Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
bāḍhamityeva saha tairdurdināmbhodanisvanaḥ |
pratasthe durdinākāraḥ sadurdina ivācalaḥ || 1 ||
[Analyze grammar]

samuktāmaṇividyotaṃ sacandrāmbhodavarcasam |
sa jatāmaṇḍalaṃ kṛṣṇaṃ bibhratkṛṣṇavapurhariḥ || 2 ||
[Analyze grammar]

sa cāsyorasi vistīrṇe romāñcodgatarājimān |
śrīvatso rājate śrīmān stanadvayamukhāñcitaḥ || 3 ||
[Analyze grammar]

pīte vasāno vasane lokānāṃ gururavyayaḥ |
hariḥ so'bhavadālakṣyaḥ sasaṃdhyābhra ivācalaḥ || 4 ||
[Analyze grammar]

taṃ vrajantaṃ suparṇena padmayonigatānugam |
anujagmuḥ surāḥ sarve tadgatāsaktacakṣuṣaḥ || 5 ||
[Analyze grammar]

nātidīrgheṇa kālena te gatā ratnaparvatam |
dadṛśurdevatāstatra svāṃ sabhāṃ kāmarūpiṇīm || 6 ||
[Analyze grammar]

meroḥ śikharavinyastāṃ saṃsaktāṃ sūryavarcasā |
kāñcanastambhacaraṇāṃ vajrasaṃghātatoraṇām || 7 ||
[Analyze grammar]

manonirmāṇacitrāḍhyāṃ vimānākulamālinīm |
ratnajālāntaravatīṃ kāmagāṃ ratnabhūṣitām || 8 ||
[Analyze grammar]

kḷptaratnasamākīrṇāṃ sarvartukusumotkaṭām |
maṇipravālasopānāṃ vaidūryamaṇiśobhitām |
muktājālasamākīrṇāṃ kiṃkiṇīśataśobhitām |
devamāyādharāṃ divyāṃ nirmitāṃ viśvakarmaṇā || 9 ||
[Analyze grammar]

tāṃ hṛṣṭamanasaḥ sarve yathāsthānaṃ yathāvayaḥ |
yathānideśaṃ tridaśā viviśuste sabhāṃ śubhām || 10 ||
[Analyze grammar]

te niṣeduryathokteṣu vimāneṣvāsaneṣu ca |
bhadrāsaneṣu pīṭheṣu kuthāsvāstaraṇeṣu ca || 11 ||
[Analyze grammar]

tataḥ prabhañjano vāyurbrahmaṇā sādhu coditaḥ |
mā śabda iti sarvatra pracakrāma sabhāṃ śubhām || 12 ||
[Analyze grammar]

niḥśabde stimite tasmin samāje tridivaukasām |
babhāṣe dharaṇī vākyaṃ svedātkaruṇabhāṣiṇī || 13 ||
[Analyze grammar]

dharaṇyuvāca |
tvayā dhāryā tvahaṃ deva tvayā vai dhāryate jagat || 13 ||
[Analyze grammar]

tvaṃ dhārayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca || 13 ||
[Analyze grammar]

yattvayā dhāryate kiṃcittejasā ca balena ca || 13 ||
[Analyze grammar]

tatastava prasādena mayā paścāttu dhāryate || 13 ||
[Analyze grammar]

tvayā dhṛtaṃ dhārayāmi nādhṛtaṃ dhārayāmyaham || 13 ||
[Analyze grammar]

na hi tadvidyate bhūtaṃ yattvayā nānudhāryate || 13 ||
[Analyze grammar]

tvameva kuruṣe deva nārāyaṇa yuge yuge || 13 ||
[Analyze grammar]

mahābhārāvataraṇaṃ jagato hitakāmyayā || 13 ||
[Analyze grammar]

tavaiva tejasā krāntāṃ rasātalatalaṃ gatām || 13 ||
[Analyze grammar]

trāyasva māṃ suraśreṣṭha tavaiva śaraṇaṃ gatām || 13 ||
[Analyze grammar]

dānavaiḥ pīḍyamānāhaṃ rākṣasaiśca durātmabhiḥ || 13 ||
[Analyze grammar]

tvāmeva śaraṇaṃ nityamupayāsye sanātanam || 13 ||
[Analyze grammar]

tāvanme'sti bhayaṃ bhūyo yāvanna tvāṃ kakudminam || 13 ||
[Analyze grammar]

śaraṇaṃ yāmi manasā śataśo hyupalakṣaye || 13 ||
[Analyze grammar]

ahamādau purānena saṃkṣiptā padmayoninā |
māṃ ca badhvā kṛtau pūrvaṃ mṛṅmayau dvau mahāsurau || 14 ||
[Analyze grammar]

karṇasrotodbhavau tau hi viṣṇorasya mahātmanaḥ |
mahārṇave prasvapataḥ kāṣṭhakuḍyasamau sthitau || 15 ||
[Analyze grammar]

tau viveśa svayaṃ vāyurbrahmaṇā sādhu coditaḥ |
tau divaṃ chādayantau tu vavṛdhāte mahāsurau || 16 ||
[Analyze grammar]

vāyuprāṇau tu tau gṛhya brahmā parimṛśyañchanaiḥ |
ekaṃ mṛdutaraṃ mene kaṭhinaṃ veda cāparam || 17 ||
[Analyze grammar]

nāmanī tu tayoścakre sa vibhuḥ salilodbhavaḥ |
mṛdustvayaṃ madhurnāma kaṭhinaḥ kaiṭabho'bhavat || 18 ||
[Analyze grammar]

tau daityau kṛtanāmānau ceraturbaladarpitau |
sarvamekārṇavaṃ lokaṃ yoddhukāmau sunirbhayau || 19 ||
[Analyze grammar]

tāvāgatau samālokya brahmā lokapitāmahaḥ |
ekārṇavāmbunicaye tatraivānataradhīyata || 20 ||
[Analyze grammar]

sa padme padmanābhasya nābhimadhyād samutthite |
rocayāmāsa vasatiṃ guhyāṃ brahmā caturmukhaḥ || 21 ||
[Analyze grammar]

tāv ubhau jalagarbhasthau nārāyaṇapitāmahau |
bahūnvarṣagaṇānapsu śayānau na cakampatuḥ || 22 ||
[Analyze grammar]

atha dīrghasya kālasya tāv ubhau madhukaiṭabhau |
ājagmatustamuddeśaṃ yatra brahmā vyavasthitaḥ || 23 ||
[Analyze grammar]

dṛṣṭvā tāvasurau ghorau mahāntau yuddhadurmadau |
brahmaṇā tāḍito viṣṇuḥ padmanālena vai purā |
utpapātāśu śayanātpadmanābho mahādyutiḥ || 24 ||
[Analyze grammar]

tad yuddhamabhavadghoraṃ tayostasya ca vai tadā |
ekārṇave tadā loke trailokye jalatāṃ gate || 25 ||
[Analyze grammar]

tadabhūttumulaṃ yuddhaṃ varṣasaṃkhyāḥ sahasraśaḥ |
na ca tāvasurau yuddhe tadā śramamavāpatuḥ || 26 ||
[Analyze grammar]

atha dīrghasya kālasya tau daityau yuddhadurmadau |
ūcatuḥ prītamanasau devaṃ nārāyaṇaṃ hariṃ || 27 ||
[Analyze grammar]

prītau svastava yuddhena ślāghyastvaṃ mṛtyurāhave |
āvāṃ jahi na yatrorvī jalena samabhiplutā || 28 ||
[Analyze grammar]

hatau ca tava putratvaṃ prāpnuyāvaḥ surottama |
so hyāvāṃ yudhi nirjetā tasyāvāṃ vihitau sutau || 29 ||
[Analyze grammar]

sa hi gṛhya mṛdhe daityau dorbhyāṃ tau samapīḍayat |
janmaturnidhanaṃ cāpi tāv ubhau madhukaiṭabhau || 30 ||
[Analyze grammar]

tāv ubhāvāplutau toye vapurbhyāmekatāṃ gatau |
medo mumucaturdaityau mathyamānau jalormibhiḥ || 31 ||
[Analyze grammar]

medasā tajjalaṃ vyāptaṃ tābhyāṃ antardadhe tadā |
nārāyaṇaśca bhagavānasṛjatsa punaḥ prajāḥ || 32 ||
[Analyze grammar]

daityayormedasā channā medinīti tataḥ smṛtā |
prabhāvātpadmanābhasya śāśvatī ca nṛṇāṃ kṛtā || 33 ||
[Analyze grammar]

varāheṇa punarbhūtvā mārkaṇḍeyasya paśyataḥ |
viṣāṇenāhamekena toyamadhyātsamuddhṛtā || 34 ||
[Analyze grammar]

hṛtāhaṃ kramatā bhūyastadā yuṣmākamagrataḥ |
baleḥ sakāśāddaityasya viṣṇunā prabhaviṣṇunā || 35 ||
[Analyze grammar]

sāṃprataṃ khidyamānāhamenameva gadādharam |
anāthā jagato nāthaṃ śaraṇyaṃ śaraṇaṃ gatā || 36 ||
[Analyze grammar]

agniḥ suvarṇasya gururgavāṃ sūryo guruḥ smṛtaḥ |
akṣatrāṇāṃ guruḥ somo mama nārāyaṇo guruḥ || 37 ||
[Analyze grammar]

yadahaṃ dhārayāmyekā jagatsthāvarajaṃgamam |
mayā dhṛtaṃ dhārayate sarvametadgadādharaḥ || 38 ||
[Analyze grammar]

jāmadagnyena rāmeṇa bhārāvataraṇepsayā |
roṣāttriḥsaptakṛtvo'haṃ kṣatriyairviprayojitā || 39 ||
[Analyze grammar]

sāsmi vedyāṃ samāropya tarpitā nṛpaśoṇitaiḥ |
bhārgaveṇa pituḥ śrāddhe kaśyapāya niveditā || 40 ||
[Analyze grammar]

māṃsamedosthidurgandhā digdhā kṣatriyaśoṇitaiḥ |
rajasvaleva yuvatiḥ kaśyapaṃ samupasthitā || 41 ||
[Analyze grammar]

sa māṃ brahmarṣirapyāha kimurvi tvamavāṅmukhī |
vīrapatnīvratamidaṃ vīrapatni niṣevase || 42 ||
[Analyze grammar]

sāhaṃ vijñāpitavatī kaśyapaṃ lokabhāvanam |
patayo me hatā brahmanbhārgaveṇa mahātmanā || 43 ||
[Analyze grammar]

sāhaṃ vihīnā vikrāntaiḥ kṣatriyaiḥ śastravṛttibhiḥ |
vidhavā śūnyanagarā na dhārayitumutsahe || 44 ||
[Analyze grammar]

tanmahyaṃ dīyatāṃ bhartā bhagavaṃstvatsamo nṛpaḥ |
rakṣetsagrāmanagarāṃ yo māṃ sāgaramālinīm || 45 ||
[Analyze grammar]

sa śrutvā bhagavānvākyaṃ bāḍhamityabravītprabhuḥ |
tato māṃ mānavendrāya manave saṃprayacchata || 46 ||
[Analyze grammar]

sā manuprabhavaṃ puṇyaṃ prāpyekṣvākukulaṃ mahat |
vipulenāsmi kālena pārthivātpārthivaṃ gatā || 47 ||
[Analyze grammar]

evaṃ dattāsmi manave mānavendrāya dhīmate |
bhuktā rājakulaiścāpi maharṣikulasaṃmitaiḥ || 48 ||
[Analyze grammar]

bahavaḥ kṣatriyāḥ śūrā māṃ jitvā divamāśritāḥ |
te sma kālavaśaṃ prāpya mayyeva pralayaṃ gatāḥ || 49 ||
[Analyze grammar]

matkṛte vigrahā loke vṛtte vartanta eva ca |
kṣatriyāṇāṃ balavatāṃ saṃgrāmeṣvanivartinām || 50 ||
[Analyze grammar]

etad yuṣmatpravṛttena daivena pariṇāmitā |
jagaddhitārthaṃ kuruta rājñāṃ hetuṃ raṇakṣaye || 51 ||
[Analyze grammar]

yadyasti mayi kāruṇyaṃ bhāraśaithilyakāraṇāt |
ekaścakradharaḥ śrīmānabhayaṃ me prayacchatu || 52 ||
[Analyze grammar]

yamahaṃ bhārasaṃtaptā saṃprāptā śaraṇaiṣiṇī |
bhāro yadyavaroptavyo viṣṇureṣa bravītu mām || 53 ||
[Analyze grammar]

viṣṇuruvāca |
mā bhairdharaṇi kalyāṇi śāntiṃ vraja samāhite || 53 ||
[Analyze grammar]

eṣa tvāmucitaṃ sthānaṃ sthāpayāmi vasiṃdhare || 53 ||
[Analyze grammar]

etasyāhaṃ prasādena śramaṃ tyakṣyāmi devatāḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 42

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: