Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

janamejaya uvāca |
bahūnāṃ strīsahasrāṇāmaṣṭau bhāryāḥ prakīrtitāḥ |
tāsāmapatyānyaṣṭānāṃ bhagavānprabravītu me || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
aṣṭau mahiṣyaḥ putriṇya iti prādhānyataḥ smṛtāḥ |
sarvā vīraprajāyinyastāsvapatyāni me śṛṇu || 2 ||
[Analyze grammar]

rukmiṇī satyabhāmā ca devī nagnajitī tathā |
sudattā ca tathā śaibyā lakṣmaṇā cāruhāsinī || 3 ||
[Analyze grammar]

mitravindā ca kālindī jāmbavatyatha pauravī |
subhīmā ca tathā mādrī raukmiṇeyānimāñchṛṇu || 4 ||
[Analyze grammar]

pradyumnaḥ prathamo yajñe śambarāntakaraḥ sutaḥ |
dvitīyaścārudeṣṇaśca vṛṣṇisiṃho mahārathaḥ || 5 ||
[Analyze grammar]

cārubhadro bhadracāruḥ sudaṃṣṭro druma eva ca |
suṣeṇaścāruguptaśca cāruvindaśca cārumān |
cārubāhuḥ kaniṣṭhaśca kanyā cārumatī tathā || 6 ||
[Analyze grammar]

jajñire satyabhāmāyāṃ bhānurbhimarathaḥ kṣupaḥ |
rohito dīptimāṃścaiva tāmrajākṣo jalāntakaḥ |
catasro jajñire teṣāṃ svasāro garuḍadhvajāt || 7 ||
[Analyze grammar]

bhānurbhīmarikā caiva tāmrapakṣā jalaṃdhamā || 7cd ||
[Analyze grammar]

jāmbavatyāḥ suto jajñe sāmbaḥ samitiśobhanaḥ |
mitrabāhurmitradhāmā mitrasenastathaiva ca |
mitravānmitravindaśca mitravatyapi cāṅganā || 8 ||
[Analyze grammar]

mitravāhaḥ sunīthaśca nagnajityāḥ prajāḥ śṛṇu |
bhadrakāro bhadravindaḥ kanyā bhadravatī tathā || 9 ||
[Analyze grammar]

sudattāyāstu śaibyāyāḥ saṃgrāmajidajāyata |
satyajitsenajiccaiva tathā śūraḥ sapatnajit || 10 ||
[Analyze grammar]

subhīmāyāḥ suto mādryā vṛkāśvo vṛkanirvṛtiḥ |
kumāro vṛkadīptiśca lakṣmaṇāyāḥ prajāḥ śṛṇu || 11 ||
[Analyze grammar]

gātravān gātraguptaśca gātravindaśca vīryavān |
jajñire gātravantyete bhaginyānujayā saha || 12 ||
[Analyze grammar]

aśrutaśca suto jajñe kālindyāḥ śrutasattamaḥ |
aśrutaṃ śrutasenāyai pradadau madhusūdanaḥ || 13 ||
[Analyze grammar]

taṃ pradāya hṛṣīkeśastāṃ bhāryāṃ mudito'bravīt |
eṣa vāmubhayorastu dāyādaḥ śāśvatīḥ samāḥ || 14 ||
[Analyze grammar]

bṛhatyāṃ tu gadasyāhuḥ śaibyāyāmaṅgadaṃ sutam |
utpannaṃ kumudaṃ caiva śvetaṃ śvetāṃ tathāṅganām || 15 ||
[Analyze grammar]

agāvahaḥ sumitraśca śuciścitrarathastathā |
citrasenaḥ sute cāsya citrā citravatī tathā || 16 ||
[Analyze grammar]

vanustambasya jajñāte stambaḥ stambavanaśca ha |
nivāsano vanastambaḥ kanyā stambavatī tathā |
upāsaṅgasya tu sutau vajraḥ sukṣipra eva ca || 17 ||
[Analyze grammar]

kauśikyāṃ sutasomāyāṃ yaudhiṣṭhiryāṃ yudhiṣṭhirau |
kāpālī garuḍaścaiva jajñāte citrayodhinau || 18 ||
[Analyze grammar]

evamādīni putrāṇāṃ sahastrāṇi nibodhata || 18 ||
[Analyze grammar]

ayutaṃ tu samākhyātaṃ vāsudevasya te sutāḥ || 18 ||
[Analyze grammar]

ayutāni tathā cāṣṭau śūrā raṇaviśāradāḥ || 18 ||
[Analyze grammar]

janārdanasya prasavaḥ kīrtito'yaṃ yathā tathā || 18 ||
[Analyze grammar]

pradyumnasya suto yastu vaidarbhyāṃ rājasattamaḥ |
aniruddho raṇe yoddhā jajñe sa mṛgaketanaḥ || 19 ||
[Analyze grammar]

revatyāṃ baladevasya jajñāte niśaṭholmukau |
bhrātarau devasaṃkāśāv ubhau puruṣasattamau || 20 ||
[Analyze grammar]

sutanuśca narācī ca śaurerāstāṃ parigrahaḥ |
pauṇḍraśca kapilaścaiva vāsudevasya tau sutau || 21 ||
[Analyze grammar]

narācyāṃ kapilo jajñe pauṇḍraśca sutanoḥ sutaḥ |
tayornṛpo'bhavatpauṇḍraḥ kapilaśca vanaṃ yayau || 22 ||
[Analyze grammar]

samādhisthaḥ sa bhūteṣu dayāṃ kurvanmahāmatiḥ || 22 ||
[Analyze grammar]

sa nṛpaḥ samacittātmā viṣṇusāyujyamāptavān || 22 ||
[Analyze grammar]

turyāṃ samabhavadvīro vasudevānmahābalaḥ |
jarā nāma niṣādānāṃ prabhuḥ sarvadhanuṣmatām || 23 ||
[Analyze grammar]

kāśyā supārśvaṃ tanayaṃ lebhe sāmbāttarasvinam |
aniruddhasya vaidarbhyā bhāryā rukmavatī śubhā |
tasyāṃ vajro'niruddhasya vajrasya tanayaṃ śṛṇu |
sānorvajro'niruddhasya vajrastvādāvajāyata || 24 ||
[Analyze grammar]

vajrājjajñe prativahaḥ sucārustasya cātmajaḥ |
anamitrācchinirjajñe kaniṣṭhādvṛṣṇinandanāt || 25 ||
[Analyze grammar]

śinestu satyavāgjajñe satyakaśca mahārathaḥ |
satyakasyātmajaḥ śūro yuyudhānastvajāyata || 26 ||
[Analyze grammar]

asaṅgo yuyudhānasya bhūmistasyābhavatsutaḥ |
bhūmeryugaṃdharaḥ putra iti vaṃśaḥ samāpyate || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 98

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: