Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 107

vaiśaṃpāyana uvāca |
krīḍāvihāropagataḥ kadācidabhavadbhavaḥ |
devyā saha nadītīre ramye śrīmati sa prabhuḥ || 1 ||
[Analyze grammar]

śatāni tatrāpsarasāṃ cikrīḍuśca samantataḥ |
sarvartukavane ramye gandharvapatayastathā || 2 ||
[Analyze grammar]

kusumaiḥ pārijātasya puṣpaiḥ saṃtānakasya ca |
gandhoddāmamivākāśaṃ nadītīraṃ ca sarvaśaḥ || 3 ||
[Analyze grammar]

veṇuvīṇāmṛdaṅgaiśca paṇavaiśca sahasraśaḥ |
vādyamānaiḥ sa śuśrāva gītamapsarasāṃ tadā || 4 ||
[Analyze grammar]

sūtamāgadhakalpaiścāpyastuvannapsarogaṇāḥ |
devadevaṃ suvapuṣaṃ sragviṇaṃ raktavāsasam || 5 ||
[Analyze grammar]

haraṃ sahomaṃ varadaṃ ramayanti manoramāḥ || 5 ||
[Analyze grammar]

tatastu devyā rūpeṇa vikralekhā varāpsarāḥ |
bhavaṃ prasādayāmāsa devī ca prāhasattadā || 6 ||
[Analyze grammar]

prasādayantīmīśānaṃ prahasantyapsaroganāḥ || 6 ||
[Analyze grammar]

bhavasya pārṣadā divyā nānārūpā mahaujasaḥ || 6 ||
[Analyze grammar]

devyā hyanujñayā sarve krīḍante tatra tatra ha || 6 ||
[Analyze grammar]

atha te pārṣadāstatra rahasye suvipaścitaḥ || 6 ||
[Analyze grammar]

mahādevasya rūpeṇa taccihnaṃ rūpamāsthitāḥ || 6 ||
[Analyze grammar]

nanṛturbhūtapatayo vicitrābhinayānvitāḥ || 6 ||
[Analyze grammar]

tato devyāstu rūpeṇa līlayā vadanena ca |
devī prahāsaṃ mumuce tāścaivāpsarasastadā || 7 ||
[Analyze grammar]

tataḥ kilikilāśabdaḥ prādurbhūtaḥ samantataḥ |
praharṣamatulaṃ cāpi lebhe prītamanā bhavaḥ || 8 ||
[Analyze grammar]

bāṇasya duhitā kanyā tatroṣā nāma bhāminī |
devaṃ prakrīḍitaṃ dṛṣṭvā devyā saha nadīgatam || 9 ||
[Analyze grammar]

dīpyamānaṃ mahādevaṃ dvādaśādityatejasam || 9 ||
[Analyze grammar]

nānārūpaṃ vapuḥ kṛtvā devyāḥ priyacikīrṣayā || 9 ||
[Analyze grammar]

uṣā manorathaṃ cakre pārvatyāḥ saṃnidhau tadā |
dhanyā hi bhartṛsahitā ramyantyevaṃ samāgatāḥ || 10 ||
[Analyze grammar]

manasā tvatha saṃkalpamuṣayā bhāṣitaṃ tathā || 10 ||
[Analyze grammar]

vijñāya tamabhiprāyamuṣāyāḥ parvatātmajā |
prāha devī tato vākyamuṣāṃ harṣayatī śanaiḥ || 11 ||
[Analyze grammar]

uṣe śīghraṃ tvamapyevaṃ bhartrā saha ramiṣyasi |
yathā devo mayā sārdhaṃ śaṃkaraḥ śatrusūdanaḥ || 12 ||
[Analyze grammar]

evamukte tadā devyā vākye cintāvilekṣaṇā |
uṣā bhāvaṃ hṛdā cakre bhartrā raṃsye kadā saha || 13 ||
[Analyze grammar]

tato haimavatī vākyaṃ saṃprahasyedamabravīt |
uṣe śṛṇuṣva kalyāṇi yadā saṃyogameṣyasi || 14 ||
[Analyze grammar]

vaiśākhe māsi harmyasthāṃ dvādaśyāṃ tvāṃ dinakṣaye |
dharṣayiṣyati yaḥ svapne sa te bhartā bhaviṣyati || 15 ||
[Analyze grammar]

evamuktā daityasutā kanyāgaṇasamāvṛtā |
apākrāmata harṣeṇa ramamāṇā yathāsukham || 16 ||
[Analyze grammar]

tataḥ sakhībhirhāsyantī harṣeṇotphullalocanā || 16 ||
[Analyze grammar]

tālikāsaṃnipātaiśca anyonyaṃ jaghnurūrjitāḥ || 16 ||
[Analyze grammar]

kiṃnaryo yakṣakanyāśca nāgadaityeśakanyakāḥ || 16 ||
[Analyze grammar]

apsarogaṇakanyāśca uṣāyāḥ sakhitāṃ gataḥ || 16 ||
[Analyze grammar]

uktā ca tatra tābhiḥ sā bhartā tava varānane || 16 ||
[Analyze grammar]

bhaviṣyatyacireṇaiva devyā vacanakalpitaḥ || 16 ||
[Analyze grammar]

na hi devyā vaco mithyā bhaviṣyati kadācana || 16 ||
[Analyze grammar]

rūpābhijanasaṃpannaḥ patiḥ saṃkalpitastayā || 16 ||
[Analyze grammar]

uṣā sakhīnāṃ tadvākyaṃ pratipūjya yathāvidhi || 16 ||
[Analyze grammar]

dattaṃ manorathaṃ devyā bhāvayantī vyatiṣṭhata || 16 ||
[Analyze grammar]

tataḥ krīḍāvihāraṃ tamanubhūya sahomayā |
jagāma bhagavāndevaḥ svapuraṃ tripurāntakṛt |
devadevo jagannātha upāraṃsīttato haraḥ |
gate'hani punaḥ sarvāstā nāryo jagmuradbhutāḥ || 17 ||
[Analyze grammar]

yayuḥ svānālayān sarvā devī cādarśaṇaṃ gatā || 17 ||
[Analyze grammar]

kāścidaśvaistathā yānairgajairanyāstathā rathaiḥ |
puraṃ praviviśurhṛṣṭāḥ kāścidākāśamāsthitāḥ || 18 ||
[Analyze grammar]

tato harmye śayānāṃ tu vaiśākhe māsi bhāminīm |
dvādaśyāṃ śuklapakṣasya sakhīgaṇavṛtāṃ tadā || 19 ||
[Analyze grammar]

yathoktaḥ puruṣaḥ svapne dharṣayāmāsa tāmuṣām |
viveṣṭamānāṃ rudatīṃ devyā vacanacoditaḥ || 20 ||
[Analyze grammar]

sā svapne dharṣitā tena strībhāvaṃ cāpi lambhitā |
śoṇitāktā prarudatī sahasaivotthitā niśi || 21 ||
[Analyze grammar]

tāṃ tathā rudatīṃ dṛṣṭvā sakhī bhayasamanvitām |
citralekhā vacaḥ snigdhamuvāca paramādbhutam || 22 ||
[Analyze grammar]

uṣe mā bhaiḥ kimevaṃ tvaṃ rudatī paritapyase |
baleḥ sutasutā ca tvaṃ prakhyātā kiṃ bhayānvitā || 23 ||
[Analyze grammar]

na bhayaṃ vidyate loke tava subhru viśeṣataḥ |
bhayadastava vāmoru pitā devāntako raṇe || 24 ||
[Analyze grammar]

uttiṣṭhottiṣṭha bhadraṃ te viṣādaṃ mā kṛthāḥ śubhe |
naivaṃvidheṣu vāseṣu bhayamasti varānane || 25 ||
[Analyze grammar]

asakṛddevasahitaḥ śacībhartā sureśvaraḥ |
aprāpta eva nagaraṃ pitrā te mṛdito raṇe |
ayaṃ devasamūhasya bhayadaste pitā raṇe || 26 ||
[Analyze grammar]

airāvataḥ sa mṛdito gadayā cāsya bhāmini || 26 ||
[Analyze grammar]

nirāśo jīvite so'bhūdvajrapāṇiḥ sahāmaraiḥ || 26 ||
[Analyze grammar]

mahāsuravaraḥ śrīmānbaleḥ putro mahābalaḥ || 26 ||
[Analyze grammar]

evaṃ sābhihitā sakhyā bāṇaputrī yaśasvinī || 26 ||
[Analyze grammar]

svapnarūpaṃ yathā dṛṣtvaṃ nyavedayadaninditā || 26 ||
[Analyze grammar]

uṣovāca |
evaṃ saṃdūṣitā sādhvī kathaṃ jīvitumutsahe |
pitaraṃ kiṃ nu vakṣyāmi devaśatrumariṃdamam || 27 ||
[Analyze grammar]

evaṃ saṃdūṣaṇakarī vaṃśasyāsya mahaujasaḥ |
śreyo hi maraṇaṃ manye na me śreyo'dya jīvitam || 28 ||
[Analyze grammar]

īpsito vā yatha ko'pi puruṣo'dhigato hi me || 28 ||
[Analyze grammar]

jāgratīva yathāhaṃ syāmavastheyaṃ kṛtā mama || 28 ||
[Analyze grammar]

niśāyāṃ jāgratī vāhaṃ nītā kena daśāmimām || 28 ||
[Analyze grammar]

kathamevaṃ kṛtā nāma kanyā jīvitumutsahe |
kulopakrośanakarī kulāṅgārā nirāśreyā |
jīvituṃ spṛhayennārī sādhvīnāmagrataḥ sthitā || 29 ||
[Analyze grammar]

ityevaṃ bāṣpapūrṇākṣī sakhījanavṛtā tadā |
vilalāpa ciraṃ kālamuṣā kamalalocanā || 30 ||
[Analyze grammar]

anāthavattāṃ rudatīṃ sakhyaḥ sarvā vicetasaḥ |
ūcuraśruparītākṣya uṣāṃ sarvāḥ samāgatāḥ || 31 ||
[Analyze grammar]

duṣṭena manasā devi śubhaṃ yadi vāsubham |
kriyate na ca te subhru kaccidduṣṭaṃ manastava || 32 ||
[Analyze grammar]

prasabhaṃ devi saṃyogād yadi bhuktāsi bhāmini || 32 ||
[Analyze grammar]

svapnayogena kalyāṇi vratalopo na vidyate |
vyabhicāreṇa te devi nāsti kaścidvyatikramaḥ || 33 ||
[Analyze grammar]

na ca svapnakṛto doṣo martyaloke'sti sundari || 33 ||
[Analyze grammar]

evaṃ viprarṣayo devi dharmajñāḥ kathayanti vai || 33 ||
[Analyze grammar]

manasā caiva vācā ca karmaṇā ca viśeṣataḥ |
duṣṭā yā tribhiretaistu pāpā sā procyate bhuvi || 34 ||
[Analyze grammar]

na va te duṣyate bhīru manaḥ prajavitaṃ sadā |
kathaṃ tvaṃ doṣaduṣṭā vai niyatā brahmacāriṇī || 35 ||
[Analyze grammar]

yadi suptā satī sādhvī śuddhabhāvā manasvinī |
imāmavasthāṃ nītā tvaṃ naiva dharmo vilupyate || 36 ||
[Analyze grammar]

yasyā duṣṭaṃ manaḥ pūrvaṃ karmaṇā copapāditam |
tāmāhurasatīṃ nāma satī tvamasi bhāmini || 37 ||
[Analyze grammar]

kulajā rūpasaṃpannā niyatā brahmacāriṇī |
imāmavasthāṃ nītāsi kālo hi duratikramaḥ || 38 ||
[Analyze grammar]

ityevaṃ uktāṃ rudatīṃ bāṣpeṇāvṛtalocanām |
kumbhāṇḍaduhitā vākyaṃ paramaṃ tvidamabravīt || 39 ||
[Analyze grammar]

tyaja śokaṃ viśālākṣi apāpā tvaṃ varānane || 39 ||
[Analyze grammar]

smṛtaṃ me yadidaṃ vākyaṃ yāthātathyena tacchṛṇu || 39 ||
[Analyze grammar]

uṣe yaduktā devyāsi bhartāraṃ dhyāyatī tadā |
samīpe devadevasya smara bhāmini tadvacaḥ || 40 ||
[Analyze grammar]

dvādaśyāṃ śuklapakṣasya vaiśākhe māsi yo niśi |
harmye śayānāṃ rudatīṃ strībhāvamupaneṣyati || 41 ||
[Analyze grammar]

bhavitā sa hi te bhartā śūraḥ śatrunibarhaṇaḥ |
ityuvāca tato hṛṣṭā devī tava manogatam || 42 ||
[Analyze grammar]

na hi tadvacanaṃ mithyā pārvatyā yadudāhṛtam |
tattvaṃ kimidamatyarthaṃ rodiṣīndunibhānane || 43 ||
[Analyze grammar]

ityevamuktā vacanaṃ smṛtvā devīvacastataḥ |
abhavannaṣṭaśokā sā bāṇaputrī śubhekṣaṇā || 44 ||
[Analyze grammar]

smṛtvā tu vacanaṃ devyāḥ pratyuvāca sakhīṃ tadā || 44 ||
[Analyze grammar]

uṣovāca |
smarāmi bhāmini vaco devyāḥ krīḍāgate bhave |
yathoktaṃ sarvamakhilaṃ prāptaṃ harmyatale mayā || 45 ||
[Analyze grammar]

bhartā tu mama yadyeṣa lokanāthasya bhāryayā |
vyādiṣṭaḥ sa kathaṃ jñeyastatra kāryaṃ vidhīyatām || 46 ||
[Analyze grammar]

ityevamukte vacane kumbhāṇḍaduhitā punaḥ |
vyājahāra yathānyāyamarthatattvaviśāradā || 47 ||
[Analyze grammar]

na hi tasya kulaṃ devi na kīrtirnāpi pauruṣam |
kaścijjānāti tattvena kimidaṃ tvaṃ vihanyase || 48 ||
[Analyze grammar]

adṛṣṭaścāśrutaścaiva dṛṣṭaḥ svapne tvayānaghe |
kathaṃ jñeyo bhavedbhīru so'smābhī ratitaskaraḥ || 49 ||
[Analyze grammar]

yena tvamasitāpāṅge mattakāśini vikramāt |
rudatī prasabhaṃ bhuktā praviśyāntaḥpuraṃ sakhi || 50 ||
[Analyze grammar]

na hyayaṃ prākṛtaḥ kaścid yaḥ praviṣṭaḥ prasahya naḥ |
nagaraṃ lokavikhyātamekaḥ śatrunibarhaṇaḥ || 51 ||
[Analyze grammar]

ādityā vasavo rudrā aśvinau ca mahaujasau |
na śaktāḥ śoṇitapuraṃ praveṣṭuṃ bhīmavikramāḥ || 52 ||
[Analyze grammar]

purīṃ śāsati bāṇe tu jitvā śakraṃ śacīpatim || 52 ||
[Analyze grammar]

so'yametaiḥ śataguṇo viśiṣṭaḥ śatrusūdanaḥ |
praviṣṭaḥ śoṇitapuraṃ bāṇamākramya mūrdhani || 53 ||
[Analyze grammar]

ko nu nāma jagatyasminmanaḥ kartuṃ mahāsure || 53 ||
[Analyze grammar]

śāsatyetatpuraṃ devi manuṣyo jīvitaspṛhaḥ || 53 ||
[Analyze grammar]

praviśettamavajñāya bāṇaṃ kiṃ vāpi dharṣaṇam || 53 ||
[Analyze grammar]

yasyā naivaṃvidho bhartā bhaved yuddhaviśāradaḥ |
kastasyā jīvitenārtho bhogairvā syācchubhekṣaṇe || 54 ||
[Analyze grammar]

dhanyāsyanugṛhītāsi yasyāste patirīdṛśaḥ |
prāpto devyāḥ prasādena pārvatyā mattakāśini || 55 ||
[Analyze grammar]

idaṃ tu te kāryatamaṃ śṛṇu tvaṃ vai mayeritam |
vijñeyo yasya putrastu yannāmā yatkulaśca saḥ || 56 ||
[Analyze grammar]

ityevamukte vacane tatroṣā kāmamohitā |
taccharaiśca samāviddhā bhrāntalocanaviklavā |
daśāmantyāṃ samāsthāya nidrāsukhavimohitā |
uvāca kumbhāṇḍasutāṃ kathaṃ jñāsyāmahe sakhi || 57 ||
[Analyze grammar]

tvameva cintaya sakhi nottaraṃ pratibhāti me || 57 ||
[Analyze grammar]

svakārye muhyate loko yathā jīvaṃ labhāmyaham || 57 ||
[Analyze grammar]

uṣāyā vacanaṃ śrutvā rāmā vākyamidaṃ punaḥ || 57 ||
[Analyze grammar]

uvāca rudatīṃ caiva kubhāṇḍatanayā sakhīm || 57 ||
[Analyze grammar]

kuśalā te viśālākṣi sarvathā saṃdhivigrahe || 57 ||
[Analyze grammar]

apsarā citralekhā vai kṣipraṃ vijñāpyatāṃ sakhi || 57 ||
[Analyze grammar]

asyāḥ sarvamaśeṣeṇa trailokyaṃ viditaṃ sadā || 57 ||
[Analyze grammar]

evamuktā tadaivoṣā harṣeṇāgatavismayā || 57 ||
[Analyze grammar]

tāmapsarasamānāyya citralekhāṃ sakhīṃ priyām || 57 ||
[Analyze grammar]

kṛtāñjalipuṭā dīnā uṣā vacanamabravīt || 57 ||
[Analyze grammar]

sā tacchrutvā tu vacanamuṣāyāḥ parikīrtitam || 57 ||
[Analyze grammar]

āśvāsayāmāsa sakhīṃ bāṇaputrīṃ yaśasvinīm || 57 ||
[Analyze grammar]

tataḥ sā cintayāviṣṭā vacanaṃ prāha durvacaḥ |
citralekhāmapsarasaṃ praṇayāttāṃ sakhīṃ sakhī || 58 ||
[Analyze grammar]

paramaṃ śṛṇu me vākyaṃ yattvāṃ vakṣyāmi bhāmini |
bhartāraṃ yadi me'dya tvaṃ nānayiṣyasi matpriyam || 59 ||
[Analyze grammar]

kāntaṃ padmapalāśākṣaṃ mattamātaṅgavikramam |
tyakṣyāmyahaṃ priyānprāṇāṃstataḥ kamalalocane || 60 ||
[Analyze grammar]

vikralekhābravīdvākyamuṣāṃ tāṃ hasatī śanaiḥ |
naiṣo'rthaḥ śakyate'smābhirvettuṃ bhāmini suvrate || 61 ||
[Analyze grammar]

na kulena na varṇena na śīlena na rūpataḥ || 61 ||
[Analyze grammar]

na deśataśca vijñātaḥ sa hi coro mayā sakhi || 61 ||
[Analyze grammar]

kiṃ tu śakyamidaṃ kāryaṃ buddhipūrvaṃ mayā sakhi |
prāptuṃ tacchṛṇu me vākyaṃ yathā kāmamavāpsyasi || 62 ||
[Analyze grammar]

uṣāṃ harṣayatī śanaiḥ || 62abc ||
[Analyze grammar]

yathā ca śakyate'smābhir || 62abc ||
[Analyze grammar]

devadānavayakṣāṇāṃ gandharvoragarakṣasām |
ye viśiṣṭāḥ prabhāvena rūpeṇābhijanena ca || 63 ||
[Analyze grammar]

yathāpradhānāṃstān sarvānālikhiṣyāmyahaṃ sakhi |
manuṣyaloke ye cāpi pravarā lokaviśrutāḥ || 64 ||
[Analyze grammar]

saptarātreṇa te bhīru darśayiṣyāmi tānaham |
tato vijñāya paṭṭasthaṃ bhartāraṃ pratilapsyase || 65 ||
[Analyze grammar]

na darśaye yadi sakhi tarhi vahnimahaṃ viśe || 65 ||
[Analyze grammar]

sā citralekhayā proktā uṣāhitacikīrṣayā || 65 ||
[Analyze grammar]

kriyatāmevamityāha citralekhāṃ sakhīṃ priyām || 65 ||
[Analyze grammar]

tataḥ kuśalahastatvād yathālekhyaṃ samantataḥ || 65 ||
[Analyze grammar]

ityuktvā saptarātreṇa kṛtvālekhyagatāṃstu tān |
citrapaṭṭagatānmukhyānānayāmāsa śobhanā || 66 ||
[Analyze grammar]

tataḥ prāstīrya paṭṭaṃ sā citralekhā svayaṃkṛtam |
atyujjvalaṃ mahācitraṃ piṅgavarṇavibhūsitam |
uṣāyā darśayāmāsa sakhīnāṃ ca viśeṣataḥ || 67 ||
[Analyze grammar]

ete deveṣu ye mukhyāstathā dānavavaṃśajāḥ |
kiṃ naroragayakṣāṇāṃ rākṣasānāṃ ca sarvaśaḥ || 68 ||
[Analyze grammar]

gandharvāsuradaityānāṃ ye cānye bhoginaḥ smṛtāḥ || 68 ||
[Analyze grammar]

manuṣyāṇāṃ ca sarveṣāṃ ye viśiṣṭatamā narāḥ |
tadetānpaśya sarvāṃstvaṃ yathābhilikhitānmayā || 69 ||
[Analyze grammar]

yaste bhartā yathārūpo yathābhilaṣitaḥ sakhi |
taṃ tvaṃ pratyabhijānīhi svapne yaṃ dṛṣṭavatyasi || 70 ||
[Analyze grammar]

tataḥ krameṇa sarvāṃstāndṛṣṭvā sā mattakāśinī |
devadānavagandharva vidyādharagaṇānatha |
atītya ca yadūn sarvāndadarśa yadunandanam || 71 ||
[Analyze grammar]

balabhadramatho dṛṣṭvā pradyumnamatha sātyakim || 71 ||
[Analyze grammar]

dadarśa yadusiṃhaṃ taṃ pautraṃ viṣṇormahātmanaḥ || 71 ||
[Analyze grammar]

aniruddhaṃ raṇe ruddhaṃ pañcabāṇamiva sthitam || 71 ||
[Analyze grammar]

paṭe sthitaṃ tato dṛṣṭvā vīraṃ citrātmanā yadum || 71 ||
[Analyze grammar]

tatrāniruddhaṃ dṛṣṭvā sā vismayotphullalocanā |
abravīccitralekhāṃ tāmayaṃ coraḥ sa vai sakhi || 72 ||
[Analyze grammar]

yenāhaṃ dūṣitā pūrvaṃ svapne harmyagatā satī |
so'yaṃ vijñātarūpo me kutastyastaskaraḥ śubhe || 73 ||
[Analyze grammar]

citralekhe vadasvainaṃ tattvato mama śobhane |
guṇaśīlābhijanato nāma kiṃ cāsya bhāmini || 74 ||
[Analyze grammar]

tataḥ paścādvidhāsyāmi kāryasyāsya viniścayam || 74 ||
[Analyze grammar]

citralekhovāca |
ayaṃ trilokyanāthasya naptā kṛṣṇasya dhīmataḥ |
devadevo jagannāthaḥ sākṣāccakragadādharaḥ |
dānavānāṃ raṇe hantā viṣṇurjiṣṇurjagatpatiḥ || yo vikramaṃ jagannāthastrailokyaṃ sacarācaram |
nijaikapadapadme yo nilīnamakarodvibhuḥ |
tasyāyaṃ devadevasya śaṅkhacakragadābhṛtaḥ |
pautraḥ kṛṣṇasya vikhyātaḥ sarvalokeṣu bhāmini |
bhartā tava viśālākṣi prādyumnirbhīmavikramaḥ || 75 ||
[Analyze grammar]

na hyasya triṣu lokeṣu sadṛśo'sti parākrame |
utpāṭya parvatāneṣa parvataireva śātayet || 76 ||
[Analyze grammar]

dhanyāsyanugṛhītāsi yasyāste yadupuṃgavaḥ |
tryakṣapatnyā samādiṣṭaḥ sadṛśaḥ sajjanaḥ patiḥ || 77 ||
[Analyze grammar]

uṣovāca |
yadyenaṃ me viśālākṣi bhartāramamaropamam |
tvamevātra viśālākṣi yogyā bhava varānane |
aśakyā hi gatiścānyā agatyā me gatirbhava || antarikṣacarā ca tvaṃ yoginī kāmarūpiṇī |
upāyaśilpakuśalā kṣipramānaya me priyam || upāyaścintyatāṃ bhīru apratarkyaṃ priye sukham |
siddhārthā saṃnivartasva yenopāyena sundari || bhavedāpatsu yanmitraṃ tanmitraṃ śasyate budhaiḥ |
kāmārtā cāsmi suśroṇi bhava me prāṇadhāriṇī |
adya nānayasi kṣipraṃ prāṇāṃstyakṣyāmyahaṃ śubhe || 78 ||
[Analyze grammar]

uṣāyā vacanaṃ śrutvā citralekhābravīdvacaḥ |
śrotumarhasi kalyāṇi vacanaṃ me śucismite || 79 ||
[Analyze grammar]

yathā bāṇasya nagaraṃ rakṣyate devi sarvataḥ |
dvārakāpi tathā bhīru durādharṣā viśeṣataḥ || 80 ||
[Analyze grammar]

ayasmayapraticchannā guptadvārā ca sā purī || 80 ||
[Analyze grammar]

guptāvṛṣṇikumāraiśca tathā dvārakavāsibhiḥ || 80 ||
[Analyze grammar]

prānte salilasaṃyuktā vihitā viśvakarmaṇā || 80 ||
[Analyze grammar]

rakṣyate puruṣairghoraiḥ padmanābhasya śāsanāt || 80 ||
[Analyze grammar]

śailaprākāraparikhā durgamārgapraveśinī || 80 ||
[Analyze grammar]

saptaprākāraracitā parvatairdhātumaṇḍitaiḥ || 80 ||
[Analyze grammar]

na ca śakyamavijñātaiḥ praveṣṭuṃ dvārakāṃ purīm |
nānuyokṣyasi māṃ devi sāhase'smiṃstu karmaṇi |
tato virama buddhiṃ tvaṃ duḥprāpātsvapnavastunaḥ |
ātmānaṃ māṃ ca rakṣasva pitaraṃ ca viśeṣataḥ || 81 ||
[Analyze grammar]

uṣovāca |
aniruddhasya vadanaṃ pūrṇacandranibhaṃ sakhi |
tava yogaprabhāveṇa śakyaṃ tatra praveśanam |
kiṃ me bahuvilāpena śrūyatāṃ sakhi kāraṇam |
yadyahaṃ taṃ na paśyāmi yāsyāmi yamasādanam || 82 ||
[Analyze grammar]

dūtamāsādya kāryāṇāṃ siddhirbhavati bhāmini || 82 ||
[Analyze grammar]

tasmāddautyena me gaccha jīvantīṃ māṃ yadīcchasi || 82 ||
[Analyze grammar]

yadi tvaṃ me vijānāsi sakhyaṃ premṇā ca bhāṣitam |
kṣipramānaya me kāntaṃ prāṇāṃstyakṣyāmi vā priyān || 83 ||
[Analyze grammar]

jīvitasya hi saṃdehaṃ kṣayaṃ caiva kulasya ca || 83 ||
[Analyze grammar]

kāmārtā hi na paśyanti dūṣaṇaṃ vai kulasya ca || 83 ||
[Analyze grammar]

prayatno yujyate kārye ṣviti śāstranidarśanam || 83 ||
[Analyze grammar]

tvaṃ ca śaktā viśālākṣi dvārakāyāḥ praveśane || 83 ||
[Analyze grammar]

saṃstutāsi mayā bhīru kuru me priyadarśanam || 83 ||
[Analyze grammar]

citralekhovāca |
eṣā gacchāmyahaṃ bhīru praviśya dvārakāṃ purīm |
sarvathā saṃstutā te'haṃ vākyairamṛtakalpakaiḥ |
kāritā ca samudyogaṃ priyaiḥ kāntaiśca bhāṣitaiḥ |
bhartāramānayāmyadya tava vṛṣṇikulodvaham || 84 ||
[Analyze grammar]

aniruddhaṃ mahābāhuṃ praviśya dvārakāṃ purīm || 84 ||
[Analyze grammar]

sā vacastathyamaśivaṃ dānavānāṃ bhayāvaham |
yādavānāṃ tathaivāhaṃ kulodbhūtasamudbhavam |
uktvā cāntarhitā kṣipraṃ citralekhā manojavā || 85 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 107

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: