Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
te śrutvā pṛthivīvākyaṃ sarva eva divaukasaḥ |
tadarthakṛtyaṃ saṃcintya pitāmahamathābruvan || 1 ||
[Analyze grammar]

bhagavan kriyatāmasyā dharaṇyā bhārasaṃnatiḥ |
śarīrakartā lokānāṃ tvaṃ hi lokasya ceśvaraḥ || 2 ||
[Analyze grammar]

yatkartavyaṃ mahendreṇa yamena varuṇena ca |
yadvā kāryaṃ dhaneśena svayaṃ nārāyaṇena vā || 3 ||
[Analyze grammar]

yadvā candramasā kāryaṃ bhāskareṇānilena vā |
ādityairvasubhirvāpi rudrairvā lokabhāvanaiḥ || 4 ||
[Analyze grammar]

aśvibhyāṃ vā surāgryābhyāṃ sādhyairvā tridivālayaiḥ |
marudbhirvā suraśreṣṭhaiḥ pāvakenāpi ca prabho |
bṛhaspatyuśanobhyāṃ vā kālena kalināpi vā || 5 ||
[Analyze grammar]

maheśvareṇa vā brahmanviśākhena guhena vā |
yakṣarākṣasagandharvaiścāraṇairvā mahoragaiḥ || 6 ||
[Analyze grammar]

parvataiḥ śailamukhyairvā sāgarairvā mahormibhiḥ |
gaṅgāmukhābhirdivyābhiḥ saridbhirvā sureśvara || 7 ||
[Analyze grammar]

kṣipramājñāpaya vibho kathamaṃśaḥ prayujyatām |
yadi te pārthivaṃ kāryaṃ kāryaṃ pārthivavigrahe || 8 ||
[Analyze grammar]

kathamaṃśāvataraṇaṃ kurmaḥ sarve pitāmaha |
antarikṣagatā ye ca pṛthivyāṃ ye ca pārthivāḥ || 9 ||
[Analyze grammar]

sadasyānāṃ ca viprāṇāṃ pārthivānāṃ kuleṣu ca |
ayonijāścāpi tanūḥ sṛjāma jagatītale || 10 ||
[Analyze grammar]

surāṇāmekakāryāṇāṃ śrutvaitanniścitaṃ mahat |
devaiḥ parivṛtaḥ prāha vākyaṃ lokapitāmahaḥ || 11 ||
[Analyze grammar]

rocate me suraśreṣṭhā yuṣmākamapi niścayaḥ |
sṛjadhvaṃ svaśarīrāṃśāṃstejasātmasamānbhuvi || 12 ||
[Analyze grammar]

sarva eva suraśreṣṭhāstejobhiravarohata |
bhāvayanto bhuvaṃ devīṃ labdhvā tribhuvanaśriyam || 13 ||
[Analyze grammar]

pārthive bhārate vaṃśe pūrvameva vijānatā |
pṛthivyāṃ saṃbhavamimaṃ śrūyatāṃ yanmayā kṛtam || 14 ||
[Analyze grammar]

samudre'haṃ surāḥ pūrve velāmāsādya paścimām |
āse sārdhaṃ tanūjena kaśyapena mahātmanā || 15 ||
[Analyze grammar]

kathābhiḥ pūrvavṛttābhirlokavedānugāmibhiḥ |
itivṛttaiśca bahubhiḥ purāṇaprabhavairguṇaiḥ || 16 ||
[Analyze grammar]

nirūpayaṃstaṃ deveśaṃ pramāṇairbahulakṣaṇaiḥ || 16 ||
[Analyze grammar]

kurvatastu kathāstāstāḥ samudraḥ saha gaṅgayā |
samīpamājagāmāśu yuktastoyadamārutaiḥ || 17 ||
[Analyze grammar]

sa vīciviṣamāṃ kurvan gatiṃ vegataraṅgiṇīm |
yādogaṇavicitreṇa saṃchannastoyavāsasā || 18 ||
[Analyze grammar]

śaṅkhamuktāmalatanuḥ pravālamaṇibhūṣaṇaḥ |
yuktaścandramasā pūrṇaḥ sābhragambhīranisvanaḥ || 19 ||
[Analyze grammar]

sa māṃ paribhavanneva svāṃ velāṃ samatikraman |
kledayāmāsa capalairlāvaṇairambuvisravaiḥ || 20 ||
[Analyze grammar]

taṃ ca deśaṃ vyavasitaḥ samudro'dbhirvimarditum |
uktaḥ saṃrabdhayā vācā śānto'sīti tato mayā || 21 ||
[Analyze grammar]

śānto'sītyuktamātrastu tanutvaṃ sāgaro gataḥ |
saṃhatormitaraṅgaughaḥ sthito rājaśriyā jvalan || 22 ||
[Analyze grammar]

bhūyaścaiva mayā śaptaḥ samudraḥ saha gaṅgayā |
sakāraṇāṃ matiṃ kṛtvā yuṣmākaṃ hitakāmyayā || 23 ||
[Analyze grammar]

yasmāttvaṃ rājatulyena vapuṣā samupasthitaḥ |
gacchārṇava mahīpālo rājaiva tvaṃ bhaviṣyasi || 24 ||
[Analyze grammar]

tatrāpi sahajāṃ līlāṃ dhārayan svena tejasā |
bhaviṣyasi nṛṇāṃ bhartā bhāratānāṃ kulodvahaḥ || 25 ||
[Analyze grammar]

śānto'sīti mayoktastvaṃ yaccāsi tanutāṃ gataḥ |
sutanuryaśasā loke śaṃtanustvaṃ bhaviṣyasi || 26 ||
[Analyze grammar]

iyamapyāyatāpāṅgī gaṅgā sarvāṅgaśobhanā |
iyamapyāgatā gaṅgā tavārthe varavarṇinī |
rūpiṇī vai saricchreṣṭhā tatra tvāmupayāsyati || 27 ||
[Analyze grammar]

evamuktastu māṃ kruddhaḥ so'bhigamyāṛṇavo'bravīt |
māṃ prabho devadeveśa kimarthaṃ śaptavānasi || 28 ||
[Analyze grammar]

ahaṃ tava vidheyātmā tvatkṛtastvatparāyaṇaḥ |
aśapo'sadṛśairvākyairātmajaṃ māṃ kimātmanā || 29 ||
[Analyze grammar]

bhagavaṃstvatprasādena vegātparvaṇi vardhitaḥ |
yadyahaṃ calito brahman ko'tra doṣo mamātmanaḥ || 30 ||
[Analyze grammar]

kṣiptābhiḥ pavanenādbhiḥ spṛṣṭo yadyasi parvaṇi |
atra me bhagavan kiṃ nu vidyate śāpakāraṇam || 31 ||
[Analyze grammar]

uddhūtaiśca mahāvātaiḥ pravṛddhaiśca balāhakaiḥ |
parvaṇā cenduyuktena tribhiḥ kṣubdho'smi kāraṇaiḥ || 32 ||
[Analyze grammar]

evaṃ yadyaparāddho'haṃ kāraṇaistvatpravartitaiḥ |
kṣantumarhasi me brahmañchāpo'yaṃ vinivartyatām || 33 ||
[Analyze grammar]

evaṃ mayi nirālambe śāpācchithilatāṃ gate |
kāruṇyaṃ kuru deveśa pramāṇaṃ yadyavekṣase || 34 ||
[Analyze grammar]

asyāśca deva gaṅgāyā gāṃ gatāyāstavājñayā |
maddoṣātsamadoṣāyāḥ prasādaṃ kartumarhasi || 35 ||
[Analyze grammar]

prasādaṃ kuru me brahmanvidyate śāpakāraṇam || 35 ||
[Analyze grammar]

tamahaṃ ślakṣṇayā vācā mahārṇavamathābruvam |
akāraṇajñaṃ devānāṃ trastaṃ śāpānileritam || 36 ||
[Analyze grammar]

śāntiṃ vraja na bhetavyaṃ prasanno'smi mahāmate |
śāpe'smin saritāṃ nātha bhaviṣyaṃ śṛṇu kāraṇam || 37 ||
[Analyze grammar]

tvaṃ gaccha bhārate vaṃśe svadehaṃ svena tejasā |
ādhatsva saritāṃ nātha tyaktvemāṃ sāgarīṃ tanum || 38 ||
[Analyze grammar]

mahodadhe mahīpālastatra rājaśriyā vṛtaḥ |
pālayaṃścaturo varṇān raṃsyase salileśvara || 39 ||
[Analyze grammar]

iyaṃ ca tvāṃ saricchreṣṭhā bibhratī mānuṣīṃ tanum |
tatkālaramaṇīyāṅgī gaṅgā paricariṣyati || 40 ||
[Analyze grammar]

anayā saha jāhnavyā modamāno mamājñayā |
imaṃ salilasaṃkledaṃ vismariṣyasi sāgara || 41 ||
[Analyze grammar]

tvaratā caiva kartavyaṃ tvayedaṃ devaśāsanam |
prājāpatyena vidhinā gaṅgayā saha sāgara || 42 ||
[Analyze grammar]

vasavaḥ pracyutāḥ svargātpraviṣṭāśca rasātalam |
teṣāmutpādanārthāya tvaṃ mayā viniyojitaḥ || 43 ||
[Analyze grammar]

aṣṭau tāñjāhnavīgarbhānapatyārthaṃ dadāmyaham |
vibhāvasostulyaguṇān surāṇāṃ prītivardhanān || 44 ||
[Analyze grammar]

utpādya tvaṃ vasūñchīghraṃ kṛtvā kurukulaṃ mahat |
praveṣṭāsi tanuṃ tyaktvā punaḥ sāgara sāgarīm || 45 ||
[Analyze grammar]

evametanmayā pūrvaṃ hitārthaṃ vaḥ surottamāḥ |
bhaviṣyaṃ paśyatā bhāraṃ pṛthivyāḥ pārthivātmakam || 46 ||
[Analyze grammar]

tadeṣa śaṃtanorvaṃśaḥ pṛthivyāṃ ropito mayā |
vasavo yatra gaṅgāyāṃ utpannāstridivaukasaḥ || 47 ||
[Analyze grammar]

adyāpi bhuvi gāṅgeyastatraiva vasuraṣṭamaḥ |
sapteme vasavaḥ prāptāḥ sa ekaḥ parilambate || 48 ||
[Analyze grammar]

dvitīyāyāṃ striyāṃ sṛṣṭā dvitīyā śaṃtanostanuḥ |
vicitravīryo dyutimānāsīd rājā pratāpavān || 49 ||
[Analyze grammar]

vaicitravīryau dvāveva pārthivau bhuvi sāṃpratam |
pāṇḍuśca dhṛtarāṣṭraśca vikhyātau puruṣarṣabhau || 50 ||
[Analyze grammar]

tatra pāṇḍoḥ śriyā juṣṭe dve bhārye yauvanasthite |
śubhe kuntī ca mādrī ca devayoṣopame bhuvi || 51 ||
[Analyze grammar]

dhṛtarāṣṭrasya rājñastu bhāryaikā tulyacāriṇī |
gāndhārī bhuvi vikhyātā bharturnityaṃ vrate sthitā || 52 ||
[Analyze grammar]

atra vo'ṃśā vibhajyantāṃ vipakṣaḥ pakṣa eva ca |
putrāṇāṃ hi tayo rājñorbhavitā vigraho mahān || 53 ||
[Analyze grammar]

teṣāṃ vimarde dāyādye nṛpāṇāṃ bhavitā kṣayaḥ |
yugāntapratimaṃ caiva bhaviṣyati mahadbhayam || 54 ||
[Analyze grammar]

sabaleṣu narendreṣu śātayatsvitaretaram |
viviktapurarāṣṭraughā kṣitiḥ śaithilyameṣyati || 55 ||
[Analyze grammar]

dvāparasya yugasyānte mayā dṛṣṭaṃ purātane |
kṣayaṃ yāsyanti śastreṇa pārthivāḥ saha vāhanaiḥ || 56 ||
[Analyze grammar]

tatrāvaśiṣṭānmanujān suptānniśi vicetasaḥ |
dhakṣyate śaṃkarasyāṃśaḥ pāvakenāstratejasā || 57 ||
[Analyze grammar]

antakapratime tasminnivṛtte krūrakarmaṇi |
samāptamidamākhyāsye tṛtīyaṃ dvāparaṃ yugam || 58 ||
[Analyze grammar]

maheśvarāṃśe'pasṛte tato māheśvaraṃ yugam |
tiṣyaṃ prapatsyate paścād yugaṃ dāruṇamānuṣam || 59 ||
[Analyze grammar]

adharmaprāyapuruṣaṃ svalpadharmaparigraham |
utsannasatyasaṃyogaṃ vardhitānṛtasaṃcayam || 60 ||
[Analyze grammar]

maheśvaraṃ kumāraṃ ca dvau ca devau samāśritāḥ |
bhaviṣyanti narāḥ sarve loke nasthavirāyuṣaḥ || 61 ||
[Analyze grammar]

tadeṣa nirṇayaḥ śreṣṭhaḥ pṛthivyāṃ pārthivāntakaḥ |
aṃśāvataraṇaṃ sarve surāḥ kuruta māciram || 62 ||
[Analyze grammar]

dharmasyāṃśo'tha kuntyāṃ vai mādryāṃ ca viniyujyatām |
vigrahasya kalirmūlaṃ gāndhāryāṃ viniyujyatām || 63 ||
[Analyze grammar]

etau pakṣau bhaviṣyanti rājānaḥ kālacoditāḥ |
jātarāgāḥ pṛthivyarthe sarve saṃgrāmalālasāḥ || 64 ||
[Analyze grammar]

gacchatviyaṃ vasumatī svāṃ yoniṃ lokadhāriṇī |
sṛṣṭo'yaṃ naiṣṭhiko rājñāmupāyo lokaviśrutaḥ || 65 ||
[Analyze grammar]

śrutvā pitāmahavacaḥ sā jagāma yathāgatam |
pṛthivī saha kālena vadhāya pṛthivīkṣitām || 66 ||
[Analyze grammar]

devānacodayadbrahmā nigrahārthaṃ suradviṣām |
naraṃ caiva purāṇarṣiṃ śeṣaṃ ca dharaṇīdharam || 67 ||
[Analyze grammar]

sanatkumāraṃ sādhyāṃśca devāṃścāgnipurogamān |
varuṇaṃ ca yamaṃ caiva sūryācandramasau tathā |
gandharvāpsarasaścaiva rudrādityāṃstathāśvinau || 68 ||
[Analyze grammar]

tato'ṃśānavaniṃ devāḥ sarva evāvatārayan |
yathā te kathitaṃ pūrvamaṃśāvataraṇaṃ mayā || 69 ||
[Analyze grammar]

ayonijā yonijāśca te devāḥ pṛthivītale |
daityadānavahantāraḥ saṃbhūtāḥ puruṣeśvarāḥ |
kṣīrikāvṛkṣasaṃghātā vajrasaṃhananāstathā || 70 ||
[Analyze grammar]

nāgāyutabalāḥ kecitkecidoghabalānvitāḥ |
gadāparighaśaktīnāṃ sahāḥ parighabāhavaḥ |
giriśṛṅgaprahartāraḥ sarve parighayodhinaḥ || 71 ||
[Analyze grammar]

vṛṣṇivaṃśe samutpannāḥ śataśo'tha sahasraśaḥ |
kuruvaṃśe ca devāste pāñcāleṣu ca pārthivāḥ || 72 ||
[Analyze grammar]

yājñikānāṃ samṛddhānāṃ brāhmaṇānāṃ ca yoniṣu |
sarvāstrajñā maheṣvāsā vedavrataparāyaṇāḥ || 73 ||
[Analyze grammar]

sarvarddhiguṇasaṃpannā yajvānaḥ puṇyakarṃiṇaḥ || 73 ||
[Analyze grammar]

ācālayeyuḥ śailāṃste kruddhā bhindyurmahītalam |
utpateyurathākāśaṃ kṣobhayeyurmahodadhim || 74 ||
[Analyze grammar]

evamādiśya tānbrahmā bhūtabhavyabhavatprabhuḥ |
nārāyaṇe samāveśya lokāñchāntimupāgamat || 75 ||
[Analyze grammar]

bhūyaḥ śṛṇu yathā viṣṇuravatīrṇo mahītalam |
prajānāṃ vai hitārthāya prabhuḥ prāṇadhaneśvaraḥ || 76 ||
[Analyze grammar]

yayātivaṃśajasyātha vasudevasya dhīmataḥ |
kule pūjye yaśaskāmo jajñe nārāyaṇaḥ prabhuḥ || 77 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 43

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: