Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
ṛṣibhiḥ pūjitastaistu viveśa harirīśvaraḥ |
paurāṇaṃ brahmasadanaṃ divyaṃ nārāyaṇāśramam || 1 ||
[Analyze grammar]

sa tatra viviśe hṛṣṭastānāmantrya sadogatān |
praṇamya cādidevāya brahmaṇe padmayonaye || 2 ||
[Analyze grammar]

svena nāmnā parijñātaṃ sa taṃ nārāyaṇāśramam |
praviśanneva bhagavānāyudhāni vyasarjayat || 3 ||
[Analyze grammar]

sa tatrāmbupatiprakhyaṃ dadarśālayamātmanaḥ |
svadhiṣṭhitaṃ bhūtagaṇaiḥ śāśvataiśca maharṣibhiḥ || 4 ||
[Analyze grammar]

saṃvartakāmbudopetaṃ nakṣatrasthānasaṃkulam |
timiraughaparikṣiptamapradhṛṣyaṃ surāsuraiḥ || 5 ||
[Analyze grammar]

na tatra viṣayo vāyornendornāpi vivasvataḥ |
vapuṣā padmanābhasya sa deśastejasā vṛtaḥ || 6 ||
[Analyze grammar]

sa tatra praviśanneva jaṭābhāraṃ samudvahan |
sa sahasraśirā bhūtvā śayanāyopacakrame || 7 ||
[Analyze grammar]

lokānāmantakālajñā kālī nayanaśālinī |
upatasthe mahātmānaṃ nidrā taṃ kālarūpiṇī || 8 ||
[Analyze grammar]

viśvasya jagataḥ prabhum || 8c ||
[Analyze grammar]

nārāyaṇaṃ viśvabījam || 8c ||
[Analyze grammar]

sa śiśye śayane divye samudrāmbhodaśītale |
harirekārṇavoktena vratena vratināṃ varaḥ || 9 ||
[Analyze grammar]

taṃ śayānaṃ mahātmānaṃ bhavāya jagataḥ prabhum |
upāsāṃ cakrire viṣṇuṃ devāḥ sarṣigaṇāstadā || 10 ||
[Analyze grammar]

tasya suptasya śuśubhe nābhimadhyātsamutthitam |
ādyasya sadanaṃ padmaṃ brahmaṇaḥ sūryasaṃnibham || 11 ||
[Analyze grammar]

sahasrapatraṃ varṇāḍhyaṃ sukumāraṃ vibhūṣitam || 11 ||
[Analyze grammar]

brahmasūtrodyatakaraḥ svapanneva mahāmuniḥ |
āvartayati lokānāṃ sarveṣāṃ kālaparyayam || 12 ||
[Analyze grammar]

vivṛtāttasya vadanānniḥśvāsapavaneritāḥ |
prajānāṃ paṅktayo hyoghairniṣpatanti viśanti ca || 13 ||
[Analyze grammar]

te sṛṣṭāḥ prāṇināmoghā vibhaktā brahmaṇā svayam |
caturdhā svāṃ gatiṃ jagmuḥ kṛtāntoktena karmaṇā || 14 ||
[Analyze grammar]

na taṃ veda svayaṃ brahmā nāpi brahmarṣayo'vyayāḥ |
viṣṇuṃ nidrāmayaṃ yogaṃ praviṣṭaṃ tamasāvṛtam || 15 ||
[Analyze grammar]

te tu brahmarṣayaḥ sarve pitāmahapurogamāḥ |
na vidustaṃ kvacitsuptaṃ kvacidāsīnamāsane || 16 ||
[Analyze grammar]

jāgarti ko'tra kaḥ śete kaḥ śvasan kaśca neṅgate |
ko bhogavān ko dyutimān kṛṣṇātkṛṣṇataraśca kaḥ || 17 ||
[Analyze grammar]

vimṛśanti sma taṃ devaṃ divyābhirupapattibhiḥ |
vākyairbrahmapadaiścāpi pramāṇaiḥ sarvalakṣaṇaiḥ |
na cainaṃ śekuranveṣṭuṃ karmato janmato'pi vā || 18 ||
[Analyze grammar]

kathābhistatpradiṣṭābhirye tasya caritaṃ viduḥ |
purāṇaṃ taṃ purāṇeṣu ṛṣayaḥ saṃpracakṣate || 19 ||
[Analyze grammar]

śrūyate cāsya caritaṃ deveṣvapi purātanam |
mahāpurāṇātprabhṛti paraṃ tasya na vidyate || 20 ||
[Analyze grammar]

tatpurāṇādṛte tasya caritaṃ naiva vidyate || 20 ||
[Analyze grammar]

yaccāsya veda vedo'pi caritaṃ svaprabhāvajam |
tenemāḥ śrutayo vyāptā vaidikā laukikāśca yāḥ || 21 ||
[Analyze grammar]

bhavakāle bhavatyeṣa lokānāṃ bhūtabhāvanaḥ |
dānavānāmabhāvāya jāgarti madhusūdanaḥ || 22 ||
[Analyze grammar]

yadainaṃ vīkṣituṃ devā na śekuḥ suptamacyutam |
tataḥ svapiti gharmānte jāgarti jaladakṣaye || 23 ||
[Analyze grammar]

sa hi yajñāśca vedāśca yajñāṅgāni ca sarvaśaḥ || 23 ||
[Analyze grammar]

yā tu yajñagatiḥ proktā sa eṣa puruṣottamaḥ || 23 ||
[Analyze grammar]

tasmin supte na vartante mantrapūtāḥ kratukriyāḥ |
śaratpravṛttayajño hi jāgarti madhusūdanaḥ || 24 ||
[Analyze grammar]

śaratprabhṛti yajñā hi jāgrati śrīdhare harau || 24 ||
[Analyze grammar]

tadidaṃ vārṣikaṃ cakraṃ kārayatyambudeśvaraḥ |
vaiṣṇavaṃ karma kurvāṇaḥ supte viṣṇau puraṃdaraḥ || 25 ||
[Analyze grammar]

yā hyeṣā gahvarī māyā nidreti jagati sthitā |
akasmāddveṣiṇī ghorā kālarātrirmahīkṣitām || 26 ||
[Analyze grammar]

asyāstanustamodvārā niśādivasanāśinī |
jīvitārdhaharī ghorā sarvaprāṇabhṛtāṃ bhuvi || 27 ||
[Analyze grammar]

naitayā kaścidāviṣṭo jṛmbhamāṇo muhurmuhuḥ |
śaktaḥ prasahituṃ vegaṃ majjanniva mahārṇave || 28 ||
[Analyze grammar]

annajā bhuvi martyānāṃ śramajā vā kathaṃcana |
naiśā bhavati lokasya nidrā sarvasya laukikī || 29 ||
[Analyze grammar]

svapnānte kṣīyate hyeṣā prāyaśo bhuvi dehinām |
mṛtyukāle ca bhūtānāṃ prāṇānnāśayate bhṛśam || 30 ||
[Analyze grammar]

deveṣvapi dadhāraināṃ nānyo nārāyaṇādṛte |
sakhī sarvaharasyaiṣā māyā viṣṇuśarīrajā || 31 ||
[Analyze grammar]

saiṣā nārāyaṇamukhe dṛṣṭā kamalalocanā |
lokānalpena kālena bhajate bhūtamohinī || 32 ||
[Analyze grammar]

evameṣā hitārthāya lokānāṃ kṛṣṇavartmanā |
dhriyate sevanīyena patineva pativratā || 33 ||
[Analyze grammar]

sa tayā nidrayā channastasminnārāyaṇāśrame |
śete sma hi tadā viṣṇurmohayañjagadavyayaḥ || 34 ||
[Analyze grammar]

tasya varṣasahasrāṇi śayānasya mahātmanaḥ |
jagmuḥ kṛtayugaṃ caiva tretā caiva yugottamam || 35 ||
[Analyze grammar]

sa tu dvāparaparyante dṛṣṭvā lokān suduḥkhitān |
prābudhyata mahātejāḥ stūyamāno maharṣibhiḥ || 36 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
jahīhi nidrāṃ sahajāṃ bhuktapūrvāmiva srajam |
ime te brahmaṇā sārdhaṃ devā darśanakāṅkṣiṇaḥ || 37 ||
[Analyze grammar]

ime tvāṃ brahmaviduṣo brahmasaṃstavavādinaḥ |
vardhayanti hṛṣīkeśa ṛṣayaḥ saṃśitavratāḥ || 38 ||
[Analyze grammar]

eteṣāmātmabhūtānāṃ bhūtānāṃ bhūtabhāvana |
śṛṇu viṣṇo śubhāṃ vācaṃ bhūvyomāgnyanilāmbhasām || 39 ||
[Analyze grammar]

ime tvā sapta munayaḥ sahitā munimaṇḍalaiḥ |
stuvanti deva divyābhirgeyābhirgīrbhirañjasā || 40 ||
[Analyze grammar]

uttiṣṭha śatapatrākṣa padmanābha mahādyute |
kāraṇaṃ kiṃcidutpannaṃ devānāṃ kāryagauravāt || 41 ||
[Analyze grammar]

jahi nidrāṃ jagaddhetoḥ keśaveśa janārdana || 41 ||
[Analyze grammar]

tvayi supte jagatsuptaṃ tvayi jāgrati jāgṛtam || 41 ||
[Analyze grammar]

mīlanaṃ kuru devānāṃ devadeva jagatpate || 41 ||
[Analyze grammar]

kiṃ tvaṃ svapiṣi govinda naṣṭe jagati sāṃpratam || 41 ||
[Analyze grammar]

naṣṭaprāyaṃ jagatpaśya sadevāsuramānuṣam || 41 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
sa saṃkṣipya jagatsarvaṃ timiraughaṃ vidārayan |
udatiṣṭhaddhṛṣīkeśaḥ śriyā paramayā jvalan || 42 ||
[Analyze grammar]

sa dadarśa surān sarvān sametān sapitāmahān |
vivakṣataḥ prakṣubhitāñjagadarthe samāgatān || 43 ||
[Analyze grammar]

tānuvāca harirdevānnidrāviśrāntalocanaḥ |
tattvadṛṣṭārthayā vācā dharmahetvarthayuktayā || 44 ||
[Analyze grammar]

kuto vo vigraho devāḥ kuto vo bhayamāgatam |
kasya vā kena vā kāryaṃ kiṃ vā mayi na vartate || 45 ||
[Analyze grammar]

na khalvakuśalaṃ loke vartate dānavotthitam |
nṛṇāmāyāsajananaṃ śīghramicchāmi veditum || 46 ||
[Analyze grammar]

eṣa brahmavidāṃ madhye vihāya śayanottamam |
śivāya bhavatāmarthe sthitaḥ kiṃ karavāṇi vaḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 40

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: