti nārada || 88 ||
[Analyze grammar]
kāle tu bījarohīye yadi devo na varṣati |
ādāya mṛtkaṇaṃ haste taṭākājjalamarditam || 89 ||
[Analyze grammar]
taṃ madhyasthabhayaklinnaṃ parijapya śatatrayam |
kakha śvāsaistu santaptaṃ kṛtvā mantramanusmaret || 90 ||
[Analyze grammar]
bhayākliṣṭaṃ A |
khaga A |
prakṣipedgagane tadvanmeghatvamupayāti ca |
pūrayenmedinīṃ sarvāṃ jalena jaladastu saḥ || 91 ||
[Analyze grammar]
tadājñayā vasettāvat tasmindeśe sa megharāṭ |
varṣaṃ tadupayogyaṃ ca yāvatsaṃpadyate'khilam || 92 ||
[Analyze grammar]
tenāsau mahatīṃ kīrtiṃ prāpnuyācca trilaukikīm |
saṃpādayati viprendra yasya yanmanasepsitam || 93 ||
[Analyze grammar]
prabhāvānmantrarājasya prasādādacyutasya ca |
likhitaṃ pūrvadbadhvā vastre vā dakṣiṇe bhuje || 94 ||
[Analyze grammar]
prāpnuyānmahatīṃ vṛddhiṃ pūrṇāṃ kīrtiṃ sarasvatīm |
etatsaṃkṣepataḥ proktaṃ kīrtimantrasya nārada || 95 ||
[Analyze grammar]
jayāmantrasādhanaprakāraḥ |
saṃvidhānamapūrvaṃ ca santaterapi bhūtidam |
jayākhyamadhunā viddhi vidhānaṃ viṣṇubhāvinām || 96 ||
[Analyze grammar]
jayāyā aḍgamantraḥ |
ādāya śāśvataṃ ṣoḍhā kṛtvā cānalagaṃ kramāt |
ākrāntaṃ pūrvavatkuryādaṅgaṣaṭkasya siddhaye || 97 ||
[Analyze grammar]
jayāyāḥ sakhīmantraḥ |
ajitaṃ viṣṇunā yuktaṃ vārāhaṃ rāmaveṣṭitam |
vyāpakaṃ kevalaṃ cā'tha somaṃ rāmasamanvitam || 98 ||
[Analyze grammar]
śirasā cihnayetprāgvaccaturaḥ kramaśo mune |
sakhyo jayantī vijayā tṛtīyā tvaparājitā || 99 ||
[Analyze grammar]
siddhiścaturthī vijñeyā śṛṇuṣvānucarānanu |
jayāyā anucaramantraḥ |
ārūḍhaḥ padmanābhastu śāśvataḥ kevalo dvija || 100 ||
[Analyze grammar]
pradhānaṃ ca tathoddāmaṃ krameṇaitāni yojayet |
yeṣāmupari vaineyaścāndrī vyomasamanvitaḥ || 101 ||
[Analyze grammar]
pratāpī jayabhadraśca tṛtīyastu mahābalaḥ |
utsāhākhyaścaturthastu kṛtvā nyāsaṃ tu pūrvavat || 102 ||
[Analyze grammar]
iṣṭvā bhuvananāthaṃ tu pūjayecca tato bahiḥ |
maṇḍalādividhānam |
maṇḍalaṃ pūrvavatkṛtvā tanmadhye paṅkajaṃ likhet || 103 ||
[Analyze grammar]
vananābhastumadhye tu C L Y. iṣṭvā hṛdantare pūrvam iti pāṭhaścetprakaraṇasamucitaḥ |
nīlotpalābhātulyena rajasā ca sa patrakam |
tatrotsaṅgagatāṃ vi ṣṇorhṛdayādyojayejjayām || 104 ||
[Analyze grammar]
cāṣṭapallavam A |
śeṣamantragaṇanyāsānpūrvapūrvakrameṇa tu |
kartuḥ dhyānaṃ ca sarveṣāṃ samāsādavadhāraya || 105 ||
[Analyze grammar]
jayāyāḥ sakhīnāmanucarāṇāṃ ca dhyānaprakāraḥ |
hṛdādīnāṃ purā proktaṃ mūlamantraprasaṅgataḥ |
nīlanīrajavarṇāśca prasannavadanekṣaṇāḥ || 106 ||
[Analyze grammar]
pītāmbaradharāḥ sarvāḥ sakhyaḥ kanakakuṇḍalāḥ |
sitacāmarahastāśca citrapatraphalodyatāḥ || 107 ||
[Analyze grammar]
nirīkṣamāṇā vadanaṃ jayāyā ajitasya ca |
kundakuḍmalavarṇābhāḥ prasannamukhapaṅkajāḥ || 108 ||
[Analyze grammar]
raktāmbaradharāścaiva caturhastā mahābalāḥ |
dhanurbāṇakarāścaiva gadācakradharā dvija || 109 ||
[Analyze grammar]
catvāro'nucarā dhyeyāḥ puṣpābharaṇabhūṣitāḥ |
pūjayecca tato bhaktyā homaṃ kuryādanantaram || 110 ||
[Analyze grammar]
homādividhiḥ |
tilaiḥ siddhārthakopetaiḥ haviṣā guggulena ca |
homāvasāne viprendra kṛtvā rūpaṃ jayātmakam || 111 ||
[Analyze grammar]
jayā'hamiti vai buddhvā cetasopasthitaṃ mahat |
vīrasthānaṃ samāsādya niśaśaṅko janavarjitam || 112 ||
[Analyze grammar]
varmaṇā'streṇa digbandhaṃ kṛtvā duṣṭanibarhaṇam |
prārabheta japaṃ paścāt payo'nnaphalabhuksadā || 113 ||
[Analyze grammar]
yukto'ntarasahāyena maunī dhyānaparāyaṇaḥ |
praṇipatya hariṃ mūrdhnā prāk svamantreṇa nārada || 114 ||
[Analyze grammar]
japellakṣacatuṣkaṃ tu japānte homamācaret |
samitprādeśamātrā tu raktacandanasaṃbhavā || 115 ||
[Analyze grammar]
tāsāmayutahomastu ghṛtāktānāṃ tu homayet |
siddhārthakāyute dve ca madhumiśrā mahāmune || 116 ||
[Analyze grammar]
ayutatritayaṃ cātha juhuyādasitaistilaiḥ |
madhutritayasaṃpṛktairante pūrṇāhutitrayam || 117 ||
[Analyze grammar]
madhukṣīraghṛtairvipra krameṇa parihomayet |
tato bhagavatī vipra samāyāti jayā svayam || 118 ||
[Analyze grammar]
jayāyāḥ prasādaḥ |
susiddhā'smi ca te putra manmantreṇa samācara |
yadabhīṣṭaṃ tu vai kāryaṃ niśśaṅko vigatajvaraḥ || 119 ||
[Analyze grammar]
uktvetyadarśanaṃ yāti devī nārāyaṇātmikā |
jayāmantrasiddhijanyaṃ sāmarthyam |
tataḥ karmāṇi kurvīta vividhāni tvanekaśaḥ || 120 ||
[Analyze grammar]
loke'sminyānyabhīṣṭāni ātmanaśca parasya vā |
tatrāpyuddeśato vakṣye śṛṇu tattvena nārada || 121 ||
[Analyze grammar]
jvālābhadrāsanāṃ dhyāyeddevīmantreṇa sādhakaḥ |
udgrāhayati vai yasya yasminyasmiṃstu vastuni || 122 ||
[Analyze grammar]
vadra Y C L |
nirjitya nyāyatastaṃ vai jayamāpnotyayatnataḥ |
gajāśvaśastrabhṛtpūrṇaṃ parasainyaṃ balānvitam || 123 ||
[Analyze grammar]
mahābalam A |
dṛṣṭvā'nyasya samāyātaṃ hantumabhyudyataṃ raṇe |
parijapya dhanuḥ khaḍgaṃ kheṭakaṃ bāṇapañcakam || 124 ||
[Analyze grammar]
prerayedyasya vai datvā sa gatvā ca camūmukham |
vidārayati caikākī jayamāpnoti śāśvatam || 125 ||
[Analyze grammar]
dhyātvā dakṣiṇapāṇisthaṃ trakoṇaṃ vahnimaṇḍalam |
tanmadhye cintayeddevīṃ parivārasamanvitām || 126 ||
[Analyze grammar]
mattebhasiṃhasarpāṇāmaśanīnāṃ ca darśayet |
kṣipraṃ parāṅmukhā yānti dṛṣṭvā hastatalaṃ tu tat || 127 ||
[Analyze grammar]
khādiraṃ musalaṃ spṛ ṣṭvā ādāya śatamantritam |
kṛtvā gatvā biladvāraṃ cāturvarṇyajanānvitam || 128 ||
[Analyze grammar]
caturvasu A |
musalāhananānyaṣṭau dadyāttatra śanaiḥ śanaiḥ |
devīmantre ca viprendra astrasaṃpuṭitena tu || 129 ||
[Analyze grammar]
phaṭkārāntena tu tato bilayantraṃ vrajedadhaḥ |
samastajanasaṃyukto viśeṣātsādhakottamaḥ || 130 ||
[Analyze grammar]
bhitvā yantrāṇyanekāni jitvā dānavapuṅgavān |
janānāṃ yojanaṃ tatra kṛtvā kāntāgaṇaiḥ saha || 131 ||
[Analyze grammar]
datvā rasātmakaṃ pānaṃ svahastena mahābalaḥ |
sa niryāti svamārgeṇa tenaiva svaniveśanam || 132 ||
[Analyze grammar]
karoti yadi viprendra matiṃ mantrī jagatrraye |
jayaṃ pratyavicāreṇa gadācakradharodyataḥ || 133 ||
[Analyze grammar]
pāśāṅkuśadharo vā'tha jayaṃ prāpnoti nānyathā |
likhya yojanayā bhūrje kuṅkumena ghanena ca || 134 ||
[Analyze grammar]
saṃpuṭīkṛtya vai nāma nidhāya janamadhyagam |
sadā'sau jayamāpnoti divyaiḥ sarvaistu līlayā || 135 ||
[Analyze grammar]
vilikhya candanenaiva payasā kuṅkumena ca |
dhārayedyo gale vastre bhuje vāme'tha dakṣiṇe || 136 ||
[Analyze grammar]
sa sarvatra jayaṃ vipra saṃprāpnotyavicārataḥ |
jayārthaṃ muniśārdūla mantraṃ vai yatra kutracit || 137 ||
[Analyze grammar]
mantrī prayojayecchaśvattatra tatrāpnuyājjayam |
jayāvidhānamityetatsamāsātparikīrtitam || 138 ||
[Analyze grammar]
māyāmantrasādhanaprakāraḥ |
māyākhyamadhunā vacmi saṃvidhānaṃ yathāsthitam |
māyāyā aṅgamantraḥ |
ṣoḍhā pradhānamādāya kālapāvakasaṃsthitam || 139 ||
[Analyze grammar]
tatastacāṅkayetprāgvatsvaraiḥ prāk śirasā tadā |
ṣaḍetān hṛdayādīnvai viddhi śeṣaṃ mahāmune || 140 ||
[Analyze grammar]
sakhīmantrāḥ |
pradhāno'tha dhruvo rastho mada no po'nalordhvagaḥ |
ādeyāstvatha sarveṣāmodanānandakau kramāt || 141 ||
[Analyze grammar]
damano vai nalo A |
bhuvano yogadhātā ca vyāpī cāndrī caturṣvapi |
mohinī bhrāmaṇī durgā preraṇī ca mahāmune || 142 ||
[Analyze grammar]
māyāsakhyaḥ smṛtā hyetāścatvāro raktabhāsurāḥ |
sakhīnāṃ dhyānaprakāraḥ |
lāvaṇyena tu vīryeṇa saundaryeṇa ca tejasā || 143 ||
[Analyze grammar]
māyākyena tu saṃyuktāḥ sitavastrānulepanāḥ |
cāmarāṅkuśahastāśca baddhapadmāsanasthitāḥ || 144 ||
[Analyze grammar]
māyāyā anucaramantrāḥ |
pradhānaṃ gopanopetaṃ taṃ tu vai kaivalaṃ tvataḥ |
śaṅkaraṃ kamalaṃ caiva kramāddadyācca kevalau || 145 ||
[Analyze grammar]
sarveṣāmupari brahman vyāpīṃ cāndrīṃ ca vinayset |
prāgekaikasya coṅkāramante saṃjñānamoyutam || 146 ||
[Analyze grammar]
māyāmayo mahāmohaḥ śambaraśca kalīśvaraḥ |
catvāro'nucarā hyete dhyeyāstvalikulaprabhāḥ || 147 ||
[Analyze grammar]
māyānucarāṇāṃ ghyānaprakāraḥ |
caturbhujā mahākāyāḥ saumyavakrāḥ smitānanāḥ |
keyūrābharaṇopetāḥ pītāmbaradharāstu vai || 148 ||
[Analyze grammar]
hāranūpurasaṃyuktā nānākusumabhūṣitāḥ |
tuṣāradhūlidhavalāḥ khaḍgapāśasamudyatāḥ || 149 ||
[Analyze grammar]
bāṇaṃ kārmukamanyasminnātapatraṃ karadvaye |
evamuddhṛtya vidhivanmāyīyāṃ mantrasantatim || 150 ||
[Analyze grammar]
nyāsavidhiḥ |
svahaste pūrvavannyasya vigrahe tadanantaram |
hṛdayāntargataṃ ceṣṭvā bāhyatascāvatārya ca || 151 ||
[Analyze grammar]
bāhyayāgavidhiḥ |
mantrotsaṅgagatā nyasyāḥ prāgvaccāṅgādayo'khilāḥ |
mudravidānam |
prapūjya vidhivaddevīṃ svāṃ mudrāṃ darśayettataḥ || 152 ||
[Analyze grammar]
prāguktānāṃ caturṇāṃ tu bhinnānāmapi sā smṛtā |
sarvāsāṃ devatānāṃ ca mudrāsaṃgharṣasaṅgikam || 153 ||
[Analyze grammar]
tāḥ A |
saṅkārpasaṅgatim A |
mūlamantroditaṃ viddhi devatāṅgaiḥ samanvitam |
sādhāraṇaṃ sakhīnāṃ ca ṣoḍaśānāṃ tu nārada || 154 ||
[Analyze grammar]
svamantrayojitāmekāṃ mudrāmapyavadhāraya |
mahāyonimudrā |
saṃmukhau tu karau kṛtvā tathā vai saṃprasāritau || 155 ||
[Analyze grammar]
kaniṣṭhānāmikābhyāṃ vai yugalaṃ yugalaṃ dvija |
melayennakhadeśācca yathā syādekapiṇḍavat || 156 ||
[Analyze grammar]
aṅgulībhiśca tisṛbhiḥ pāṇimadhye nirāśrayam |
aṅguṣṭhau daṇḍavatkṛtvā prāntalagnau prasāritau || 157 ||
[Analyze grammar]
aṅgalīnāṃ catasṛṇāṃ viśrāntau codarāvadhi |
sarpakuṇḍalavatkṛtvā prayatnāttarjanīdvayam || 158 ||
[Analyze grammar]
prasārya cāgrato lagne madhyame dve mahāmune |
nītā sā janmabhūmestu samārabhya karadvayam || 159 ||
[Analyze grammar]
kuryāccaivātisaṃlagnaṃ maṇibandhāvasānataḥ |
īṣadaspṛṣṭamūlena maṇibandhaṃ karadvayāt || 160 ||
[Analyze grammar]
kuryādvikasitaṃ caiva mudraiṣā munisattama |
mahāyonyabhidhānā ca trilokajananī purā || 161 ||
[Analyze grammar]
vaśīkuryājjagatsarvaṃ kāmato yadi yojayet |
atrānuṣṭhānasaktā strī badhvā dūrātpradarśayet || 162 ||
[Analyze grammar]
munīnāṃ gatasaṅgānāṃ kṣobhamāyānti te kṣaṇāt |
puruṣo'trābhiyukto vā darśayedvanitāsu ca || 163 ||
[Analyze grammar]
nivṛttakāmadharmāsu abalāsvathavā mune |
kṣubhyanti madanārtāśca sakāmāsu ca kā kathā || 164 ||
[Analyze grammar]
anucaramudrā |
vakṣye'thānucarāṇāṃ tu ṣoḍaśānāṃ samāsataḥ |
dvijairamudrāṃ sāmānyāṃ sannidhīkaraṇe śubhām || 165 ||
[Analyze grammar]
pṛṣṭhalagnau karau kṛtvā mokṣayettadanantaram |
prādeśinīyugaṃ caiva kanyāsāyugalaṃ tathā || 166 ||
[Analyze grammar]
adhomukhaṃ tu suspaṣṭaṃ tābhyāṃ madhyānmahāmune |
kaniṣṭhikādvayaṃ lagnaṃ viralaṃ tarjanīdvayam || 167 ||
[Analyze grammar]
madhyamānāmikānāṃ tu yugmaṃ yugmaṃ tu dhārayet |
ekalagnaṃ nakhoddeśādyāvatparva tu madhyamam || 168 ||
[Analyze grammar]
ūrdhvavakraṃ muniśreṣṭha samena dharaṇena tu |
suspaṣṭau lambamānau ca aṅguṣṭhau cāpyadhomukhau || 169 ||
[Analyze grammar]
parasparaṃ tu dūrasthau mudraiṣā sarvakāmadā |
svamantrasaṃyutāṃ caiva pūjākāle pradarśayet || 170 ||
[Analyze grammar]
caturbhujānukārā ca sarveṣāṃ siddhikāmadā |
evaṃ mudrāgaṇaṃ datvā japtvā ca tadanantaram || 171 ||
[Analyze grammar]
rāṃ ca A |
homādividhānam |
homaṃ tadanu vai kuryāttilaiḥ siddhārthakānvitaiḥ |
sakuṅkumaghṛtakṣīrasaṃplutaistaṇḍulādibhiḥ || 172 ||
[Analyze grammar]
tato niyamamāśritya kṛtvā tadanu nārada |
devīrūpaṃ svamātmānaṃ bhāvanāpyu pacārataḥ || 173 ||
[Analyze grammar]
prayāyādvijanasthānaṃ prauḍhayuk svāsanānvitaḥ |
japellakṣāṇi vai sapta pūrvoktavidhinā vratī || 174 ||
[Analyze grammar]
proḍa A |
kṣīramūlaphalāhāro deśakālavaśāttathā |
ayācitaikabhikṣāśī tadabhāvācca nārada || 175 ||
[Analyze grammar]
svaśiṣyasādhitaṃ cānnaṃ mantrapūtamasaindhavam |
tailamāṃsavinirmuktaṃ sandhyākāle'pyupasthite || 176 ||
[Analyze grammar]
atṛptamapi bhuñjīta bhāvitaṃ madhusarpiṣā |
japānte vidhivanmantrī homaṃ kuryātprayatnataḥ || 177 ||
[Analyze grammar]
balāṃ modāṃ tathā māṃsīṃ cakrāṅgīṃ nāgakesaram |
kuṃkumaṃ candanaṃ kṣodaṃ rajanīcūrṇameva tu || 178 ||
[Analyze grammar]
melayetsusthi tānāṃ ca tilānāṃ madhunā tathā |
bhāvayetsaghṛtenaivaṃ trilakṣaṃ juhuyāttataḥ || 179 ||
[Analyze grammar]
madhyamānāmikābhyāṃ ca aṃguṣṭhāgreṇa nārada |
ante'yutatrayaṃ caiva samidhāṃ parihomayet || 180 ||
[Analyze grammar]
prāgrājākatarūtthānāṃ khādirāṇāṃ tato'param |
suradārumayīnāṃ ca tṛtīyamayutaṃ tataḥ || 181 ||
[Analyze grammar]
dadyātpūrṇāhutiṃ caiva viśuddhenāntarātmanā |
patitāyāṃ tu pūrṇāyāmāyāti parameśvarī || 182 ||
[Analyze grammar]
parivārānvitā devī bhāṣate sādhu sādhviti |
kuru kāryamabhīṣṭaṃ ca mantreṇa tvadhunā vraja || 183 ||
[Analyze grammar]
idamuktvā vrajettūrṇaṃ devī viṣṇuniketanam |
siddhija sāmarthyam |
tataḥ sa sādhakavaraḥ karmāṇi vividhāni ca || 184 ||
[Analyze grammar]
prārabhenmanasā vip yānyabhīṣṭāni sarvadā |
ātmārthe vā parārthe vā leśataḥ śṛṇu nārada || 185 ||
[Analyze grammar]
prajapyāmalakaṃ bimvaṃ sakṛnnṛpagṛhaṃ viśet |
kośasyāgre vinikṣipya yatra kutra sthitasya ca || 186 ||
[Analyze grammar]
gaganātpatite tūrṇaṃ yadyaduktaṃ samīhate |
yadyaccābharaṇaṃ vipra yadyadvā vasanaṃ śubham || 187 ||
[Analyze grammar]
evaṃ vai vrīhigulikaṃ tathaiva tilataṇḍulam |
kṣipeddhānyakhale pūrṇe koṣṭhāgāre'tha khātake || 188 ||
[Analyze grammar]
etaṃ A |
rājakīye tathā svarṇaṃ yatra yatra sthitastataḥ |
yadyatsamīhate dhānyaṃ sasyaṃ vā taṇḍulānvitam || 189 ||
[Analyze grammar]
tattadagre'tha gaganātpatatyatha yathepsitam |
evameva tu siddhānnaṃ gulikāṃ parijapya ca || 190 ||
[Analyze grammar]
kṣiptvā mahānasoddeśe siddhānnaṃ varṣayetkṣaṇāt |
gulikāṃ gomayenaiva kṛtvā badarasaṃmitām || 191 ||
[Analyze grammar]
nikṣipya govrajasyāntassaptavārābhimantritām |
dhyānamātrātkṣaṇasyānte dadhikṣīrājyapūritāḥ || 192 ||
[Analyze grammar]
bhāṇḍāśca pṛṣṭhataḥ paśyedyatra tatra sthito vratī |
prajapya badaraṃ vipra phalamanyattu vā vkacit || 193 ||
[Analyze grammar]
kṣipenmadhuvane rājñaḥ phalākṛṣṭiṃ karoti ca |
prapuṣpavāṭikāyāṃ tu puṣpamekaṃ vinikṣipet || 194 ||
[Analyze grammar]
japtvā vāratrayaṃ mantrī puṣpāṇyākarṣayetkṣaṇāt |
yatra yatra tadaṅgotthaṃ saptajaptaṃ vinikṣipet || 195 ||
[Analyze grammar]
tatra tatra ca tattiṣṭhetsaṃkalpe tu kṛte sati |
yathecchaṃ tu samākṛṣṭaṃ tatra tatra ca tadvrajet || 196 ||
[Analyze grammar]
na cāpi sādhakavarassaṃviṇṇo jāyate vkacit |
kṛtvā'ṅgārakaṇaṃ caiva śatajaptaṃ tu nārada || 197 ||
[Analyze grammar]
kṣipetsalilamadhye tu jvalantaṃ tatpradṛśyate |
kuśāgrasthaṃ jalakaṇaṃ śatavārābhimantritam || 198 ||
[Analyze grammar]
kṛtvā hutāśarāśau tu jvalamāne vinikṣipet |
bhavetpānīyamiva ca sa vahnirdṛśyate kṣaṇāt || 199 ||
[Analyze grammar]
vālukāparipūrṇaṃ tu araṇyaṃ ca tṛṇojjhitam |
dṛṣṭvā tatra vinikṣipya tṛṇaṃ ca śatamantritam || 200 ||
[Analyze grammar]
puṣpapatrasamākīrṇaṃ patrapallavasaṃkulam |
kuryānnandanatulyaṃ taṃ toyaśālisamāvṛtam || 201 ||
[Analyze grammar]
nānāvihagasaṃpūrṇaṃ pattanopavanānvitam |
puraprākārasaṃpūrṇaṃ devatāyatanānvitam || 202 ||
[Analyze grammar]
geyadevadhvaniyutaṃ lalanābhiśca śobhitam |
nṛpāṇāmetadāścaryaṃ darśanīyaṃ sadaiva hi || 203 ||
[Analyze grammar]
anokaheṣvaraṇyeṣu nīraseṣu sadaiva hi |
icchayā'pastathā'nnāni bhogāṃśca vividhāni ca || 204 ||
[Analyze grammar]
karoti mantritairloṣṭhairgomayenāṣṭasaṅkhyayā |
arivarge muniśreṣṭha saṃmukhe saṃsthite sati || 205 ||
[Analyze grammar]
krodhāccaiva vadhodyukte ekākī yadi tiṣṭhati |
japamānastu vai samyak saṃkalpya manasā mahat || 206 ||
[Analyze grammar]
ātmīyaṃ ca balaṃ vipra sainikāyudhasaṅkulam |
tasya saṃpadyate kṣipraṃ camūḥ ghoraparākramā || 207 ||
[Analyze grammar]
sa tantraṃ tu gajāśvaṃ ca nānāśastravibhāsitam |
dṛṣṭvā parāṅmukhaṃ yāti hataujaskaṃ riporbalam || 208 ||
[Analyze grammar]
sa tatra tu A |
karoti vipra yatkiñcinmanasā mantramuccaran |
vyalīkaṃ satyabhūtaṃ ca tattathā paridṛśyate || 209 ||
[Analyze grammar]
suśuṣkaṃ pādapaṃ dṛṣṭvā tāḍayeccaraṇena tu |
japamāno mahāmantraṃ tasya puṣpaphalānvitam || 210 ||
[Analyze grammar]
rasapuṣpaphalopetaṃ pāṇibhyāṃ mantramuccaran |
pīḍayetpādapaṃ mantrī śoṣitaṃ so'dhigacchati || 211 ||
[Analyze grammar]
śobhitaṃ A |
parvatāgrasthito mantraṃ nāśārthaṃ saṃjapedyadi |
vrajedadhastāttadvipra yāvadicchati sādhakaḥ || 212 ||
[Analyze grammar]
tuṣṭaḥ protthāpayetpaścātpātālātparvataṃ punaḥ |
candanena rasenaiva mantraṃ padmodare likhet || 213 ||
[Analyze grammar]
patreṣvaṅgāni cālikhya suśobhanadine tataḥ |
pūjayitvā'rghyapuṣpādyairveṣṭayedatha pūrvavat || 214 ||
[Analyze grammar]
dhārayedyo mahāmantraṃ tasya sarvā vibhūtayaḥ |
samyagāvirbhavantyatra loke niṣkaṇṭakaḥ sa ca || 215 ||
[Analyze grammar]
suśobhanaśca dīrghāyuḥ paratra śubhamāpnuyāt |
devīcatuṣṭayasyaiṣa siddhisaṅghassamāsataḥ || 216 ||
[Analyze grammar]
kiñciduddeśataḥ proktaḥ sādhakānāṃ hitāya ca |
nānāvidhāni divyāni prayacchanti śubhāni ca || 217 ||
[Analyze grammar]
karmāṇyatulavīryāṇi ante tu paramaṃ padam |
prakāśayati bhaktānāṃ vaiṣṇavānāṃ viśeṣataḥ || 218 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 27
The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)
[Publisher: Ramakrishna Math, Bangalore]
Buy now!