Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
tau tu vṛndāvanaṃ prāptau vasudevasutāv ubhau |
ceraturvatsayūthāni cārayantau sunirvṛttau || 1 ||
[Analyze grammar]

pūrṇastu gharmasamayastayostatra vane sukham |
krīḍatoḥ saha gopālairyamunāṃ cāvagāhatoḥ || 2 ||
[Analyze grammar]

gate tasminmahāgharme rajaḥpūraistirohitaiḥ || 2 ||
[Analyze grammar]

tataḥ prāvṛdanuprāptā manasaḥ kāmadīpanī |
pravavarṣurmahāghorāḥ śakracāpāṅktitodarāḥ |
babhūvādarśanaḥ sūryo bhūmiścādarśayattṛṇam || 3 ||
[Analyze grammar]

patatā meghavātena navatoyānukarṣiṇā |
saṃmārjitatalā bhūmiryauvanastheva lakṣyate || 4 ||
[Analyze grammar]

navavarṣāvasiktāni śakragopakulāni ca |
naṣṭadāvāgnidhūmāni vavāni pracakāśire || 5 ||
[Analyze grammar]

nṛttavyāpārakālaśca mayūrāṇāṃ kalāpinām |
madaraktāḥ pravṛttāśca kekāḥ paṭuravāḥ kṛtāḥ || 6 ||
[Analyze grammar]

navaprāvṛṣi kāntānāṃ ṣaṭpadāhāradāyinām |
yauvanasthaṃ kadambānāṃ navābhrairbhrājate vapuḥ || 7 ||
[Analyze grammar]

hāsitaṃ kuṭajaiḥ phullaiḥ kadambairvāsitaṃ vanam |
trāsitaṃ jaladairuṣṇaṃ toṣitā vasudhā jalaiḥ || 8 ||
[Analyze grammar]

saṃtaptā bhāskarajalairabhitaptā devāgnibhiḥ |
jalairbalāhakotsṛṣṭairucchvasantīva parvatāḥ || 9 ||
[Analyze grammar]

mahāvātasamuddhūtaṃ mahāmeghagaṇārpitam |
mahīmahārajaḥpūraistulyamāpadyate nabhaḥ || 10 ||
[Analyze grammar]

kvacitkadambahāsāḍhyaṃ silindhrābharaṇaṃ kvacit |
saṃpradīptaṃ ivābhāti phullanīpadrumaṃ vanam || 11 ||
[Analyze grammar]

aindreṇa payasā siktaṃ mārutena navīkṛtam |
pārthivaṃ gandhamāghrāya lokaḥ kṣubhitamānasaḥ || 12 ||
[Analyze grammar]

dṛptasāraṅganinadairdarduravyāhṛtena ca |
navaiśca śikhivikruṣṭairekavarṇā vasuṃdharā || 13 ||
[Analyze grammar]

bhramattūrṇamahāvegā varṣaprāptamahārayāḥ |
haryantastīrajānvṛksānvistarāṃ yānti nimnagāḥ || 14 ||
[Analyze grammar]

saṃtatāsāraniryatnāḥ klinnapatrottaracchadāḥ |
na tyajantyagamāgrāṇi śrāntā iva patatriṇaḥ || 15 ||
[Analyze grammar]

toyagambhīralambeṣu prasravatsu nadatsu ca |
udareṣu navābhrāṇāṃ majjatīva divākaraḥ || 16 ||
[Analyze grammar]

tanūruhairutpatitaiḥ salilotpīḍasaṃkulā |
anveṣyamārgā vasudhā bhāti śāḍvalamālinī || 17 ||
[Analyze grammar]

vajreṇevāvarugnānāṃ nagānāṃ nagaśālinām |
srotobhiḥ parikṛttāni patanti śikharāṇi ca || 18 ||
[Analyze grammar]

patatā meghavarṣeṇa yathānimnānusāriṇā |
palvalodgīrṇaraktena pūryante vanarājayaḥ || 19 ||
[Analyze grammar]

hastocchritamukhā vanyā meghanādānusāriṇaḥ |
bhāntyātivṛṣṭyā mātaṅgā gāṃ gatā iva toyadāḥ || 20 ||
[Analyze grammar]

prāvṛṭpravṛttiṃ saṃdṛśya dṛṣṭvā cāmbudharān ghanān |
rauhiṇeyo mithaḥ kāle kṛṣṇaṃ vacanamabravīt || 21 ||
[Analyze grammar]

paśya kṛṣṇa ghanān kṛṣṇānbalākotpātabhūṣaṇān |
gagane tava gātrāṇāṃ varṇacorān samutthitān || 22 ||
[Analyze grammar]

kāmināṃ hṛdayasyāśu nighnatastān samantataḥ || 22 ||
[Analyze grammar]

tava nidrākaraḥ kālastava gātropamaṃ nabhaḥ |
tvamivājñātavasatiṃ candro vasati vārṣikīm || 23 ||
[Analyze grammar]

etannīlotpalaśyāmaṃ nīlotpaladalaprabham |
nīlotpaladale kāle bhāti vṛndāvanaṃ vanam |
saṃprāpte durdine kāle durdinaṃ bhāti vai nabhaḥ || 24 ||
[Analyze grammar]

paśya kṛṣṇa jalodagraiḥ kṛṣṇairudgrathitairghanaiḥ |
govardhano yathā ramyo bhāti govardhano giriḥ || 25 ||
[Analyze grammar]

patitenāmbhasā hyete samantānmadatarpitāḥ |
bhrājante kṛṣṇasāraṅgāḥ kānaneṣu mudānvitāḥ || 26 ||
[Analyze grammar]

etānyambuprahṛṣṭāni haritāni mṛdūni ca |
tṛṇāni śatapatrākṣa patrairgūhanti medinīm || 27 ||
[Analyze grammar]

kṣarajjalānāṃ śailānāṃ vanānāṃ ca jalāgame |
sasasyānāṃ ca sīmānāṃ na lakṣmīrvyatiricyate || 28 ||
[Analyze grammar]

śīghravātasamuddhūtāḥ proṣitautsukyakāriṇaḥ |
dāmodaroddāmaravāḥ prāgalbhyaṃ yānti toyadāḥ || 29 ||
[Analyze grammar]

hare haryaśvacāpena trivarṇena trivikrama |
vibāṇajyena dhanuṣā tavedaṃ madhyamaṃ padam || 30 ||
[Analyze grammar]

nabhasya ca nabhaścakṣurna bhātyeṣa nabhaścaraḥ |
meghaiḥ śītātapakaro viraśmiriva raśmimān || 31 ||
[Analyze grammar]

dyāvāpṛthivyoḥ saṃsargaḥ satataṃ vitataiḥ kṛtaḥ |
avyavacchinnadhāraughaiḥ samudraughanibhairghanaiḥ || 32 ||
[Analyze grammar]

nīpārjunakadambānāṃ pṛthivyāṃ cābhivṛṣtayaḥ |
gandhaiḥ kolāhalā vānti vātā madanadīpanāḥ || 33 ||
[Analyze grammar]

saṃpravṛttamahāvarṣaṃ lambamānamahāmbudam |
bhātyagādhamaparyantaṃ sasāgaramivāmbaram || 34 ||
[Analyze grammar]

dhārānirmalanārācaṃ vidyutkavacanirmalam |
śakracāpāyudhadharaṃ yuddhasajjamivāmbaram || 35 ||
[Analyze grammar]

śailānāṃ ca vanānāṃ ca drumāṇāṃ ca varānana |
praticchannāni bhāsante śikharāṇi ghanairghanaiḥ || 36 ||
[Analyze grammar]

gajānīkairivākīrṇaṃ salilodgāribhirghanaiḥ |
varṇasārūpyatāṃ yāti gaganaṃ sāgarasya vai || 37 ||
[Analyze grammar]

samudroddhūtajanitā lolaśāḍvalakampinaḥ |
śītāh sapṛṣatodgārāḥ karkaśā vānti mārutāḥ || 38 ||
[Analyze grammar]

niśāsu suptacandrāsu muktatoyāsu toyadaiḥ |
magnasūryasya nabhaso nābhibhānti diśo daśa || 39 ||
[Analyze grammar]

cetanaṃ puṣkaraṃ kośaiḥ kṣudhādhmātaiḥ samantataḥ || 39 ||
[Analyze grammar]

na ghṛṇīnāṃ na ramyāṇāṃ vivekaṃ yānti kṛṣṭayaḥ || 39 ||
[Analyze grammar]

saṃhatānāṃ dvirephānāṃ niveśaṃ yānti paṅkayaḥ || 39 ||
[Analyze grammar]

gharmadoṣaparityaktaṃ meghatoyavibhūṣitam |
paśya vṛndāvanaṃ kṛṣṇa vanaṃ caitrarathaṃ yathā || 40 ||
[Analyze grammar]

evaṃ prāvṛṅgunān sarvāñchrīmān kṛṣṇasya pūrvajaḥ |
kathayanneva balavānvrajameva jagāma ha || 41 ||
[Analyze grammar]

tau rāmayantāvanyonyaṃ kṛṣṇasaṃkarṣaṇāv ubhau |
tatkālaṃ jñātibhiḥ sārdhaṃ ceratustau mahadvanam || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 54

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: