Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
ītiṃ vṛkānāṃ dṛṣṭvā tu vardhamānāṃ durāsadām |
sastrīpuṃso'tha ghoṣo vai samasto'mantrayattadā || 1 ||
[Analyze grammar]

sthāneneha na naḥ kāryaṃ vrajāmo'nyanmahadvanam |
yannirbhayaṃ sukhakaraṃ sukhasaṃcāramārutam |
yacchivaṃ ca sukhāḍhyaṃ ca gavāṃ caiva sukhāvaham || 2 ||
[Analyze grammar]

adyaiva kiṃ cireṇa sma vrajāmaḥ saha godhanaiḥ |
yāvadvṛkairvadhaṃ ghoraṃ na naḥ sarvo vrajo vrajet || 3 ||
[Analyze grammar]

eṣāṃ dhūmrāruṇāṅgānāṃ daṃṣṭriṇāṃ mukhakarṣiṇām |
vṛkāṇāṃ kṛṣṇavaktrāṇāṃ bibhīmo niśi garjatām || 4 ||
[Analyze grammar]

mama putro mama bhrātā mama vatso'tha gaurmama |
vṛkairvyāpāditetyevaṃ krandanti sma gṛhe gṛhe || 5 ||
[Analyze grammar]

tāsāṃ ruditaśabdena gavāṃ hambhāraveṇa ca |
vrajasyotthāpanaṃ cakrurghoṣavṛddhāḥ samāgatāḥ || 6 ||
[Analyze grammar]

teṣāṃ matamathājñāya gantuṃ vṛndāvanaṃ prati |
vrajasya ca niveśāya gavāṃ caiva sukhāya ca || 7 ||
[Analyze grammar]

vṛndāvananiveśāya jñātvā tān kṛtaniścayān |
nandagopo bṛhadvākyaṃ bṛhaspatirivādade || 8 ||
[Analyze grammar]

adyaiva niścayaprāptiryadi gantavyameva naḥ |
śīghramājñāpyatāṃ ghoṣaḥ sajjībhavata māciram || 9 ||
[Analyze grammar]

tato'vaghuṣyata tadā ghoṣe tatprākṛtairnaraiḥ |
śīghraṃ gāvaḥ prakālyantāṃ yujyantāṃ śakaṭāni ca || 10 ||
[Analyze grammar]

vatsayūthāni kālyantāṃ bhāṇḍaṃ samadhiropayatām |
vṛndāvanamitaḥ sthānānniveśāya ca gamyatām || 11 ||
[Analyze grammar]

tacchrutvā nandagopasya vacanaṃ sādhu bhāṣitam |
tacchrutvā vacanaṃ tasya nandagopasya bhāṣitam |
udatiṣṭhadvrajaḥ sarvaḥ śīghraṃ gamanalālasaḥ || 12 ||
[Analyze grammar]

prayāhyuttiṣṭha gacchāmaḥ kiṃ śeṣe yāhi yojaya |
uttiṣṭhati vraje tasmin gopakolāhalo hyabhūt || 13 ||
[Analyze grammar]

uttiṣṭhamānaḥ śuśubhe śakaṭīsaṃkaṭastu saḥ |
vyāghraghoṣamahāghoṣo ghoṣaḥ sāgaraghoṣavān || 14 ||
[Analyze grammar]

gopīnāṃ gargarībhiśca mūrdhni cottaṃsitairghaṭaiḥ |
niṣpapāta vrajātpaṅktistārāpaṅktirivāmbarāt || 15 ||
[Analyze grammar]

nīlapītāruṇaistāsāṃ vastrairudgrathitocchritaiḥ |
śakracāpāyate paṅktirgopīnāṃ mārgagāminī || 16 ||
[Analyze grammar]

dāmanīdāmabhāraiśca kecitkāyāvalambibhiḥ |
gopā mārgagatā bhānti sāvarohā iva drumāḥ || 17 ||
[Analyze grammar]

sa vrajo vrajatā bhāti śakaṭaughena bhāsvatā |
oghaiḥ pavanavikṣiptairniṣpatadbhirivārṇavaḥ || 18 ||
[Analyze grammar]

kṣaṇena tadvrajasthānamiriṇaṃ samapadyata |
dravyāvayanirdhūtaṃ kīrṇaṃ vāyasamaṇḍalaiḥ || 19 ||
[Analyze grammar]

tataḥ krameṇa ghoṣaḥ sa prāpto vṛndāvanaṃ vanam |
niveśaṃ vipulaṃ cakre niveśāya gavāṃ hitam || 20 ||
[Analyze grammar]

śakaṭāvartaparyantaṃ candrārdhākārasaṃsthitam |
madhye yojanavistāraṃ tāvaddviguṇamāyatam || 21 ||
[Analyze grammar]

kaṇṭakībhiḥ pravṛddhābhistathā kaṇṭakitairdrumaiḥ |
nikhātocchritaśākhāgrairabhiguptaṃ samantataḥ || 22 ||
[Analyze grammar]

manthairāropyamānaiśca manthabandhānukarṣaṇaiḥ |
adbhiḥ prakṣālyamānābhirgargarībhistatastataḥ || 23 ||
[Analyze grammar]

kilairāropyamāṇaiśca dāmanīpāśapāśitaiḥ |
stambhanībhirdhṛtaiścāpi śakaṭaiḥ parivartitaiḥ || 24 ||
[Analyze grammar]

niyogapāśairāsaktairgargarīstambhamūrdhasu |
chādanārthaṃ prakīrṇaiśca kaṭaistṛṇagṛhaistathā || 25 ||
[Analyze grammar]

śākhāviṭaṅkairvṛkṣāṇāṃ kriyamāṇairitastataḥ |
śodhamānairgavāṃ sthānaiḥ sthāpyamānairudūkhalaiḥ || 26 ||
[Analyze grammar]

prāṅmukhaiḥ sicyamānaiśca saṃdīpyadbhiśca pāvakaiḥ |
savatsacarmāstaraṇaiḥ paryaṅkaiścāvaropitaiḥ || 27 ||
[Analyze grammar]

toyamuttārayantībhiḥ prokṣantībhiśca tadvanam |
śākhāścākarṣamāṇābhirgopībhiśca samantataḥ || 28 ||
[Analyze grammar]

yuvabhiḥ sthaviraiścaiva gopairvyagrakarairbhṛśam |
viśasadbhiḥ kuṭhāraiśca kāṣṭhānyapi tarūnapi || 29 ||
[Analyze grammar]

tadvrajasthānamadhikaṃ cakāśe kānanāvṛtam |
ramyaṃ vananiveśaṃ vai svabhivṛṣṭyāmṛtopamam || 30 ||
[Analyze grammar]

tāstu kāmadughā gāvaḥ sarvakālatṛṇaṃ vanam |
vṛndāvanamanuprāptā nandanopamakānanam || 31 ||
[Analyze grammar]

pūrvameva tu kṛṣṇena gavāṃ satkārakāriṇā |
śivena manasā dṛṣṭaṃ tadvanaṃ vanacāriṇā || 32 ||
[Analyze grammar]

paścime tu tataḥ pakṣe gharmamāsi nirāmaye |
varṣatīvāmṛtaṃ deve tṛṇaṃ tatravyavardhata || 33 ||
[Analyze grammar]

na tatra vatsāḥ sīdanti na gāvo netare janāḥ |
yatra tiṣṭhati lokānāṃ bhavāya madhusūdanaḥ || 34 ||
[Analyze grammar]

tāstu gāvaḥ sa ghoṣaśca sa ca saṃkarṣaṇo yuvā |
kṛṣṇena vihitaṃ vāsaṃ tamadhyāsanta nirvṛtāḥ || 35 ||
[Analyze grammar]

yatra tiṣṭhati deveśo devadevo janārdanaḥ || 35 ||
[Analyze grammar]

na tatra prāṇināṃ duḥkhaṃ sa ca sarvasukhāvahaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 53

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: