Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

janamejaya uvāca |
ya eṣa bhavatā pūrvaṃ śambaraghnetyudāhṛtaḥ |
pradyumnaḥ sa kathaṃ jaghne śambaraṃ tadbravīhi me || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
rukmiṇyāṃ vāsudevasya lakṣmīkāmo dhṛtavrataḥ |
śambarāntakaro jajñe pradyumnaḥ kāmadarśanaḥ || 2 ||
[Analyze grammar]

sanatkumāra iti yaḥ purāṇe parigīyate || 2ab ||
[Analyze grammar]

taṃ saptarātre saṃpūrṇe niśīthe sūtikāgṛhāt |
jahāra kṛṣṇasya sutaṃ śiśuṃ vai kālaśambaraḥ || 3 ||
[Analyze grammar]

viditaṃ tacca kṛṣṇasya devamāyānuvartinaḥ |
tato na nigṛhītaḥ sa dānavo yuddhadurmadaḥ || 4 ||
[Analyze grammar]

sa mṛtyunā parītāyurmāyayābhijahāra tam |
dorbhyāmutkṣipya nagaraṃ svaṃ jagāma mahāsuraḥ || 5 ||
[Analyze grammar]

anapatyā tu tasyāsīdbhāryā rūpaguṇānvitā |
nāmnā māyāvatī nāma māyeva śubhadarśana || 6 ||
[Analyze grammar]

dadau taṃ vāsudevasya putraṃ putramivātmajam |
tasyā mahiṣyā nāthinyā dānavaḥ kālacoditaḥ || 7 ||
[Analyze grammar]

māyāvatī tu taṃ dṛṣṭvā saṃprahṛṣṭatanūruhā || 7 ||
[Analyze grammar]

harṣeṇa mahatā yuktā punaḥ punarudaikṣata || 7 ||
[Analyze grammar]

atha tasyā nirīkṣantyāḥ smṛtiḥ prādurbabhūva ha || 7 ||
[Analyze grammar]

ayaṃ sa mama kānto'bhūtsmṛtvaivaṃ cānvacintayat || 7 ||
[Analyze grammar]

ayaṃ sa nātho bhartā me yasyārthaṃ hi divāniśam || 7 ||
[Analyze grammar]

cintāśokahrade magnā na vindāmi ratiṃ kvacit || 7 ||
[Analyze grammar]

ayaṃ bhagavatā pūrvaṃ devadevena śūlinā || 7 ||
[Analyze grammar]

kheditena kṛto'naṅgo dṛṣṭo jātyantare mayā || 7 ||
[Analyze grammar]

kathamasya stanaṃ dāsye mātṛbhāvena jānatī || 7 ||
[Analyze grammar]

bharturbhāryā tvahaṃ bhūtvā vakṣye vā putra ityuta || 7 ||
[Analyze grammar]

evaṃ saṃcintya manasā dhātryāstaṃ sā samarpayat || 7 ||
[Analyze grammar]

rasāyanaprayogaiśca śīghramevānvavardhayat || 7 ||
[Analyze grammar]

dhātryāḥ sakāśātsa ca tāṃ śṛṇvan rukmiṇinandanaḥ || 7 ||
[Analyze grammar]

māyāvatīmavijñānānmene svāmeva mātaram || 7 ||
[Analyze grammar]

sā taṃ saṃvardhayāmāsa kārṣṇiṃ kamalalocanam |
māyāścāsmai dadau sarvā dānavīḥ kāmamohitā || 8 ||
[Analyze grammar]

sa yadā yauvanasthastu pradyumnaḥ kāmadarśanaḥ |
cikīrṣitajño nārīṇāṃ sarvāstravidhipāragaḥ || 9 ||
[Analyze grammar]

taṃ sā māyāvatī kāntaṃ kāmayāmāsa kāminī |
iṅgitaiścāpi vīkṣantī prālobhayata sasmitā || 10 ||
[Analyze grammar]

prasajjantīṃ tu tāṃ devīṃ babhāṣe cāruhāsinīm |
mātṛbhāvaṃ parityajya kimevaṃ vartase'nyathā || 11 ||
[Analyze grammar]

aho duṣṭasvabhāvāsi strītvena calamānasā |
yā putrabhāvamutsṛjya mayi kāmātpravartase || 12 ||
[Analyze grammar]

nanu te'haṃ sutaḥ saumye ko'yaṃ śīlavyatikramaḥ |
tattvamicchāmyahaṃ devi kathitaṃ kastvayaṃ vidhiḥ || 13 ||
[Analyze grammar]

vidyutsaṃpātacapalaḥ svabhāvaḥ khalu yoṣitām |
yā nareṣu prasajjante nagāgreṣu ghanā iva || 14 ||
[Analyze grammar]

yadi te'haṃ sutaḥ saumye yadi vā nātmajaḥ śubhe |
kathitaṃ tattvamicchāmi kimidaṃ te cikīrṣitam || 15 ||
[Analyze grammar]

evamuktā tu sā bhīruḥ kāmena vyathitendriyā |
priyaṃ provāca vacanaṃ vivikte keśavātmajam || 16 ||
[Analyze grammar]

na tvaṃ mama sutaḥ saumya nāpi te śambaraḥ pitā |
rūpavānasi vikrāntastvaṃ jātyā vṛṣṇinandanaḥ |
putrastvaṃ vāsudevasya rukmiṇyā nandivardhanaḥ || 17 ||
[Analyze grammar]

divase saptame bālo jātamātro'pavāhitaḥ |
sūtikāgāramadhyāttvaṃ śiśuruttānaśāyitaḥ || 18 ||
[Analyze grammar]

mama bhartrā hṛto vīra balavīryapravartinā |
pituste vāsudevasya dharṣayitvā gṛhaṃ mahat |
pākaśāsanakalpasya hṛtastvaṃ śambareṇa ha || 19 ||
[Analyze grammar]

sā ca te karuṇaṃ mātā tvāṃ bālamanuśocatī |
atyarthaṃ śrāmyate vīra vivatsā saurabhī yathā || 20 ||
[Analyze grammar]

sa hi śakrādapi mahānpitā te garuḍadhvajaḥ |
iha tvāṃ nābhijānāti bālamevāpavāhitam || 21 ||
[Analyze grammar]

kānta vṛṣṇikumārastvaṃ na hi tvaṃ śambarātmajaḥ |
vīra naivaṃvidhānputrāndānavā janayanti hi || 22 ||
[Analyze grammar]

tato'haṃ kāmayāmi tvāṃ na hi tvaṃ janito mayā |
rūpaṃ te saumya paśyantī sīdāmi hṛdi durbalā || 23 ||
[Analyze grammar]

yanme vyavasitaṃ kānta yacca me hṛdi vartate |
tanme manasi vārṣṇeya pratisaṃdhātumarhasi || 24 ||
[Analyze grammar]

eṣa te kathitaḥ saumya sadbhāvastvayi yo mama |
yathā na mama putrastvaṃ na putraḥ śambarasya ca || 25 ||
[Analyze grammar]

kāmadevaśca vīra tvaṃ ratiṃ māṃ viddhi vai prabho || 25 ||
[Analyze grammar]

śaṃkarasya ca śāpena tvamanaṅgagatiḥ purā || 25 ||
[Analyze grammar]

tatkālamāyayā rūpaṃ kṛtvā daityasya veśmani || 25 ||
[Analyze grammar]

viśīrṇā sāhamuṣitā daityasyāsya ca veśmani || 25 ||
[Analyze grammar]

śrutvaitannikhilaṃ sarvaṃ māyāvatyā prabhāṣitam |
cakrāyudhātmajaḥ kruddhaḥ śambaraṃ sa samāhvayat || 26 ||
[Analyze grammar]

samastamāyāmāyājño vikrāntaḥ samare'vyayaḥ |
aṣṭamyāṃ nihato yuddhe māyayā kālaśambaraḥ || 27 ||
[Analyze grammar]

tamṛkṣavante nagare nihatyāsurasattamam |
gṛhya māyāvatīṃ devīṃ svāmagacchatpurīṃ pituḥ || 28 ||
[Analyze grammar]

so'ntarikṣagato bhūtvā māyayā śīghravikramaḥ |
ājagāma purīṃ ramyāṃ rakṣitāṃ tejasā pituḥ || 29 ||
[Analyze grammar]

so'ntarikṣātprapatitaḥ keśavāntaḥpure śiśuḥ |
māyāvatyā saha tayā rūpavāniva manmathaḥ || 30 ||
[Analyze grammar]

tasmiṃstatrāvapatite mahiṣyaḥ keśavasya yāḥ |
vismitāścaiva hṛṣṭāśca bhīrāścaivābhavaṃstadā || 31 ||
[Analyze grammar]

tatastaṃ kāmasaṃkāśaṃ kāntayā saha saṃgatam |
prekṣantyo hṛṣṭavadanāḥ pibantyo nayanāsavam || 32 ||
[Analyze grammar]

taṃ vrīḍitamukhaṃ dṛṣṭvā sajjamānaṃ pade pade |
abhavan snigdhasaṃkalpāḥ prahṛṣṭāḥ kṛṣṇayoṣitaḥ || 33 ||
[Analyze grammar]

rukmiṇī tveva taṃ dṛṣṭvā śokārtā putragṛddhinī |
sapatnīśatasaṃkīrṇā sabāṣpā vākyamabravīt || 34 ||
[Analyze grammar]

yādṛksvapno mayā dṛṣṭo niśāyā yauvane gate || 34 ||
[Analyze grammar]

kaṃsāriṇā samānīya dattaṃ sāhārapallavam || 34 ||
[Analyze grammar]

śaśiraśmipratīkāśaṃ muktādāma ca śobhanam || 34 ||
[Analyze grammar]

keśavenāṅkamāropya mama kaṇṭhe nyabadhyata || 34 ||
[Analyze grammar]

śyāmā sucārukeśā strī śuklāmbaravibhūṣitā || 34 ||
[Analyze grammar]

padmahastā nirīkṣantī praviṣṭā mama veśmani || 34 ||
[Analyze grammar]

tayā punarahaṃ gṛhya snāpitā rucirāmbunā || 34 ||
[Analyze grammar]

kuśeśayamayīṃ mālāṃ strī saṃgṛhyātha pāṇinā || 34 ||
[Analyze grammar]

mama mūrdhanyupāghrāya dattā sraksā tayā mama || 34 ||
[Analyze grammar]

evaṃ svapnaṃ kīrtayantī rukmiṇī hṛṣṭamānasā || 34 ||
[Analyze grammar]

sakhījanavṛtā devī kumāraṃ vīkṣya taṃ muhuḥ || 34 ||
[Analyze grammar]

ityato'nantaraṃ tatra abravīdvākyameva tat || 34 ||
[Analyze grammar]

dhanyāyāḥ khalvayaṃ putro dīrghāyuḥ priyadarśanaḥ |
idṛśaḥ kāmasaṃkāśo yauvane prathame sthitaḥ || 35 ||
[Analyze grammar]

jīvaputrā tvayā putra kā sā bhāgyavibhūṣitā |
kimarthaṃ cāmbudaśyāma sabhāryastvamihāgataḥ || 36 ||
[Analyze grammar]

asminvayasi suvyaktaṃ pradyumno mama putrakaḥ |
bhaved yadi na nītaḥ syātkṛtāntena balīyasā || 37 ||
[Analyze grammar]

vyaktaṃ vṛṣṇikumāro'yaṃ na mithyā mama tarkitam |
vijñāto'si mayā cihnairvinā cakraṃ janārdanaḥ || 38 ||
[Analyze grammar]

mukhaṃ nārāyaṇasyeva keśāḥ keśānta eva ca |
mūrdhavakṣobhujaistulyo halinaḥ śvaśurasya me || 39 ||
[Analyze grammar]

kastvaṃ vṛṣṇikulaṃ sarvaṃ vapuṣā dyotayan sthitaḥ |
aho janārdanasyāsya divyā tvamaparā tanuḥ || 40 ||
[Analyze grammar]

etasminnantare kṛṣṇaḥ sahasā praviveśa ha |
nāradasya vacaḥ śrutvā śambarasya vadhaṃ prati || 41 ||
[Analyze grammar]

so'paśyattaṃ sutaṃ jyeṣṭhaṃ siddhaṃ manmathalakṣaṇaiḥ |
snuṣāṃ māyāvatīṃ caiva hṛṣṭacetā janārdanaḥ || 42 ||
[Analyze grammar]

so'bravītsahasā devīṃ rukmiṇīṃ devatāmiva |
ayaṃ te devi saṃprāptaḥ putraścāpadharaḥ prabhuḥ || 43 ||
[Analyze grammar]

anena śambaraṃ hatvā māyāyuddhaviśāradam |
hatā māyāśca tāḥ sarvā yābhirdevānabādhata || 44 ||
[Analyze grammar]

satī ceyaṃ śubhā sādhvī bhāryā vai tanayasya te |
māyāvatīti vikhyātā śambarasya gṛhoṣitā |
mā ca te śambarasyeyaṃ patnītyevaṃ vyathā bhavet || 45 ||
[Analyze grammar]

manmathe tu gate nāśaṃ gate cānaṅgatāṃ purā |
netrāgninā tryambakasya śūlapāṇeḥ purā yuge |
kāmapatnī hi kanyaiṣā kāmakāmā ratiḥ śubhā |
māyārūpeṇa taṃ daityaṃ mohayatyasakṛcchubhā || 46 ||
[Analyze grammar]

na caiṣā tasya kaumāre vaśe tiṣṭhati śobhanā |
atmamāyāmayaṃ rūpaṃ kṛtvā śambaramāviśat || 47 ||
[Analyze grammar]

patnyeṣā mama putrasya snuṣā tava varāṅganā |
lokakāntasya sāhāyyaṃ kariṣyati manomayam || 48 ||
[Analyze grammar]

praveśayaināṃ bhavanaṃ pūjyā hyeṣā snuṣā mama |
cirapranaṣṭaṃ ca sutaṃ bhajasya punarāgatam || 49 ||
[Analyze grammar]

vaiśampāyana uvāca |
śrutvā tu vacanaṃ devī kṛṣṇenodāhṛtaṃ tadā || 49 ||
[Analyze grammar]

praharṣamatulaṃ lebhe rukmiṇī vākyamabravīt || 49 ||
[Analyze grammar]

aho dhanyatarāsmīti vīraputrasamāgamāt || 49 ||
[Analyze grammar]

adya me saphalaḥ kāmaḥ pūrṇaścādya manorathaḥ || 49 ||
[Analyze grammar]

cirapranaṣṭaputrasya darśanaṃ priyayā saha || 49 ||
[Analyze grammar]

āgaccha putra bhavanaṃ viśasva saha bhāryayā || 49 ||
[Analyze grammar]

tato'bhivādya caraṇau govindaṃ mātaraṃ ca saḥ || 49 ||
[Analyze grammar]

pradyumnaḥ pūjayāmāsa halinaṃ ca mahābalam || 49 ||
[Analyze grammar]

utthāpya taṃ pariṣvajya mūrdhnyupāghrāya vīryavān || 49 ||
[Analyze grammar]

pradyumnaṃ balināṃ śreṣṭhaṃ keśavaḥ paravīrahā || 49 ||
[Analyze grammar]

snuṣāṃ cotthāpya tāṃ devīṃ rukmiṇī rukmabhūṣaṇāṃ || 49 ||
[Analyze grammar]

pariṣvajyopasaṃgṛhya snehādgadgadabhāṣiṇī || 49 ||
[Analyze grammar]

sametaṃ bhavanaṃ patnyā śacyendramaditiryathā || 49 ||
[Analyze grammar]

praveśayāmāsa tadā rukmiṇī sutamāgatam || 49 ||
[Analyze grammar]

evamuktā tu kṛṣṇena rukmiṇī yoṣitāṃ varā || 49 ||
[Analyze grammar]

putraṃ prītyā pariṣvajya mūrdhni cāghrāya tāṃ snuṣām || 49 ||
[Analyze grammar]

gṛhaṃ praveśayāmāsa snuṣayā saha bhāminī || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 99

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: