Jayakhya-samhita [sanskrit]

41,582 words | ISBN-13: 9788179070383

The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.

śrībhagavān |
etadvidhānamaṅgānāṃ kīrtitaṃ tu yathepsitam |
śṛṇu vakratrayaspātha kalpaṃ vakṣyāmi yādṛśam || 1 ||
[Analyze grammar]

nṛsiṃhavaktramantrasādhanam |
yattannṛsiṃhavadanaṃ kalpāntārkāyutaprabham |
tasyāṅgaṣaṭkasaṃyuktaṃ śṛṇu mūrticatuṣṭayam || 2 ||
[Analyze grammar]

yuktaṃ śakticatuṣkeṇa kalpāntāgnisamadyuti |
nṛsiṃhasyāṅgamantrāḥ |
ādāya śāśvataṃ ṣoḍhā sāmapāṭhakasaṃsthitam || 3 ||
[Analyze grammar]

caturgatidhareśābhyāmantassthenātha yojayet |
uttarādharataḥ paścādāṅgikaiścāṅkayetsvaraiḥ || 4 ||
[Analyze grammar]

kaustubhottamamadyena vyomeśenātha bhūṣayet |
aṅgānyetāni viprendra nṛsihmasya mahātmanaḥ || 5 ||
[Analyze grammar]

nṛsiṃhasya mūrtimantrāḥ |
kūṭāntaścaiva dhā mātmā śāśvatāvasthitastataḥ |
vedātmā paramātmā ca caturṇāmadha yojayet || 6 ||
[Analyze grammar]

atha lokeśvarārṇaṃ tu sūkṣmāntasthaṃ yadakṣaram |
lokaśvarojjhitaṃ taṃ vai vyomeśākhyāda saṃyutam || 7 ||
[Analyze grammar]

caturṇāmapi mūrdhasthaṃ catasro mūrtayo vibhoḥ |
sūryalokapradaścādyo dvitīyo'gniprabhākaraḥ || 8 ||
[Analyze grammar]

atyugradarpaśamanaścaturtho viśvasūkaraḥ |
nṛsiṃhānucaramūrtīnāṃ dhyānaprakāraḥ |
nṛsihmabhūtayaḥ sarve dhyeyāssarve caturbhujāḥ || 9 ||
[Analyze grammar]

nakhapraharaṇāścaiva viśvopaplavahānidāḥ |
vismayākhyāṃ smarenmudrāṃ sarveṣāṃ ca karadvaye || 10 ||
[Analyze grammar]

kareṇa tu karaṃ dhyāyenmardayantamatīva hi |
ataścodriktarūpāṇāṃ dhyeyā mudrā parā mune || 11 ||
[Analyze grammar]

vīryāṇāṃ A |
sitaraktasuvarṇābhaṃ nīlapūrvākṛtiṃ smaret |
nṛsiṃhasya śaktimantrāḥ |
ādāyotphulla nayanamagnirūpamataḥ param || 12 ||
[Analyze grammar]

dīptimadviśvarūpau ca teṣāṃ mūrdhani vinayset |
aśeṣabhuvanādhāraṃ māyāvyomeśabhūṣitam || 13 ||
[Analyze grammar]

māyānyomeśarahitaṃ tatteṣāmāsanaṃ nyaset |
yugāntahutabhugjvālā viśvamūrtirmahāprabhā || 14 ||
[Analyze grammar]

jagatsaṃpūraṇī nāmnā caturthī saṃprakīrtitā |
nṛsiṃhaśaktīnāṃ dhyānaprakāraḥ |
krameṇa varṇamāsāṃ tu yathāsvamavadhāraya || 15 ||
[Analyze grammar]

alihemāruṇā...dvibhujāścārukuṇḍalāḥ |
unnatāṅgā mahākāyāḥ piṅgabhrūyugmalocanāḥ || 16 ||
[Analyze grammar]

catasraścāpi ṣaḍghrāṇāḥ pralambijaṭharāstathā |
cakracāmarahastāśca baddhapadmāsanasthitāḥ || 17 ||
[Analyze grammar]

sarvāsāṃ praṇavaṃ saṃjñāṃ namaskārapadaṃ nyaset |
mūlaśaktipraṇītena nyāyena nyāsamācaret || 18 ||
[Analyze grammar]

arcayitvā tu hṛtpadme ṣaṭkoṇe maṇḍale bahiḥ |
aṣṭapatrodare nyasya pūjayetparameśvaram || 19 ||
[Analyze grammar]

nyaseddhṛdādikaṃ prāgvatpatraprāntacatuṣṭaye |
prāgādye mūrtisaṃghaṃ tu āgne yāmye'tha śaktagaḥ || 20 ||
[Analyze grammar]

iṣṭvā'tha mūrtimantrāṇāṃ svamudrāṃ saṃpradarśayet |
cakraṃ kīrticatuṣkasya guggulaṃ ca tilaṃ tataḥ || 21 ||
[Analyze grammar]

hṛtakiṃśārukāṇāṃ tu dhānyānāmaruṇātmanām |
taṇadoṣavimuktānāmājyāktānāṃ viśeṣataḥ || 22 ||
[Analyze grammar]

guggulukṣaudramiśrāṇāṃ dadyātpūrṇāhutiṃ tataḥ |
pramuñcanvai mahānādaṃ trailokyajaḍakṛnmahat || 23 ||
[Analyze grammar]

nṛkesarī samāyāti gaganādanalāntarāt |
tanmantreṇa mahānādamutplutya gaganaṃ drutam || 24 ||
[Analyze grammar]

kuryātsādhakamukhyo vai tejasā mudito bhavet |
tadā sa bhagavāndevaḥ parituṣṭo'nubhāṣate || 25 ||
[Analyze grammar]

vada sādhakarājendra yatte cetasyavasthitam |
ityuktvā'darśanaṃ yāti mantramūrtīnṛkesarī || 26 ||
[Analyze grammar]

nṛsiṃhamantrasiddhijaṃ sāmarthyam |
tato'ṣṭaguṇamaiśvaryaṃ sādhako yadi cecchati |
ātmano dvija vā'nyasya vāṅbhātreṇa tu sādhayet || 27 ||
[Analyze grammar]

dṛṣṭvā sulakṣaṇaṃ pātraṃ brāhmaṇaṃ kṣatriyaṃ tu vā |
kṛtvā tu cetasā nyāsaṃ puṣpairarghyaistathā'mbunā || 28 ||
[Analyze grammar]

saṃpūjya raṅgamadhyasthamāviṣṭassa vadetkṣaṇāt |
bhūtaṃ bhavyaṃ bhaviṣyacca yasya yatpratibhāti vai || 29 ||
[Analyze grammar]

nyasya tanmūrtimantrāṃśca tanmantrairatha pūjayeta |
dārakaṃ so'pi cetsarvamatītānāgataṃ vadet || 30 ||
[Analyze grammar]

śaktimantracatuṣkeṇa samāveśya ca kanyakām |
svalpā'pi bālabhāvasthā sā vivakti yathepsitam || 31 ||
[Analyze grammar]

japamānastu mantreśaṃ tanmantreṇātha saṃkṣipet |
siddhārthakānviśedgrāmānnagaraṃ vā puraṃ mahat || 32 ||
[Analyze grammar]

tatkṣaṇātkṣobhamāyāti satiryaṅnaradaivatam |
... ... ... ... kṛtvātaḥ siṃhavigraham || 33 ||
[Analyze grammar]

talliḍgavigraham A |
lepanābharaṇādyaistu saṃrakṣe khalu kaṇṭakam |
yāyācchailendramūrdhānaṃ japellakṣāṣṭakaṃ vratī || 34 ||
[Analyze grammar]

lakhalaṇṭayā A |
vā'yutaṃ lakṣayugmaṃ tu japānte juhuyāttataḥ |
nyāsaṃ kṛtvā viśenmadhyamāste vā'nyasya sammukhe || 35 ||
[Analyze grammar]

kṣobhamāyāti tarasā sagajāśvāyudhānvitam |
pratiṣṭhitāyāmalpāyāṃ yasyāṃ kasyāṃ hi nārada || 36 ||
[Analyze grammar]

japanmantraṃ kṛtanyāso yadyagre tiṣṭhati kṣaṇam |
sā'pi ca kṣobhamāyāti dhāvedyatra sa sādhakaḥ || 37 ||
[Analyze grammar]

makarālayakūlaṃ tu samāsādya mahāmate |
evameva hi yastiṣṭhet kṣobhayatyacireṇa tam || 38 ||
[Analyze grammar]

nirīkṣamāṇo gaganaṃ yadi mantramanusmaret |
vighanaṃ nirmalaṃ caiva tatkṣaṇātkṣobhameti ca || 39 ||
[Analyze grammar]

jīmūtastanitairghorairvidyunmālāśanīyutaiḥ |
vanaṃ vanaspatiyutaṃ siṃhavyāghrākulaṃ mahat || 40 ||
[Analyze grammar]

vidhinānena viprendra kṣobhamāyāti cācirāt |
yaṃ yaṃ kṣobhayate mantrī siṃhamantreṇa bhāsvatā || 41 ||
[Analyze grammar]

sa sa yacchati sarvasvaṃ bhayabhītaśca bhaktitaḥ |
yaṃ yaṃ kṛtvā tu manasā yakṣavidyādharādikam || 42 ||
[Analyze grammar]

japenmantravaraṃ mantrī sa sa āyāti śīghrataḥ |
ājñāṃ sa sādhayatyāśu sādhakasya mahātmanaḥ || 43 ||
[Analyze grammar]

tadājñayā vrajedbhūyaḥ svasthānaṃ bhītamānasaḥ |
vilikhya dvādaśāraṃ tu nābhinemisamanvitam || 44 ||
[Analyze grammar]

saṣaṭkoṇaṃ tu nābhau tu sapadmaṃ kuṅkumena tu |
tarūtthitena payasā vastre rocanayā saha || 45 ||
[Analyze grammar]

karṇikāntargatāṃ saṃjñāṃ mantrādyantaṃ nirodhitām |
amṛtārṇāntarasthāṃ ca vyāpī cāndrīyutaśca saḥ || 46 ||
[Analyze grammar]

svako'sau mūrtimantro yaḥ pratyekasmindale dale |
rakṣāmukapadopetāḥ ṣaṭkoṇe ca hṛdādayaḥ || 47 ||
[Analyze grammar]

mūrtidvayaṃ tu prathamaṃ saṃjñādyantagataṃ dvija |
cakranābhau dvidhā yojyaṃ dvayameva na rāntare || 48 ||
[Analyze grammar]

tridhā A |
arāntarāntayogena ekaikaṃ ṣaṭsu ṣaṭsu ca |
yā'tra vai prathamā śaktī rakṣanāmapadānvitā || 49 ||
[Analyze grammar]

arāntarāle sā yojyā ekā dvādaśadhā dvija |
nāmayuktāṃ tridhā cānyāṃ cakranemau niyojya ca || 50 ||
[Analyze grammar]

triraṣṭadhā tṛtīyā ca tathā cakraprathiṣvapi |
vā caturthī vibhosśaktirekadhā cakrabāhyagā || 51 ||
[Analyze grammar]

tanmayī yena sūtreṇa cakraṃ saṃveṣṭya saptadhā |
vratopavāsaśuddhātmā pūjāṃ kṛtvā tathā'hutim || 52 ||
[Analyze grammar]

dvādaśyāṃ sitakṛṣṇāyāṃ gurorvāre'tha nārada |
athavā jīvanakṣatre muhūrte śakunānvite || 53 ||
[Analyze grammar]

vilikhya ca bahiḥ pakṣe sitaraktena veṣṭayet |
trilohagarbhagaṃ kṛtvā mantraṃ yo dhārayeddvija || 54 ||
[Analyze grammar]

tasyāyuḥ śrīstathā'rogyaṃ saubhāgyamucitaṃ balam |
tṛptiḥ kāntistathā kīrtirvijayassarvatomukhaḥ || 55 ||
[Analyze grammar]

medhā'bhicāravighvaṃso mantro yogakṛto'tha vā |
sthāvaraṃ jaṅgamaṃ ghoraṃ śaṅgākhyaṃ kṛtrimaṃ tathā || 56 ||
[Analyze grammar]

viṣaṃ vināśamāyāti gṛhabhūteṣu kā kathā |
kāmayedvanitānāṃ tu madye bhavati vallabhaḥ || 57 ||
[Analyze grammar]

yaṃ yaṃ samīhate kāmaṃ taṃ taṃ prāpnotyayatnataḥ |
etannṛsiṃhamantrasya vakrabhūtasya nārada || 58 ||
[Analyze grammar]

kapilamantrasādhanaprakāraḥ |
vidhānaṃ kathitaṃ samyak kāpilasyātha kathyate |
kapilasyāṅgamantraḥ |
vilekhyo dīptimānṣoḍhā ūrdhvādho'nalaveṣṭitaḥ || 59 ||
[Analyze grammar]

tannṛsiṃhāṅgavanmūrdhnā kramātkuryācca yojitam |
etāni kapilāṅgāni ceṭakānasya vai śṛṇu || 60 ||
[Analyze grammar]

kapilasyānucaramantrāḥ |
catuṣkaṃ vāruṇāntasthaṃ śādyaṃ kṛtvā krameṇa tu |
dhareśamanalārūḍhaṃ salokeśaṃ caturṣvadhaḥ || 61 ||
[Analyze grammar]

viśvāpyāyakaro vyāpī nyasyo hyupari sarvataḥ |
yogeśvaraśca tattvajño brahmadatto mahāmatiḥ || 62 ||
[Analyze grammar]

sitaraktāruṇaḥ kṛṣṇaśśāntadehaścaturbhujaḥ |
kapilānucaramūrtidhyānaprakāraḥ |
brahmāñjalikṛtāḥ sarve baddhapadmāsanasthitāḥ || 63 ||
[Analyze grammar]

vijñānasaṃcayākārā hyakṣasūtrakarāstu vai |
prabhākarasahasrābhā divyamālāmbarānvitāḥ || 64 ||
[Analyze grammar]

divyagandhānuliptāṅgā divyābharaṇabhūṣitāḥ |
kapilasya śaktimantrāḥ |
ādyavarṇacatuṣkaṃ tu śāntāntaṃ ca likhetkramāt || 65 ||
[Analyze grammar]

analasthaṃ ca sraveṣāmadhaḥ somaṃ ca vinyaset |
vyāpī cāndrī tato māyā caturthyantaṃ niyojayet || 66 ||
[Analyze grammar]

vimalā karuṇā śaktirjñānākhyā ceti śaktayaḥ |
kapilaśaktidhyānaprakāraḥ |
pītaśyāmāruṇāḥ śuklāḥ kramaśo dvibhujāḥ smṛtāḥ || 67 ||
[Analyze grammar]

varadābhayahastāśca kapilākṛtayastathā |
kṛtvā nyāsaṃ yajetpaścāt vitate hṛtkuśeśaye || 68 ||
[Analyze grammar]

tataḥ pūrṇendusaṅkāśamekadvāraṃ tu vartulam |
sapadmaṃ maṇḍalaṃ kṛtvā tanmadhye hyavatārya ca || 69 ||
[Analyze grammar]

śeṣamaṃgādikaṃ prāgvannyasya līlā tadantare |
iṣṭvā brahmāñjaliṃ mudrāṃ yogeśādiṣu darśayet || 70 ||
[Analyze grammar]

varābhayau tu śaktīnāṃ mukhyasthāṅgeṣu pūrvavat |
kṛtvā homaṃ yathāśakti tilairājyapariprutaiḥ || 71 ||
[Analyze grammar]

datvā pūrṇāhutiṃ paścāt sthānamāsādya nirjanam |
japellakṣacatuṣkaṃ tu hṛdādīnāṃ tu nārada || 72 ||
[Analyze grammar]

kramātsahasramekaikaṃ tato homaṃ samācaret |
payasā madhumiśreṇa juhuyādayutadvayam || 73 ||
[Analyze grammar]

nirambunā'tha vai dadhnā juhuyādayutaṃ tataḥ |
mālatīkusumānāṃ tu tataścāyutapañcakam || 74 ||
[Analyze grammar]

ekamājyasya juhuyātkevalasya sruveṇa tu |
śataṃ śataṃ ca sarveṣāṃ sarvamekīkṛtaṃ juhet || 75 ||
[Analyze grammar]

tataḥ pūrṇāhutiṃ dadyāddadhimadhvājyapūritām |
etyādityapathādagre sākṣāttiṣṭhedadhokṣajaḥ || 76 ||
[Analyze grammar]

gaccha sādhaka siddho'si manmantreṇākhilaṃ kuru |
evamuktvā sa bhagavānyāti sūryapathādataḥ || 77 ||
[Analyze grammar]

kapilamantrasiddhijaṃ sāmarthyam |
tanmantreṇātha vai mantrī kuryātkarma yathepsitam |
jaḍānāṃ yojayanmantraṃ muhūrtaṃ hṛtkuśeśaye || 78 ||
[Analyze grammar]

prāpnuvanti prabodhaṃ ca aṣṭākṣarapadānvitam |
mantreṇādyantasaṃruddhaṃ yasya nāma tu nārada || 79 ||
[Analyze grammar]

japecchatadvayaṃ mantrī sa saṃbādhapathaṃ vrajet |
mantreśaṃ japamānastu yadi tiṣṭhettapovane || 80 ||
[Analyze grammar]

labdhavijñānasantoṣāḥ pādayornipatanti te |
tapasvinaḥ śāntacittā mantrajñasya mahātmanaḥ || 81 ||
[Analyze grammar]

mahānṛpālayāgre tu dhyāyedvai mantranāyakam |
kṣaṇamāste yadā mantrī tadā nṛpavarastu tam || 82 ||
[Analyze grammar]

sametya pādamūlaṃ tu nikhilaṃ vinivedayet |
yānyāṃścetasi kṛtvā vai japenmantravaraṃ vratī || 83 ||
[Analyze grammar]

sametya tena viprendra mantrajñasya mahātmanaḥ |
svaṃ svaṃ caiva tu vijñānaṃ kathayanti prayatnataḥ || 84 ||
[Analyze grammar]

nāgā vidyādharā yakṣā ye vai gaganagāminaḥ |
vijñānasiddhiṃ vai sarvāṃ viśeṣeṇa mahātmanaḥ || 85 ||
[Analyze grammar]

datvā sādhakamukhyasya yānti yatrāgatāḥ punaḥ |
vijñānaviṣaye siddhau sandigdhārthe tu nārada || 86 ||
[Analyze grammar]

mantraṃ dhyāyejjapenmantrī nissandehapadaṃ vrajet |
dhyātvā nābhau tu mantreśaṃ japedyadyayutaṃ prati || 87 ||
[Analyze grammar]

bhūtaṃ bhavyaṃ bhaviṣyacca vetti sarvaṃ na saṃśayaḥ |
sāṣṭaṃ śatadvayaṃ japtvā sarṣapānkarasaṃpuṭe || 88 ||
[Analyze grammar]

nikṣipedbhūmimadhye tu te svayaṃ saṃghaṭantyadhaḥ |
nidhisthāne tu viprendra sthāne rāsāyane tu vā || 89 ||
[Analyze grammar]

tatprāṇi sūcanārthaṃ tu tatrāvartaṃ dadatyatha |
prāptirna vidyate yasminnidhāvatha rasāyane || 90 ||
[Analyze grammar]

dūrataśca taduddeśātprayāntītastato dvija |
baddhapadmāsano mantrī śūnyadhāraṇayā sthitaḥ || 91 ||
[Analyze grammar]

japeddaśasahasrāṇi khecaratvamavāpnuyāt |
rājopaladyutimuṣaṃ dhyātvā mantraṃ japedyadi || 92 ||
[Analyze grammar]

turyāṃśamayutaṃ ... .... tālurandhrapathasthitam |
svayamanyasya vā vipra palitaṃ nāśayedyataḥ || 93 ||
[Analyze grammar]

purandarapurāntasthaṃ mantraṃ mantrī japedyadi |
jvalanābhaṃ tu jihvāgre rakṣāvānīśvarasya tu || 94 ||
[Analyze grammar]

so'pi mūkatvamāpnoti kiṃ punarmanujo'lpadhīḥ |
niśāmbunā ca kṣīreṇa saghanena rasena ca || 95 ||
[Analyze grammar]

vilikhya kuṅkumāḍhyena bhūrje vā sitakarpaṭe |
ṣaṭpatraṃ tu mahāpadmaṃ tadbahirdvādaśacchadam || 96 ||
[Analyze grammar]

sanābhinemi tadbāhye ṣoḍaśāraśca hetirāṭ |
prāgvannāmasamāyuktaṃ mantreśaṃ karṇikāntare || 97 ||
[Analyze grammar]

patraṣaṭke ṣaḍaṅgaṃ tu nāmākṣarapadānvitam |
aṅgāni mūrtayaścaiva śaktayo'tha dalatraye || 98 ||
[Analyze grammar]

tānyevānyeṣu patreṣu bhūyo bhūyo vilikhya ca |
padmaṃ samāpyate yāvannābhau mūlaṃ nyasetpunaḥ || 99 ||
[Analyze grammar]

arāntarāla hṛdbījamastrabījamareṣu ca |
śeṣamaṅgacatuṣkaṃ tu mūrtayaśśaktayastathā || 100 ||
[Analyze grammar]

cakranemau tu vinaysya cakrabāhyaṃ tu vai tataḥ |
navadhā śaktibījena veṣṭanīyaṃ mahāmate || 101 ||
[Analyze grammar]

āśramāvaruṇāsaṅghaśāntimantrānvinikṣipet |
athavā'nena tu vyomni tatra sūtreṇa veṣṭayet || 102 ||
[Analyze grammar]

saṅghaṃ |
jāmbūnadapuṭe kṛtvā dhārayedbhaktimānhi yaḥ |
tasya jñānaṃ savijñānamāvirbhavati nārada || 103 ||
[Analyze grammar]

nadīḥ santaratastasya athavodadhilaṅghane |
toyotthā doṣasaṃghāśca ūrmayaḥ praśamanti ca || 104 ||
[Analyze grammar]

yantrasaṃdhārako yatra nivasatyambujanma ca |
jvalitaṃ vācakaṃ tatra gamayatyacireṇa tu || 105 ||
[Analyze grammar]

pātakaṃ A |
kṛtvā sthānaṃ tu nirbādhaṃ mantrasyāsya prabhāvataḥ |
praviśanti ca ghorāṇi bhaumādyāni sahasraśaḥ || 106 ||
[Analyze grammar]

na tatra daiviko bādhaḥ kuto rājakulodyataḥ |
udeti pūrṇamatulaṃ dhairyaṃ lakṣmīḥ pragalbhatā || 107 ||
[Analyze grammar]

viparītamato yadvai tatsarvaṃ nāśameti ca |
kimasya mantranāthasya aprāpyaṃ bhuvanatrayam || 108 ||
[Analyze grammar]

syātsamārādhitasyaivaṃ vidhidṛṣṭena karmaṇā |
yatra yatra ca mantreśaṃ yaṃ yaṃ mantrī niyojayet || 109 ||
[Analyze grammar]

tatrāṅgaśaktimūrtiṃ cāpyarcayejjuhuyājjapet |
ityetatkāpilasyoktaṃ vārāhasyādhunocyate || 110 ||
[Analyze grammar]

varāhamantrasādhanaprakāraḥ tatra varāhasyāṅgamantraḥ |
ṣoḍhā'nanteśamādāya pradhānopari saṃsthitam |
dhareśaṃ tadadho dadyātsaṃyojyāṅgoditasvaraiḥ || 111 ||
[Analyze grammar]

varāhasyānucaramantrāḥ |
govindo vibudhādyaśca varāhaśca caturgatiḥ |
kramāccatuṣṭayaṃ dadyātteṣāṃ cādho niyojya ca || 112 ||
[Analyze grammar]

dhareśaśca gadadhvaṃsī sūkṣmaṃ varuṇameva ca |
tadūrdhvamanaṃla paścāccaturṇāṃ kramaśo nyaset || 113 ||
[Analyze grammar]

varāhasya śaktimantrāḥ |
atha śakticatuṣkārthamādāyārṇacatuṣṭayam |
dhruvo varāhastvanalaḥ paramātmā mahāmateḥ || 114 ||
[Analyze grammar]

ārūḍhaṃ somabījaṃ ca caturṇāmāsane nyaset |
viṣṇunā'laṃkṛtāssarve tataḥ svahṛdayānmune || 115 ||
[Analyze grammar]

sarvasminmantracakre tu cāndrī vyāpī tu mūrdhani |
nyāsaṃ puroditaṃ kṛtvā iṣṭvā hṛdayagocare || 116 ||
[Analyze grammar]

aṣṭāsraṃ tu puraṃ kṛtvā dvārādyavayavānvitam |
tanmadhye kamalaṃ śuklamaṣṭapadmaṃ sakarṇikam || 117 ||
[Analyze grammar]

tatrāvatārya mantreśaṃ pūjayedbhaktipūrvakam |
pūrvavaddhṛdayādīni tato'nugacatuṣṭayam || 118 ||
[Analyze grammar]

dhyātvā padmadalāntasthaṃ nyaseddhyānaṃ nibodha me |
varāhānucaradhyānaprakāraḥ |
atasīpuṣpasaṃkāśaṃ prathamaṃ dharaṇīdharam || 119 ||
[Analyze grammar]

dharādharaṃ dvitīyaṃ tu navameghasamaprabham |
priyaṅgumañcarīśyāmaṃ tṛtīyaṃ pṛthivīdharam || 120 ||
[Analyze grammar]

caturthaṃ viśvadhṛṅnāma dhyāyedalikuladyutim |
varāhavadanāḥ sarve śaṃkhapadmakarodyatāḥ || 121 ||
[Analyze grammar]

baddhapadmāsanāsīnā varadābhayakāstu vai |
puṣpābharaṇadigdhāṅgāstuṣāranikarānvitāḥ || 122 ||
[Analyze grammar]

varāhaśaktidyānaprakāraḥ |
tataḥ śakticatuṣkaṃ tu dhyātvā dhyātvā niveśayet |
navacampakavarṇābhāṃ prathamāṃ viśvapūrakīm || 123 ||
[Analyze grammar]

rājopalaprabhāmanyāṃ visvasandhāraṇīti yā |
dhyāyedbandhūkapuṣpābhāmojākhyāṃ tu mahābalām || 124 ||
[Analyze grammar]

caturthīṃ sthitisaṃjñāṃ ca tuhinācalasannibhām |
varāhavadanāssarve dvibhujāścārukuṇḍalāḥ || 125 ||
[Analyze grammar]

gadācakrakarāścaiva nānāpuṣpāmbarānvitāḥ |
pūjayitvā tato dadyānmudrāṃ mantragaṇasya ca || 126 ||
[Analyze grammar]

mūlasya hṛdayādīnāṃ pūrvalakṣaṇalakṣitām |
varābhayākhyāṃ mūrtīnāṃ gadāmudrāṅganāsu ca || 127 ||
[Analyze grammar]

tatastu juhuyānmantrī madhvaktānasitāṃstilān |
datvā pūrṇāhutiṃ kṛtvā vārāhaṃ rūpamātmanaḥ || 128 ||
[Analyze grammar]

yāyājjalāśayoddeśamekāntaṃ vijanaṃ mahat |
tatra lakṣāṣṭakaṃ japtvā juhuyāddve ca sapta ca || 129 ||
[Analyze grammar]

tilānāṃ tvayutaṃ cāpi ayutadvitayaṃ tathā |
gavyasyājyasya juhuyāt gulgulorayutaṃ punaḥ || 130 ||
[Analyze grammar]

dadyātpūrṇāhutiṃ mantrī tato dṛṣṭipathaṃ vrajet |
stūyamānassuraiḥ sarvairvarāho varadaḥ prabhuḥ || 131 ||
[Analyze grammar]

gaccha tuṣṭo'smi te śīghramabhīṣṭaṃ parisādhaya |
tataḥ sādhakamukhyo'sau sādhayetprabhuṇoditam || 132 ||
[Analyze grammar]

varāhamantrasiddhijaṃ sāmarthyam |
āruhya śikharāgre tu dakṣiṇāśāṃ nirīkṣayan |
japenmantravaraṃ rātrau niśānte cāntakaḥ svayam || 133 ||
[Analyze grammar]

vihvalībhūta āyāti kiṃ mayā te prayojanam |
brūhi vairigaṇaḥ kaste yasyādya prabhavāmyaham || 134 ||
[Analyze grammar]

prasannastvavasanno vā yasyāsau kālamṛtyunā |
na bādhyate'dyaprabhṛti tvadīyaṃ śapathaṃ hi me || 135 ||
[Analyze grammar]

prapanna Y CL |
tvamidānīṃ vratadharo gatamṛtyurna saṃśayaḥ |
yāsyāmi dehi cājñāṃ me yāhītyasya tato vadet || 136 ||
[Analyze grammar]

dhyātvā toyaṃ ghaṭāntasthaṃ japtvā sārdhaśataṃ tathā |
gardabhādyāśca ye rogāḥ praśamanti ca tajjalāt || 137 ||
[Analyze grammar]

snānātpānāttathā sekāt kṣaṇena tu mahāmune |
niśāmbunā candanena nāmamantrapuṭīkṛtam || 138 ||
[Analyze grammar]

parivārayutaṃ padme likhitvā śītale jale |
nidhāya tatkṣaṇādyāti jvaraścaikāhnikādikaḥ || 139 ||
[Analyze grammar]

prajapya gugguluṃ dhūpaṃ siddhārthakasamanvitam |
jvarānte dhūpitaḥ samyak sukhī bhavati tatkṣaṇāt || 140 ||
[Analyze grammar]

mṛdamādāya saṃmantrya kṛtvā vāmakarasthitām |
jalenāloḍya tadanu lūtāktaṃ parilepayet || 141 ||
[Analyze grammar]

naśyatyāśu dvijaśreṣṭha mantrasyāsya prabhāvataḥ |
śatābhimantritaṃ kṛtvā tilatailaṃ ghṛtānvitam || 142 ||
[Analyze grammar]

sarvavyādhivighātaṃ ca abhyaṅgātparijāyate |
icchāsaṃkhyaṃ kare kṛtvā nīlaṃ darbhagaṇaṃ dvija || 143 ||
[Analyze grammar]

śatābhimantritaṃ kṛtvā nikṣipetpṛṣṭhadeśataḥ |
vrajamāno mahāraṇye corātaṅkabhayākule || 144 ||
[Analyze grammar]

āste cānugatā tasya paiśācī yakṣasantatiḥ |
nipātayati doṣāṇāṃ pathi sarvasukhapradā || 145 ||
[Analyze grammar]

yaṃ yaṃ samīhate mantrī pathi tīrthāntare sthitaḥ |
taṃ taṃ yakṣādayaśśaśvat pradadante yathepsitam || 146 ||
[Analyze grammar]

tṛptyarthaṃ tasya sārthasya na śramaṃ cāpyasau vrajet |
yakṣarakṣaḥpiśācāśca tiṣṭhantyanye'grato'sya vai || 147 ||
[Analyze grammar]

anrugandhānamātreṇa tadājñāsaṃpratīkṣakāḥ |
yadā gaganagāmitvamicchatyadbhutakṛdvratī || 148 ||
[Analyze grammar]

tadādāya ca mākṣīkaṃ subhagāṃ ca mahauṣadhīm |
tuṣāraṃ sūtasahitaṃ kṛtvā tāmrapuṭe tvamūn || 149 ||
[Analyze grammar]

gūhayenmardanenātha bhūyo hemapuṭe kṣipeta |
sahasraṃ parijapyātha kṛtvā ca gulikāṃ ca tām || 150 ||
[Analyze grammar]

nikṣipya mukhamadye tu tato nabhasi cetpatet |
siddhavidyādharāḥ sarve āyānti bhayavihvalāḥ || 151 ||
[Analyze grammar]

kiṅkaratvena vartante mantrajñasya mahātmanaḥ |
saptadvīpasamudrāntāṃ yadyagādavaniṃ dvija || 152 ||
[Analyze grammar]

antarikṣeṇa vai mantrī na mohamupagacchati |
bhramatyavirataṃ mantrī merupṛṣṭhe gato yadi || 153 ||
[Analyze grammar]

divaukasāṃ purāṇāṃ tu tatra cedvibudhāṅganāḥ |
pūjayanti ca vai tasya vibudhāḥ praṇamanti ca || 154 ||
[Analyze grammar]

ādāya guṭikāṃ mantrī kṛtvā dvādaśamantritām |
saptalokodbhavāḥ kanyāḥ saptapātālasambhavāḥ || 155 ||
[Analyze grammar]

saṃlikhya cetasā kṛtvā svaparārthakaro yadi |
dṛśyante ca tataḥ kṣiptaṃ madāghūrṇitalocanāḥ || 156 ||
[Analyze grammar]

nāgāśca mahiṣā dāntā mṛgāssiṃhoragādayaḥ |
narā vākinnarāścānye tān likhedyadi sādhakaḥ || 157 ||
[Analyze grammar]

kṣaṇena satyaṃkārāste prottiṣṭhante na saṃśayaḥ |
madhunā tilakaṃ kṛtvā yuktaṃ mṛgamadena tu || 158 ||
[Analyze grammar]

śatābhimantritaṃ samayak lalāṭe munisattama |
sāntaḥpurayuto rājā kṣobhamāyāti tatkṣaṇāt || 159 ||
[Analyze grammar]

abhimantrya gadāṃ mantrī khādirīmāyasīṃ tu vā |
bilaṃ vinā tu bhūbhāgaṃ kevalaṃ tāḍayedyadi || 160 ||
[Analyze grammar]

saptānāṃ tu talānāṃ vai niryantro bhūyate gateḥ |
yā yā cetasi vai siddhirabhīṣṭā sādhakasya tu || 161 ||
[Analyze grammar]

sā sā mantrabalātsamyak sidhyati hyacirāttataḥ |
aṣṭayonyutthitā devī tathā caivāṇimādayaḥ || 162 ||
[Analyze grammar]

sāmarthyānmantranāthasya sādhakānāṃ ca nārada |
payasā kāpilenaiva rocanākuṅkumena ca || 163 ||
[Analyze grammar]

bhūrjapatre'thavā vastre aṣṭāsraṃ ca likhetparam |
tanmadye'ṣṭadalaṃ padhmaṃ ṣaṭkoṇaṃ tadbahiḥpuram || 164 ||
[Analyze grammar]

dvādaśāraṃ tu tadbāhye nābhinemiprathīyutam |
madhye mantrayutaṃ ... ... nāmabījāntarasthitam || 165 ||
[Analyze grammar]

prakāśate Y |
pūjānyāsaprayogeṇa dalānāṃ ca hṛdādayaḥ |
bhūyo'strabījaṃ viprendra aṣṭāsrāsriṣu cāṣṭadhā || 166 ||
[Analyze grammar]

tadāśāsvaṣṭadhā bhūyo hṛnmatraṃ yojayettataḥ |
ṣoḍhā vai ṣaṭsu koṇeṣu bahiraṣṭāsrakasya tu || 167 ||
[Analyze grammar]

śikhābījaṃ tu vinyasya tanutraṃ yojayettataḥ |
prapūraṇārthaṃ nābhau tu asaṃkhyaṃ bahuśo likhet || 168 ||
[Analyze grammar]

ṣaṭparāvartayogena catasro'reṣu mūrtayaḥ |
yā'tra vai prathamā śaktiścaturviṃśatidhā ca tām || 169 ||
[Analyze grammar]

dadyādarāntarāleṣu dvitīyā nemimaṇḍale |
nābhisthabījayuktā tu yojanīyā nirantaram || 170 ||
[Analyze grammar]

antarāntarayogena śeṣaṃ śaktidvayaṃ tu tat |
prathiṣu nyasanīyaṃ ca bāhyacakre tato dvija || 171 ||
[Analyze grammar]

dviṣaṭkadhā ca śirasā veṣṭayitvā trayaṃ nayet |
viṣṇuṃ vyomeśavarṇena tadyantraṃ pariveṣṭayet || 172 ||
[Analyze grammar]

pañcaraṅgeṇa sūtreṇa kṣipetkanakasaṃpuṭe |
dordaṇḍe dakṣiṇe kuryāt strī vā stanayugāntare || 173 ||
[Analyze grammar]

priyatvaṃ satataṃ yāti vairiṣvapi ca sādhakaḥ |
nadīnadānsamudrānvā līlayā parilaṅghayet || 174 ||
[Analyze grammar]

bahvarthaṃ tatprabhāvācca no majjati jalāntare |
nāraṇyavanajānāṃ tu sakāśādvidyate bhayam || 175 ||
[Analyze grammar]

bhajanti sānukūlaṃ ca viparītasthitā grahāḥ |
na bādhate viṣaṃ ghoramanekaṃ cātibhīṣaṇam || 176 ||
[Analyze grammar]

corādiśastrasaṃghāto gātrasandhiṣu no viśet |
yatropalāni gaganātpatanti yadi vai tataḥ || 177 ||
[Analyze grammar]

tulyāni puṣpavṛṣṭīnāṃ vaidha nyūnānaytha dvija |
bālagrahādayo dūraṃ tyaktvā bālaṃ prayānti ca || 178 ||
[Analyze grammar]

yatredaṃ tiṣṭhate yantraṃ kiṃ tu taddehagaṃ tu vai |
lagnagarbhā ca yā nārī sukhaṃ sūte ca dhāraṇāt || 179 ||
[Analyze grammar]

bhavetputravatī vandhyā mṛtavatsā'tha putriṇī |
sapatnī gaṇamadhye tu pūjāmāpnoti śāśvatīm || 180 ||
[Analyze grammar]

raṇe rājakule dyūte vivāde cātisaṃkaṭe |
dhārako jayamāpnoti mantrasyāsya prabhāvataḥ || 181 ||
[Analyze grammar]

tasmātsaṃsādhite mantre yantraṃ vai munisattama |
iha tantrotthitaṃ vānyatsarvakarmakaraṃ bhavet || 182 ||
[Analyze grammar]

sarvasiddhipradaṃ caiva sarvasaṃpatsamṛddhikṛta |
idaṃ te vipra mantrāṇāṃ sarahasyaṃ ca kīrtitam || 183 ||
[Analyze grammar]

sādhanaṃ bhogakāmānāṃ sādhakānāṃ mahātmanām |
nedaṃ śaṭhānāṃ pāpānāmabhaktānāṃ prakāśayet || 184 ||
[Analyze grammar]

nānyadarśanabhaktānāṃ nāśiṣyāṇāṃ kadācana |
nānyāyamārgasaṃsthānāmadharmaniratātmanām || 185 ||
[Analyze grammar]

līlayā codakānāṃ ca mārge vā yatra kutracit |
yo dharmaṃ cārthalābhena prabrūte hyunnatiṃ vinā || 186 ||
[Analyze grammar]

dhanābhimānasaktānāṃ sa siddho'pi vrajatyadhaḥ |
tasmādidaṃ rahasyaṃ ca dṛṣṭādṛṣṭadvayārthiṣu || 187 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 29

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: