Jayakhya-samhita [sanskrit]

41,582 words | ISBN-13: 9788179070383

The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.

śrībhagavān |
anukrameṇātha mune lakṣmyādīnāṃ ca sādhanam |
vividhāni ca karmāṇi mantrebhyo hyavadhāraya || 1 ||
[Analyze grammar]

lakṣmyādiṣu anantādyāsanasya sādhāraṇyam |
anantaṃ ca tadūrdhve tu dharmādyaṃ yaccatuṣṭayam |
padmaṃ dhāmatrayopetaṃ sarvamantragaṇasya ca || 2 ||
[Analyze grammar]

sāmānyamāsanaṃ viddhi pūjākāle tu sarvadā |
tatra dvārayāgādeḥ sādhāraṇyam |
dvārayāgo gaṇeśādipūjanaṃ munisattama || 3 ||
[Analyze grammar]

lokeśvarāstrayāgaśca sarvatra vihitāḥ sadā |
devīcatuṣkayāge tu ṣaṭke tu hṛdayādike || 4 ||
[Analyze grammar]

nṛsihmakapilakroḍayāgeṣu ca yajeddvija |
lakṣyādiyāgādanyatra viṣvaksenapūjanapratiṣedhaḥ |
viṣvaksenastu nānyatra pūjanīyaḥ kadācana || 5 ||
[Analyze grammar]

tattanmantrāṇāṃ tattaddhṛdayenaivopacāraḥ |
yaṃ yaṃ prapūjayenmantrī mantraṃ siddhiparāyaṇaḥ |
tanmantraṃ hṛdayenaiva taṃ tamevopacārya ca || 6 ||
[Analyze grammar]

nopacārikamantrānvai pūrvoktānviniveśayet |
japasūtre viśeṣaḥ |
na mūlamantrasaṃruddhaṃ sūtraṃ tu japakarmaṇi || 7 ||
[Analyze grammar]

tanmantreṇa tu saṃskṛtya purā sandhāya cāparam |
dhūpaghaṇḍādīnāṃ sādhāraṇyam |
sāmānyaṃ sarvamantrāṇāṃ dhūpaghaṇṭā puroditā || 8 ||
[Analyze grammar]

stu Y |
yāgāgāraṃ tathā kuṇḍaṃ sruksruvau munisattama |
athāṅgaṣaṭkaṃ vyākhyāsye lakṣmyādyādau tu lakṣaṇam || 9 ||
[Analyze grammar]

caturṇāṃ tu sakhīnāṃ ca bījamantracatuṣṭayam |
caturṇāmanugānāṃ tu krameṇa ca yathāsthitam || 10 ||
[Analyze grammar]

lakṣmyā aṅgamantraḥ |
ādāya puṇḍarīkaṃ tu dhareśaṃ tadadho nyaset |
analaṃ tadadhaḥsthaṃ ca kṛtvā ṣoḍhā niyojya ca || 11 ||
[Analyze grammar]

krameṇa yojayedeṣāmānandaṃ prathamasya ca |
viṣṇumūrjamathaiśvaryaṃ bhūdharaṃ parameśvaram || 12 ||
[Analyze grammar]

cāndrī vyomeśasaṃyuktāṃ sarveṣāmupari nyaset |
viddhi ṣaḍhṛdayādīni |
lakṣmyāḥ sakhīmantraḥ |
sakhānāmadhunā śṛṇu || 13 ||
[Analyze grammar]

ādāya kevalaṃ satyaṃ tatsthitaṃ varuṇaṃ tataḥ |
māyāyuktaṃ tataḥ somaṃ varuṇaṃ rāmabhūṣitam || 14 ||
[Analyze grammar]

cāndrī vyāpī kramādyojyau sarveṣāṃ mūrdhni vai tataḥ |
ṛddhiḥ vṛddhiḥ samṛddhisca vibhūtirapi ptā sakhī || 15 ||
[Analyze grammar]

lakṣmyā anucaramantraḥ |
lakārastvādidevasthassomo'tha bhuvanasthitaḥ |
dvidhā'mṛtaṃ samādāya bhūdhareṇa samanvitam || 16 ||
[Analyze grammar]

vāravyaḥ A |
pūrvavaccirasaṃyuktametatkuryāccatuṣṭayam |
lāvaṇyaḥ subhago nāmnā saubhāgyaśca tṛtīyakaḥ || 17 ||
[Analyze grammar]

caturthassaumanasyaśca catvāro'nucarāḥ smṛtāḥ |
sarveṣāṃ praṇavaṃ pūrvaṃ nāmasvāhānamonugam || 18 ||
[Analyze grammar]

maṇḍalam |
caturasraṃ caturdvāraṃ kṛtvā pūrvoditaṃ puram |
tanmadye'ṣṭadalaṃ padmaṃ likhecchuklāruṇaprabham || 19 ||
[Analyze grammar]

sitāni caturālikhya koṇeṣu svastikāni ca |
nyāsaḥ |
vyāpakatvena tu purā maṇibandhamukhādigam || 20 ||
[Analyze grammar]

vinyasya mūlamantraṃ tu haste dehe ca kevalam |
paścādādau tu hastābhyāṃ lakṣmīmantraṃ tathā nayset || 21 ||
[Analyze grammar]

tadaṅgāni hṛdādīni haste dehe ca vinyaset |
tasyānugacatuṣkaṃ yaddevīnāṃ tadanu nyaset || 22 ||
[Analyze grammar]

pradeśinyādito haste dehe tadanu vinayset |
uttamāṅge'tha hṛnmadhye ūrvorjānudvaye tathā || 23 ||
[Analyze grammar]

lāvaṇyādyāśca catvāro hyanāmādau karadvaye |
aṅguṣṭhāntaṃ kare nyasya dehe tadanu nārada || 24 ||
[Analyze grammar]

dakṣiṇe ca tathā vāme skandhe pakṣadvaye tathā |
lakṣmyā mānasayāgaḥ |
nyāsaṃ kṛtvā yathānyāyaṃ śrīkāmo'tha yajedghṛdi || 25 ||
[Analyze grammar]

layayāgaprayogeṇa lakṣmīmantraṃ tu kevalam |
kṛtvā'valokanādyaṃ tu tato bāhye tu vinyaset || 26 ||
[Analyze grammar]

bāhyayāgārtho maṇḍale vinyāsaḥ |
mūrtimantrayutaṃ mūlaṃ karṇikopari nārada |
sakalākaladehaṃ ca sarvamantrātmakaṃ prabhum || 27 ||
[Analyze grammar]

tadutsaṅgagatāṃ lakṣmīṃ svamantreṇāvatārya ca |
pūvoktadhyānasaṃyuktāṃ bhogamokṣaprasiddhaye || 28 ||
[Analyze grammar]

tadāgneye tadīśāne vāyavīye ca naiṛte |
catvāri hṛdayādīni netraṃ kesarasantatau || 29 ||
[Analyze grammar]

tadagre dakṣiṇe pṛṣṭhe vāmapatre kramānnyaset |
catuṣṭayaṃ tu śuddhā dyaṃ dvibhujaṃ tu tadākṛti || 30 ||
[Analyze grammar]

padmagaurapratīkāśaṃ śrīvṛkṣacamarāṅkitam |
padmāsane copaviṣṭaṃ prekṣamāṇaṃ tadānanam || 31 ||
[Analyze grammar]

svastikānāṃ tadīśādikoṇasthāne niveśyate |
lāvaṇyādyacatuṣkaṃ tu pītavarṇaṃ caturbhujam || 32 ||
[Analyze grammar]

nīlakauśeyavasanaṃ padmakumbhakarānvitam |
nalinīdhvajahastaṃ ca saphalāmalavṛkṣadhṛta || 33 ||
[Analyze grammar]

dvāreṣvastraṃ caturdikṣu nyasya pūjya yathā purā |
japahomādividhiḥ |
mūlamantrayutāṃ devīṃ lakṣmīṃ lakṣmīpradāṃ dvija || 34 ||
[Analyze grammar]

japtvā kṛtvā tato homaṃ saghṛtaistu tilākṣataiḥ |
sāmalaiḥ śrīphalaiścaiva saktulājaistu paṅkajaiḥ || 35 ||
[Analyze grammar]

tilāmetu A tilā jatu C. L |
yathāśakti hyasaṅkhyaistu homānte ca tato dvija |
lakṣmīrūpadharo bhūtvā sādhakaḥ kṛtaniścayaḥ || 36 ||
[Analyze grammar]

japellakṣāṇi vai pañca śuddhāhāro jitendriyaḥ |
homaṃ kuryājjapānte tu kramādbilvaphalāmbujaiḥ || 37 ||
[Analyze grammar]

payomadhughṛtāktaistu ayutāyutasaṃkhyayā |
lakṣmīmantrasiddhijaṃ sāmarthyam |
dadāti darśanaṃ vipra homānte parameśvarī || 38 ||
[Analyze grammar]

putra siddhā'smi te brūhi yatte manasi cepsitam |
kuru karmāṇyabhīṣṭīni manmantreṇākhilāni ca || 39 ||
[Analyze grammar]

adya prabhṛti niśśaṅko dvandvopadravavarjitaḥ |
evamuktvā tu sā devī yāti yatrāgatā tu vai || 40 ||
[Analyze grammar]

tataḥ karmāṇi vai kuryāllakṣmyoktāni tu sādhakaḥ |
tuṣṭā'bhīṣṭāṃ śriyaṃ dadyādarthināmarthakāminām || 41 ||
[Analyze grammar]

saṃkruddho nirdhanaṃ kuryādvāṅbhātreṇa dhareśvaram |
śuddhaṃ kuryātsakṛddhyānānmantrajāpācca hāṭakam || 42 ||
[Analyze grammar]

pūrayitvā'mbhasā kuṃbhaṃ kṣīreṇa madhunā'thavā |
nidhāya dakṣiṇe haste vāmaṃ tadupari nyaset || 43 ||
[Analyze grammar]

śatamaṣṭādhikaṃ mantraṃ japeddhyānasamanvitam |
rasecchāsuniveśastho hyekacittaḥ samāhitaḥ || 44 ||
[Analyze grammar]

rasendratvaṃ samāyāti yatkumbhe tvāhṛtaṃ jalam |
saraso lakṣavedhī syācchastrādīnāṃ bhavedvija || 45 ||
[Analyze grammar]

karoti kāyamajaraṃ jarārogavivarjitam |
aṅguṣṭhodaramātraṃ tu purā pāṣāṇamāharet || 46 ||
[Analyze grammar]

dakṣiṇena ca hastena vāme ca badarīsamam |
abhimantrya tu dvau muṣṭī dve śate ṣoḍaśādhike || 47 ||
[Analyze grammar]

dakṣiṇasthaṃ tu pāṣāṇaṃ ratnatvamupayāti ca |
vāme muktāphalatvaṃ ca mahāmūlye tu te ubhe || 48 ||
[Analyze grammar]

yadyadicchati jātyā vai tattadratnaṃ bhavettadā |
tathā muktāphalaṃ yadyatpratibhāti karoti tat || 49 ||
[Analyze grammar]

gogajāśvasamudbhūtamasthi cādāya pāṇinā |
śatārdhamantritaṃ kṛtvā pravālatvaṃ prayāti tat || 50 ||
[Analyze grammar]

śatābhimantritaṃ kṛtvā trapusīse tathā'yasam |
jāyate kaladhaitaṃ tu rajataṃ vā'tha nirmalam || 51 ||
[Analyze grammar]

yadyadgṛhītvā viprendra yaṃ yaṃ vā tu samīhate |
kruddho vā parituṣṭaśca tattatkuryāttu nānyathā || 52 ||
[Analyze grammar]

evamaśmamayānāṃ tu anyatvamupapadyate |
yā yā manasi vai yasya vibhūtiṃ pradadāti ca || 53 ||
[Analyze grammar]

tāṃ tāṃ dadāti tasyāśu dhanadhānyagavādikam |
likhitvā bhūrjapatre tu yāganyāsakrameṇa tu || 54 ||
[Analyze grammar]

rocanākuṅkumābhyāṃ tu sandhārayati yaḥ sadā |
suvarṇaveṣṭitaṃ cāṅge lakṣmīmantraṃ tu nārada || 55 ||
[Analyze grammar]

tasyāyuṣaśśiyo vṛddhissarvasattvāśrayo mahān |
prāpnuyānmahatīṃ pūjāṃ yatra yatra ca saṃviśet || 56 ||
[Analyze grammar]

tropacayo A |
idamārādhanaṃ proktaṃ śrīkāmānāṃ samāsataḥ |
kīrtimantrasādhanaprakāraḥ |
kīrtimantravidhānaṃ tu sāṃprataṃ me'vadhāraya || 57 ||
[Analyze grammar]

vilikhya kamalaṃ ṣoḍhā analāsanasaṃsthitam |
aṅkayecchirasā vipra lākṣmyamaṅgagaṇaṃ yathā || 58 ||
[Analyze grammar]

sarvatra cāstramantrasya taccihnaṃ parivarjayet |
kīrteḥ sakhīmantrāḥ |
śāntidaṃ ca tatassomaṃ mardanaṃ śaṅkaraṃ tataḥ || 59 ||
[Analyze grammar]

mandaraṃ A |
krameṇālikhya caturaḥ kālapāvakasaṃsthitān |
vyāpī cāndrī tato māyā ekaikasmiṃstu mūrdhani || 60 ||
[Analyze grammar]

dyutiḥ sarasvatī medhā dhṛtiḥ kīrtiḥ sakhīgaṇaḥ |
kīrteranucaramantrāḥ |
ānandayuktaṃ varuṇamaprameyaṃ ca kevalam || 61 ||
[Analyze grammar]

pavitramanalārūḍhaṃ sragdharaṃ ca tathāvidham |
ānandenāpi cākrāntaṃ caturṇāṃ mūrdhni yojanam || 62 ||
[Analyze grammar]

viśvāpyāyakaro vyāpī kramādanucarāstvamī |
vāgīśo hyabhayaścaiva prasādastrāṇasaṃjñitaḥ || 63 ||
[Analyze grammar]

pūrvavanmaṇḍalādividhānam |
nyāso hṛtpadmayāgaśca sarvaṃ viddhi puroditam |
pūrvoktaṃ maṇḍalaṃ kṛtvā sitapītaṃ tadantare || 64 ||
[Analyze grammar]

kiṃ tu vai paṅkajaṃ kuryādvinyasettadanantaram |
vibhorutsaṅgagāṃ kīrtiṃ hṛdādīni yathā purā || 65 ||
[Analyze grammar]

sakhīnāmanucarāṇāṃ ca dhyānaprakāraḥ |
kramāddhyānaṃ sakhīnāṃ ca śṛṇuṣvānucareṣvapi |
dvibhujā hemavarṇāśca kīrtirūpāḥ smitānanāḥ || 66 ||
[Analyze grammar]

supustakaṃ kare vāme dakṣiṇe cāmaraṃ kare |
dhyāyetkiṃśukavarṇāstāḥ kāntarūpā manoharāḥ || 67 ||
[Analyze grammar]

tadā'nugacatuṣkaṃ tu caturhastaṃ sitāmbaram |
vāmadakṣiṇahastābhyāṃ mukhyābhyāṃ teṣu cintayet || 68 ||
[Analyze grammar]

śaṅkhaminduśatābhaṃ ca kadambākhyaṃ mahādrumam |
supuṣpaṃ ṣaṭpadopetaṃ parābhyāṃ ca nibodha me || 69 ||
[Analyze grammar]

pūrṇacandropamaṃ vāme darpaṇaṃ dakṣiṇe dvija |
mayūravyajanaṃ śubhraṃ dhyātvaivaṃ pūjayettataḥ || 70 ||
[Analyze grammar]

homajapayorvidhiḥ |
arghyapuṣpādikāḥ samyak datvā śaktyā'tha homayet |
tilāni cājyasiktāni gandhadhūpānvitāni ca || 71 ||
[Analyze grammar]

devīrūpaṃ tu homānte kṛtvā puṣpāñjanāmbaraiḥ |
ekānte vijane sthitvā maunī mūlaphalāśanaḥ || 72 ||
[Analyze grammar]

japellakṣatrayaṃ mantrī japānte homamācaret |
lakṣaikasaṃkhyaṃ viprendra taṇḍulaistilamiśritaiḥ || 73 ||
[Analyze grammar]

kāpilena ghṛtenaiva kṣīramiśreṇa nārada |
ekaikaṃ ca ghṛtādīnāṃ sahasraṃ cātha homayet || 74 ||
[Analyze grammar]

dadyātpūrṇāhutiṃ paścāt kṣīreṇājyānvitena ca |
patitāyāṃ tu pūrṇāyāmāyāti parameśvarī || 75 ||
[Analyze grammar]

sādhu sādhviti vai brūte sthitvā'gre sādhakasya ca |
ehyehi paramaṃ dhāma tyajedaṃ bhautikaṃ puram || 76 ||
[Analyze grammar]

upabhuṅkṣva parānbhogānakṣamadhyagato mahān |
madīyenākhilaṃ karma mantreṇa kuru sādhaka || 77 ||
[Analyze grammar]

evamuktvā tu sā devī gaganaṃ ca vrajettataḥ |
sādhakaḥ kīrtimantreṇa kuryātkarma yathepsitam || 78 ||
[Analyze grammar]

kīrtimantrasiddhijanyaṃ sāmarthyam |
dadāti yasya yatkiñcittasya taccākṣayaṃ bhavet |
tenāsau labhate kīrtiṃ yāvaccandrārkatārakam || 79 ||
[Analyze grammar]

pracaṇḍānāṃ manuṣyāṇāṃ madhyastho yadi budhyate |
vakti saṃsadi vā kiṃcit prāpnuyādvipulaṃ yaśaḥ || 80 ||
[Analyze grammar]

abhibhūya janānsarvānutkṛṣṭatvaṃ prayāti ca |
japtvā siddhānnabhāṇḍaṃ tu svalpaṃ kāle'nnasaṅkaṭe || 81 ||
[Analyze grammar]

yathecchānāṃ janānāṃ tu yathecchamaśanaṃ dvija |
dadāti cākṣayaṃ tasmātsaptāhamaniśaṃ yadi || 82 ||
[Analyze grammar]

prāpnuyānmahatīṃ kīrtiṃ yāvadābhūtasaṃplavam |
subhikṣe lavamātraṃ tu pradāya kanakasya ca || 83 ||
[Analyze grammar]

parijapya sahasraṃ tu vidhinā parisaṃsthitam |
prayāti tatprabhūtatvaṃ dīyate'rthijanāya ca || 84 ||
[Analyze grammar]

avicchinnaṃ dvisaptāhaṃ saṃkṣayaṃ nādhigacchati |
tenāsau mahatīṃ kīrtiṃ prāpnuyācchāśvatīṃ dvija || 85 ||
[Analyze grammar]

ādāya toyakalaśaṃ nāgendrabhavanāddvija |
prayāyānmarubhūmiṃ vai tatra nimne tu bhūtale || 86 ||
[Analyze grammar]

nikṣipya parvatāgre vā sahasraparimantritam |
sa pannageśvarastatra paricārānvito dvija || 87 ||
[Analyze grammar]

rakṣannudakamātiṣṭhedyāvattiṣṭhati medinī |
tenāsau mahatīṃ loke kīrtiṃ prāpnoti nārada || 88 ||
[Analyze grammar]

kāle tu bījarohīye yadi devo na varṣati |
ādāya mṛtkaṇaṃ haste taṭākājjalamarditam || 89 ||
[Analyze grammar]

taṃ madhyasthabhayaklinnaṃ parijapya śatatrayam |
kakha śvāsaistu santaptaṃ kṛtvā mantramanusmaret || 90 ||
[Analyze grammar]

bhayākliṣṭaṃ A |
khaga A |
prakṣipedgagane tadvanmeghatvamupayāti ca |
pūrayenmedinīṃ sarvāṃ jalena jaladastu saḥ || 91 ||
[Analyze grammar]

tadājñayā vasettāvat tasmindeśe sa megharāṭ |
varṣaṃ tadupayogyaṃ ca yāvatsaṃpadyate'khilam || 92 ||
[Analyze grammar]

tenāsau mahatīṃ kīrtiṃ prāpnuyācca trilaukikīm |
saṃpādayati viprendra yasya yanmanasepsitam || 93 ||
[Analyze grammar]

prabhāvānmantrarājasya prasādādacyutasya ca |
likhitaṃ pūrvadbadhvā vastre vā dakṣiṇe bhuje || 94 ||
[Analyze grammar]

prāpnuyānmahatīṃ vṛddhiṃ pūrṇāṃ kīrtiṃ sarasvatīm |
etatsaṃkṣepataḥ proktaṃ kīrtimantrasya nārada || 95 ||
[Analyze grammar]

jayāmantrasādhanaprakāraḥ |
saṃvidhānamapūrvaṃ ca santaterapi bhūtidam |
jayākhyamadhunā viddhi vidhānaṃ viṣṇubhāvinām || 96 ||
[Analyze grammar]

jayāyā aḍgamantraḥ |
ādāya śāśvataṃ ṣoḍhā kṛtvā cānalagaṃ kramāt |
ākrāntaṃ pūrvavatkuryādaṅgaṣaṭkasya siddhaye || 97 ||
[Analyze grammar]

jayāyāḥ sakhīmantraḥ |
ajitaṃ viṣṇunā yuktaṃ vārāhaṃ rāmaveṣṭitam |
vyāpakaṃ kevalaṃ cā'tha somaṃ rāmasamanvitam || 98 ||
[Analyze grammar]

śirasā cihnayetprāgvaccaturaḥ kramaśo mune |
sakhyo jayantī vijayā tṛtīyā tvaparājitā || 99 ||
[Analyze grammar]

siddhiścaturthī vijñeyā śṛṇuṣvānucarānanu |
jayāyā anucaramantraḥ |
ārūḍhaḥ padmanābhastu śāśvataḥ kevalo dvija || 100 ||
[Analyze grammar]

pradhānaṃ ca tathoddāmaṃ krameṇaitāni yojayet |
yeṣāmupari vaineyaścāndrī vyomasamanvitaḥ || 101 ||
[Analyze grammar]

pratāpī jayabhadraśca tṛtīyastu mahābalaḥ |
utsāhākhyaścaturthastu kṛtvā nyāsaṃ tu pūrvavat || 102 ||
[Analyze grammar]

iṣṭvā bhuvananāthaṃ tu pūjayecca tato bahiḥ |
maṇḍalādividhānam |
maṇḍalaṃ pūrvavatkṛtvā tanmadhye paṅkajaṃ likhet || 103 ||
[Analyze grammar]

vananābhastumadhye tu C L Y. iṣṭvā hṛdantare pūrvam iti pāṭhaścetprakaraṇasamucitaḥ |
nīlotpalābhātulyena rajasā ca sa patrakam |
tatrotsaṅgagatāṃ vi ṣṇorhṛdayādyojayejjayām || 104 ||
[Analyze grammar]

cāṣṭapallavam A |
śeṣamantragaṇanyāsānpūrvapūrvakrameṇa tu |
kartuḥ dhyānaṃ ca sarveṣāṃ samāsādavadhāraya || 105 ||
[Analyze grammar]

jayāyāḥ sakhīnāmanucarāṇāṃ ca dhyānaprakāraḥ |
hṛdādīnāṃ purā proktaṃ mūlamantraprasaṅgataḥ |
nīlanīrajavarṇāśca prasannavadanekṣaṇāḥ || 106 ||
[Analyze grammar]

pītāmbaradharāḥ sarvāḥ sakhyaḥ kanakakuṇḍalāḥ |
sitacāmarahastāśca citrapatraphalodyatāḥ || 107 ||
[Analyze grammar]

nirīkṣamāṇā vadanaṃ jayāyā ajitasya ca |
kundakuḍmalavarṇābhāḥ prasannamukhapaṅkajāḥ || 108 ||
[Analyze grammar]

raktāmbaradharāścaiva caturhastā mahābalāḥ |
dhanurbāṇakarāścaiva gadācakradharā dvija || 109 ||
[Analyze grammar]

catvāro'nucarā dhyeyāḥ puṣpābharaṇabhūṣitāḥ |
pūjayecca tato bhaktyā homaṃ kuryādanantaram || 110 ||
[Analyze grammar]

homādividhiḥ |
tilaiḥ siddhārthakopetaiḥ haviṣā guggulena ca |
homāvasāne viprendra kṛtvā rūpaṃ jayātmakam || 111 ||
[Analyze grammar]

jayā'hamiti vai buddhvā cetasopasthitaṃ mahat |
vīrasthānaṃ samāsādya niśaśaṅko janavarjitam || 112 ||
[Analyze grammar]

varmaṇā'streṇa digbandhaṃ kṛtvā duṣṭanibarhaṇam |
prārabheta japaṃ paścāt payo'nnaphalabhuksadā || 113 ||
[Analyze grammar]

yukto'ntarasahāyena maunī dhyānaparāyaṇaḥ |
praṇipatya hariṃ mūrdhnā prāk svamantreṇa nārada || 114 ||
[Analyze grammar]

japellakṣacatuṣkaṃ tu japānte homamācaret |
samitprādeśamātrā tu raktacandanasaṃbhavā || 115 ||
[Analyze grammar]

tāsāmayutahomastu ghṛtāktānāṃ tu homayet |
siddhārthakāyute dve ca madhumiśrā mahāmune || 116 ||
[Analyze grammar]

ayutatritayaṃ cātha juhuyādasitaistilaiḥ |
madhutritayasaṃpṛktairante pūrṇāhutitrayam || 117 ||
[Analyze grammar]

madhukṣīraghṛtairvipra krameṇa parihomayet |
tato bhagavatī vipra samāyāti jayā svayam || 118 ||
[Analyze grammar]

jayāyāḥ prasādaḥ |
susiddhā'smi ca te putra manmantreṇa samācara |
yadabhīṣṭaṃ tu vai kāryaṃ niśśaṅko vigatajvaraḥ || 119 ||
[Analyze grammar]

uktvetyadarśanaṃ yāti devī nārāyaṇātmikā |
jayāmantrasiddhijanyaṃ sāmarthyam |
tataḥ karmāṇi kurvīta vividhāni tvanekaśaḥ || 120 ||
[Analyze grammar]

loke'sminyānyabhīṣṭāni ātmanaśca parasya vā |
tatrāpyuddeśato vakṣye śṛṇu tattvena nārada || 121 ||
[Analyze grammar]

jvālābhadrāsanāṃ dhyāyeddevīmantreṇa sādhakaḥ |
udgrāhayati vai yasya yasminyasmiṃstu vastuni || 122 ||
[Analyze grammar]

vadra Y C L |
nirjitya nyāyatastaṃ vai jayamāpnotyayatnataḥ |
gajāśvaśastrabhṛtpūrṇaṃ parasainyaṃ balānvitam || 123 ||
[Analyze grammar]

mahābalam A |
dṛṣṭvā'nyasya samāyātaṃ hantumabhyudyataṃ raṇe |
parijapya dhanuḥ khaḍgaṃ kheṭakaṃ bāṇapañcakam || 124 ||
[Analyze grammar]

prerayedyasya vai datvā sa gatvā ca camūmukham |
vidārayati caikākī jayamāpnoti śāśvatam || 125 ||
[Analyze grammar]

dhyātvā dakṣiṇapāṇisthaṃ trakoṇaṃ vahnimaṇḍalam |
tanmadhye cintayeddevīṃ parivārasamanvitām || 126 ||
[Analyze grammar]

mattebhasiṃhasarpāṇāmaśanīnāṃ ca darśayet |
kṣipraṃ parāṅmukhā yānti dṛṣṭvā hastatalaṃ tu tat || 127 ||
[Analyze grammar]

khādiraṃ musalaṃ spṛ ṣṭvā ādāya śatamantritam |
kṛtvā gatvā biladvāraṃ cāturvarṇyajanānvitam || 128 ||
[Analyze grammar]

caturvasu A |
musalāhananānyaṣṭau dadyāttatra śanaiḥ śanaiḥ |
devīmantre ca viprendra astrasaṃpuṭitena tu || 129 ||
[Analyze grammar]

phaṭkārāntena tu tato bilayantraṃ vrajedadhaḥ |
samastajanasaṃyukto viśeṣātsādhakottamaḥ || 130 ||
[Analyze grammar]

bhitvā yantrāṇyanekāni jitvā dānavapuṅgavān |
janānāṃ yojanaṃ tatra kṛtvā kāntāgaṇaiḥ saha || 131 ||
[Analyze grammar]

datvā rasātmakaṃ pānaṃ svahastena mahābalaḥ |
sa niryāti svamārgeṇa tenaiva svaniveśanam || 132 ||
[Analyze grammar]

karoti yadi viprendra matiṃ mantrī jagatrraye |
jayaṃ pratyavicāreṇa gadācakradharodyataḥ || 133 ||
[Analyze grammar]

pāśāṅkuśadharo vā'tha jayaṃ prāpnoti nānyathā |
likhya yojanayā bhūrje kuṅkumena ghanena ca || 134 ||
[Analyze grammar]

saṃpuṭīkṛtya vai nāma nidhāya janamadhyagam |
sadā'sau jayamāpnoti divyaiḥ sarvaistu līlayā || 135 ||
[Analyze grammar]

vilikhya candanenaiva payasā kuṅkumena ca |
dhārayedyo gale vastre bhuje vāme'tha dakṣiṇe || 136 ||
[Analyze grammar]

sa sarvatra jayaṃ vipra saṃprāpnotyavicārataḥ |
jayārthaṃ muniśārdūla mantraṃ vai yatra kutracit || 137 ||
[Analyze grammar]

mantrī prayojayecchaśvattatra tatrāpnuyājjayam |
jayāvidhānamityetatsamāsātparikīrtitam || 138 ||
[Analyze grammar]

māyāmantrasādhanaprakāraḥ |
māyākhyamadhunā vacmi saṃvidhānaṃ yathāsthitam |
māyāyā aṅgamantraḥ |
ṣoḍhā pradhānamādāya kālapāvakasaṃsthitam || 139 ||
[Analyze grammar]

tatastacāṅkayetprāgvatsvaraiḥ prāk śirasā tadā |
ṣaḍetān hṛdayādīnvai viddhi śeṣaṃ mahāmune || 140 ||
[Analyze grammar]

sakhīmantrāḥ |
pradhāno'tha dhruvo rastho mada no po'nalordhvagaḥ |
ādeyāstvatha sarveṣāmodanānandakau kramāt || 141 ||
[Analyze grammar]

damano vai nalo A |
bhuvano yogadhātā ca vyāpī cāndrī caturṣvapi |
mohinī bhrāmaṇī durgā preraṇī ca mahāmune || 142 ||
[Analyze grammar]

māyāsakhyaḥ smṛtā hyetāścatvāro raktabhāsurāḥ |
sakhīnāṃ dhyānaprakāraḥ |
lāvaṇyena tu vīryeṇa saundaryeṇa ca tejasā || 143 ||
[Analyze grammar]

māyākyena tu saṃyuktāḥ sitavastrānulepanāḥ |
cāmarāṅkuśahastāśca baddhapadmāsanasthitāḥ || 144 ||
[Analyze grammar]

māyāyā anucaramantrāḥ |
pradhānaṃ gopanopetaṃ taṃ tu vai kaivalaṃ tvataḥ |
śaṅkaraṃ kamalaṃ caiva kramāddadyācca kevalau || 145 ||
[Analyze grammar]

sarveṣāmupari brahman vyāpīṃ cāndrīṃ ca vinayset |
prāgekaikasya coṅkāramante saṃjñānamoyutam || 146 ||
[Analyze grammar]

māyāmayo mahāmohaḥ śambaraśca kalīśvaraḥ |
catvāro'nucarā hyete dhyeyāstvalikulaprabhāḥ || 147 ||
[Analyze grammar]

māyānucarāṇāṃ ghyānaprakāraḥ |
caturbhujā mahākāyāḥ saumyavakrāḥ smitānanāḥ |
keyūrābharaṇopetāḥ pītāmbaradharāstu vai || 148 ||
[Analyze grammar]

hāranūpurasaṃyuktā nānākusumabhūṣitāḥ |
tuṣāradhūlidhavalāḥ khaḍgapāśasamudyatāḥ || 149 ||
[Analyze grammar]

bāṇaṃ kārmukamanyasminnātapatraṃ karadvaye |
evamuddhṛtya vidhivanmāyīyāṃ mantrasantatim || 150 ||
[Analyze grammar]

nyāsavidhiḥ |
svahaste pūrvavannyasya vigrahe tadanantaram |
hṛdayāntargataṃ ceṣṭvā bāhyatascāvatārya ca || 151 ||
[Analyze grammar]

bāhyayāgavidhiḥ |
mantrotsaṅgagatā nyasyāḥ prāgvaccāṅgādayo'khilāḥ |
mudravidānam |
prapūjya vidhivaddevīṃ svāṃ mudrāṃ darśayettataḥ || 152 ||
[Analyze grammar]

prāguktānāṃ caturṇāṃ tu bhinnānāmapi sā smṛtā |
sarvāsāṃ devatānāṃ ca mudrāsaṃgharṣasaṅgikam || 153 ||
[Analyze grammar]

tāḥ A |
saṅkārpasaṅgatim A |
mūlamantroditaṃ viddhi devatāṅgaiḥ samanvitam |
sādhāraṇaṃ sakhīnāṃ ca ṣoḍaśānāṃ tu nārada || 154 ||
[Analyze grammar]

svamantrayojitāmekāṃ mudrāmapyavadhāraya |
mahāyonimudrā |
saṃmukhau tu karau kṛtvā tathā vai saṃprasāritau || 155 ||
[Analyze grammar]

kaniṣṭhānāmikābhyāṃ vai yugalaṃ yugalaṃ dvija |
melayennakhadeśācca yathā syādekapiṇḍavat || 156 ||
[Analyze grammar]

aṅgulībhiśca tisṛbhiḥ pāṇimadhye nirāśrayam |
aṅguṣṭhau daṇḍavatkṛtvā prāntalagnau prasāritau || 157 ||
[Analyze grammar]

aṅgalīnāṃ catasṛṇāṃ viśrāntau codarāvadhi |
sarpakuṇḍalavatkṛtvā prayatnāttarjanīdvayam || 158 ||
[Analyze grammar]

prasārya cāgrato lagne madhyame dve mahāmune |
nītā sā janmabhūmestu samārabhya karadvayam || 159 ||
[Analyze grammar]

kuryāccaivātisaṃlagnaṃ maṇibandhāvasānataḥ |
īṣadaspṛṣṭamūlena maṇibandhaṃ karadvayāt || 160 ||
[Analyze grammar]

kuryādvikasitaṃ caiva mudraiṣā munisattama |
mahāyonyabhidhānā ca trilokajananī purā || 161 ||
[Analyze grammar]

vaśīkuryājjagatsarvaṃ kāmato yadi yojayet |
atrānuṣṭhānasaktā strī badhvā dūrātpradarśayet || 162 ||
[Analyze grammar]

munīnāṃ gatasaṅgānāṃ kṣobhamāyānti te kṣaṇāt |
puruṣo'trābhiyukto vā darśayedvanitāsu ca || 163 ||
[Analyze grammar]

nivṛttakāmadharmāsu abalāsvathavā mune |
kṣubhyanti madanārtāśca sakāmāsu ca kā kathā || 164 ||
[Analyze grammar]

anucaramudrā |
vakṣye'thānucarāṇāṃ tu ṣoḍaśānāṃ samāsataḥ |
dvijairamudrāṃ sāmānyāṃ sannidhīkaraṇe śubhām || 165 ||
[Analyze grammar]

pṛṣṭhalagnau karau kṛtvā mokṣayettadanantaram |
prādeśinīyugaṃ caiva kanyāsāyugalaṃ tathā || 166 ||
[Analyze grammar]

adhomukhaṃ tu suspaṣṭaṃ tābhyāṃ madhyānmahāmune |
kaniṣṭhikādvayaṃ lagnaṃ viralaṃ tarjanīdvayam || 167 ||
[Analyze grammar]

madhyamānāmikānāṃ tu yugmaṃ yugmaṃ tu dhārayet |
ekalagnaṃ nakhoddeśādyāvatparva tu madhyamam || 168 ||
[Analyze grammar]

ūrdhvavakraṃ muniśreṣṭha samena dharaṇena tu |
suspaṣṭau lambamānau ca aṅguṣṭhau cāpyadhomukhau || 169 ||
[Analyze grammar]

parasparaṃ tu dūrasthau mudraiṣā sarvakāmadā |
svamantrasaṃyutāṃ caiva pūjākāle pradarśayet || 170 ||
[Analyze grammar]

caturbhujānukārā ca sarveṣāṃ siddhikāmadā |
evaṃ mudrāgaṇaṃ datvā japtvā ca tadanantaram || 171 ||
[Analyze grammar]

rāṃ ca A |
homādividhānam |
homaṃ tadanu vai kuryāttilaiḥ siddhārthakānvitaiḥ |
sakuṅkumaghṛtakṣīrasaṃplutaistaṇḍulādibhiḥ || 172 ||
[Analyze grammar]

tato niyamamāśritya kṛtvā tadanu nārada |
devīrūpaṃ svamātmānaṃ bhāvanāpyu pacārataḥ || 173 ||
[Analyze grammar]

prayāyādvijanasthānaṃ prauḍhayuk svāsanānvitaḥ |
japellakṣāṇi vai sapta pūrvoktavidhinā vratī || 174 ||
[Analyze grammar]

proḍa A |
kṣīramūlaphalāhāro deśakālavaśāttathā |
ayācitaikabhikṣāśī tadabhāvācca nārada || 175 ||
[Analyze grammar]

svaśiṣyasādhitaṃ cānnaṃ mantrapūtamasaindhavam |
tailamāṃsavinirmuktaṃ sandhyākāle'pyupasthite || 176 ||
[Analyze grammar]

atṛptamapi bhuñjīta bhāvitaṃ madhusarpiṣā |
japānte vidhivanmantrī homaṃ kuryātprayatnataḥ || 177 ||
[Analyze grammar]

balāṃ modāṃ tathā māṃsīṃ cakrāṅgīṃ nāgakesaram |
kuṃkumaṃ candanaṃ kṣodaṃ rajanīcūrṇameva tu || 178 ||
[Analyze grammar]

melayetsusthi tānāṃ ca tilānāṃ madhunā tathā |
bhāvayetsaghṛtenaivaṃ trilakṣaṃ juhuyāttataḥ || 179 ||
[Analyze grammar]

madhyamānāmikābhyāṃ ca aṃguṣṭhāgreṇa nārada |
ante'yutatrayaṃ caiva samidhāṃ parihomayet || 180 ||
[Analyze grammar]

prāgrājākatarūtthānāṃ khādirāṇāṃ tato'param |
suradārumayīnāṃ ca tṛtīyamayutaṃ tataḥ || 181 ||
[Analyze grammar]

dadyātpūrṇāhutiṃ caiva viśuddhenāntarātmanā |
patitāyāṃ tu pūrṇāyāmāyāti parameśvarī || 182 ||
[Analyze grammar]

parivārānvitā devī bhāṣate sādhu sādhviti |
kuru kāryamabhīṣṭaṃ ca mantreṇa tvadhunā vraja || 183 ||
[Analyze grammar]

idamuktvā vrajettūrṇaṃ devī viṣṇuniketanam |
siddhija sāmarthyam |
tataḥ sa sādhakavaraḥ karmāṇi vividhāni ca || 184 ||
[Analyze grammar]

prārabhenmanasā vip yānyabhīṣṭāni sarvadā |
ātmārthe vā parārthe vā leśataḥ śṛṇu nārada || 185 ||
[Analyze grammar]

prajapyāmalakaṃ bimvaṃ sakṛnnṛpagṛhaṃ viśet |
kośasyāgre vinikṣipya yatra kutra sthitasya ca || 186 ||
[Analyze grammar]

gaganātpatite tūrṇaṃ yadyaduktaṃ samīhate |
yadyaccābharaṇaṃ vipra yadyadvā vasanaṃ śubham || 187 ||
[Analyze grammar]

evaṃ vai vrīhigulikaṃ tathaiva tilataṇḍulam |
kṣipeddhānyakhale pūrṇe koṣṭhāgāre'tha khātake || 188 ||
[Analyze grammar]

etaṃ A |
rājakīye tathā svarṇaṃ yatra yatra sthitastataḥ |
yadyatsamīhate dhānyaṃ sasyaṃ vā taṇḍulānvitam || 189 ||
[Analyze grammar]

tattadagre'tha gaganātpatatyatha yathepsitam |
evameva tu siddhānnaṃ gulikāṃ parijapya ca || 190 ||
[Analyze grammar]

kṣiptvā mahānasoddeśe siddhānnaṃ varṣayetkṣaṇāt |
gulikāṃ gomayenaiva kṛtvā badarasaṃmitām || 191 ||
[Analyze grammar]

nikṣipya govrajasyāntassaptavārābhimantritām |
dhyānamātrātkṣaṇasyānte dadhikṣīrājyapūritāḥ || 192 ||
[Analyze grammar]

bhāṇḍāśca pṛṣṭhataḥ paśyedyatra tatra sthito vratī |
prajapya badaraṃ vipra phalamanyattu vā vkacit || 193 ||
[Analyze grammar]

kṣipenmadhuvane rājñaḥ phalākṛṣṭiṃ karoti ca |
prapuṣpavāṭikāyāṃ tu puṣpamekaṃ vinikṣipet || 194 ||
[Analyze grammar]

japtvā vāratrayaṃ mantrī puṣpāṇyākarṣayetkṣaṇāt |
yatra yatra tadaṅgotthaṃ saptajaptaṃ vinikṣipet || 195 ||
[Analyze grammar]

tatra tatra ca tattiṣṭhetsaṃkalpe tu kṛte sati |
yathecchaṃ tu samākṛṣṭaṃ tatra tatra ca tadvrajet || 196 ||
[Analyze grammar]

na cāpi sādhakavarassaṃviṇṇo jāyate vkacit |
kṛtvā'ṅgārakaṇaṃ caiva śatajaptaṃ tu nārada || 197 ||
[Analyze grammar]

kṣipetsalilamadhye tu jvalantaṃ tatpradṛśyate |
kuśāgrasthaṃ jalakaṇaṃ śatavārābhimantritam || 198 ||
[Analyze grammar]

kṛtvā hutāśarāśau tu jvalamāne vinikṣipet |
bhavetpānīyamiva ca sa vahnirdṛśyate kṣaṇāt || 199 ||
[Analyze grammar]

vālukāparipūrṇaṃ tu araṇyaṃ ca tṛṇojjhitam |
dṛṣṭvā tatra vinikṣipya tṛṇaṃ ca śatamantritam || 200 ||
[Analyze grammar]

puṣpapatrasamākīrṇaṃ patrapallavasaṃkulam |
kuryānnandanatulyaṃ taṃ toyaśālisamāvṛtam || 201 ||
[Analyze grammar]

nānāvihagasaṃpūrṇaṃ pattanopavanānvitam |
puraprākārasaṃpūrṇaṃ devatāyatanānvitam || 202 ||
[Analyze grammar]

geyadevadhvaniyutaṃ lalanābhiśca śobhitam |
nṛpāṇāmetadāścaryaṃ darśanīyaṃ sadaiva hi || 203 ||
[Analyze grammar]

anokaheṣvaraṇyeṣu nīraseṣu sadaiva hi |
icchayā'pastathā'nnāni bhogāṃśca vividhāni ca || 204 ||
[Analyze grammar]

karoti mantritairloṣṭhairgomayenāṣṭasaṅkhyayā |
arivarge muniśreṣṭha saṃmukhe saṃsthite sati || 205 ||
[Analyze grammar]

krodhāccaiva vadhodyukte ekākī yadi tiṣṭhati |
japamānastu vai samyak saṃkalpya manasā mahat || 206 ||
[Analyze grammar]

ātmīyaṃ ca balaṃ vipra sainikāyudhasaṅkulam |
tasya saṃpadyate kṣipraṃ camūḥ ghoraparākramā || 207 ||
[Analyze grammar]

sa tantraṃ tu gajāśvaṃ ca nānāśastravibhāsitam |
dṛṣṭvā parāṅmukhaṃ yāti hataujaskaṃ riporbalam || 208 ||
[Analyze grammar]

sa tatra tu A |
karoti vipra yatkiñcinmanasā mantramuccaran |
vyalīkaṃ satyabhūtaṃ ca tattathā paridṛśyate || 209 ||
[Analyze grammar]

suśuṣkaṃ pādapaṃ dṛṣṭvā tāḍayeccaraṇena tu |
japamāno mahāmantraṃ tasya puṣpaphalānvitam || 210 ||
[Analyze grammar]

rasapuṣpaphalopetaṃ pāṇibhyāṃ mantramuccaran |
pīḍayetpādapaṃ mantrī śoṣitaṃ so'dhigacchati || 211 ||
[Analyze grammar]

śobhitaṃ A |
parvatāgrasthito mantraṃ nāśārthaṃ saṃjapedyadi |
vrajedadhastāttadvipra yāvadicchati sādhakaḥ || 212 ||
[Analyze grammar]

tuṣṭaḥ protthāpayetpaścātpātālātparvataṃ punaḥ |
candanena rasenaiva mantraṃ padmodare likhet || 213 ||
[Analyze grammar]

patreṣvaṅgāni cālikhya suśobhanadine tataḥ |
pūjayitvā'rghyapuṣpādyairveṣṭayedatha pūrvavat || 214 ||
[Analyze grammar]

dhārayedyo mahāmantraṃ tasya sarvā vibhūtayaḥ |
samyagāvirbhavantyatra loke niṣkaṇṭakaḥ sa ca || 215 ||
[Analyze grammar]

suśobhanaśca dīrghāyuḥ paratra śubhamāpnuyāt |
devīcatuṣṭayasyaiṣa siddhisaṅghassamāsataḥ || 216 ||
[Analyze grammar]

kiñciduddeśataḥ proktaḥ sādhakānāṃ hitāya ca |
nānāvidhāni divyāni prayacchanti śubhāni ca || 217 ||
[Analyze grammar]

karmāṇyatulavīryāṇi ante tu paramaṃ padam |
prakāśayati bhaktānāṃ vaiṣṇavānāṃ viśeṣataḥ || 218 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 27

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: