Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
tacchrutvā viṣṇugaditaṃ brahmā lokapitāmahaḥ |
uvāca paramaṃ vākyaṃ hitaṃ sarvadivaukasām || 1 ||
[Analyze grammar]

nāsti kiṃcidbhayaṃ viṣṇo surāṇāmasurāntaka |
yeṣāṃ bhavānabhayadaḥ karṇadhāro raṇe raṇe || 2 ||
[Analyze grammar]

śakre jayati deveśe tvayi cāsurasūdane |
dharme prayatamānānāṃ mānavānāṃ kuto bhayam || 3 ||
[Analyze grammar]

satye dharme ca niratā mānavā vigatajvarāḥ |
nākāladharmaṇā mṛtyuḥ śaknoti prasamīkṣitum || 4 ||
[Analyze grammar]

mānavānāṃ ca patayaḥ pārthivāśca parasparam |
ṣaḍbhāgamupayuñjānā na bhedaṃ kurvate mithaḥ || 5 ||
[Analyze grammar]

te prajānāṃ śubhakarāḥ karadairavigarhitāḥ |
akarairviprayuktārthāḥ kośamāpūrayan sadā || 6 ||
[Analyze grammar]

sphītāñjanapadān svān svānpālayantaḥ kṣamāparāḥ |
atīkṣṇadaṇḍāścaturo varṇāñjugupurañjasā || 7 ||
[Analyze grammar]

nodvejanīyā bhūtānāṃ sacivaiḥ sādhu pūjitāḥ |
caturaṅgabalairyuktāḥ ṣaḍguṇānupayuñjate || 8 ||
[Analyze grammar]

dhanurvedaparāḥ sarve sarve vedeṣu niṣṭhitāḥ |
yajanti ca yathākālaṃ yajñairvipuladakṣiṇaiḥ || 9 ||
[Analyze grammar]

vedānadhītya dīkṣābhirmaharṣīnbrahmacaryayā |
śrāddhaiśca medhyaiḥ śataśastarpayanti pitāmahān || 10 ||
[Analyze grammar]

naiṣāmaviditaṃ kiṃcittrividhaṃ bhuvi vidyate |
vaidikaṃ laukikaṃ caiva dharmaśāstroktameva ca || 11 ||
[Analyze grammar]

te parāvaradṛṣṭārthā maharṣisamatejasaḥ |
bhūyaḥ kṛtayugaṃ kartumutsahante narādhipāḥ || 12 ||
[Analyze grammar]

teṣāmeva prabhāvena śivaṃ varṣati vāsavaḥ |
yathārthaṃ ca vavurvātā virajaskā diśo daśa || 13 ||
[Analyze grammar]

vātāḥ śivasugandhinaḥ || 13 ||
[Analyze grammar]

nirmalaṃ cābhavadvyoma || 13 ||
[Analyze grammar]

nirutpātā ca vasudhā supracārāśca vai grahāḥ |
candramāśca sanakṣatraḥ saumyaṃ carati yogataḥ || 14 ||
[Analyze grammar]

anulomakaraḥ sūryo ayane dve cacāra ha |
havyaiśca vividhaistṛptaḥ śubhagandho hutāśanaḥ || 15 ||
[Analyze grammar]

evaṃ samyakpravṛtteṣu nivṛtteṣvaparādhataḥ |
tarpayatsu mahīṃ kṛtsnāṃ nṛṇāṃ kālabhayaṃ kutaḥ || 16 ||
[Analyze grammar]

teṣāṃ jvalitakīrtīnāmanyonyamanuvartinām |
rājñāṃ balairbalavatāṃ pīḍyate vasudhātalam || 17 ||
[Analyze grammar]

seyaṃ bhārapariśrāntā pīḍyamānā narādhipaiḥ |
pṛthivī samanuprāptā naurivāsannaviplavā || 18 ||
[Analyze grammar]

yugāntasadṛśaṃ rūpaṃ śailoccalitabandhanam |
jalotpīḍākulā svedaṃ darśayantī muhurmuhuḥ || 19 ||
[Analyze grammar]

kṣatriyāṇāṃ vapurbhiśca tejasā ca balena ca |
nṛṇāṃ ca rāṣṭrairvistīrṇaiḥ śrāmyatīva vasuṃdharā || 20 ||
[Analyze grammar]

yaccoktaṃ brahmasadane brahmaṇā parameṣṭhinā || 20 ||
[Analyze grammar]

tacchṛṇuṣva mahābāho rahasyamidamuttamam || 20 ||
[Analyze grammar]

pure pure narapatiḥ koṭisaṃkhyairbalairvṛtaḥ |
rāṣṭre rāṣṭre ca bahavo grāmāḥ śatasahasraśaḥ || 21 ||
[Analyze grammar]

bhūmipānāṃ sahasraiśca teṣāṃ ca balināṃ balaiḥ |
grāmāyutāḍhyai rāṣṭraiśca bhūmirnirvivarīkṛtā || 22 ||
[Analyze grammar]

seyaṃ nirāmiṣaṃ kṛtvā niśceṣṭaṃ kālamagrataḥ |
prāptā mamālayaṃ viṣṇo bhavāṃścāsyāḥ parā gatiḥ || 23 ||
[Analyze grammar]

karmabhūmirihasthānāṃ bhūmireṣā vyathāṃ gatā |
yathā na sīdettatkāryaṃ jagatyeṣā hi śāśvatī || 24 ||
[Analyze grammar]

asyā hi pīḍane doṣo mahān syānmadhusūdana |
kriyālopaśca lokānāṃ dūṣitaṃ ca jagadbhavet || 25 ||
[Analyze grammar]

śrāmyate vyaktameveyaṃ pārthivaughaprapīḍitā |
sahajāṃ yā kṣamāṃ tyaktvā calatvamacalā gatā || 26 ||
[Analyze grammar]

tadasyāḥ śrutavantaḥ sma taccāpi bhavatā śrutam |
bhārāvataraṇārthaṃ hi mantrayāmastvayā saha || 27 ||
[Analyze grammar]

satpathe hi sthitāḥ sarve rājāno rāṣṭravardhanāḥ |
narāṇāṃ ca trayo varṇā brāhmaṇānanuyāyinaḥ || 28 ||
[Analyze grammar]

sarvaṃ satyamayaṃ vākyaṃ varṇā dharmaparāstathā |
sarve vedaparā viprāḥ sarve vipraparā narāḥ || 29 ||
[Analyze grammar]

evaṃ jagati vartante manuṣyā dharmakāraṇāt |
yathā dharmavadho na syāttathā mantraḥ pravartatām || 30 ||
[Analyze grammar]

satāṃ gatiriyaṃ nānyā dharmaścāsyāḥ susādhanam |
rājñāṃ caiva vadhaḥ kāryo dharaṇyā bhāranirṇaye || 31 ||
[Analyze grammar]

tadāgaccha mahābhāga saha vai mantrakāraṇāt |
vrajāma meruśikharaṃ puraskṛtya vasuṃdharām || 32 ||
[Analyze grammar]

etāvaduktvā rājendra brahmā lokapitāmahaḥ || 32 ||
[Analyze grammar]

pṛthivyā saha viśvātmā virarāma mahādyutiḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 41

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: