Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
kadācittu tadā kṛṣṇo vinā saṃkarṣaṇaṃ gurum |
cacāra tadvanavaraṃ kāmarūpī varānanaḥ || 1 ||
[Analyze grammar]

kākapakṣadharaḥ śrīmāñchyāmaḥ padmadalekṣaṇaḥ |
śrīvatsenorasā yuktaḥ śaśāṅka iva lakṣmaṇā || 2 ||
[Analyze grammar]

sāṅgadenāgrapādena paṅkajodbhinnavarcasā |
sukumārābhitāmreṇa krāntavikrāntagāminā || 3 ||
[Analyze grammar]

pīte prītikare nṝṇāṃ padmakiñjalkasaprabhe |
sūkṣme vasāno vasane sasaṃdhya iva toyadaḥ || 4 ||
[Analyze grammar]

vanyavyāpārayuktābhyāṃ vyagrābhyāṃ daṇḍarajjubhiḥ |
bhujābhyāṃ sādhuvṛttābhyāṃ pūjitābhyāṃ divaukasaiḥ || 5 ||
[Analyze grammar]

sadṛśaṃ puṇḍarīkasya gandhena kamalasya ca |
rarāja tasya tadbālye ruciroṣṭhapuṭaṃ mukham || 6 ||
[Analyze grammar]

śikhābhistasya muktābhī rarāja mukhapaṅkajam |
vṛttaṃ ṣaṭpadapaṅktībhiryathā syātpadmamaṇḍalam || 7 ||
[Analyze grammar]

tasyārjunakadambāḍhyā nīpakandalamālinī |
rarāja mālā śirasi nakṣatrāṇāṃ yathā divi || 8 ||
[Analyze grammar]

sa tayā mālayā vīraḥ śuśubhe sarvapuṣpayā |
meghakālāmbudaśyāmo nabhasya iva mūrtimān || 9 ||
[Analyze grammar]

ekenāmalapatreṇa kaṇṭhasūtrāvalambinā |
rarāja barhipatreṇa mandamārutakampinā || 10 ||
[Analyze grammar]

kvacidgāyan kvacitkrīḍaṃścañcūryaṃśca kvacitkvacit |
parṇavādyaṃ śrutisukhaṃ vādayānaḥ kvacidvane || 11 ||
[Analyze grammar]

gopaveṇuṃ sumadhuraṃ kāmāttamapi vādayan |
prahlādanārthaṃ ca gavāṃ kvacidvanagato yuvā |
gokule'mbudharaśyāmaścacāra dyutimānprabhuḥ || 12 ||
[Analyze grammar]

govardhanasya ca gireḥ parṇavādyaṃ śruteḥ sukham || 12 ||
[Analyze grammar]

reme ca tatra ramyāsu citrāsu vanarājiṣu |
mayūraravaghuṣṭāsu madanoddīpanīṣu ca |
meghanādaprativyūhairnāditāsu samantataḥ || 13 ||
[Analyze grammar]

śāḍvalacchannamārgāsu śilīndhrābharaṇāsu ca |
kandalāmaladantīṣu sravantīṣu navaṃ jalam || 14 ||
[Analyze grammar]

kesarāṇāṃ navairgandhairmadaniḥśvasitopamaiḥ |
abhīkṣṇaṃ niḥśvasantīṣu yoṣitsviva samantataḥ || 15 ||
[Analyze grammar]

sevyamāno navairvātairdrumasaṃghātaniḥsṛtaiḥ |
tāsu kṛṣṇo mudaṃ lebhe saumyāsu vanarājiṣu || 16 ||
[Analyze grammar]

sa kadācidvane tasmin gobhiḥ saha parivrajan |
dadarśa vipulodagraṃ śākhinaṃ śākhināṃ varam || 17 ||
[Analyze grammar]

sthitaṃ dharaṇyāṃ meghābhaṃ nibiḍaṃ patrasaṃcayaiḥ |
gaganārdhocchritākāraṃ pavanābhogakāriṇaṃ || 18 ||
[Analyze grammar]

nīlacitrāṅgavarṇaiśca sevitaṃ bahubhirdvijaiḥ |
phalaiḥ pravālaiśca ghanaṃ sendracāpaghanopamam || 19 ||
[Analyze grammar]

bhavanākāraviṭapaṃ latāpuṣpasumaṇḍitam |
viśālamūlāvatataṃ pavanāmbhodadhāriṇam || 20 ||
[Analyze grammar]

ādhipatyamivānyeṣāṃ tasya deśasya śākhinām |
kurvāṇaṃ śubhakarmāṇaṃ tiro varṣantamavyayam || 21 ||
[Analyze grammar]

nyagrodhaṃ parvatākāraṃ bhāṇḍīraṃ nāma nāmataḥ |
dṛṣṭvā tatra matiṃ cakre nivāsāya divā prabhuḥ || 22 ||
[Analyze grammar]

sa tatra vayasā tulyairvatsapālaiḥ sahānaghaḥ |
reme vai divasaṃ kṛṣṇaḥ purā svargagato yathā || 23 ||
[Analyze grammar]

taṃ krīḍamāṇaṃ gopālāḥ kṛṣṇaṃ bhāṇḍīravāsinam |
ramayanti sma bahavo vanyaiḥ krīḍanakaistadā || 24 ||
[Analyze grammar]

anye sma parigāyanti gopā muditamānasāḥ |
gopālāḥ kṛṣṇamevānye gāyanti sma ratipriyāḥ || 25 ||
[Analyze grammar]

teṣāṃ sa gāyatāmeva vādayāmāsa vīryavān |
parṇavādyāntare veṇuṃ tumbīvīṇāṃ ca tatra ha || 26 ||
[Analyze grammar]

kadāciccārayanneva gāḥ sa govṛṣabhekṣaṇaḥ |
jagāma yamunātīraṃ latālaṃkṛtapādapam || 27 ||
[Analyze grammar]

taraṃgāpāṅgakuṭilāṃ vārisparśasukhānilām |
tāṃ ca padmotpalavatīṃ dadarśa yamunāṃ nadīm || 28 ||
[Analyze grammar]

sutīrthāṃ svādusalilāṃ hradinīṃ vegagāminīm |
toyavātoddhatairvegairavanāmitapādapām || 29 ||
[Analyze grammar]

haṃsakāraṇḍavodghuṣṭāṃ sārasaiśca vināditām |
anyonyamithunaiścaiva sevitāṃ mithunecaraiḥ || 30 ||
[Analyze grammar]

jalajaiḥ prāṇibhiḥ kīrṇāṃ jalajairbhūṣitāṃ guṇaiḥ |
jalajaiḥ kusumaiścitrāṃ jalajairharitodakām || 31 ||
[Analyze grammar]

prasthitasrotacaraṇāṃ pulinaśroṇimaṇḍalām |
āvartanābhigambhīrāṃ padmalomānurañjitām || 32 ||
[Analyze grammar]

hradaśātodarākrāntāṃ tritaraṃgavalīdharām |
cakravākastanataṭāṃ tīrapārśvāyatānanām || 33 ||
[Analyze grammar]

mīnākṣicapalāṃ kāntāṃ kāntaśaivalamūrdhajām || 33 ||
[Analyze grammar]

phenaprahṛṣṭadaśanāṃ prasannāṃ haṃsahāsinīm |
rucirotpalapatrākṣīṃ natabhrūṃ jalajekṣaṇām || 34 ||
[Analyze grammar]

hradadīrghalalāṭāntāṃ kāntāṃ śaivalamūrdhajām |
dīrghasrotāyatabhujāmābhogaśravaṇāyatām || 35 ||
[Analyze grammar]

kāraṇḍavākuṇḍalinīṃ śrīmatpaṅkajalocanām |
kāśacāmīkaraṃ vāso vasānāṃ haṃsalakṣaṇām || 36 ||
[Analyze grammar]

taṭajābharaṇopetāṃ mīnanirmalamakhalām |
vāriplavaplavakṣaumāṃ sārasārāvanūpurām || 37 ||
[Analyze grammar]

jhāṣanakrānuliptāṅgīṃ kūrmalakṣaṇaśobhinīm |
nipānaśvāpadāpīḍāṃ nṛbhiḥ pītapayodharām |
śvāpadocchiṣṭasalilāmāśramasthānasaṃkulām || 38 ||
[Analyze grammar]

siddhārādhyamahādeva sikatāliṅgamaṇḍitām || 38 ||
[Analyze grammar]

munimṛtkuṇḍikāpūra samūdbhūtamahāravām || 38 ||
[Analyze grammar]

siddhayoṣitkucasrasta kuṅkumakṣodapiṅgalām || 38 ||
[Analyze grammar]

sutīrthāṃ sarvapāpaghnīṃ nṛṇāṃ tadgatacetasām || 38 ||
[Analyze grammar]

tāṃ samudrasya mahiṣīṃ vīkṣamāṇaḥ samantataḥ |
cacāra ruciraṃ kṛṣṇo yamunāmupaśobhayan || 39 ||
[Analyze grammar]

tāṃ caran sa nadīṃ śreṣṭhāṃ dadarśa hradamuttamam |
dīrghaṃ yojanavistāraṃ dustaraṃ tridaśairapi || 40 ||
[Analyze grammar]

gambhīramakṣobhyajalaṃ niṣkampamiva sāgaram |
toyapaiḥ śvāpadaistyaktaṃ śūnyaṃ toyacaraiḥ khagaiḥ || 41 ||
[Analyze grammar]

agādhenāmbhasā pūrṇaṃ meghapūrṇamivāmbaram |
duḥkhopasarpyaṃ tīreṣu sasarpairvipulairbilaiḥ || 42 ||
[Analyze grammar]

viṣāraṇigatasyāgnerdhūmena pariveṣṭitam || 43 ||
[Analyze grammar]

upabhogaiḥ parityaktaṃ sadbhistriṣavaṇārthibhiḥ |
ākāśādapyasaṃcāryaṃ khagairākāśagocaraiḥ || 44 ||
[Analyze grammar]

tṛṇeṣvapi patatsvapsu jvalantamiva tejasā |
samantād yojanaṃsāgraṃ tīreṣvapi durāsadam || 45 ||
[Analyze grammar]

viṣānalena ghoreṇa jvālāprajvalitaṃ hradam |
vajrasyottaratastasya krośamātre nirāmaye || 46 ||
[Analyze grammar]

taṃ dṛṣṭvā cintayāmāsa kṛṣṇo vai vipulaṃ hradam |
agādhaṃ dyotamānaṃ ca kasyedaṃ sumahaddhradam || 47 ||
[Analyze grammar]

asmin sa kāliyo nāma kālāñjanacayopamaḥ |
uragādhipatiḥ sākṣāddhrade vasati dārunaḥ || 48 ||
[Analyze grammar]

utsṛjya sāgare vāsaṃ yo mayā vāhitaḥ purā |
bhayātpatagarājasya suparṇasyoragāśinaḥ || 49 ||
[Analyze grammar]

teneyaṃ dūṣitā sarvā yamunā sāgaraṃgamā |
bhayāttasyoragapaternāyaṃ deśo niṣevyate || 50 ||
[Analyze grammar]

tadidaṃ dāruṇākāramaraṇyaṃ rūḍhaśāḍvalam |
sāvarohadrumaṃ ghoraṃ kīrṇaṃ nānālatādrumaiḥ || 51 ||
[Analyze grammar]

rakṣitaṃ sarparājasya sacivairvanavāsibhiḥ |
vanaṃ nirviṣayākāraṃ viṣānnamiva duḥspṛśam |
tairāptakāribhirnityaṃ sarvataḥ parirakṣitam || 52 ||
[Analyze grammar]

śaivālamalinaiścāpi vṛkṣaiḥ kṣupalatākulaiḥ |
kartavyamārgau bhrājete hradasyāsya taṭāv ubhau || 53 ||
[Analyze grammar]

tadasya sarparājasya kartavyo nigraho mayā |
yathevaṃ saridambhodā bhavecchivajalāśayā || 54 ||
[Analyze grammar]

ayaṃ ca sevyaḥ kartavyo hradaḥ śītajalāśraya || 54 ||
[Analyze grammar]

sa saṃkarṣaṇaṃ āmantrya keśavastvidamabravīt || 54 ||
[Analyze grammar]

ātmānamātmano vākyaṃ provāca sa priyaṃvadaḥ || 54 ||
[Analyze grammar]

idaṃ vanaṃ nadī ceyaṃ śaraṇyamiti me matiḥ || 54 ||
[Analyze grammar]

na nisarpanti dṛśyante sattvānīha mahītale || 54 ||
[Analyze grammar]

vrajopabhogyā ca śubhā nāge vai damite mayā |
sarvartusukhasaṃcārā sarvatīrthasukhāśrayā || 55 ||
[Analyze grammar]

etadarthaṃ ca vāso'yam vraje'smin gopajanma ca |
amīṣāmutpathasthānāṃ śāsanārthaṃ durātmanām || 56 ||
[Analyze grammar]

etaṃ kadambamāruhya tadeṣa śiśulīlayā |
vinipatya hrade ghore damayiṣyāmi kāliyam || 57 ||
[Analyze grammar]

evaṃ kṛte bāhuvīryaṃ loke khyātiṃ gamiṣyati || 57 ||
[Analyze grammar]

mama jpādatalasparśāddīrghajīvī bhavedayam || 57 ||
[Analyze grammar]

kadambaḥ puṣpaphalavān samārādhyaśca matpriyaiḥ || 57 ||
[Analyze grammar]

so'yaṃ kadambaśikharaḥ sarvaprāṇisukhāvahaḥ || 57 ||
[Analyze grammar]

adyāpi bhrājate viṣṇoḥ pādasaṃsparśaśobhayā || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 55

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: