Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

janamejaya uvāca kimarthaṃ bhagavānviṣṇurdevadevo janārdanaḥ || 1 ||
[Analyze grammar]

gataḥ kailāsaśikharamālayaṃ śaṃkarasya ha || 2 ||
[Analyze grammar]

nāradād yaistapo vṛddhairmunibhistattvadarśibhiḥ || 3 ||
[Analyze grammar]

tatra dṛṣṭo mahādevaḥ śaṃkaro nīlalohitaḥ || 4 ||
[Analyze grammar]

keśavena purā vipra kurvatā tapa uttamam || 5 ||
[Analyze grammar]

arcitastena devena śaṃkaraśceti viśrutam || 6 ||
[Analyze grammar]

devāstatra jagannāthaṃ dṛṣṭavantaḥ purātanam || 7 ||
[Analyze grammar]

arcayāṃ cakrire sākṣācchakrādyāstaṃ hariṃ haram || 8 ||
[Analyze grammar]

tau tu devau mahādevāvekībhūtau dvidhā kṛtau || 9 ||
[Analyze grammar]

ekātmānau jagadyonī sṛṣṭisaṃhārakārakau || 10 ||
[Analyze grammar]

parasparasamāveśājjagataḥ pālane sthitau || 11 ||
[Analyze grammar]

tayostatra yathāvṛttaṃ kailāse parvatottame || 12 ||
[Analyze grammar]

ṛṣayaḥ kimaceṣṭanta dṛṣṭvā tau puruṣottamau || 13 ||
[Analyze grammar]

etatsarvamaśeṣeṇa vaktumarhasi sattama || 14 ||
[Analyze grammar]

yathāgato harirviṣṇuḥ kṛṣṇo jiṣṇuḥ purātanaḥ || 15 ||
[Analyze grammar]

yathā ca śaṃkaraḥ sākṣātkṛtavānnāgabhūṣaṇaḥ || 16 ||
[Analyze grammar]

etatsarvaṃ vipravarya brūhi tattvena yatnataḥ || 17 ||
[Analyze grammar]

vaiśaṃpāyana uvāca śṛṇuṣvāvahito rājanyathā kṛṣṇo gato nagam || 18 ||
[Analyze grammar]

yathā ca dṛṣṭo deveśaḥ śaṃkaro vṛṣavāhanaḥ || 19 ||
[Analyze grammar]

yathā cacāra ca tapo yathā te munayo gatāḥ || 20 ||
[Analyze grammar]

ekatvaṃ ca tayoryadvattathā śṛṇu nṛpottama || 21 ||
[Analyze grammar]

dvaipāyano'tha bhagavānyathā provāca māṃ tathā || 22 ||
[Analyze grammar]

namas kṛtvā pravakṣyāmi keśavaṃ khagavāhanam || 23 ||
[Analyze grammar]

yathāśakti yathāprajñaṃ śṛṇu yatnena suvrata || 24 ||
[Analyze grammar]

na hyaśuśrūṣave vācyaṃ nṛśaṃsāyātapasvine || 25 ||
[Analyze grammar]

nānadhītāya vaktavyaṃ puṇyaṃ puṇyavatāṃ sadā || 26 ||
[Analyze grammar]

svargyaṃ yaśasyaṃ dhanyaṃ ca buddhiśuddhikaraṃ sadā || 27 ||
[Analyze grammar]

dhyeyaṃ puṇyātmanā nityamidaṃ vedārthaniścitam || 28 ||
[Analyze grammar]

anekāraṇyasaṃyuktaṃ sevante nityamīdṛṣam || 29 ||
[Analyze grammar]

munayo vedaniratā nāradādyāstapodhanāḥ || 30 ||
[Analyze grammar]

atyadbhutaṃ mahāpuṇyaṃ vṛttaṃ kailāsaparvate || 31 ||
[Analyze grammar]

śivayordevayostatra hareścaiva bhavasya ha || 32 ||
[Analyze grammar]

hateṣvasurasaṃgheṣu narakādiṣu bhūmipa || 33 ||
[Analyze grammar]

hateṣvatha nṛpeṣveva kiṃcicchiṣṭeṣu śatruṣu || 34 ||
[Analyze grammar]

śāsati sma tadā viṣṇuḥ pṛthivīṃ puruṣottamaḥ || 35 ||
[Analyze grammar]

dvāravatyāṃ jagannātho vasanvṛṣṇibhirīśvaraḥ || 36 ||
[Analyze grammar]

rukmiṇīsaṃgato devo vasaṃstatra pure hariḥ || 37 ||
[Analyze grammar]

kadācicca tayā sārdhaṃ śete rātrau jagatpatiḥ || 38 ||
[Analyze grammar]

viharaṃśca yathāyogaṃ prītaḥ prītiyujā tayā || 39 ||
[Analyze grammar]

athovāca tadā devī rukmiṇī rukmabhūṣaṇā || 40 ||
[Analyze grammar]

putramicchāmi deveśa tvatto devakinandana || 41 ||
[Analyze grammar]

balinaṃ rūpasaṃpannaṃ tvayaiva sadṛṣaṃ prabho || 42 ||
[Analyze grammar]

vṛṣṇīnāmapi netāraṃ vīryayuktaṃ taponvitam || 43 ||
[Analyze grammar]

sarvaśāstrārthakuśalaṃ rājavidyāpuraskṛtam || 44 ||
[Analyze grammar]

evamādiguṇairyuktaṃ dātumarhasi sattama || 45 ||
[Analyze grammar]

tvayi sarvasya dātṛtvaṃ nityameva pratiṣṭhitam || 46 ||
[Analyze grammar]

tvaṃ hi sarvasya kartā ca dātā bhoktā jagatpate || 47 ||
[Analyze grammar]

viśeṣatastu bhṛtyānāṃ śuśrūṣāniyatātmanām || 48 ||
[Analyze grammar]

vaktavyaṃ kimu deveśa yadi bhaktāsmi keśava || 49 ||
[Analyze grammar]

anugraho yadi syānme devadeva jagatpate || 50 ||
[Analyze grammar]

dātumarhasi putraṃ tvaṃ vīryavantaṃ janārdana || 51 ||
[Analyze grammar]

vaiśaṃpāyana uvāca ityukto devadeveśaḥ priyayā prīyamāṇayā || 52 ||
[Analyze grammar]

tayā mahiṣyā rukmiṇyā rukmiśatruryadūdvahaḥ || 53 ||
[Analyze grammar]

provāca vacanaṃ kāle rukmiṇīṃ yādaveśvaraḥ || 54 ||
[Analyze grammar]

dātāsmi tādṛśaṃ putraṃ yaṃ tvamicchasi bhāmini || 55 ||
[Analyze grammar]

nityabhaktāsi me devi nātra kāryā vicāraṇā || 56 ||
[Analyze grammar]

avaśyaṃ tava dāsyāmi putraṃ śatrunibarhaṇam || 57 ||
[Analyze grammar]

putreṇa lokāñjayati satāṃ kāmadughā hi ye || 58 ||
[Analyze grammar]

puditi narakasyākhyā duḥkaṃ ca narakaṃ viduḥ || 59 ||
[Analyze grammar]

pudastrāṇāttataḥ putramihecchanti paratra ca || 60 ||
[Analyze grammar]

anantāḥ putriṇo lokāḥ puruṣasya priye śubhāḥ || 61 ||
[Analyze grammar]

patirjāyāṃ praviśati garbho bhūtvā sa mātaram || 62 ||
[Analyze grammar]

tasyāṃ punarnavo bhūtvā daśame māsi jāyate || 63 ||
[Analyze grammar]

tajjāyā jāyā bhavati yadasyāṃ jāyate punaḥ || 63 ||
[Analyze grammar]

putravatāṃ bibhetīndraḥ kiṃ nu te nājitaṃ bhavet || 64 ||
[Analyze grammar]

nāputro vindate lokān kuputrādvandhyatā varā || 65 ||
[Analyze grammar]

kuputro narako yasmātsuputrātsvarga eva hi || 66 ||
[Analyze grammar]

tasmādvinītaṃ satputraṃ śrutavantaṃ dayāparam || 67 ||
[Analyze grammar]

vidyā hi vinatiryasmādvidyāyuktaṃ sudhārmikam || 68 ||
[Analyze grammar]

icchetputraṃ sadā putrī puruṣo yatnavānbudhaḥ || 69 ||
[Analyze grammar]

tasmāddāsyāmi te putraṃ vidyāvantaṃ sudhārmikam || 70 ||
[Analyze grammar]

eṣa gacchāmi putrārthaṃ kailāsaṃ parvatottamam || 71 ||
[Analyze grammar]

tatropāsya mahādevaṃ śaṃkaraṃ nīlalohitam || 72 ||
[Analyze grammar]

tato labdhāsmi putraṃ te bhavādbhūtahite ratāt || 73 ||
[Analyze grammar]

tapasā brahmacaryeṇa bhavaṃ śaṃkaramavyayam || 74 ||
[Analyze grammar]

toṣayitvā virūpākṣamādidevamajaṃ vibhum || 75 ||
[Analyze grammar]

gamiṣyāmyahamadyaiva draṣṭuṃ śaṃkaramavyayam || 76 ||
[Analyze grammar]

sa ca me dāsyate putraṃ toṣitastapasā mayā || 77 ||
[Analyze grammar]

tatra gatvā mahādevaṃ namaskṛtya sahomayā || 78 ||
[Analyze grammar]

praviśya badarīṃ puṇyāmṛṣijuṣṭāṃ tapomayīm || 79 ||
[Analyze grammar]

agnihotrākulāṃ divyāṃ gaṅgāmbuplāvitāṃ sadā || 80 ||
[Analyze grammar]

mṛgapakṣisamāyuktāṃ siṃhadvīpiśatākulām || 81 ||
[Analyze grammar]

badarīphalasaṃpūrṇāṃ vānarakṣobhitadrumām || 82 ||
[Analyze grammar]

vetrārūḍhamahāvṛkṣāṃ kadalīkhaṇḍamaṇḍitām || 83 ||
[Analyze grammar]

munibhirvedatattvārtha vicāranipuṇaiḥ sadā || 84 ||
[Analyze grammar]

tarkaniścitatattvārthaiḥ pramāṇakuśalairyutām || 85 ||
[Analyze grammar]

idamekamidaṃ tattvamiti niścitamānasaiḥ || 86 ||
[Analyze grammar]

upāsamānāmanyatra siddhaiḥ siddhārthatatparaiḥ || 87 ||
[Analyze grammar]

śrutismṛtipurāṇajñaiḥ sevyamānaṃ maharṣibhiḥ || 88 ||
[Analyze grammar]

gacchadbhiḥ svarganilayaṃ parityajya kalevaram || 89 ||
[Analyze grammar]

prasiddhāṃ mahatīṃ devi yāsyāmi sukṛtālayām || 90 ||
[Analyze grammar]

ityuktvā virarāmaiva devadevo janārdanaḥ || 91 ||
[Analyze grammar]

vaiśaṃpāyana uvāca prabhātāyāṃ tu śarvaryāṃ gantumicchañjanārdanaḥ || 92 ||
[Analyze grammar]

hutāgniḥ kṛtakalyāṇaḥ samāptavaradakṣiṇaḥ || 93 ||
[Analyze grammar]

gāśca dattvātha viprebhyo namaskṛtya dvijottamān || 94 ||
[Analyze grammar]

āsthānamaṇḍapaṃ kṛṣṇaḥ praviveśa jagatpatiḥ || 95 ||
[Analyze grammar]

āsanaṃ mahadāsthāya vṛṣṇīnāhūya sarvaśaḥ || 96 ||
[Analyze grammar]

balabhadraṃ śineḥ putraṃ hārdikyaṃ śaṭhasāraṇau || 97 ||
[Analyze grammar]

ugrasenaṃ mahābuddhimuddhavaṃ nītimattaram || 98 ||
[Analyze grammar]

yasya nītiṃ samāśritya jīvanti yadavaḥ sukham || 99 ||
[Analyze grammar]

netā ca yaduvṛṣṇīnāṃ sa tu dharmaparaḥ sadā || 100 ||
[Analyze grammar]

yasya bibhyati devāśca nītestasya mahātmanaḥ || 101 ||
[Analyze grammar]

yasya buddhivaśādviṣṇuḥ śaśāsa pṛthivīṃ sadā || 102 ||
[Analyze grammar]

taṃ ca vṛṣṇivaraṃ vīramuddhavaṃ devasaprabham || 103 ||
[Analyze grammar]

anyānapi yadūn sarvānuvāca bhagavān hariḥ || 104 ||
[Analyze grammar]

śṛṇvantu mama vākyāni yādavāḥ sarva eva hi || 105 ||
[Analyze grammar]

śṛṇu cāpi vaco mahyaṃ pitaruddhava me sakhe || 106 ||
[Analyze grammar]

bālyātprabhṛti yo yatno mama duṣṭanibarhaṇe || 107 ||
[Analyze grammar]

pratyakṣaṃ bhavatā dṛṣṭaṃ pūtanānidhanaṃ nṛpāḥ || 108 ||
[Analyze grammar]

keśī ca nihato bālye mayā bālena yādavāḥ || 109 ||
[Analyze grammar]

govardhano dhṛtaḥ śailo gāvaśca paripālitāḥ || 110 ||
[Analyze grammar]

abhiṣikto'smi śakreṇa devānāmagrataḥ sthitaḥ || 111 ||
[Analyze grammar]

kaṃso'pi nidhanaṃ nīto mayā cāṇūramallakaḥ || 112 ||
[Analyze grammar]

ugraseno'bhiṣiktaśca kṛtā dvāravatī mayā || 113 ||
[Analyze grammar]

anye cāpi nṛpā rājanbalino nihatā mayā || 114 ||
[Analyze grammar]

yo'pi vīro jarāsaṃdho nigṛhīto balānmayā || 115 ||
[Analyze grammar]

bhīmena balinā rājannayena mama yādavāḥ || 116 ||
[Analyze grammar]

sṛgālo nihataḥ saṃkhye gomantādgacchatā mayā || 117 ||
[Analyze grammar]

yo'pi vīro durātmāsau dānavo narako hataḥ || 118 ||
[Analyze grammar]

niṣkaṇṭakamimaṃ lokaṃ kṛtavān rājasattamāḥ || 119 ||
[Analyze grammar]

kiṃ tu vīro nṛpo jajñe sakhā bhaumasya yādavāḥ || 120 ||
[Analyze grammar]

pauṇḍro vīryavatāṃ netā dveṣṭā cāsau sadā mama || 121 ||
[Analyze grammar]

śiṣyo droṇasya rājendro balī brahmāstravitkṛtī || 122 ||
[Analyze grammar]

śāstrajño nītimān sākṣānnetā sainyasya yatnavān || 123 ||
[Analyze grammar]

yoddhā yuddhapriyo rājā jāmadagnya ivāparaḥ || 124 ||
[Analyze grammar]

ekāntaśatrurasmākaṃ chidrānveṣī sadā mama || 125 ||
[Analyze grammar]

bādhiṣyate purīṃ yoddhā chidraṃ yadi labheta saḥ || 126 ||
[Analyze grammar]

na hyalpasādhyo balavānpuṇḍrasyeśo nṛpottamāḥ || 127 ||
[Analyze grammar]

yattā bhavantastiṣṭhantu pragṛhītaśarāsanāḥ || 128 ||
[Analyze grammar]

yathā na bādhate rājā purīṃ yadukulāśrayām || 129 ||
[Analyze grammar]

ahaṃ tu yās ye kailāsaṃ kutaścitkāraṇānnṛpāḥ || 130 ||
[Analyze grammar]

śaṃkaraṃ draṣṭukāmo'smi bhūtabhāvanabhāvanam || 131 ||
[Analyze grammar]

yāvadāgamanaṃ mahyaṃ tāvad yattā bhavantviha || 132 ||
[Analyze grammar]

mayā virahatāṃ cemaṃ yadi jānāti pauṇḍrakaḥ || 133 ||
[Analyze grammar]

āgamiṣyati rājendro rotsyate ca purīmimām || 134 ||
[Analyze grammar]

imāṃ niryādavāṃ kartuṃ śaknotīti ca me matiḥ || 135 ||
[Analyze grammar]

yattā bhavata rājendrāḥ khaḍgaiḥ pāśaiḥ paraśvadhaiḥ || 136 ||
[Analyze grammar]

vaiśaṃpāyanaḥ |
ityuktā vāsudevena vṛṣṇayo yadupuṃgavāḥ || 136 ||
[Analyze grammar]

teṣāṃ madhye mahābāhuruddhavaḥ kṛṣṇamabravīt || 136 ||
[Analyze grammar]

pāṣāṇaiḥ karpaṇasthaiśca saṃnaddhā bhavata svakaiḥ || 137 ||
[Analyze grammar]

pidhāya ca kapāṭāni mahādvārāṇi yatnataḥ || 138 ||
[Analyze grammar]

eka eva mahādvāro gamanāgamane sadā || 139 ||
[Analyze grammar]

mudrayā saha gacchantu rājāno gantumīpsavaḥ || 140 ||
[Analyze grammar]

na cāmudraḥ praveṣṭavyo dvārapālasya rakṣataḥ || 141 ||
[Analyze grammar]

yāvadāgamanaṃ mahyaṃ tāvadevaṃ bhaviṣyati || 142 ||
[Analyze grammar]

mṛgayā nātra kartavyā na ca krīḍā bahiḥ purāt || 143 ||
[Analyze grammar]

jñātavyāśca pare sve ca gamanāgamane sadā || 144 ||
[Analyze grammar]

cakrāṅkitāḥ praveṣṭavyāḥ yāvadāgamanaṃ mama || 144 ||
[Analyze grammar]

nāmudritāḥ praveṣṭavyāḥ yāvadāgamanaṃ mama || 144 ||
[Analyze grammar]

evamādi kriyā kāryā yāvadāgamanaṃ mama || 145 ||
[Analyze grammar]

ityuktvā yādavān sarvān sātyakiṃ punarāha ca || 146 ||
[Analyze grammar]

śrībhagavānuvāca sātyake śṛṇu madvākyaṃ yatto bhava yudhāṃ vara || 147 ||
[Analyze grammar]

tvaṃ tu khaḍgī gadī bhūtvā cāpī bāṇī talatravān || 148 ||
[Analyze grammar]

tiṣṭha yatnena rakṣasva purīṃ bahunṛpāśrayām || 149 ||
[Analyze grammar]

na ca nidrā tvayā kāryā rātrau yaduvṛṣa prabho || 150 ||
[Analyze grammar]

na ca vyākhyā tvayā kāryā śāstrāṇāṃ śāstratatpara || 151 ||
[Analyze grammar]

na ca vādastvayā kāryo vādibhiḥ saha vṛṣṇipa || 152 ||
[Analyze grammar]

tvaṃ hi yoddhā balī jetā dhanurvedasya vedavit || 153 ||
[Analyze grammar]

tathā kuru yathā vīra nopahāsyā bhavemahi || 154 ||
[Analyze grammar]

sātyakiruvāca kariṣyāmi vacastubhyaṃ yathāśakti janārdana || 155 ||
[Analyze grammar]

ājñā tava jagannātha dhāryā yatnena me sadā || 156 ||
[Analyze grammar]

bhṛtyavatpracariṣyāmi kāmapālasya mādhava || 157 ||
[Analyze grammar]

yāvadāgamanaṃ tubhyaṃ tāvatsthāsyāmi yatnataḥ || 158 ||
[Analyze grammar]

prasādastava govinda yadi syānmayi mādhava || 159 ||
[Analyze grammar]

kiṃ nāma mama duḥsādhyaṃ śatrūṇāṃ nigrahe hare || 160 ||
[Analyze grammar]

yadi śakraṃ yamaṃ vāpi kuberamapi pāśinam || 161 ||
[Analyze grammar]

sarvānetānvijeṣyāmi kimu pauṇḍraṃ nṛpottamam || 162 ||
[Analyze grammar]

gaccha kāryaṃ kuruṣvedaṃ yatto'haṃ satataṃ hare || 163 ||
[Analyze grammar]

uddhavaṃ punarāhendaṃ kṛṣṇaḥ padmanibhekṣaṇaḥ || 164 ||
[Analyze grammar]

śṛṇūddhava tvaṃ vākyaṃ me kuryāstvetatprayatnavān || 165 ||
[Analyze grammar]

rakṣyā nayena rājendra purī dvāravatī tvayā || 166 ||
[Analyze grammar]

yatto bhava sadā tāta kuru sāhāyyamatra naḥ || 167 ||
[Analyze grammar]

lajjā mama samutpannā vadatastava sāṃpratam || 168 ||
[Analyze grammar]

tvaṃ hi netā samastasya vidyāpārasya sarvataḥ || 169 ||
[Analyze grammar]

ko nu śakṣyati medhāvī vaktuṃ vidyāvataḥ puraḥ || 170 ||
[Analyze grammar]

yatkāryaṃ tadbhavānvetti hyakāryaṃ cāpi sarvataḥ || 171 ||
[Analyze grammar]

ato'haṃ virame tāta vaktuṃ saṃprati vṛṣṇipa || 172 ||
[Analyze grammar]

uddhava uvāca kimidaṃ tava govinda vartate māṃ prati prabho || 173 ||
[Analyze grammar]

aho prasannatā mahyaṃ kiṃ tu prītiriyaṃ tava || 174 ||
[Analyze grammar]

jānāmyahaṃ jagannātha prasādasyaiṣa vistaraḥ || 175 ||
[Analyze grammar]

yasya prasanno bhavasi tasya kiṃ nāsti keśava || 176 ||
[Analyze grammar]

tvaṃ hi sarvasya jagataḥ kartā hartā pradhānakṛt || 177 ||
[Analyze grammar]

prabhavaḥ sarvakāryāṇāṃ vaktā śrotā pramāṇavit || 178 ||
[Analyze grammar]

dhyātā dhyānamayo dhyeya iti brahmavido viduḥ || 179 ||
[Analyze grammar]

jetā devaripūṇāṃ ca goptā nākasadāṃ bhavān || 180 ||
[Analyze grammar]

tvannāthā vayameveti jīvāmo nihatadviṣaḥ || 181 ||
[Analyze grammar]

iyaṃ nītirahaṃ manye netā nīteryato bhavān || 182 ||
[Analyze grammar]

ko nu nāma na yo veda tvāṃ vinā sāṃprataṃ vada || 183 ||
[Analyze grammar]

nītistvaṃ sarvakāryāṇāmiti me niścitā matiḥ || 184 ||
[Analyze grammar]

durgāḍho nayamārgo'yamityāhustadvido janāḥ || 185 ||
[Analyze grammar]

caturdhā procyate nītiḥ sāmadāne janārdana || 186 ||
[Analyze grammar]

daṇḍo bhedo manuṣyāṇāṃ nigrahāvagrahe sadā || 187 ||
[Analyze grammar]

daṇḍyeṣu daṇḍamicchanti sāmānyaṃ tu naye hare || 188 ||
[Analyze grammar]

balavatsvatha dānaṃ tu trayāṇāṃ cedagocare || 189 ||
[Analyze grammar]

prayoktavyo mahābheda iti nītimatāṃ matam || 190 ||
[Analyze grammar]

teṣu teṣvatha sarveṣu pramāṇaṃ tvāṃ vidurbudhāḥ || 191 ||
[Analyze grammar]

kimatra bahunoktena sarvaṃ tvayi samarpitam || 192 ||
[Analyze grammar]

ityuktvā virarāmaiva uddhavo nītimattaraḥ || 193 ||
[Analyze grammar]

tataḥ sa bhagavānviṣṇurevameva nṛpottama || 194 ||
[Analyze grammar]

kāmapālaṃ mahābāhumuvāca yadusaṃsadi || 195 ||
[Analyze grammar]

ugrasenaṃ nṛpaṃ rājaṃstathā hārdikyameva ca || 196 ||
[Analyze grammar]

kāmapālaṃ punarviṣṇuridaṃ hovāca yattvavit || 197 ||
[Analyze grammar]

na pramādastvayā kāryaḥ sarvadā yatnavānbhava || 198 ||
[Analyze grammar]

sthite tvayi mahābāho ka pīḍā jagato bhavet || 199 ||
[Analyze grammar]

gadī bhava sadā ārya na krīḍā sarvadā bhavet || 200 ||
[Analyze grammar]

rakṣa tvaṃ sarvadā yatnātpurīṃ dvāravatīṃ prabho || 201 ||
[Analyze grammar]

nopahāsyā yathā syāma tathā kuru gadī bhava || 202 ||
[Analyze grammar]

utsāhaḥ sarvathā kāryo nirutsāho na yatnataḥ || 203 ||
[Analyze grammar]

bāḍhamityabravīd rāmaḥ kṛṣṇaṃ vṛṣṇikulodvaham || 204 ||
[Analyze grammar]

vṛṣṇayaḥ sarva evaite svaṃ svaṃ sadma samāyayuḥ || 205 ||
[Analyze grammar]

gantumaicchajjagannāthaḥ kailāsaṃ parvatottamam || 206 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tataḥ sa cintayāmāsa garuḍaṃ pakṣipuṃgavam || 207 ||
[Analyze grammar]

āgaccha tvaritaṃ tārkṣya iti viṣnurjagatpatiḥ || 208 ||
[Analyze grammar]

tataḥ sa bhagavāṃstārkṣyo vedarāśiriti smṛtaḥ || 209 ||
[Analyze grammar]

balavānvikramī yogī śāstranetā kurūdvaha || 210 ||
[Analyze grammar]

yajñamūrtiḥ purāṇātmā sāmamūrdhā ca pāvanaḥ || 211 ||
[Analyze grammar]

ṛgvedapakṣavānpakṣī piṅgalo jaṭilākṛtiḥ || 212 ||
[Analyze grammar]

tāmratuṇḍaḥ somaharaḥ śakrajetā mahāśirāḥ || 213 ||
[Analyze grammar]

pannagāriḥ padmanetraḥ sākṣādindra ivāparaḥ || 214 ||
[Analyze grammar]

vāhanaṃ devadevasya dānavīgarbhakṛntanaḥ || 215 ||
[Analyze grammar]

rākṣasāsurasaṃghānāṃ jetā pakṣabalena yaḥ || 216 ||
[Analyze grammar]

prādurāsīnmahāvīryaḥ keśavasyāgratastadā || 217 ||
[Analyze grammar]

jānubhyāmapatadbhūmau namo viṣṇo jagatpate || 218 ||
[Analyze grammar]

namaste devadeveśa hare svāminniti bruvan || 219 ||
[Analyze grammar]

pasparśa pāṇinā kṛṣṇaḥ svāgataṃ tārkṣyapuṃgava || 220 ||
[Analyze grammar]

ityuvāca tadā tārkṣyaṃ yāsye kailāsaparvatam || 221 ||
[Analyze grammar]

śūlinaṃ draṣṭumicchāmi śaṃkaraṃ śāśvataṃ śivam || 222 ||
[Analyze grammar]

bāḍhamityabravīttārkṣya āruhyainaṃ janārdanaḥ || 223 ||
[Analyze grammar]

tiṣṭhadhvamiti hovāca yādavānpārśvavartinaḥ || 224 ||
[Analyze grammar]

tato yayau jagannātho diśaṃ prāguttarāṃ hariḥ || 225 ||
[Analyze grammar]

raveṇa mahatā tārkṣyastrailokyaṃ samakampayat || 226 ||
[Analyze grammar]

sāgaraṃ kṣobhayāmāsa padbhyāṃ pakṣī vrajaṃstadā || 227 ||
[Analyze grammar]

pakṣeṇa parvatān sarvānvahandevaṃ janārdanam || 228 ||
[Analyze grammar]

tato devāḥ sagandharvā ākāśe'dhiṣṭhitāstadā || 229 ||
[Analyze grammar]

tuṣṭuvuḥ puṇḍarīkākṣaṃ vāgbhiriṣṭābhirīśvaram || 230 ||
[Analyze grammar]

jaya deva jagannātha naya viṣṇo jagatpate || 231 ||
[Analyze grammar]

jayājeya namo deva bhūtabhāvanabhāvana || 232 ||
[Analyze grammar]

namaḥ paramasiṃhāya daityadānavanāśana || 233 ||
[Analyze grammar]

jayājeya hare deva yogidhyeya bhayāpaha || 234 ||
[Analyze grammar]

nārāyaṇa namo deva kṛṣṇa kṛṣṇa hare hare || 235 ||
[Analyze grammar]

ādikartaḥ purāṇātmanbrahmayone sanātana || 236 ||
[Analyze grammar]

namaste sakaleśāya nirguṇāya guṇātmane || 237 ||
[Analyze grammar]

bhaktapriyāya bhaktāya namo dānavanāśana || 238 ||
[Analyze grammar]

acintyamūrtaye tubhyaṃ namaste sakaleśvara || 239 ||
[Analyze grammar]

ityādibhistadā devaṃ vāgbhirīśānamavyayam || 240 ||
[Analyze grammar]

tuṣṭuvurdevagandharvā ṛṣayaḥ siddhacāraṇāḥ || 241 ||
[Analyze grammar]

śṛṇvanneva jagannāthaḥ stutivākyāni tāni ca || 242 ||
[Analyze grammar]

yayau sārdhaṃ suragaṇairmunibhirvedapāragaiḥ || 243 ||
[Analyze grammar]

yatra pūrvaṃ svayaṃ viṣṇustapastepe sudāruṇam || 244 ||
[Analyze grammar]

lokavṛddhikaraḥ śrīmāṃl lokānāṃ hitakāmyayā || 245 ||
[Analyze grammar]

varṣāyutaṃ tapastaptaṃ viṣṇunā prabhaviṣṇunā || 246 ||
[Analyze grammar]

yatra viṣṇurjagannāthastapastaptvā sudāruṇam || 247 ||
[Analyze grammar]

dvidhākarotsvamātmānaṃ naranārāyaṇākhyayā || 248 ||
[Analyze grammar]

gaṅgā yatra saricchreṣṭhā madhye dhāvati pāvanī || 249 ||
[Analyze grammar]

yatra śakraḥ svayaṃ hatvā vṛtraṃ vedārthatattvagam || 250 ||
[Analyze grammar]

brahmahatyā vināśārthaṃ tapo varṣāyutaṃ carat || 251 ||
[Analyze grammar]

yatra siddhāśca siddhāḥ syurdhyātvā devaṃ janārdanam || 252 ||
[Analyze grammar]

yatra hatvā raṇe rāmo rāvaṇaṃ lokarāvaṇam || 253 ||
[Analyze grammar]

etacchāsanamicchaṃśca tapo ghoramatapyata || 254 ||
[Analyze grammar]

devāśca munayaścaiva siddhiṃ yānti śucivratāḥ || 255 ||
[Analyze grammar]

yatra nityaṃ jagannāthaḥ sākṣādvasati keśavaḥ || 256 ||
[Analyze grammar]

yatra yajñāḥ pravartante nityaṃ munigaṇaiḥ saha || 257 ||
[Analyze grammar]

yasyāḥ smaraṇamātreṇa naraḥ svargaṃ gamiṣyati || 258 ||
[Analyze grammar]

svargasopānamicchanti yāṃ puṇyāṃ munisattamāḥ || 259 ||
[Analyze grammar]

śatravo mitratāṃ yānti yatra nityaṃ nṛpottama || 260 ||
[Analyze grammar]

yāmāhuḥ puṇyaśīlānāṃ sthānamuttamadharmiṇām || 261 ||
[Analyze grammar]

yatra viṣṇuṃ samārādhya devāḥ svargaṃ samāyayuḥ || 262 ||
[Analyze grammar]

siddhikṣetramidaṃ prāhurṛṣayo vītamatsarāḥ || 263 ||
[Analyze grammar]

viśālāṃ badarīṃ viṣṇustāṃ draṣṭuṃ sakaleśvaraḥ || 264 ||
[Analyze grammar]

sāyāhne cāmaragaṇairmunibhistattva darśibhiḥ || 265 ||
[Analyze grammar]

praviveśa mahāpuṇyāmṛṣijuṣṭāṃ tapomayīm || 266 ||
[Analyze grammar]

agnihotrākule kāle pakṣivyāhārasaṃkule || 267 ||
[Analyze grammar]

nīḍastheṣu vihaṃgeṣu duhyamānāsu goṣu ca || 268 ||
[Analyze grammar]

bṛsīṣvatha ca tiṣṭhatsu munivīreṣu sarvataḥ || 269 ||
[Analyze grammar]

samādhistheṣu siddheṣu cintayatsu janārdanam || 270 ||
[Analyze grammar]

adhiśriteṣu haviḥṣu jvālyamāneṣu cāgniṣu || 271 ||
[Analyze grammar]

hūyamāneṣu tatraiva pāvakeṣu samantataḥ || 272 ||
[Analyze grammar]

atithau pūjyamāne ca saṃdhyāviṣṭe jaganmaye || 273 ||
[Analyze grammar]

sa tasyāmatha velāyāṃ devaiḥ saha janārdanaḥ || 274 ||
[Analyze grammar]

viveśa badarīṃ viṣṇurmunijuṣṭāṃ tapomayīm || 275 ||
[Analyze grammar]

āśramasyātha madhyaṃ tu praviśya harirīśvaraḥ || 276 ||
[Analyze grammar]

garuḍādavaruhyātha dīpikādīpite tadā || 277 ||
[Analyze grammar]

pradeśe puṇḍarīkākṣaḥ sthitastāvatsahāmaraiḥ || 278 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tato munigaṇā dṛṣṭvā devadevamavasthitam || 279 ||
[Analyze grammar]

samāpya cāgnihotrāṇi saṃpūjyātithisattamān || 280 ||
[Analyze grammar]

munayo dīrghatapasaḥ samādhau kṛtaniścayāḥ || 281 ||
[Analyze grammar]

jaṭino muṇḍinaḥ kecicchirādhamanisaṃtatāḥ || 282 ||
[Analyze grammar]

nirmajjānīrasāḥ kecidvetālā iva kecana || 283 ||
[Analyze grammar]

aśmakuṭṭāśanaparāḥ parṇabhakṣāstathāpare || 284 ||
[Analyze grammar]

vedavidyāvratasnātā nirāhārā mahātapāḥ || 285 ||
[Analyze grammar]

smarantaḥ sarvadā viṣṇuṃ tadbhaktāstatparāyaṇāḥ || 286 ||
[Analyze grammar]

āsannamuktayaḥ kecitkeciddhyānaikatatparāḥ || 287 ||
[Analyze grammar]

dhyānena manasā viṣṇuṃ dṛṣṭavantastapodhanāḥ || 288 ||
[Analyze grammar]

saṃvatsarāśinaḥ kecitkecijjalavicāriṇaḥ || 289 ||
[Analyze grammar]

śakrasya bhayadātāraḥ śrutismṛtiprāyaṇāḥ || 290 ||
[Analyze grammar]

vasiṣṭho vāmadevaśca raibhyo dhūmrastathaiva ca || 291 ||
[Analyze grammar]

jābāliḥ kāśyapaḥ kaṇvo bharadvājo'tha gautamaḥ || 292 ||
[Analyze grammar]

atriraśvaśirā bhadraḥ śaṅkhaḥ śaṇkhanidhiḥ kuṇiḥ || 293 ||
[Analyze grammar]

pārāśaryaḥ pavitrākṣo yājñavalkyo mahāmanāḥ || 294 ||
[Analyze grammar]

kakṣīvānaṅgirāścaiva munirdīrghatamāstathā || 295 ||
[Analyze grammar]

asito devalastāta vālmīkiśca mahātapāḥ || 296 ||
[Analyze grammar]

ete cānye ca munayo draṣṭumīśvaramavyayam || 297 ||
[Analyze grammar]

ādāyārghyaṃ yathāyogamuṭajātsvātsamāyayuḥ || 298 ||
[Analyze grammar]

te ca gatvā hariṃ kṛṣṇaṃ viṣṇumīśaṃ janārdanam || 299 ||
[Analyze grammar]

bhaktinamrāstadā devaṃ praṇemurbhaktavatsalam || 300 ||
[Analyze grammar]

namo'stu kṛṣṇa krṣneti devadeveti keśavam || 301 ||
[Analyze grammar]

praṇavātmañjagannātha natāḥ sma śirasā hare || 302 ||
[Analyze grammar]

viṣṇo jiṣṇo hṛṣīkeśa keśaveti ca sarvadā || 303 ||
[Analyze grammar]

praṇāmapraṇatā viprāḥ prāhuritthaṃ jagatpatim || 304 ||
[Analyze grammar]

idamarghyamidaṃ pādyamidaṃ viṣṭarameva ca || 305 ||
[Analyze grammar]

kṛtārthāḥ sarvathā deva prasanno no jagatpatiḥ || 306 ||
[Analyze grammar]

kiṃ kurmaḥ kiṃ nu naḥ kṛtyaṃ kaściddoṣaḥ prabho hare || 307 ||
[Analyze grammar]

iti prāñjalayaḥ sarve sthitā devasya pārśvataḥ || 308 ||
[Analyze grammar]

kṛṣno'pi tad yathāyogamupayujya sahāmaraiḥ || 309 ||
[Analyze grammar]

kṛtaṃ sarvaṃ munivarā vardhatāṃ tapa uttamam || 310 ||
[Analyze grammar]

iti bruvanpurāṇātmā prītastena garutmatā || 311 ||
[Analyze grammar]

āsanaṃ lambhayāmāsa rātrau devo janārdanaḥ || 312 ||
[Analyze grammar]

kuśalaṃ pṛṣṭavānbhūyo munīnāṃ bhāvitātmanām || 313 ||
[Analyze grammar]

agnihotreṣu tapasi tathā kṛtyeṣu sarvaśaḥ || 314 ||
[Analyze grammar]

evamādi jagannāthaḥ pṛṣṭavānīśvarastadā || 315 ||
[Analyze grammar]

sarvatra kuśalaṃ te tu brūyuḥ kṛṣṇasya tattvataḥ || 316 ||
[Analyze grammar]

ātithyaṃ cakrire te tu nīvāraiḥ phalamūlakaiḥ || 317 ||
[Analyze grammar]

devānāmatha sarveṣāṃ viṣṇoḥ kṛṣṇasya yatnataḥ || 318 ||
[Analyze grammar]

ātithyamupayuñjānastataḥ prīto'bhavaddhariḥ || 319 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tataḥ sa bhagavānviṣṇurdurvijñeyagatiḥ prabhuḥ || 320 ||
[Analyze grammar]

yatra pūrvaṃ tapastaptamātmanā yādaveśvaraḥ || 321 ||
[Analyze grammar]

gaṅgāyāścottare tīre deśaṃ draṣṭumupāgataḥ || 322 ||
[Analyze grammar]

svayameva hariḥ sākṣātpraviveśa tamālayam || 323 ||
[Analyze grammar]

praviśya suciraṃ kālaṃ dadarśa ca manoramam || 324 ||
[Analyze grammar]

niṣasāda tatastasminnāśrame puṇyavardhane || 325 ||
[Analyze grammar]

samādhau yojayāmāsa manaḥ padmanibhekṣaṇaḥ || 326 ||
[Analyze grammar]

kimapyeṣa jagannātho dhyātvā deveśvaraḥ sthitaḥ || 327 ||
[Analyze grammar]

sthite devagurau tatra samādhau dīpavaddharau || 328 ||
[Analyze grammar]

tatra śabdo mahān ghoraḥ prādurāsītsamantataḥ || 329 ||
[Analyze grammar]

khāda khāda namo deva yāta yāta mṛgānimān || 330 ||
[Analyze grammar]

preṣayeha śunaḥ sarvānprasādācchārṅgadhanvanaḥ || 331 ||
[Analyze grammar]

eṣa viṣṇurayaṃ kṛṣṇo harirīśa ito'cyutaḥ || 332 ||
[Analyze grammar]

namo'stu viṣṇo deveśa svāminmādhava keśava || 333 ||
[Analyze grammar]

ityādiśabdaḥ sumahānāvirāsīttadā niśi || 334 ||
[Analyze grammar]

tataśca sumahānādaḥ siṃhānāṃ mṛgavidviṣām || 335 ||
[Analyze grammar]

dhāvatāṃ ca śunāṃ rajanmṛgānanu vinardatām || 336 ||
[Analyze grammar]

mṛgāṇāṃ bhītiyuktānāmṛkṣāṇāṃ dvīpināṃ tathā || 337 ||
[Analyze grammar]

gajānāṃ nardatāṃ rājanbṛṃhitāni tatastataḥ || 338 ||
[Analyze grammar]

mahāvātasamuddhūta kṣubhitasyeva vāridheḥ || 339 ||
[Analyze grammar]

nādastrailokyavitrāsaḥ prādurāsīttadā niśi || 340 ||
[Analyze grammar]

śrutvā taṃ tu harirdevastādṛśaṃ tatra viṣṭhitaḥ || 341 ||
[Analyze grammar]

samādhi kṣobhanipuṇaṃ niḥśvasya ca jagatpatiḥ || 342 ||
[Analyze grammar]

tataḥ sa cintayāmāsa ko'yameṣa mahāsvanaḥ || 343 ||
[Analyze grammar]

kasyāyamīdṛśaḥ śabdaḥ stutiyukto mama tviti || 344 ||
[Analyze grammar]

āhosvinmṛgayā śabdaḥ śunāṃ saṃcaratāṃ vane || 345 ||
[Analyze grammar]

mṛgāṇāmatha sarveṣāṃ nādaśca sumahānayam || 346 ||
[Analyze grammar]

vyāmiśraḥ stutiyuktābhirvāgbhirmama samantataḥ || 347 ||
[Analyze grammar]

iti saṃcintya manasā diśo viprekṣya sarvataḥ || 348 ||
[Analyze grammar]

tata āste haristatra jñātuṃ tasya samudbhavam || 349 ||
[Analyze grammar]

tato mṛgāḥ samāyānti yatra tiṣṭhati keśavaḥ || 350 ||
[Analyze grammar]

tāṃścaivānucaro rājañchvagaṇaḥ samapadyata || 351 ||
[Analyze grammar]

atha vai dīpikā rājañchataśo'tha sahasraśaḥ || 352 ||
[Analyze grammar]

tatastamo'pi vyanaśaddiveva samapadyata || 353 ||
[Analyze grammar]

tato'nu bhūtasaṃghāśca samadṛśyanta tatra ha || 354 ||
[Analyze grammar]

piśācāśca mahāghorā nardanto bahuvisvaram || 355 ||
[Analyze grammar]

bhakṣayanto'tha piśitaṃ pibanto rudhiraṃ bahu || 356 ||
[Analyze grammar]

yatrāsau tiṣṭhate deva tāni tatraiva bhārata || 356 ||
[Analyze grammar]

tato mṛgasahasrāṇi samudīrṇāni bhārata || 356 ||
[Analyze grammar]

prādurāsanmahāghorāḥ piśācā vikṛtānanāḥ || 357 ||
[Analyze grammar]

hanyamānā hatā rājanpatantaḥ patitā mṛgāḥ || 358 ||
[Analyze grammar]

itaścetaśca dhāvanto bāṇairviddhā mṛgadviṣaḥ || 359 ||
[Analyze grammar]

tato mṛgasahasrāṇi samudīrṇāni bhārata || 360 ||
[Analyze grammar]

yatrāsau tiṣṭhate devastatra yātāni bhārata || 361 ||
[Analyze grammar]

antarīkṛtya deveśaṃ sthitānītyanuśuśrumaḥ || 362 ||
[Analyze grammar]

piśācyo vikṛtākārāḥ karālā lomaharṣaṇāḥ || 363 ||
[Analyze grammar]

putravatyaḥ samāpeturyatra tiṣṭhati keśavaḥ || 364 ||
[Analyze grammar]

śvagaṇastatra rājendra caratyeva tatastataḥ || 365 ||
[Analyze grammar]

tataḥ sa bhagavānviṣṇuḥ sarvamālokya viṣṭhitaḥ || 366 ||
[Analyze grammar]

vismayaṃ paramaṃ gatvā paśyannāste sma keśavaḥ || 367 ||
[Analyze grammar]

kasyaiṣa visṛto nādaḥ kasya vāyaṃ janaḥ patan || 368 ||
[Analyze grammar]

ko nu māṃ stauti bhaktyā tu bhaviṣye prītimānaham || 369 ||
[Analyze grammar]

kasya muktiḥ samāyātā prīte mayi sudurlabhā || 370 ||
[Analyze grammar]

iti saṃcintya bhagavānāste prākṛtavaddhariḥ || 371 ||
[Analyze grammar]

vaiśaṃpāyana uvāca teṣāmanu mahāghorau piśācau vikṛtānanau || 372 ||
[Analyze grammar]

prāṃśū piṅgalalomānau dīrghajihvau mahāhanū || 373 ||
[Analyze grammar]

lambakeśau virūpākṣau hīhīhāhetivādinau || 374 ||
[Analyze grammar]

khādantau māṃsapiṭakaṃ pibantau śoṇitaṃ bahu || 375 ||
[Analyze grammar]

āntraveṣṭitasarvāṅgau dīrghau kṛśakṛśodarau || 376 ||
[Analyze grammar]

lambamānamahāpretau śūlaprotaśirodharau || 377 ||
[Analyze grammar]

karṣantau śavayūthāni bāhubhyāṃ tatra tatra ha || 378 ||
[Analyze grammar]

hasantau vividhaṃ hāsaṃ svajātisadṛśaṃ nṛpa || 379 ||
[Analyze grammar]

vadantau bahurūpāṇi vacāṃsi prākṛtāni ca || 380 ||
[Analyze grammar]

kampayantau mahāvṛkṣāv ūrupādapraghaṭṭanaiḥ || 381 ||
[Analyze grammar]

sṛkkiṇī lelihantau ca dantān kaṭakaṭāyinau || 382 ||
[Analyze grammar]

asthisnāyusamākīrṇau dhamanīrajjusaṃtatau || 383 ||
[Analyze grammar]

vadantau kṛṣṇa kṛṣṇeti mādhaveti ca saṃtatam || 384 ||
[Analyze grammar]

kadā nu drakṣyate viṣṇuḥ sa idānīṃ kva tiṣṭhati || 385 ||
[Analyze grammar]

svāmī naḥ kutra vasati kuto draṣṭuṃ yatāmahe || 386 ||
[Analyze grammar]

atra vā kutra deveśaḥ kuto nu sthāsyate hariḥ || 387 ||
[Analyze grammar]

kutaḥ padmapalāśākṣaḥ sākṣādindrānujo hariḥ || 388 ||
[Analyze grammar]

yamāhuḥ puṇḍarīkākṣaṃ brahma brahmavido janāḥ || 389 ||
[Analyze grammar]

tamajaṃ puruṣaṃ viṣṇuṃ draṣṭumabhyudyatā vayam || 390 ||
[Analyze grammar]

antakāle jagannāthaṃ praviveśa jagattrayam || 391 ||
[Analyze grammar]

tamajaṃ viśvakartāraṃ kuto drakṣyāma sāṃpratam || 392 ||
[Analyze grammar]

yasya vistāra evaiṣa lokaḥ prāṇinivāsitaḥ || 393 ||
[Analyze grammar]

taṃ devaṃ draṣṭumīśānaṃ yatāmaḥ sāṃprataṃ harim || 394 ||
[Analyze grammar]

daśā ghoratamā loke vidviṣṭā sarvajantubhiḥ || 395 ||
[Analyze grammar]

paiśācīyaṃ samutpannā kathaṃ nau prāviśadbalāt || 396 ||
[Analyze grammar]

naramāṃsāsthikalilā sarvabhītipradāyinī || 397 ||
[Analyze grammar]

aho nau duṣkṛtaṃ karma prāktane janmasaṃcaye || 398 ||
[Analyze grammar]

atraiva mahatī prītirvartate sarvadā tadā || 399 ||
[Analyze grammar]

yāvanno duṣkṛtaṃ karma tāvatsthāsyati tādṛśī || 400 ||
[Analyze grammar]

daśā sā sarvavidviṣṭā prāṇipīḍanakāriṇī || 401 ||
[Analyze grammar]

sarvathā duṣkṛtaṃ karma bahubhirjanmasaṃcayaiḥ || 402 ||
[Analyze grammar]

tathā hi tatphalaṃ ghoramadyāpi na nivartate || 403 ||
[Analyze grammar]

yattāḥ smaḥ prāṇino hantuṃ śvagaṇaiḥ saha sāṃpratam || 404 ||
[Analyze grammar]

tathā hi prāṇino loke bālyamādau samāsthitāḥ || 405 ||
[Analyze grammar]

ajñānāvṛtacittāśca kṛtyākṛtyaṃ na jānate || 406 ||
[Analyze grammar]

tathā yauvanino mattā viṣayairbahulīkṛtāḥ || 407 ||
[Analyze grammar]

yatante śreyase naiva tato viṣayasaṃsthitāḥ || 408 ||
[Analyze grammar]

viṣayākṛṣṭacittā hi manuṣyā vijānate || 409 ||
[Analyze grammar]

tathā ca vṛddhabhāve tu vyādhibhirbahubhirvṛtāḥ || 410 ||
[Analyze grammar]

jarādibhirmahāghorairnānāduḥkhavidhāyibhiḥ || 411 ||
[Analyze grammar]

yatante na hi vai śreyo vinaṣṭendriyagocarāḥ || 412 ||
[Analyze grammar]

tato mṛtā garbhavāse vasanti satataṃ narāḥ || 413 ||
[Analyze grammar]

viṇmūtrakalile ghore duḥkhairbahubhirācitāḥ || 414 ||
[Analyze grammar]

cyavante tu tato ghorādgarbhātsaṃsāramaṇḍale || 415 ||
[Analyze grammar]

parasparaṃ vihiṃsantaḥ kurvantaḥ karmasaṃcayam || 416 ||
[Analyze grammar]

mahatyevaṃ sadā ghore saṃsāre duḥkhasaṃkule || 417 ||
[Analyze grammar]

pāpāni bahurūpāṇi kurvate'jñānataḥ sadā || 418 ||
[Analyze grammar]

saṃsārasyaiṣa mahimā visṛtaḥ sarvajantuṣu || 419 ||
[Analyze grammar]

acchedyaḥ śastrasaṃpātairupāyairbahubhiḥ sadā || 420 ||
[Analyze grammar]

etasmānna nivartante martyāḥ prākṛtabuddhayaḥ || 421 ||
[Analyze grammar]

imaṃ hatvā manuṣyendramidamasmāddharāmyaham || 422 ||
[Analyze grammar]

corayitvā dhanamidaṃ hariṣyāmyadya yāmyaham || 423 ||
[Analyze grammar]

nirbhartsyainamidaṃ śāntaṃ hariṣyāmi dhanaṃ balī || 424 ||
[Analyze grammar]

ityādi vyākulā mūrkhā yatante prāṇipīḍanam || 425 ||
[Analyze grammar]

asyaiva duḥkhamūlasya saṃsārasya sadā hariḥ || 426 ||
[Analyze grammar]

bheṣajaṃ sarvathā devaḥ śaṅkhacakragadādharaḥ || 427 ||
[Analyze grammar]

ādidevaḥ purāṇātmā ātmā brahmavidāṃ sadā || 428 ||
[Analyze grammar]

taṃ vayaṃ sarvayatnena drakṣyāmaḥ sarvathā harim || 429 ||
[Analyze grammar]

itthaṃ piśācau bhāṣantau prādurāstāṃ hareḥ puraḥ || 430 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tataḥ sa bhagavānviṣṇuḥ piśācau māṃsabhakṣakau || 431 ||
[Analyze grammar]

dadarśātha mahāghorau dīpikāsthakarau hariḥ || 432 ||
[Analyze grammar]

vilokayāṃ cakratustau piśācau devakīsutam || 433 ||
[Analyze grammar]

sthitaṃ sukhāsane viṣṇuṃ dṛṣṭvā lokeśvaraṃ harim || 434 ||
[Analyze grammar]

tau ca gatvā samuddeśaṃ piśācau keśavasya ha || 435 ||
[Analyze grammar]

tatastāv ūcaturviṣṇumantarīkṛtya keśavam || 436 ||
[Analyze grammar]

ko bhavān kasya vā martya kutaścāgamyate tvayā || 437 ||
[Analyze grammar]

kimarthamiha saṃprāpto vane ghoramṛgākule || 438 ||
[Analyze grammar]

nirmanuṣye dvīpivṛte piśācagaṇasevite || 439 ||
[Analyze grammar]

śvāpadaiḥ sevyamāne ca vipine vyāghrasaṃkule || 440 ||
[Analyze grammar]

sa kumāro'navadyāṅgaḥ sākṣādviṣṇurivāparaḥ || 441 ||
[Analyze grammar]

padmapatrekṣaṇaḥ śyāmaḥ padmābhaḥ śrīpatiḥ svayam || 442 ||
[Analyze grammar]

asmatprītikaraḥ sākṣātprāpto viṣṇurivāparaḥ || 443 ||
[Analyze grammar]

devo vā yadi vā yakṣo gandharvaḥ kiṃnaro'pi vā || 444 ||
[Analyze grammar]

indro vā dhanado vāpi yamo'tha varuṇo'pi vā || 445 ||
[Analyze grammar]

ekākī vipine ghore dhyānārpitamanā iva || 446 ||
[Analyze grammar]

brūhi martya yathātattvaṃ jñātumicchāmi mānada || 447 ||
[Analyze grammar]

evaṃ pṛṣṭaḥ piśācābhyāmāha viṣṇururukramaḥ || 448 ||
[Analyze grammar]

kṣatriyo'smīti māṃ prāhurmanuṣyāḥ prakṛtisthitāḥ || 449 ||
[Analyze grammar]

yaduvaṃśe samutpannaḥ kṣātraṃ vṛttamanuṣṭhitaḥ || 450 ||
[Analyze grammar]

lokānāmatha pātāsmi śāstā duṣṭasya sarvadā || 451 ||
[Analyze grammar]

kailāsaṃ gantukāmo'smi draṣṭuṃ devamupāpatim || 452 ||
[Analyze grammar]

ityevaṃ mama vṛttāntaḥ kathyatāṃ kau yuvāmiti || 453 ||
[Analyze grammar]

yuvāmiha samāyātau kiṃarthaṃ brāhmaṇāśramam || 454 ||
[Analyze grammar]

eṣā hi badarī puṇyā nānāvipraniṣevitā || 455 ||
[Analyze grammar]

badarīyaṃ samākhyātā na kṣudrairāśritā kvacit || 456 ||
[Analyze grammar]

tapasvibhistapoyuktairjuṣṭā siddhaniṣevitā || 457 ||
[Analyze grammar]

śvagaṇā nātra dṛśyante piśācā māṃsabhojanāḥ || 458 ||
[Analyze grammar]

na hantavyā mṛgāścātra mṛgayā nātra vartate || 459 ||
[Analyze grammar]

na tu kṣudraiḥ praveṣṭavyā na kṛtaghnairna nāstikaiḥ || 460 ||
[Analyze grammar]

ahamasya tu deśasya rakṣitā nātra saṃśayaḥ || 461 ||
[Analyze grammar]

vyatikramo yadi bhavettasya śāstāsmi yatnataḥ || 462 ||
[Analyze grammar]

kau bhavantau kva nu yuvāṃ kasyeyaṃ mahatī camūḥ || 463 ||
[Analyze grammar]

nātaḥ paraṃ praveṣṭavyamṛṣayastatra saṃsthitāḥ || 464 ||
[Analyze grammar]

vighnastatra pravarteta tapaḥsu ca tapasvinām || 465 ||
[Analyze grammar]

ihaiva sthīyatāṃ tāvadvaktavyaṃ ca tataḥ sukham || 466 ||
[Analyze grammar]

anyathāhaṃ niṣeddhā syāṃ balādbāhvostathaiva ca || 467 ||
[Analyze grammar]

evaṃ pṛṣṭau piśācau tu vaktumevaṃ pracakratuḥ || 468 ||
[Analyze grammar]

tayoreko mahāghoraḥ piśāco dīrghabāhukaḥ || 469 ||
[Analyze grammar]

uvāca vacanaṃ tatra yathā hṛdi samarpitam || 470 ||
[Analyze grammar]

śrūyatāmabhidhāsyāmi samāhitamanā bhava || 471 ||
[Analyze grammar]

namaskṛtya jagannāthaṃ hariṃ kṛṣṇaṃ jagatpatim || 472 ||
[Analyze grammar]

ādidevamajaṃ viṣṇuṃ vareṇyamanaghaṃ śucim || 473 ||
[Analyze grammar]

vakṣyāmi sakalaṃ yadvattathā śṛṇu yadīcchasi || 474 ||
[Analyze grammar]

ghaṇṭākarṇo'smi nāmnāhaṃ piśāco ghoradarśanaḥ || 475 ||
[Analyze grammar]

māṃsādo vikṛto ghoraḥ sākṣānmṛtyurivāparaḥ || 476 ||
[Analyze grammar]

dhanadasyānugantāhaṃ sākṣād rudrasakhasya ca || 477 ||
[Analyze grammar]

mamāyamanujaḥ sākṣādantakasyāntako hyayam || 478 ||
[Analyze grammar]

mṛgayāyāṃ samāyātā viṣṇoḥ pūjārthamityuta || 479 ||
[Analyze grammar]

mameyaṃ vartate senā śvagaṇo'pi mamaiva tu || 480 ||
[Analyze grammar]

āgato'yaṃ mahāśailātkailāsādbhūtasevitāt || 481 ||
[Analyze grammar]

ahaṃ piśācaveṣeṇa saṃviṣṭaḥ pāpakarmakṛt || 482 ||
[Analyze grammar]

satataṃ dūṣayanviṣṇuṃ ghaṇṭāmābadhya karṇayoḥ || 483 ||
[Analyze grammar]

mama na praviśennāma viṣṇoriti vicintayan || 484 ||
[Analyze grammar]

ahaṃ kailāsanilayamāsādya vṛṣabhadhvajam || 485 ||
[Analyze grammar]

ārādhya taṃ mahādevamastuvaṃ satataṃ śivam || 486 ||
[Analyze grammar]

tataḥ prasanno māmāha vṛṇīṣveti varaṃ haraḥ || 487 ||
[Analyze grammar]

tato muktirmayā tatra prārthitā devasaṃnidhau || 488 ||
[Analyze grammar]

muktiṃ prārthayamānaṃ māṃ punarāha trilocanaḥ || 489 ||
[Analyze grammar]

muktipradātā sarveṣāṃ viṣṇureva na saṃśayaḥ || 490 ||
[Analyze grammar]

tasmādgatvā ca badarīṃ tatrārādhya janārdanam || 491 ||
[Analyze grammar]

muktiṃ prāpnuhi govindānnaranārāyaṇāśrame || 492 ||
[Analyze grammar]

ityukto devadevena śūlinā jñātavānaham || 493 ||
[Analyze grammar]

tameva paramaṃ matvā govindaṃ garuḍadhvajam || 494 ||
[Analyze grammar]

tasmātprārthayamānaḥ sanmuktideśamimaṃ gataḥ || 495 ||
[Analyze grammar]

anyacca śṛṇu me kāryaṃ yadi kautūhalaṃ tava || 496 ||
[Analyze grammar]

purī dvāravatī nāma paścimasyodadhestaṭe || 497 ||
[Analyze grammar]

yaduvṛṣṇisamākīrṇā sāgarormisamākulā || 498 ||
[Analyze grammar]

adhyuvāsa harirviṣṇustāṃ purīṃ puruṣottamaḥ || 499 ||
[Analyze grammar]

draṣṭuṃ lokahitārthāya vasantaṃ dvārakāpure || 500 ||
[Analyze grammar]

nirgatāḥ sāṃprataṃ martya vayametaiḥ sahānugaiḥ || 501 ||
[Analyze grammar]

viṣṇuḥ sarveśvaraḥ sākṣāddraṣṭavyo'smābhiradya hi || 502 ||
[Analyze grammar]

lokānāṃ prabhavaḥ pātā kartā hartā jagatpatiḥ || 503 ||
[Analyze grammar]

āderādiḥ samastasya prabhavaṃ kāraṇaṃ hariḥ || 504 ||
[Analyze grammar]

kartā samastasya hariḥ purātanaḥ || 505 ||
[Analyze grammar]

prabhuḥ prabhūṇāmapi yaḥ sadātmakaḥ || 506 ||
[Analyze grammar]

tamādidevaṃ varadaṃ vareṇyaṃ || 507 ||
[Analyze grammar]

draṣṭuṃ hariṃ saṃprati saṃyatāḥ smaḥ || 508 ||
[Analyze grammar]

yasya prasādājjagadevamāsīt || 509 ||
[Analyze grammar]

saprāṇigandharvamahoragaugham || 510 ||
[Analyze grammar]

devaṃ jagadyonimajaṃ janārdanaṃ || 511 ||
[Analyze grammar]

draṣṭuṃ hariṃ saṃprati saṃyatāḥ smaḥ || 512 ||
[Analyze grammar]

yasyodarādviśvamidaṃ prabhūtaṃ || 513 ||
[Analyze grammar]

layaṃ ca yasmin samupaiti kalpe || 514 ||
[Analyze grammar]

yasyaiva sākṣādvaśavarti viśvaṃ || 515 ||
[Analyze grammar]

drakṣyāma devaṃ puruṣottamaṃ harim || 516 ||
[Analyze grammar]

sraṣṭā ca yo'sau sakalasya devaḥ || 517 ||
[Analyze grammar]

pātā ca hartā ca hariḥ sa eva || 518 ||
[Analyze grammar]

drakṣyāma nityaṃ bhuvaneśvaraṃ hariṃ || 519 ||
[Analyze grammar]

purāṇamādyaṃ prabhaviṣṇumavyayam || 520 ||
[Analyze grammar]

draṣṭuṃ hariṃ saṃprati saṃyatāḥ sma || 520 ||
[Analyze grammar]

ajasya kartā bhuvanasya goptā || 521 ||
[Analyze grammar]

bhuvaśca kartā harireka eva || 522 ||
[Analyze grammar]

taṃ yoginaṃ yogaviśuddhabuddiṃ || 523 ||
[Analyze grammar]

labhema keneti matiḥ samākulā || 524 ||
[Analyze grammar]

nigīrya viśvaṃ sakalaṃ jagatpatiḥ || 525 ||
[Analyze grammar]

śete śiśutvaṃ samavāpya sākṣāt || 526 ||
[Analyze grammar]

vaṭasya patre jagatāṃ nivāsaḥ || 527 ||
[Analyze grammar]

pādau ca vikṣipya karau ca dhūnvan || 528 ||
[Analyze grammar]

yasyodare devamuniḥ purātano || 529 ||
[Analyze grammar]

dadarśa lokānakhilān svamāyayā || 530 ||
[Analyze grammar]

praviśya viśvaṃ sakalaṃ yathāvad || 531 ||
[Analyze grammar]

bahiryathābhūtamabhūdidaṃ mahat || 532 ||
[Analyze grammar]

nigīrya viśvaṃ jagadādikāle || 533 ||
[Analyze grammar]

śete mahāhau jaladherjalaughe || 534 ||
[Analyze grammar]

devyā śriyā cāmaralolahastayā || 535 ||
[Analyze grammar]

niṣevyamāṇaḥ puruṣottamastadā || 536 ||
[Analyze grammar]

nābheśca yasyāvirabhūtsapatraṃ || 537 ||
[Analyze grammar]

padmaṃ mahatkāñcanasaprabhaṃ prabho || 538 ||
[Analyze grammar]

janmāspadaṃ lokaguroryadāsīd || 539 ||
[Analyze grammar]

vistāri padmaṃ jagadādisṛṣṭau || 540 ||
[Analyze grammar]

dadhāra yo bhūtapatirmahānmahīṃ || 541 ||
[Analyze grammar]

daṃṣṭrāgrasaṃsthāpitarūḍhamūlām || 542 ||
[Analyze grammar]

nadanmahāmegha ivādikāle || 543 ||
[Analyze grammar]

kurvanvarāho munigītakīrtiḥ || 544 ||
[Analyze grammar]

hariḥ purāṇaḥ puruṣottamaḥ prabhuḥ || 545 ||
[Analyze grammar]

kartā samastasya samastasākṣī || 546 ||
[Analyze grammar]

yajñātmako yajñapatirjagatpatir || 547 ||
[Analyze grammar]

draṣṭuṃ tamīśaṃ vayamudyatāḥ smaḥ || 548 ||
[Analyze grammar]

kecidbahutvena vadanti devam || 549 ||
[Analyze grammar]

ekātmanā kecidimaṃ purātanāḥ || 550 ||
[Analyze grammar]

vedāntasaṃsthāpitasattvayuktaṃ || 551 ||
[Analyze grammar]

draṣṭuṃ tamīśaṃ vayamudyatāḥ smaḥ || 552 ||
[Analyze grammar]

anekamekaṃ bahudhā vadanti || 553 ||
[Analyze grammar]

śrutismṛtinyāyaniviṣṭacittāḥ || 554 ||
[Analyze grammar]

āhuryamātmānamajaṃ purāvido || 555 ||
[Analyze grammar]

draṣṭuṃ tamīśaṃ vayamudyatāḥ smaḥ || 556 ||
[Analyze grammar]

yaṃ prāhurīḍyaṃ varadaṃ vareṇyam || 557 ||
[Analyze grammar]

ekāntatattvaṃ munayaḥ purātanāḥ || 558 ||
[Analyze grammar]

yaṃ sarvagaṃ devamajaṃ janārdanaṃ || 559 ||
[Analyze grammar]

draṣṭuṃ hariṃ saṃprati saṃyatāḥ smaḥ || 560 ||
[Analyze grammar]

yasmin sarvamidaṃ protamādikāle jagatpatau || 561 ||
[Analyze grammar]

taṃ draṣṭumadya saṃvṛttāḥ kiṃ nu vakṣyāma sāṃpratam || 562 ||
[Analyze grammar]

gacchāmo vayamanyatra gaccha tvaṃ kāmamanyataḥ || 563 ||
[Analyze grammar]

niyamo'pyasti no martya yatheṣṭaṃ gaccha sāṃpratam || 564 ||
[Analyze grammar]

rātrimadhyamanuprāptaṃ nātra kāryā vicāraṇā || 565 ||
[Analyze grammar]

ityuktvā ghorarūpo'sau piśāco vikṛtānanaḥ || 566 ||
[Analyze grammar]

tasminneva same deśe pītvā ca rudhiraṃ bahu || 567 ||
[Analyze grammar]

bhakṣayitvā yathākāmaṃ māṃsarāśiṃ vicakṣaṇaḥ || 568 ||
[Analyze grammar]

apaḥ samspṛśya tatraiva pārśve saṃsthāpya sādhanam || 569 ||
[Analyze grammar]

āntrapāśaṃ mahāghoraṃ saṃsthāpya vipulaṃ mahat || 570 ||
[Analyze grammar]

āsanaṃ kuśasaṃyuktaṃ kṛtvā cābhyukṣya vāriṇā || 571 ||
[Analyze grammar]

utsārya śvagaṇān sarvānyatnena mahatā tadā || 572 ||
[Analyze grammar]

sukhāsanaṃ samāsthāya samādhau yatate śvapaḥ || 573 ||
[Analyze grammar]

ekacittastadā bhūtvā namaskṛtya ca keśavam || 574 ||
[Analyze grammar]

imaṃ mantraṃ paṭhan ghoraḥ piśāco bhaktavatsalam || 575 ||
[Analyze grammar]

namo bhagavate tasmai vāsudevāya cakriṇe || 576 ||
[Analyze grammar]

namaste gadine tubhyaṃ vāsudevāya dhīmate || 577 ||
[Analyze grammar]

oṃ namo nārāyaṇāya viṣṇave prabhaviṣṇave || 578 ||
[Analyze grammar]

mama bhūyānmanaḥśuddhiḥ kīrtanāttava keśava || 579 ||
[Analyze grammar]

janmedamīdṛśaṃ ghoraṃ mā bhūnmama durāsadam || 580 ||
[Analyze grammar]

devabhūto bhaviṣyāmi smaraṇāttava gopate || 581 ||
[Analyze grammar]

atra pūto bhaviṣyāmi smaraṇāttava keśava || 581 ||
[Analyze grammar]

tava cakraprahāreṇa kāyo naśyatu māmakaḥ || 582 ||
[Analyze grammar]

mama bhūyo bhavo mā bhūdeṣā me prārthanā tava || 583 ||
[Analyze grammar]

arthināṃ kalpavṛkṣo'si dātā sarvasya sarvadā || 584 ||
[Analyze grammar]

yatra yatra bhavejjanma tatra tatra bhavān hṛdi || 585 ||
[Analyze grammar]

vartatāṃ mama deveśa prārthanaiṣā mamāparā || 586 ||
[Analyze grammar]

namastubhyaṃ namastubhyaṃ bhavatvevaṃ sadā mama || 587 ||
[Analyze grammar]

nirvighnā prārthanā deva namaste'stu sadā mama || 588 ||
[Analyze grammar]

yadā me maraṇaṃ bhūyāttadā mā bhūtsmṛtibhramaḥ || 589 ||
[Analyze grammar]

dine dine kṣaṇaṃ cittaṃ tvayi saṃsthaṃ bhavatviti || 590 ||
[Analyze grammar]

evaṃ preraya māṃ deva mā bhūtte cittamīdṛśam || 591 ||
[Analyze grammar]

nṛśaṃso'yaṃ piśāco'yaṃ dayā kāsminbhavediti || 592 ||
[Analyze grammar]

evaṃ cintaya māṃ deva bhṛtyo mahyamiti prabho || 593 ||
[Analyze grammar]

parapīḍā na matto'stu namaste bhagavanprabho || 594 ||
[Analyze grammar]

indriyāṇīndriyārtheṣu mā bhūvan sāṃpratam hi me || 595 ||
[Analyze grammar]

antakāle mamāpyevaṃ prasādāttava keśava || 596 ||
[Analyze grammar]

pṛthivī pātu me ghrāṇam rasanā pātu me payaḥ || 597 ||
[Analyze grammar]

sūryaśca pātu me cakṣuḥ sparśaṃ pātu ca mārutaḥ || 598 ||
[Analyze grammar]

śrotramākāśamapyetu manaḥ prāṇaṃ ca gacchatu || 599 ||
[Analyze grammar]

jalaṃ māṃ rakṣatānnityam pṛthivī rakṣatāṃ hare || 600 ||
[Analyze grammar]

sūryo māṃ rakṣatāṃ viṣṇo namaste sūryatejase || 601 ||
[Analyze grammar]

vāyurmāṃ rakṣatāṃ duḥkādākāśaṃ ca janārdana || 602 ||
[Analyze grammar]

na manaḥ sarvagaṃ deva rakṣatāṃ viṣayāddhare || 603 ||
[Analyze grammar]

manoviparyayaṃ ghoraṃ puruṣān hanti nityaśaḥ || 604 ||
[Analyze grammar]

pāpeṣu yojayetpuṃsaḥ parapīḍādikeṣu ca || 605 ||
[Analyze grammar]

manastad rakṣatāṃ deva bhūyo bhūyo janārdana || 606 ||
[Analyze grammar]

mā bhūnmanasi kāluṣyaṃ mano me nirmalaṃ bhavet || 607 ||
[Analyze grammar]

kaluṣaṃ yasya taccittaṃ narake pātayatyamum || 608 ||
[Analyze grammar]

bāhyāni nirmalānyevamindriyāṇi bhavanti cet || 609 ||
[Analyze grammar]

na tāni kāryavantīha manaścetkaluṣaṃ bhavet || 610 ||
[Analyze grammar]

tathā hi muṣṭināmedhyaṃ gṛhītvā yo vyavasthitaḥ || 611 ||
[Analyze grammar]

bahiḥ prakṣālanaṃ kurvan kiṃ bhavettasya keśava || 612 ||
[Analyze grammar]

vyartho hi kevalaṃ tasya pragraho bāhyagocaraḥ || 613 ||
[Analyze grammar]

tasmātsarvaprayatnena cittaṃ rakṣa janārdana || 614 ||
[Analyze grammar]

balavānindriyagrāmo vārayainaṃ janārdana || 615 ||
[Analyze grammar]

parivādājjagannātha vācaṃ rakṣa durudvahām || 616 ||
[Analyze grammar]

paradravyānmano rakṣa paradārājjanārdana || 617 ||
[Analyze grammar]

sarvatra me dayā bhūyātprasādāttava keśava || 618 ||
[Analyze grammar]

tvayyeva bhaktiracalā bhūyādbhūteṣu me dayā || 619 ||
[Analyze grammar]

bahunātra kimuktena śṛṇuṣvedaṃ vaco mama || 620 ||
[Analyze grammar]

sukhe duḥkhe ca rāge ca bhojane gamane tathā || 621 ||
[Analyze grammar]

jāgratsvapneṣu sarvatra tvayyeva ramatāṃ manaḥ || 622 ||
[Analyze grammar]

māmakaṃ devadeveśa namaste'stu janārdana || 623 ||
[Analyze grammar]

iti bruvan ghoratamo jātyā hīno na cittatah || 624 ||
[Analyze grammar]

piśāco bhagavadbhaktaḥ samādhiṃ samapadyata || 625 ||
[Analyze grammar]

dṛḍhaṃ badhvātmanaḥ kāyamāntrapāśena māṃsapaḥ || 626 ||
[Analyze grammar]

niścalenaiva manasā sukhamāste sa māṃsapaḥ || 627 ||
[Analyze grammar]

dhyāyan hariṃ jagadyoniṃ viṣṇuṃ pītāmbaraṃ śivam || 628 ||
[Analyze grammar]

kundābhamādipuruṣamekākāramanāmayam || 629 ||
[Analyze grammar]

nityaṃ śuddhaṃ jñānagamyaṃ kāraṇaṃ sarvadehinām || 630 ||
[Analyze grammar]

nāsikāgraṃ samālokya paṭhanbrahma sanātanam || 631 ||
[Analyze grammar]

nivātastho yathā dīpaḥ proccaranpraṇavaṃ sadā || 632 ||
[Analyze grammar]

praṇavaṃ vācakaṃ matvā vācyaṃ brahmeti niścitaḥ || 633 ||
[Analyze grammar]

ekāgraṃ satataṃ kṛtvā cittaṃ viṣṇau samarpitam || 634 ||
[Analyze grammar]

vikalparahitaṃ cittaṃ hṛdi madhye nyaveśayat || 635 ||
[Analyze grammar]

puṇḍarīke śubhadale samāveśya jagatpatim || 636 ||
[Analyze grammar]

āste sukhaṃ mahāyogī piśitāśastadā mahān || 637 ||
[Analyze grammar]

tridhāmānaṃ japaṃstatra smaranviṣṇuṃ sanātanam || 638 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tataḥ sa bhagvānviṣṇuḥ piśācaṃ dṛṣṭavāṃstadā || 639 ||
[Analyze grammar]

cintayantaṃ svamātmānaṃ śuddhaṃ buddhisamanvitam || 640 ||
[Analyze grammar]

ātmanyeva sthitaṃ sākṣātpaṭhantaṃ praṇavaṃ sakṛt || 641 ||
[Analyze grammar]

prārthayantaṃ svamātmānamekānte niyataṃ hariḥ || 642 ||
[Analyze grammar]

acintayajjagannāthaḥ kāraṇaṃ puṇyasaṃcaye || 643 ||
[Analyze grammar]

dhyātvā tu suciraṃ viṣṇuḥ kāraṇaṃ puṇyakarmaṇaḥ || 644 ||
[Analyze grammar]

dhanadasyopadeśena paṭhan subahuśaḥ kṣitau || 645 ||
[Analyze grammar]

vāsudeveti kṛṣṇeti mādhaveti ca māṃ sadā || 646 ||
[Analyze grammar]

janārdana hare viṣṇo bhūtabhāvanabhāvana || 647 ||
[Analyze grammar]

narakāre jagannātha nārāyaṇa parāyaṇa || 648 ||
[Analyze grammar]

iti māṃ nāmabhirnityaṃ paṭhatyeṣa divāniśam || 649 ||
[Analyze grammar]

svapañjāgrattathā tiṣṭhanbhuñjan gacchaṃstathā vadan || 650 ||
[Analyze grammar]

bhakṣayanmāṃsapiṭakaṃ pibañchoṇitameva ca || 651 ||
[Analyze grammar]

bādhamānaṃ ca suciraṃ hatvāpi ca mṛgānbahūn || 652 ||
[Analyze grammar]

hanane bhojane caiva jāgratsvapne tathaiva ca || 653 ||
[Analyze grammar]

sarveṣvapi ca kāryeṣu kartāhamiti manyate || 654 ||
[Analyze grammar]

etasya karmaṇaḥ pāka eṣa ghorasya sarvataḥ || 655 ||
[Analyze grammar]

niścityaivaṃ jagannāthaḥ prītastasya babhūva ha || 656 ||
[Analyze grammar]

adarśayatsvamātmānamananyasya jagatpatiḥ || 657 ||
[Analyze grammar]

śuddhe'ntaḥkaraṇe tasya piśācasyātha bhūmipa || 658 ||
[Analyze grammar]

sa ca ghoraḥ piśāco'pi dadarśātmani keśavam || 659 ||
[Analyze grammar]

pītakauśeyavasanaṃ padmākṣaṃ śyāmalaṃ harim || 660 ||
[Analyze grammar]

śaṅkhinaṃ cakriṇaṃ viṣṇuṃ sragviṇaṃ gadinaṃ vibhum || 661 ||
[Analyze grammar]

kirīṭinaṃ kaustubhinaṃ śrīvatsācchāditorasam || 662 ||
[Analyze grammar]

nīlameghanibhaṃ kāntaṃ garuḍasthaṃ prabhañjanam || 663 ||
[Analyze grammar]

caturbhujaṃ śubhagiraṃ niścalaṃ sarvagaṃ śubham || 664 ||
[Analyze grammar]

anādimajaraṃ nityaṃ māyāvinamamāyinam || 665 ||
[Analyze grammar]

satyayuktaṃ sadā śuddhaṃ buddhigamyaṃ sadāmalam || 666 ||
[Analyze grammar]

manasaiva jagannāthaṃ dṛṣṭvā viṣṇumanekadhā || 667 ||
[Analyze grammar]

animīlyaiva nayane kṛtārtho'smītyamanyata || 668 ||
[Analyze grammar]

adya dṛṣṭo harirviṣṇuḥ sākṣātsarvatragaḥ śubhaḥ || 669 ||
[Analyze grammar]

prasanno hi harirmahyaṃ tenāhaṃ dṛṣṭavān harim || 670 ||
[Analyze grammar]

siddhaṃ me janmanaḥ kṛtyaṃ kimataḥ kṛtyamasti me || 671 ||
[Analyze grammar]

granthayo mama nirbhinnā vaśyānyevendriyāṇi me || 672 ||
[Analyze grammar]

prāyeṇa jitamityeva mano manye smṛte harau || 673 ||
[Analyze grammar]

eṣaṇāśca nirastā me prasanno'haṃ tathābhavam || 674 ||
[Analyze grammar]

ebhyo'thāpi piśācebhyo nirmuktaḥ sāṃprataṃ tathā || 675 ||
[Analyze grammar]

yo'sau mamānujaḥ sākṣātsa ca bhaktastathā harau || 676 ||
[Analyze grammar]

kālena caiva nirmukto viṣṇoḥ sāyujyamāpnuyāt || 677 ||
[Analyze grammar]

ityevaṃ cintayitvā sa āntrapāśaṃ vibhidya ca || 678 ||
[Analyze grammar]

krameṇa prāṇamunmucya vilokya ca diśastathā || 679 ||
[Analyze grammar]

śarīraṃ susamaṃ kṛtvā prātiṣṭhatsa sukhena ha || 680 ||
[Analyze grammar]

vaiśaṃpāyana uvāca piśitāśo jagannāthaṃ dadarśa jagatāṃ patim || 681 ||
[Analyze grammar]

samādhau ca yathā dṛṣṭaṃ bhūmau caiva jagatpatim || 682 ||
[Analyze grammar]

ayaṃ viṣṇurayaṃ viṣṇurityūce piśitāśanaḥ || 683 ||
[Analyze grammar]

samādhau ca yathā dṛṣṭaḥ so'yamatrāpi dṛśyate || 684 ||
[Analyze grammar]

ityuvāca punarbrūte nṛtyanniva hasanniva || 685 ||
[Analyze grammar]

ayaṃ sa cakrī śaraśārṅgadhanvā || 686 ||
[Analyze grammar]

gadī rathī sadhvajatūṇapāṇiḥ || 687 ||
[Analyze grammar]

sahasramūrdhā sakalāmareśo || 688 ||
[Analyze grammar]

jagatprasūtirjagatāṃ nivāsaḥ || 689 ||
[Analyze grammar]

viṣṇurjiṣṇurjagannāthaḥ purāṇaḥ puruṣottamaḥ || 690 ||
[Analyze grammar]

viśvātmā viśvakartā yaḥ so'yameṣa sanātanaḥ || 691 ||
[Analyze grammar]

asyaiva devasya hareḥ stanāntare || 692 ||
[Analyze grammar]

virājate kaustubharatnadīpaḥ || 693 ||
[Analyze grammar]

yasya prasādājjagadetadādau || 694 ||
[Analyze grammar]

virājate candramas eva rātriḥ || 695 ||
[Analyze grammar]

yo'sau pṛthvīṃ dadhārāśu daṃṣṭrayā jalasaṃcayāt || 696 ||
[Analyze grammar]

yo'yameṣa hariḥ sākṣādvārāhaṃ vapurāsthitaḥ || 697 ||
[Analyze grammar]

badhvā tathā dānavamugrapauruṣam || 698 ||
[Analyze grammar]

dattvā ca śakrāya tato'nu rājyam || 699 ||
[Analyze grammar]

baliṃ balādeṣa hariḥ sa vāmanaḥ || 700 ||
[Analyze grammar]

stutaśca bhaktyā munibhiḥ purātanaiḥ || 701 ||
[Analyze grammar]

daṃṣṭrākarālaḥ sumahān hatvā yo dānavaṃ raṇe || 702 ||
[Analyze grammar]

niḥśokaṃ nikhilaṃ lokaṃ cakārāsau janārdanaḥ || 703 ||
[Analyze grammar]

ādau dadhāraikabhujena mandaraṃ || 704 ||
[Analyze grammar]

nirjitya sarvānasurānmahārṇave || 705 ||
[Analyze grammar]

dadau ca śakrāya sudhāmayaṃ mahat || 706 ||
[Analyze grammar]

sa eṣa sākṣādiha māmavasthitaḥ || 707 ||
[Analyze grammar]

yaḥ śete jaladhau nāge devyā lakṣmyā sukhāvahe || 708 ||
[Analyze grammar]

hatvā tau dānavau ghorau madhukaiṭabhasaṃjñitau || 709 ||
[Analyze grammar]

yamāhurādyaṃ vibudhā jagatpatiṃ || 710 ||
[Analyze grammar]

sarvasya dhātāramajaṃ janitram || 711 ||
[Analyze grammar]

aṇoraṇīyāṃsamatipramāṇaṃ || 712 ||
[Analyze grammar]

sthūlātsthaviṣṭhaṃ harimeva viṣṇum || 713 ||
[Analyze grammar]

yatra sthitamidaṃ sarvaṃ prāpte lokasya nāśane || 714 ||
[Analyze grammar]

ādau yasmātsamutpannaṃ so'yaṃ viṣṇuriha sthitaḥ || 715 ||
[Analyze grammar]

yasyecchayā sarvamidaṃ pravartate || 716 ||
[Analyze grammar]

nivartate cāpi janārdanasya || 717 ||
[Analyze grammar]

ayaṃ sa viṣṇuḥ puruṣottamaḥ śivaḥ || 718 ||
[Analyze grammar]

prapadyate māmiha yādaveśvaraḥ || 719 ||
[Analyze grammar]

bhṛgorvaṃśe samutpanno jāmadagnya iti śrutaḥ || 720 ||
[Analyze grammar]

śiṣyatvaṃ samavāpyaiva mṛgavyādhasya yaḥ sthitaḥ || 721 ||
[Analyze grammar]

jaghāna vīryādbalinaṃ mahāraṇe || 722 ||
[Analyze grammar]

kuṭhāraśastreṇa girīśaśiṣyaḥ || 723 ||
[Analyze grammar]

sahasrabāhuṃ kṛtavīryasaṃbhavaṃ || 724 ||
[Analyze grammar]

hayaiśca nāgaiśca rathaiśca nirgatam || 725 ||
[Analyze grammar]

kurukṣetraṃ samāsādya yaścakāra pitṛkriyām || 726 ||
[Analyze grammar]

niḥkṣatriyamimaṃ lokaṃ kṛtavānekaviṃśatim || 727 ||
[Analyze grammar]

raghoratha kule jāto rāmo nāma janārdanaḥ || 728 ||
[Analyze grammar]

sītayā ca śriyā yukto lakṣmaṇānucaraḥ kṛtī || 729 ||
[Analyze grammar]

kṛtvā ca setuṃ jaladhau janārdano || 730 ||
[Analyze grammar]

hatvā ca rakṣaḥpatimāśugaiḥ śaraiḥ || 731 ||
[Analyze grammar]

dattvā ca rājyaṃ sa vibhīṣaṇāya || 732 ||
[Analyze grammar]

daśāśvamedhānayajacca yo'sau || 733 ||
[Analyze grammar]

vasudevakule jāto vāsudeveti śabditaḥ || 734 ||
[Analyze grammar]

gokule krīḍate yo'sau saṃkarṣaṇasahāyavān || 735 ||
[Analyze grammar]

uttānaśāyī śiśurūpadhārī || 736 ||
[Analyze grammar]

pītvā stanaṃ pūtanikāpradattam || 737 ||
[Analyze grammar]

vyasuṃ cakārāśu janārdanastadā || 738 ||
[Analyze grammar]

danoḥ sutāṃ tāmavasatsukhaṃ hariḥ || 739 ||
[Analyze grammar]

payaḥpānaṃ tathā kurvanbhakṣayandadhipiṇḍakam || 740 ||
[Analyze grammar]

dāmnā baddhodaro viṣṇurmātrā ruṣitayā dṛḍham || 741 ||
[Analyze grammar]

tataśca dāmnā sudṛḍhena baddho || 742 ||
[Analyze grammar]

jaghāna yo'sau yamalārjunau ca || 743 ||
[Analyze grammar]

krīḍan hariṛ gokulavāsavāsī || 744 ||
[Analyze grammar]

gopībhirāsvādya mukhaṃ stanaṃ ca || 745 ||
[Analyze grammar]

vṛndāvane vasanviṣṇurgopairgokulavāsibhiḥ || 746 ||
[Analyze grammar]

tatra hatvā hayaṃ ghoraṃ virarājāṃśumāniva || 747 ||
[Analyze grammar]

yaḥ krīḍate nāgaphaṇe janārdano || 748 ||
[Analyze grammar]

niṣevyamāṇaḥ sa ha gopadārakaiḥ || 749 ||
[Analyze grammar]

mahāhrade nāgapatiṃ jagatpatir || 750 ||
[Analyze grammar]

mamarda vīryātiśayaṃ pradarśayan || 751 ||
[Analyze grammar]

yo dhenukaṃ tālavane tatphalaiḥ samamacchinat || 752 ||
[Analyze grammar]

hatvā dānavamugraṃ taṃ gopānvismāpayanniva || 753 ||
[Analyze grammar]

dadhāra yo godharamugrapauruṣo || 754 ||
[Analyze grammar]

mahāmatirmeghasamāgame sati || 755 ||
[Analyze grammar]

viḍambayañchakrabalaṃ pramodayan || 756 ||
[Analyze grammar]

gopāṃśca gopīśca sagokulaṃ hariḥ || 757 ||
[Analyze grammar]

gopīnāṃ stanamadhye tu krīḍate kāmamīśvaraḥ || 758 ||
[Analyze grammar]

yo'sau pibaṃstadadharaṃ māyāmānuṣadehavān || 759 ||
[Analyze grammar]

gopībhirāsvādya mukhaṃ vivikte || 760 ||
[Analyze grammar]

śete sma rātrau sukhameva keśavaḥ || 761 ||
[Analyze grammar]

stanāntareṣveva tadā ca tāsāṃ || 762 ||
[Analyze grammar]

kāmīva kantādharapallavaṃ piban || 763 ||
[Analyze grammar]

akrūreṇa samāhūtastena gacchan hi yāmune || 764 ||
[Analyze grammar]

jale yo'bhyarcitastena nāgaloke sa eva hi || 765 ||
[Analyze grammar]

tataśca gacchanbalavāñjanārdano || 766 ||
[Analyze grammar]

hatvā tamugraṃ rajakaṃ balātpathi || 767 ||
[Analyze grammar]

hṛtvā ca vastrāṇi yatheṣṭamīśvaro || 768 ||
[Analyze grammar]

yayau sarāmo mathurāṃ purīṃ hariḥ || 769 ||
[Analyze grammar]

labdhvā ca dāmāni bahūni kāmado || 770 ||
[Analyze grammar]

dattvā varaṃ mālyakṛte mahāntam || 771 ||
[Analyze grammar]

labdhvānulepaṃ surabhiṃ ca yādavaḥ || 772 ||
[Analyze grammar]

kubjāṃ cakārāśu mahārharūpām || 773 ||
[Analyze grammar]

yo'sau cāpaṃ samādāya madhye chittvā mahaddhanuḥ || 774 ||
[Analyze grammar]

siṃhanādaṃ mahaccakre kalpānte jalado yathā || 775 ||
[Analyze grammar]

hatvā gajaṃ ghoramudaghrarūpaṃ || 776 ||
[Analyze grammar]

viṣāṇamādāya tato'nu keśavaḥ || 777 ||
[Analyze grammar]

nanarta raṅge bahurūpamīśvaraḥ || 778 ||
[Analyze grammar]

kaṃsasya dattvā bhayamugravīryaḥ || 779 ||
[Analyze grammar]

yo'sau hatvā mahāmallaṃ cāṇūraṃ nihatadviṣam || 780 ||
[Analyze grammar]

yādavebhyo dadau prītiṃ kaṃsasyaiva tu paśyataḥ || 781 ||
[Analyze grammar]

jaghāna kaṃsaṃ ripupakṣaghātinaṃ || 782 ||
[Analyze grammar]

pitṛdviṣaṃ yādavanāmadheyam || 783 ||
[Analyze grammar]

saṃsthāpya rājye harirugrasenaṃ || 784 ||
[Analyze grammar]

sāṃdīpaniṃ kāśyamupāgamadyaḥ || 785 ||
[Analyze grammar]

vidyāmavāpya sakalāṃ dattvā putraṃ mahāmuneḥ || 786 ||
[Analyze grammar]

sāgrajo'tha jagāmāśu mathurāṃ yādavīṃ purīm || 787 ||
[Analyze grammar]

hatvā niśumbhaṃ narakaṃ mahāmatiḥ || 788 ||
[Analyze grammar]

kṛtvā sughoraṃ kadanaṃ janārdanaḥ || 789 ||
[Analyze grammar]

rarakṣa viprānmunivīrasaṃghān || 790 ||
[Analyze grammar]

devāṃśca sarvāñjagato jagatpatiḥ || 791 ||
[Analyze grammar]

sa eṣa bhagavānviṣṇuradya dṛṣṭo janārdanaḥ || 792 ||
[Analyze grammar]

kṛtakṛtyo'smi saṃjātaḥ sāyujyaṃ prāpnuyāmaham || 793 ||
[Analyze grammar]

yena dṛṣṭo hariḥ sākṣāttasya muktiḥ karasthitā || 794 ||
[Analyze grammar]

so'yameṣa hariḥ sākṣātpratyakṣamiha vartate || 795 ||
[Analyze grammar]

ko nu janmāntare pūrvaṃ dharmaḥ saṃcita eva me || 796 ||
[Analyze grammar]

yasya pākaḥ samutpanno yenāsau dṛśyate mayā || 797 ||
[Analyze grammar]

sarvathā puṇyavānasmi naṣṭasaṃsārabandhanaḥ || 798 ||
[Analyze grammar]

kimasmai dīyate vastu kiṃ tu vakṣyāmi sāṃpratam || 799 ||
[Analyze grammar]

kariṣye kimahaṃ viṣṇo vadasvādya yathepsitam || 800 ||
[Analyze grammar]

ityuktvā visvaraṃ nādaṃ nanāda bahuśastadā || 801 ||
[Analyze grammar]

jahāsa vikṛtaṃ bhūyo nanarta piśitāśanaḥ || 802 ||
[Analyze grammar]

namo namo hare kṛṣṇa yādaveśvara keśava || 803 ||
[Analyze grammar]

pratyakṣaṃ ca harestatra nanarta vividhaṃ nṛpa || 804 ||
[Analyze grammar]

vaiśaṃpāyana uvāca vihasya vikṛtaṃ bhūyaḥ pranṛtya ca yathābalam || 805 ||
[Analyze grammar]

brāhmaṇasya hatasyātha śavamādāya satvaram || 806 ||
[Analyze grammar]

dvidhākṛtya mahāghoraṃ piśitaṃ keśaśāḍvalam || 807 ||
[Analyze grammar]

tataḥ khaṇḍaṃ samādāya adbhirabhyukṣya yatnataḥ || 808 ||
[Analyze grammar]

nidhāya pātre suśubhe namaskṛtya janārdanam || 809 ||
[Analyze grammar]

idaṃ provāca deveśaṃ prāñjaliḥ praṇataḥ sthitaḥ || 810 ||
[Analyze grammar]

gṛhāṇedaṃ jagannātha bhakṣyaṃ yogyaṃ tava prabho || 811 ||
[Analyze grammar]

bhavādṛśairjagannātha grāhyaṃ sarvātmanā hare || 812 ||
[Analyze grammar]

bhaktinamrā vayaṃ viṣṇo nātra kāryā vicāraṇā || 813 ||
[Analyze grammar]

dattaṃ yadbhaktinamreṇa grāhyaṃ tatsvāminā hare || 814 ||
[Analyze grammar]

navaṃ susaṃskṛtaṃ bhakṣyaṃ brāhmaṇaṃ śavamuttamam || 815 ||
[Analyze grammar]

sarveṣāmeva varṇānāṃ śavaṃ brāhmaṇamuttamam || 815 ||
[Analyze grammar]

asmākaṃ piśitāśānāṃ śāstre niyatameva hi || 816 ||
[Analyze grammar]

tato gṛhāṇa bhagavanyadi doṣo na vidyate || 817 ||
[Analyze grammar]

ityuktvā vikṛtaṃ bhūyo vihasya sa tu kāmataḥ || 818 ||
[Analyze grammar]

dātumaicchattadā khaṇḍamaspṛśyasya śavasya ha || 819 ||
[Analyze grammar]

tataḥ prīto haristasmai manasāpūjayacca tam || 820 ||
[Analyze grammar]

aho'sya snehakāruṇyaṃ mayi sarvatra vartate || 821 ||
[Analyze grammar]

iti saṃcintya manasā provāca yadupuṃgavaḥ || 822 ||
[Analyze grammar]

alametena sarvatra piśāca piśitānana || 823 ||
[Analyze grammar]

aspṛśyaṃ mādṛśairetadbrāhmaṇaṃ śavamuttamam || 824 ||
[Analyze grammar]

brāhmaṇaḥ sarvathā pūjyo jantubhirdharmakāṅkṣibhiḥ || 825 ||
[Analyze grammar]

piṣācā ghorakaṛmāṇo yatante brahmahiṃsane || 826 ||
[Analyze grammar]

na hantavyāḥ sadā viprāstaddhiṃsā narakāvahā || 827 ||
[Analyze grammar]

tasmādaspṛśyamasmābhirnātra kāryā vicāraṇā || 828 ||
[Analyze grammar]

tasmātprīto'smi bhadraṃ te manonirmalatā yathā || 829 ||
[Analyze grammar]

manaḥ śuddhiṃ yadāpannaṃ tataḥ prīto'smi māṃsapa || 830 ||
[Analyze grammar]

asmatsaṃkīrtanācchaśvacchuddaṃ hi karaṇaṃ tava || 831 ||
[Analyze grammar]

atīva manasā prīta ityuktvā bhagavān hariḥ || 832 ||
[Analyze grammar]

paspaṛśāṇgaṃ tadā viṣṇuḥ piśācasyātha sarvataḥ || 833 ||
[Analyze grammar]

kareṇa mṛdunā devaḥ pāpānnirmocayaddhariḥ || 834 ||
[Analyze grammar]

tatastasya babhau rūpaṃ kāmarūpasamaprabham || 835 ||
[Analyze grammar]

dīrghakuñcitakeśāḍhyo dīrghabāhuḥ sulocanaḥ || 836 ||
[Analyze grammar]

samāṅguliḥ samanakhaḥ samavaktraḥ samunnasaḥ || 837 ||
[Analyze grammar]

padmākṣaḥ padmavarṇābhaḥ padmakesarabhūṣaṇaḥ || 838 ||
[Analyze grammar]

keyūrī cāṅgadī caiva kauśeyavasanastadā || 839 ||
[Analyze grammar]

jñānavān sattvasaṃpannaḥ sākṣādindra ivāparaḥ || 840 ||
[Analyze grammar]

gandharva iva gāyaṃstu siddhaḥ siddha iva svayam || 841 ||
[Analyze grammar]

sākṣātspṛṣṭaṃ tadā viṣṇoḥ kareṇa mṛdupūrvakam || 842 ||
[Analyze grammar]

na nūnaṃ tādṛśaṃ rūpamāsītkalpāntareṣvapi || 843 ||
[Analyze grammar]

adyāpi naiva munayo labhante tādṛśaṃ vapuḥ || 844 ||
[Analyze grammar]

kṛtvā subahuśo ghoraṃ tapaḥ paramaduścaram || 845 ||
[Analyze grammar]

yacca labdhaṃ tadā tena piśācena nṛpottama || 846 ||
[Analyze grammar]

ko nu nāma jagannāthamāśritaḥ sīdate nṛpa || 847 ||
[Analyze grammar]

na hi sarvatra kalyāṇo yo hi nityaṃ janārdanam || 848 ||
[Analyze grammar]

dhyāyanpaṭhañjapanvāpi tasya kiṃ nāsti bhūpate || 849 ||
[Analyze grammar]

tataḥ provāca bhagavān sthitaṃ kāmamivāparam || 850 ||
[Analyze grammar]

akṣayaḥ svargavāsaste yāvadindro bhaviṣyati || 851 ||
[Analyze grammar]

tāvatsvargī bhavānastu śāsanānmama nānyataḥ || 852 ||
[Analyze grammar]

naṣṭe śakre tataḥ svargātsāyujyaṃ mama gaccatu || 853 ||
[Analyze grammar]

yo'yaṃ bhrātā tava svargī yāvadindro bhavettadā || 854 ||
[Analyze grammar]

varaṃ varaya bhadraṃ te yatte manasi vartate || 855 ||
[Analyze grammar]

dātāsmi sarvataḥ sarvaṃ nātra kāryā vicāraṇā || 856 ||
[Analyze grammar]

ghaṇṭākarṇa uvāca yaścemaṃ saṃgamaṃ deva saṃsmarenniyatātmavān || 857 ||
[Analyze grammar]

bhaktistasyācalā deva tvayi bhūyājjanārdana || 858 ||
[Analyze grammar]

manaḥśuddhirbhavettasya mā bhūtkaluṣatā hare || 859 ||
[Analyze grammar]

kāluṣyaṃ manasastasya mā bhūdeṣa varo mama || 860 ||
[Analyze grammar]

evamastviti deveśaḥ svargaṃ gaccheti keśavaḥ || 861 ||
[Analyze grammar]

indrātithirbhavānastu tvāṃ pratīkṣya hariḥ sthitaḥ || 862 ||
[Analyze grammar]

ityuktvā bhagavānviṣṇustato deśādapāgamat || 863 ||
[Analyze grammar]

tena stuto jagannāthaḥ pūjayitvā ca taṃ dvijam || 863 ||
[Analyze grammar]

tato visṛjya govindastasmāddeśādupāgamat || 863 ||
[Analyze grammar]

yatra te munayaḥ siddhā agnihotramupāsate || 864 ||
[Analyze grammar]

sa ca svargī tataḥ svargamājñayā keśavasya ha || 865 ||
[Analyze grammar]

tasmātpaṭha sadā rājanmanaḥśuddhiṃ yadīcchasi || 866 ||
[Analyze grammar]

manaśca śuddhaṃ bhavati paṭhataste jagatpate || 867 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tataḥ sa bhagavānviṣṇurmunibhyastattvamāditaḥ || 868 ||
[Analyze grammar]

kathayāmāsa yadvṛttaṃ piśācasya mahātmanaḥ || 869 ||
[Analyze grammar]

tacchrutvā munayaḥ sarve vismayaṃ paramaṃ gatāḥ || 870 ||
[Analyze grammar]

aho'sya karmaṇaḥ pākastava saṃdarśanāditi || 871 ||
[Analyze grammar]

arcito munibhiḥ sarvaiḥ prītaḥ prītimatāṃ priyaḥ || 872 ||
[Analyze grammar]

tataḥ prabhāte vimale sūrye cābhyudite sati || 873 ||
[Analyze grammar]

āruhya garuḍaṃ viṣṇuryayau kailāsamuttamam || 874 ||
[Analyze grammar]

bhavadbhistatra gantavyamityuktvā munisattamān || 875 ||
[Analyze grammar]

yatra viśveśvarāḥ siddhāstapasyanti yatavratāḥ || 876 ||
[Analyze grammar]

yatra vaiśravaṇaḥ sākṣādupāste śaṃkaraṃ sadā || 877 ||
[Analyze grammar]

yatra tanmānasaṃ nāma saro haṃsālayaṃ mahat || 878 ||
[Analyze grammar]

yatra bhṛṅgī riṭirdevamupāste śaṃkaraṃ śivam || 879 ||
[Analyze grammar]

gāṇapatyamavāpyātha nityaṃ pārśvacaro hare || 880 ||
[Analyze grammar]

yatra siṃhā varāhāśca dvipadvīpimṛgaiḥ saha || 881 ||
[Analyze grammar]

krīḍanti vanyaratayaḥ parasparahite ratāḥ || 882 ||
[Analyze grammar]

yatra nadyaḥ samutpannā gaṅgādyāḥ sāgaraṃgamāḥ || 883 ||
[Analyze grammar]

yatra viśveśvaraḥ śaṃbhuracchinadbrahmaṇaḥ śiraḥ || 884 ||
[Analyze grammar]

yatrotpannā mahāvetrā bhūtānāṃ daṇḍatāṃ yayuḥ || 885 ||
[Analyze grammar]

umayā yatra sahitaḥ śaṃkaro nīlalohitaḥ || 886 ||
[Analyze grammar]

ṛṣibhiḥ prārthitaḥ pūrvaṃ dadau yatra nagaḥ sutām || 887 ||
[Analyze grammar]

śaṃkarāya jagaddhātre śivāya pṛthivīpate || 888 ||
[Analyze grammar]

yatra lebhe hariścakramupāsya bahubhirdinaiḥ || 889 ||
[Analyze grammar]

puṣkaraiḥ śatapatraiśca netreṇa ca jagatpatim || 890 ||
[Analyze grammar]

guhāṃ yatra samāśritya krīḍante siddhakiṃnarāḥ || 891 ||
[Analyze grammar]

priyābhiḥ saha modante pibante madhu cottamam || 892 ||
[Analyze grammar]

yamuddhṛtya bhujaiḥ sarvaiḥ paulastyo virarāma ha || 893 ||
[Analyze grammar]

tamāruhya mahāśailaṃ devakīnandano hariḥ || 894 ||
[Analyze grammar]

mānasasyottaraṃ tīraṃ jagāma yadunandanaḥ || 895 ||
[Analyze grammar]

tapaścartuṃ kila harirviṣṇuḥ sarveśvaraḥ śivaḥ || 896 ||
[Analyze grammar]

jaṭī cīrī jagannātho mānuṣaṃ vapurāsthitaḥ || 897 ||
[Analyze grammar]

tapase dhṛtacittastu śucau bhūmāv upāviśat || 898 ||
[Analyze grammar]

avaruhya tato yānādgaruḍādvedasaṃmitāt || 899 ||
[Analyze grammar]

dvādaśābdaṃ tapaścartuṃ mano dadhre jagatpatiḥ || 900 ||
[Analyze grammar]

phālgunena tu māsena samārebhe janārdanaḥ || 901 ||
[Analyze grammar]

śākabhakṣaḥ kṛtajapo vedādhyayanatatparaḥ || 902 ||
[Analyze grammar]

kimuddiśya jagannāthastapaścarati mānadaḥ || 903 ||
[Analyze grammar]

tanna vidmo yathākāmaṃ durjñeyeśvaracintanā || 904 ||
[Analyze grammar]

tapasyati tadā viṣṇau parvate bhūtasevite || 905 ||
[Analyze grammar]

garuḍastārkṣyatanaya indhanāni samācinot || 906 ||
[Analyze grammar]

homārthaṃ vāsudevasya caratastapa uttamam || 907 ||
[Analyze grammar]

cakrarājo'tha puṣpāṇi saṃcinoti tadā hareḥ || 908 ||
[Analyze grammar]

dikṣu sarvāsu sarvatra rarakṣa jalajastadā || 909 ||
[Analyze grammar]

khaḍga āhṛtya yatnena kuśān subahuśastadā || 910 ||
[Analyze grammar]

gadā kaumodakī caiva paricaryāṃ cakāra ha || 911 ||
[Analyze grammar]

dhanuḥpravaramatyugraṃ śārṅgaṃ dānavabhīṣaṇam || 912 ||
[Analyze grammar]

sthitaṃ hi puratastasya yatheṣṭaṃ bhṛtyavatsvayam || 913 ||
[Analyze grammar]

juhoti bhagavānviṣṇuredhobhirbahubhiḥ sadā || 914 ||
[Analyze grammar]

ājyādibhistadā havyairagniṃ saṃpūjya mādhavaḥ || 915 ||
[Analyze grammar]

saptārciṣaḥ samāptiṃ ca samastavyastataḥ kṛtī || 916 ||
[Analyze grammar]

ekasminnekadā māse bhuñjāno niyatātmavān || 917 ||
[Analyze grammar]

dvitīye tvatha paryāye bhuñjannekena kenacit || 918 ||
[Analyze grammar]

ekasminvatsare bhuñjaṃstathaivaikena kenacit || 919 ||
[Analyze grammar]

samāpya vatsaraṃ sarvamevameva jagatpatiḥ || 920 ||
[Analyze grammar]

dvādaśābde tathā pūrṇe ūnamāse jagatpatiḥ || 921 ||
[Analyze grammar]

juhvannagniṃ samādhyāyanpaṭhanmantrāñjanārdanaḥ || 922 ||
[Analyze grammar]

āraṇyakaṃ paṭhanviṣṇuḥ sākṣātsarveśvaro hariḥ || 923 ||
[Analyze grammar]

āste dhyānaparastatra paṭhanpraṇavamuttamam || 924 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tata indraḥ svayaṃ tatra āruhya gajamuttamam || 925 ||
[Analyze grammar]

draṣṭuṃ sarveśvaraṃ viṣṇuṃ tapasyantaṃ samāyayau || 926 ||
[Analyze grammar]

tato yamastu bhagavānāruhya mahiṣaṃ varam || 927 ||
[Analyze grammar]

kiṃ karaiśca svayaṃ sākṣādāyayau nagamuttamam || 928 ||
[Analyze grammar]

pracetā haṃsamāruhya vāruṇaiśca samanvitaḥ || 929 ||
[Analyze grammar]

śvetacchatrasamāyuktaḥ śvetavyajanavījitaḥ || 930 ||
[Analyze grammar]

yayau kailāsaśikharaṃ draṣṭuṃ keśavamañjasā || 931 ||
[Analyze grammar]

anye'pi ca tathā devā ādityā vasavastathā || 932 ||
[Analyze grammar]

rudrāścaiva tathā rājandraṣṭuṃ keśavamāyayuḥ || 933 ||
[Analyze grammar]

siddhāśca munayaścaiva gandharvā yakṣakiṃnarāḥ || 934 ||
[Analyze grammar]

sarvāścāpsaraso rājannṛttagītaviśāradāḥ || 935 ||
[Analyze grammar]

tato devagaṇaḥ sarvaḥ kailāsaṃ samapadyata || 936 ||
[Analyze grammar]

parvato nāradaścaiva tathānye munisattamāḥ || 937 ||
[Analyze grammar]

vismayasthitalolākṣāḥ sarve devagaṇāstathā || 938 ||
[Analyze grammar]

ko nvatra vismayo bhūyāditi te menire gaṇāḥ || 938 ||
[Analyze grammar]

āścaryaṃ khalu paśyadhvaṃ na bhūtaṃ na bhaviṣyati || 939 ||
[Analyze grammar]

yogidhyeyaḥ svayaṃ kṛṣṇo yattapyati guruḥ svayam || 940 ||
[Analyze grammar]

ko nvatra samayo bhūyāditi te menire gaṇāḥ || 941 ||
[Analyze grammar]

tatah samāpte sakale jagatpater || 942 ||
[Analyze grammar]

vrate samūle sakaleśvaraḥ śivaḥ || 943 ||
[Analyze grammar]

draṣṭuṃ hariḥ lokahitaiṣiṇaṃ prabhuṃ || 944 ||
[Analyze grammar]

yayau bhavānyā saha bhūtasaṃghaiḥ || 945 ||
[Analyze grammar]

sārdhaṃ kubereṇa saguhyakena || 946 ||
[Analyze grammar]

priyeṇa sakhyā prabhurīśvaraḥ śivaḥ || 947 ||
[Analyze grammar]

svayaṃ jaṭī bhūtapiśācasaṃvṛtaḥ || 948 ||
[Analyze grammar]

śarī ca khaḍgī śaśiśekharaḥ śivaḥ || 949 ||
[Analyze grammar]

kareṇa bibhratsaha darbhakuṇḍikāṃ || 950 ||
[Analyze grammar]

kareṇa sākṣādapareṇa dīpikām || 951 ||
[Analyze grammar]

anyena bibhranmahatīṃ saḍiṇḍimāṃ || 952 ||
[Analyze grammar]

śūlaṃ ca bibhrannapareṇa bāhunā || 953 ||
[Analyze grammar]

guṇān sarudrākṣakṛtān samudvahañ || 954 ||
[Analyze grammar]

jaṭābhirāpiṅgalatāmramūrtibhiḥ || 955 ||
[Analyze grammar]

virājamānaḥ prabhurinduśekharo || 956 ||
[Analyze grammar]

vṛṣeṇa yuktaḥ susitena śaṃkaraḥ || 957 ||
[Analyze grammar]

umāstanadvaṃdvasamarpitānanas || 958 ||
[Analyze grammar]

tayā samāśliṣya nipīḍitādharaḥ || 959 ||
[Analyze grammar]

gaṅgāmbuvikṣālitacandraśekharas || 960 ||
[Analyze grammar]

tāṃ cāpi vīkṣanbahuśastadā śivaḥ || 961 ||
[Analyze grammar]

bhasmāṅgarāgairanulepitānano || 962 ||
[Analyze grammar]

mahoragairbaddhajaṭaḥ sanātanaḥ || 963 ||
[Analyze grammar]

śiraḥkapālaiḥ pariśobhitastadā || 964 ||
[Analyze grammar]

draṣṭuṃ hariṃ keśavamabhyayācchivaḥ || 965 ||
[Analyze grammar]

yamāhuragryaṃ puruṣaṃ mahāntaṃ || 966 ||
[Analyze grammar]

purātanaṃ sāṃkhyanibaddhadṛṣṭayaḥ || 967 ||
[Analyze grammar]

yasyāpi devasya guṇān samagrāṃs || 968 ||
[Analyze grammar]

tattvāṃścaturviṃśatimāhureke || 969 ||
[Analyze grammar]

yamāhurekaṃ puruṣaṃ purātanaṃ || 970 ||
[Analyze grammar]

kaṇādanāmānamajaṃ maheśvaram || 971 ||
[Analyze grammar]

dakṣasya jajñaṃ vinihatya yo vai || 972 ||
[Analyze grammar]

vināśya devāṃśca purā purātanaḥ || 973 ||
[Analyze grammar]

yaṃ vidurbhūtatattvajñaṃ bhūtaṃ bhuteśabhāvanam || 974 ||
[Analyze grammar]

vāmadevaṃ virūpākṣamāhustattvavido janāḥ || 975 ||
[Analyze grammar]

mahādevaṃ sahasrākṣaṃ kālamurtiṃ caturbhujam || 976 ||
[Analyze grammar]

rudraṃ rodananāmānamāhurviśveśvaraṃ śivam || 977 ||
[Analyze grammar]

aprameyamanādhāramāhurmāheśvarā janāḥ || 978 ||
[Analyze grammar]

nagnaṃ nagnaparītaṃ tu nāginaṃ nagnavarcasam || 979 ||
[Analyze grammar]

āhurviśveśvaraṃ śāntaṃ śivamādiṃ sanātanam || 980 ||
[Analyze grammar]

tasya mūrtirimāḥ sarvā dharādyāḥ sakalā nṛpa || 981 ||
[Analyze grammar]

bhūmirāpo'nalo vāyuḥ khaṃ sūryaśca tathā śaśī || 982 ||
[Analyze grammar]

agniśca yajamānaśca prakṛtiścaivamaṣṭadhā || 983 ||
[Analyze grammar]

mahādevo mahāyogī girīśo nīlalohitaḥ || 984 ||
[Analyze grammar]

ādikartā mahībhartā śūlapāṇirumāpatiḥ || 985 ||
[Analyze grammar]

draṣṭuṃ viśveśvaraṃ viṣṇuṃ bhūtasaṃghaiḥ samāyayau || 986 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tasyāgre samapadyanta bhūtasaṃghāḥ sahasraśaḥ || 987 ||
[Analyze grammar]

ghaṇṭākarṇo virūpākṣaḥ kuṇḍabhānuḥ kumudvahaḥ || 988 ||
[Analyze grammar]

dīrghalomā dīrghaśikho dīrghabāhurnirañjanaḥ || 989 ||
[Analyze grammar]

uruvaktraḥ śatamukhaḥ śatagrīvaḥ śatodaraḥ || 990 ||
[Analyze grammar]

kuṇḍodaro mahāgrīvaḥ sthūlajihvo dvibāhukaḥ || 991 ||
[Analyze grammar]

pārśvavaktraḥ siṃhamukha unnatāṃso mahāhanuḥ || 992 ||
[Analyze grammar]

tribāhuḥ pañcabāhuśca vyāghravaktraḥ sitānanaḥ || 993 ||
[Analyze grammar]

ete cānye ca bahavo dīrghāsyā dīrghalocanāḥ || 994 ||
[Analyze grammar]

nṛtyantaḥ prahasantaśca sphoṭayantaḥ parasparam || 995 ||
[Analyze grammar]

tathānye ghorarūpāśca tathānye vikṛtānanāḥ || 996 ||
[Analyze grammar]

pretabhakṣāḥ pretavahā māṃsaśoṇitabhojanāḥ || 997 ||
[Analyze grammar]

śavāni subahūnyāśu bhakṣayantastatastataḥ || 998 ||
[Analyze grammar]

pibanto rudhiraṃ ghoraṃ khaṇḍayantaḥ śavaṃ bahu || 999 ||
[Analyze grammar]

karālā vitatā dīrghā dhamanisnāyusaṃtatāḥ || 1000 ||
[Analyze grammar]

nagnāścaiva sacīrāśca śūlāgraprotamānuṣāḥ || 1001 ||
[Analyze grammar]

śiromālāvṛtāḥ kecidāntrapāśāvapāśitāḥ || 1002 ||
[Analyze grammar]

ḍiṇḍibhairaṭṭahāsaiśca nādayanto vasuṃdharām || 1003 ||
[Analyze grammar]

kapālino bhairavāśca jaṭilā muṇḍinastathā || 1004 ||
[Analyze grammar]

evaṃ bahuvidhā ghorāḥ piśācā vikṛtānanāḥ || 1005 ||
[Analyze grammar]

tathānye munivīrāśca dhyāyantaḥ parameśvaram || 1006 ||
[Analyze grammar]

paṭhanto vedaśāstrāṇi sāṅgāni vividhāni ca || 1007 ||
[Analyze grammar]

kuṇḍikāsthakarāḥ kecitkecitkapiśacīriṇaḥ || 1008 ||
[Analyze grammar]

kecitkaupīnavasanāḥ kecitkarpaṭasaṃvṛtāḥ || 1009 ||
[Analyze grammar]

stuvantaḥ śaṃkaraṃ bhaktyā stotrairmāheśvaraistatha || 1010 ||
[Analyze grammar]

ekatra te munigaṇā aparatra gaṇāstathā || 1011 ||
[Analyze grammar]

anyatra siddhagandharvāḥ priyābhiḥ saha saṃgatāḥ || 1012 ||
[Analyze grammar]

nṛtyanti nṛtyakuśalā gāyanti sma ca kanyakāḥ || 1013 ||
[Analyze grammar]

vidyādharāstathānyatra stuvantaḥ śaṃkaraṃ śivam || 1014 ||
[Analyze grammar]

nanṛtustasya purato gacchanto'psarasāṃ gaṇāḥ || 1015 ||
[Analyze grammar]

evametairmahāghoraiḥ piśācairbhūtakiṃnaraiḥ || 1016 ||
[Analyze grammar]

munibhiścāpsarobhiśca samaṃ śarvaḥ samāyayau || 1017 ||
[Analyze grammar]

yatra viśveśvaro viṣṇustapastepe sudāruṇam || 1018 ||
[Analyze grammar]

yatra te lokapālāśca tiṣṭhanti sma didṛkṣayā || 1019 ||
[Analyze grammar]

umayā lokabhāvinyā gaṅgayā candraśekharaḥ || 1020 ||
[Analyze grammar]

sa sarvalokaprabhavo hariḥ śivo || 1021 ||
[Analyze grammar]

jaṭī ca sākṣātpraṇavātmakaḥ kṛtī || 1022 ||
[Analyze grammar]

draṣṭuṃ hariṃ viṣṇumudāravikramo || 1023 ||
[Analyze grammar]

yayau yatheṣṭaṃ piśitāśanairvṛtaḥ || 1024 ||
[Analyze grammar]

vaiśaṃpāyana uvāca evaṃ bahuvidhairbhūtaiḥ piśācairuragaiḥ saha || 1025 ||
[Analyze grammar]

āgatya bhagavān rudraḥ śaṃkaro vṛṣavāhanaḥ || 1026 ||
[Analyze grammar]

dadarśa viṣṇuṃ deveśaṃ tapantaṃ tapa uttamam || 1027 ||
[Analyze grammar]

juhvānamagniṃ vidhivaddhavyairmedhyairjagatpatim || 1028 ||
[Analyze grammar]

garuḍāhṛtakāṣṭhaṃ tu jaṭilaṃ cīravāsasam || 1029 ||
[Analyze grammar]

cakreṇānītakusumaṃ khaḍgānītakuśaṃ tathā || 1030 ||
[Analyze grammar]

gadākṛtasamācāraṃ devadevaṃ janārdanam || 1031 ||
[Analyze grammar]

indrādyairdevasaṃghaiśca vṛtaṃ munigaṇaiḥ saha || 1032 ||
[Analyze grammar]

acintyaṃ sarvabhūtānāṃ dhyāyantaṃ kimapi prabhum || 1033 ||
[Analyze grammar]

avaruhya vṛṣāccharvo bhagavānbhūtabhāvanaḥ || 1034 ||
[Analyze grammar]

tataḥ prītaḥ prasannātmā lalāṭākṣa umāpatiḥ || 1035 ||
[Analyze grammar]

tato bhūtapiśācāśca rākṣasā guhyakāstathā || 1036 ||
[Analyze grammar]

munayo vipravaryāśca jayaśabdaṃ pracakrire || 1037 ||
[Analyze grammar]

jaya deva jagannātha jaya rudra janārdana || 1038 ||
[Analyze grammar]

jaya viṣṇo hṛṣīkeśa nārāyaṇa parāyaṇa || 1039 ||
[Analyze grammar]

jaya rudra purāṇātmañjaya deva hareśvara || 1040 ||
[Analyze grammar]

ādideva jagannātha jaya śaṃkara bhāvana || 1041 ||
[Analyze grammar]

jaya kaustubhadīptāṅga jaya bhasmavirājita || 1042 ||
[Analyze grammar]

jaya cakragadāpāṇe jaya śūliṃstrilocana || 1043 ||
[Analyze grammar]

jaya mauktikadīptāṅga jaya nāgavibhūṣaṇa || 1044 ||
[Analyze grammar]

iti te munayaḥ sarve praṇāmaṃ cakrire harim || 1045 ||
[Analyze grammar]

tata utthāya bhagavāndṛṣṭvā devamavasthitam || 1046 ||
[Analyze grammar]

vṛṣadhvajaṃ virūpākṣaṃ śaṃkaraṃ nīlalohitam || 1047 ||
[Analyze grammar]

tato hṛṣṭamanā viśṇustuṣṭāva haramīśvaram || 1048 ||
[Analyze grammar]

bhagavānuvāca namaste śitikaṇṭhāya nīlagrīvāya vedhase || 1049 ||
[Analyze grammar]

namaste astu śociṣe namaste upavāsine || 1050 ||
[Analyze grammar]

namaste astu mīḍhuṣe namste gadine hara || 1051 ||
[Analyze grammar]

namaste viśvamūrtaye vṛṣāya vṛṣarūpiṇe || 1052 ||
[Analyze grammar]

upaniryāya ca namo vṛṣāya vṛṣrūpiṇe || 1052 ||
[Analyze grammar]

amūrtāya ca devāya namaste'stu pinākine || 1053 ||
[Analyze grammar]

namo ghorāya ghorāya ghoraghorapriyāya ca || 1053 ||
[Analyze grammar]

nāmaḥ kubjāya kūpāya śivāya śivarūpiṇe || 1054 ||
[Analyze grammar]

namastuṇḍāya tuṣṭāya namastuṭituṭāya ca || 1055 ||
[Analyze grammar]

namaḥ śivāya śāntāya giriśāya ca te namaḥ || 1056 ||
[Analyze grammar]

namo harāya hiprāya namo hariharāya ca || 1057 ||
[Analyze grammar]

namo'ghorāya ghorāya ghoraghorapriyāya ca || 1058 ||
[Analyze grammar]

namo'ghaṇṭāya ghaṇṭāya namo ghaṭighaṭāya ca || 1059 ||
[Analyze grammar]

namaḥ śarvāya śāntāya bhūtādhipataye namaḥ || 1060 ||
[Analyze grammar]

namo namo virūpāya purāya purahāriṇe || 1061 ||
[Analyze grammar]

nama ādyāya bījāya śucaye bhasmarūpiṇe || 1062 ||
[Analyze grammar]

namaḥ pinākahastāya namaḥ śūlāsidhāriṇe || 1063 ||
[Analyze grammar]

namaste khaṭvahastāya namaste kṛttivāsase || 1064 ||
[Analyze grammar]

namaste vāmadevāya nama ākāśamūrtaye || 1065 ||
[Analyze grammar]

harāya harirūpāya namaste tigmatejase || 1066 ||
[Analyze grammar]

bhaktapriyāya bhaktāya bhaktānāṃ varadāyine || 1067 ||
[Analyze grammar]

namo'bhramūrtaye deva jalamūrtidharāya ca || 1068 ||
[Analyze grammar]

namaścandrāya devāya sūryāya ca namo namaḥ || 1069 ||
[Analyze grammar]

namaḥ pradhānadevāya bhūtānāṃ pataye namaḥ || 1070 ||
[Analyze grammar]

namaḥ karālamuṇḍāya vikṛtāya kapardine || 1071 ||
[Analyze grammar]

ajāya ca namastubhyaṃ bhūtabhāvana bhāvana || 1072 ||
[Analyze grammar]

namo'stu harikeśāya piṅgalāya namo namaḥ || 1073 ||
[Analyze grammar]

namaste'bhīśuhastāya bhīrubhīruharāya ca || 1074 ||
[Analyze grammar]

harāya bhītirūpāya ghorāṇāṃ bhītidāyine || 1075 ||
[Analyze grammar]

namo dakṣamakhaghnāya bhaganetrāpahāriṇe || 1076 ||
[Analyze grammar]

umāpate namastubhyaṃ kailāsanilayāya ca || 1077 ||
[Analyze grammar]

ādidevāya devāya bhavāya bhavarūpiṇe || 1078 ||
[Analyze grammar]

namaḥ kapālahastāya namo'jamathanāya ca || 1079 ||
[Analyze grammar]

tryambakāya namastubhyaṃ tryakṣāya ca śivāya ca || 1080 ||
[Analyze grammar]

varadāya vareṇyāya namaste candraśekhara || 1081 ||
[Analyze grammar]

nama idhmāya haviṣe dhruvāya ca kuśāya ca || 1082 ||
[Analyze grammar]

namaste śatudyumnāya nāgapāśapriyāya ca || 1083 ||
[Analyze grammar]

virūpāya surūpāya bhadrapānapriyāya ca || 1084 ||
[Analyze grammar]

śmaśānarataye nityaṃ jayaśabdapriyāya ca || 1085 ||
[Analyze grammar]

kharapriyāya kharvāya kharāya khararūpiṇe || 1086 ||
[Analyze grammar]

bhadrapriyāya bhadrāya bhadrarūpadharāya ca || 1087 ||
[Analyze grammar]

virūpāya surūpāya mahāghorāya te namaḥ || 1088 ||
[Analyze grammar]

ghaṇṭāya ghaṇṭanādāya ghaṇṭabhūṣaṇabhūṣiṇe || 1089 ||
[Analyze grammar]

tīvrāya tīvrarūpāya tīvrarūpapriyāya ca || 1090 ||
[Analyze grammar]

nagnāya nagnarūpāya nagnarūpapriyāya ca || 1091 ||
[Analyze grammar]

bhūtāvāsa namastubhyaṃ sarvāvāsa namo namaḥ || 1092 ||
[Analyze grammar]

namaḥ sarvātmane tubhyaṃ namaste bhūtidāyine || 1093 ||
[Analyze grammar]

namste vāmadevāya mahādevāya te namaḥ || 1094 ||
[Analyze grammar]

kā nu vākstutirūpā te ko nu stotuṃ praśaknuyāt || 1095 ||
[Analyze grammar]

kasya vā sphurate jihvā stutau stutimatāṃ vara || 1096 ||
[Analyze grammar]

kṣamasva bhagavandeva bhakto'haṃ dhyāhi māṃ hara || 1097 ||
[Analyze grammar]

sarvātman sarvabhūteśa dhyāhi māṃ satataṃ hara || 1098 ||
[Analyze grammar]

rakṣa deva jagannātha lokān sarvātmanā hara || 1099 ||
[Analyze grammar]

dhyāhi bhaktān sadā deva bhaktapriya sadā hara || 1100 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tato vṛṣadhvajo devaḥ śūlī sākṣādumāpatiḥ || 1101 ||
[Analyze grammar]

karaṃ kareṇa saṃspṛśya viṣṇoścakradharasya ha || 1102 ||
[Analyze grammar]

provāca bhagavān rudraḥ keśavaṃ garuḍadhvajam || 1103 ||
[Analyze grammar]

śṛṇvatāṃ sarvadevānāṃ munīnāṃ bhāvitātmanām || 1104 ||
[Analyze grammar]

kimidaṃ devadeveśa cakrapāṇe janārdana || 1105 ||
[Analyze grammar]

tapaścaryā kimarthaṃ te prārthanā tava kā vibho || 1106 ||
[Analyze grammar]

svayaṃ viṣṇurbhavānnityastapastvaṃ tapasāṃ hare || 1107 ||
[Analyze grammar]

putrārthaṃ yadi te deva tapaścaryā janārdana || 1108 ||
[Analyze grammar]

putro datto mayā deva pūrvameva jagatpate || 1109 ||
[Analyze grammar]

śṛṇu tatrāpi bhagavan kāraṇaṃ kāraṇātmaka || 1110 ||
[Analyze grammar]

tapaścartuṃ pravṛtto'haṃ kutaścitkāraṇāddhare || 1111 ||
[Analyze grammar]

varṣāyutaṃ mahāghoram purā kṛtayuge tadā || 1112 ||
[Analyze grammar]

bhavānī tatra me deva paricartuṃ tadābhavat || 1113 ||
[Analyze grammar]

pitrā niyuktā deveśa umaiṣā varavarṇinī || 1114 ||
[Analyze grammar]

bhīta indrastadā deva māraṃ māṃ praiṣayattadā || 1115 ||
[Analyze grammar]

madhunā saha saṃyukto māro māmāgatastadā || 1116 ||
[Analyze grammar]

lakṣyaṃ māmakarottatra bāṇasya preṣitasya ha || 1117 ||
[Analyze grammar]

eṣā māṃ sevate tatra dānātpuṣpādinā hare || 1118 ||
[Analyze grammar]

tataḥ kruddho'hamabhavaṃ dṛṣṭvā māraṃ tathāvidham || 1119 ||
[Analyze grammar]

krudhyato mama deveśa netrādagniḥ papāta ha || 1120 ||
[Analyze grammar]

so'yamagnistadā māraṃ bhasmasātkṛtavāṃstadā || 1121 ||
[Analyze grammar]

acintayaṃ tadā viṣṇo śakrasyaitaccikīrṣitam || 1122 ||
[Analyze grammar]

tataḥprabhṛti deveśa dayā taṃ prati vartate || 1123 ||
[Analyze grammar]

brahmaṇā ca niyukto'smi prītastatra janārdana || 1124 ||
[Analyze grammar]

niyuktaḥ putrarūpeṇa sa te deva jagatpate || 1125 ||
[Analyze grammar]

jyeṣṭhastava suto deva pradyumnetyabhiviśrutaḥ || 1126 ||
[Analyze grammar]

smaraṃ taṃ viddhi deveśa nātra kāryā vicāraṇā || 1127 ||
[Analyze grammar]

ityuktvā punarāhedaṃ yāthātmyaṃ darśayanniva || 1128 ||
[Analyze grammar]

munīnāṃ śrotukāmānāṃ yāthātmyaṃ tatra sattama || 1129 ||
[Analyze grammar]

añjaliṃ saṃpuṭaṃ kṛtvā viṣṇumuddiśya śaṃkaraḥ || 1130 ||
[Analyze grammar]

umayā sārdhamīśāno yāthātmyaṃ vaktumaihata || 1131 ||
[Analyze grammar]

hare kurvati tatraivamañjaliṃ kurusattama || 1132 ||
[Analyze grammar]

munayo devagandharvāḥ siddhāśca sahakiṃnarāḥ || 1133 ||
[Analyze grammar]

añjaliṃ cakrire viṣṇau devadeveśvare harau || 1134 ||
[Analyze grammar]

maheśvara uvāca yattatkāraṇamāhustatsāṃkhyāḥ prakṛtisaṃjñitam || 1135 ||
[Analyze grammar]

tridhābhūtaṃ jagadyoniṃ pradhānaṃ kāraṇātmakam || 1136 ||
[Analyze grammar]

sattvaṃ rajastamo viṣṇo jagadaṇḍaṃ janārdana || 1137 ||
[Analyze grammar]

tasya kāraṇamāhustvāṃ sāṃkhyāstattvavido hare || 1138 ||
[Analyze grammar]

tadrūpeṇa bhavānviṣṇo pariṇamyādhitiṣṭhati || 1139 ||
[Analyze grammar]

tato mahān samutpannaḥ prakṛtiryasya kāraṇam || 1140 ||
[Analyze grammar]

tasmāttu mahato ghorādahaṃkāro mahānabhūt || 1141 ||
[Analyze grammar]

sa tvamādau jagannātha pariṇāmastathā hi saḥ || 1142 ||
[Analyze grammar]

ahaṃkārātprabho deva kāraṇāni mahānti ca || 1143 ||
[Analyze grammar]

tanmātrāṇi tathā pañca bhūtāni prabhavantyuta || 1144 ||
[Analyze grammar]

tāni tvāmāhurīśānaṃ bhūtānīti jagatpate || 1145 ||
[Analyze grammar]

pṛthivī vāyurākāśamāpo jyotiśca pañcamam || 1146 ||
[Analyze grammar]

cakṣurghrāṇaṃ tathā sparṣo rasanā śrotrameva ca || 1147 ||
[Analyze grammar]

manaḥ ṣaṣṭhaṃ tathā deva prerakaṃ tatra tatra ha || 1148 ||
[Analyze grammar]

karmendriyāṇi cāpyāhuḥ pādādīni janārdana || 1149 ||
[Analyze grammar]

tvameva tāni sarvāṇi karoṣi niyatātmavān || 1150 ||
[Analyze grammar]

sveṣu sveṣu jagannātha viṣayeṣu tathā hare || 1151 ||
[Analyze grammar]

niveśayasi deveśa yogyāmindriyapaddhatim || 1152 ||
[Analyze grammar]

yadā tvaṃ rajasā yuktastadā bhūtāni sṛṣṭavān || 1153 ||
[Analyze grammar]

yadā ca sattvayukto'si tadā pātā jagattrayam || 1154 ||
[Analyze grammar]

yadā te tama utkṛṣṭaṃ tadā saṃharase jagat || 1155 ||
[Analyze grammar]

tribhireva guṇairyuktaḥ sṛṣṭirakṣāvināśane || 1156 ||
[Analyze grammar]

vartase vividhāṃ bhūtimādāya niyatātmavān || 1157 ||
[Analyze grammar]

indriyāṇīndriyārtheṣu niyojayasi mādhava || 1158 ||
[Analyze grammar]

prāṇināmupabhogārthamantaḥ sthitvā jagadguro || 1159 ||
[Analyze grammar]

tasmātsarvatra bhūteṣu vartase sarvago bhavān || 1160 ||
[Analyze grammar]

brahmā tvaṃ sṛṣṭikāle tu sthitau viṣṇurasi prabho || 1161 ||
[Analyze grammar]

saṃhāre rudranāmāsi tridhāmā tvamiti prabho || 1162 ||
[Analyze grammar]

bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca || 1163 ||
[Analyze grammar]

etāḥ prakṛtayo deva bhinnāḥ sarvatra te hare || 1164 ||
[Analyze grammar]

sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt || 1165 ||
[Analyze grammar]

sahasrodarasāhasrī sahasrātmā divaspatiḥ || 1166 ||
[Analyze grammar]

bhūmiṃ sarvāmimāṃ prāpya saptadvīpāṃ sasāgarām || 1167 ||
[Analyze grammar]

aṇuḥ sarvatrago bhūtvā atyatiṣṭhaddaśāṅgulam || 1168 ||
[Analyze grammar]

tvamevedaṃ jagatsarvaṃ yadbhūtaṃ yadbhaviṣyati || 1169 ||
[Analyze grammar]

tvatto virāṭ prādurabhūtsamrāṭ caiva janārdana || 1170 ||
[Analyze grammar]

tava vaktrājjagannātha brāhmaṇo lokarakṣakaḥ || 1171 ||
[Analyze grammar]

prādurāsītpurāṇātman ṣaṭkarmanirataḥ sadā || 1172 ||
[Analyze grammar]

rājanyastu tathā bāhvorāsītsaṃrakṣaṇe rataḥ || 1173 ||
[Analyze grammar]

ūrvorvaiśyastathā viṣṇo pādācchūdra udāhṛtaḥ || 1174 ||
[Analyze grammar]

evaṃ varṇā jagannātha tava dehātsanātanāt || 1175 ||
[Analyze grammar]

manasastava deveśa candramāḥ samapadyata || 1176 ||
[Analyze grammar]

sukhakṛtsarvabhūtānāṃ śītāṃśuramṛtaprabhaḥ || 1177 ||
[Analyze grammar]

akṣṇoḥ sūryaḥ samutpannaḥ sarvaprāṇivilocanaḥ || 1178 ||
[Analyze grammar]

yasya bhāsā jagatsarvaṃ bhāsate bhānumānasau || 1179 ||
[Analyze grammar]

mukhādindraścāgniśca prāṇādvāyurajāyata || 1180 ||
[Analyze grammar]

nābherantarikṣamutpannaṃ tava deva janārdana || 1181 ||
[Analyze grammar]

dyaurāsīttu mahāghorā śirasastava gopate || 1182 ||
[Analyze grammar]

padbhyāṃ bhūmiḥ samutpannā diśaḥ śrotrājjagatpate || 1183 ||
[Analyze grammar]

evaṃ sṛṣṭvā jagatsarvaṃ vyāpya sarvaṃ vyavasthitaḥ || 1184 ||
[Analyze grammar]

vyāpya sarvānimāṃl lokān sthitaḥ sarvatra keśava || 1185 ||
[Analyze grammar]

tataśca viṣṇunāmāsi dhātorvyāpteśca darśanāt || 1186 ||
[Analyze grammar]

nārā āpaḥ samākhyātāstāsāmayanamāditaḥ || 1187 ||
[Analyze grammar]

yatastvaṃ bhūtabhavyeśa tannārāyaṇaśabditaḥ || 1188 ||
[Analyze grammar]

vasanāddevanāddeva vāsudeveti śabditaḥ || 1189 ||
[Analyze grammar]

harasi prāṇino deva tato haririti smṛtaḥ || 1190 ||
[Analyze grammar]

śaṃ karoṣi sadā deva tataḥ śaṃkaranāmavān || 1191 ||
[Analyze grammar]

bṛhattvādbṛṃhaṇatvācca tasmādbrahmeti śabditaḥ || 1192 ||
[Analyze grammar]

madhurindriyanāmeti tato madhuniṣūdanaḥ || 1193 ||
[Analyze grammar]

hṛṣīkāṇīndriyāṇyāhusteṣāmīśo yato bhavān || 1194 ||
[Analyze grammar]

hṛṣīkeśastato viṣṇo khyāto vedeṣu paṭhyate || 1195 ||
[Analyze grammar]

ko brahmeti samākhyāta īśo'haṃ sarvadehiṣu || 1196 ||
[Analyze grammar]

āvāṃ tavāṅge saṃbhūtau tataḥ keśavanāmavān || 1197 ||
[Analyze grammar]

mā vidyā ca hare proktā tasyā īśo yato bhavān || 1198 ||
[Analyze grammar]

tasmānmādhavanāmāsi dhavaḥ svāmīti śabditaḥ || 1199 ||
[Analyze grammar]

gaureṣā tu yato vāṇī tāṃ ca veda yato bhavān || 1200 ||
[Analyze grammar]

govindastu tato deva munibhiḥ kathyate bhavān || 1201 ||
[Analyze grammar]

trirityeva trayo vedāḥ kīrtitā munisattamaiḥ || 1202 ||
[Analyze grammar]

kramate tāṃstathā sarvāṃstrivikrama iti smṛtaḥ || 1203 ||
[Analyze grammar]

aṇurvāmananāmāsi yatasvaṃ vāmanākhyayā || 1204 ||
[Analyze grammar]

mananānmunirevāsi yamanād yatirucyase || 1205 ||
[Analyze grammar]

apaścarasi yasmāttvaṃ tapasvīti ca śabditaḥ || 1206 ||
[Analyze grammar]

vasanti tvayi bhūtāni bhūtāvāsastato hare || 1207 ||
[Analyze grammar]

īśastvaṃ sarvabhūtānāmīśvaro'si tato hare || 1208 ||
[Analyze grammar]

praṇavaḥ sarvavedānāṃ gāyatrī chandasāṃ prabho || 1209 ||
[Analyze grammar]

akṣarāṇāmakārastvaṃ sphoṭastvaṃ varṇasaṃśrayaḥ || 1210 ||
[Analyze grammar]

rudrāṇāmahamevāsmi vasūnāṃ pāvako bhavān || 1211 ||
[Analyze grammar]

ādityānāṃ bhavānviṣṇurindro deveśvaro bhavān || 1212 ||
[Analyze grammar]

aśvattho vṛkṣajātīnāṃ brahmā lokagururbhavān || 1213 ||
[Analyze grammar]

merustvaṃ parvatendrāṇāṃ devarṣīṇāṃ ca nāradaḥ || 1214 ||
[Analyze grammar]

dānavānāṃ bhavāndaityaḥ prahrādo bhaktavatsala || 1215 ||
[Analyze grammar]

sarpāṇāmeva sarveṣāṃ bhavānvāsukisaṃjñakaḥ || 1216 ||
[Analyze grammar]

guhyakānāṃ ca sarveṣāṃ bhavāndhanada eva ca || 1217 ||
[Analyze grammar]

varuṇo yādasāṃ rājā gaṅgā tripathagā bhavān || 1218 ||
[Analyze grammar]

ādistvaṃ sarvabhūtānāṃ madhyamantastathā bhavān || 1219 ||
[Analyze grammar]

tvattaḥ samabhavadviśvaṃ tvayi sarvaṃ pralīyate || 1220 ||
[Analyze grammar]

ahaṃ tvaṃ sarvago deva tvamevāhaṃ janārdana || 1221 ||
[Analyze grammar]

āvayorantaraṃ nāsti śabdairarthairjagatpate || 1222 ||
[Analyze grammar]

nāmāni tava govinda yāni loke mahānti ca || 1223 ||
[Analyze grammar]

tānyeva mama nāmāni nātra kāryā vicāraṇā || 1224 ||
[Analyze grammar]

tvadupāsā jagannātha saivāstu mama gopate || 1225 ||
[Analyze grammar]

yaśca tvāṃ dveṣṭi deveśa sa māṃ dveṣṭi na saṃśayaḥ || 1226 ||
[Analyze grammar]

tvadvistāro yato deva ahaṃ bhūtapatistataḥ || 1227 ||
[Analyze grammar]

na tadasti vinā deva yatte virahitaṃ hare || 1228 ||
[Analyze grammar]

yadāsīdvartate yacca yacca bhāvi jagatpate || 1229 ||
[Analyze grammar]

sarvaṃ tvameva deveśa vinā kiṃcittvayā na hi || 1230 ||
[Analyze grammar]

stuvanti devāḥ satataṃ bhavantaṃ svairguṇaiḥ prabho || 1231 ||
[Analyze grammar]

ṛkca tvaṃ yajurevāsi sāmāsi satataṃ vibho || 1232 ||
[Analyze grammar]

kiṃ ucyate mayā deva sarvaṃ tvaṃ bhūtabhāvanaḥ || 1233 ||
[Analyze grammar]

namaḥ sarvātmane deva munīnāha punaḥ śivaḥ || 1233 ||
[Analyze grammar]

evaṃ jānīta he viprā ye bhaktā draṣṭumāgatāḥ || 1233 ||
[Analyze grammar]

etadeva paraṃ vastu naitasmātparamasti vaḥ || 1233 ||
[Analyze grammar]

namaḥ sarvātmane deva viṣṇo mādhava keśava || 1234 ||
[Analyze grammar]

namas karomi sarvātmannamaste'stu sadā hare || 1235 ||
[Analyze grammar]

namaḥ puṣkaranābhāya vande tvāmahamīśvara || 1236 ||
[Analyze grammar]

vaiśaṃpāyana uvāca ityuktvā devadeveśaṃ munīnāha punaḥ śivaḥ || 1237 ||
[Analyze grammar]

evaṃ jānīta he viprā ye bhaktā draṣṭumāgatāḥ || 1238 ||
[Analyze grammar]

etadeva paraṃ vastu naitasmātparamasti vaḥ || 1239 ||
[Analyze grammar]

etadeva vijānīdhvametadvaḥ paramaṃ tapaḥ || 1240 ||
[Analyze grammar]

etadeva sadā viprā dhyeyaṃ prathatamānasaiḥ || 1241 ||
[Analyze grammar]

etadvaḥ paramaṃ śreya etadvaḥ paramaṃ tapaḥ || 1242 ||
[Analyze grammar]

etadvo janmanaḥ kṛtyametadvastapasaḥ phalam || 1243 ||
[Analyze grammar]

eṣa vaḥ puṇyanicaya eṣa dharmaḥ sanātanaḥ || 1244 ||
[Analyze grammar]

eṣa vo mokṣavaśaga eṣa mārga udāhṛtaḥ || 1245 ||
[Analyze grammar]

eṣa puṇyapradaḥ sākṣādetadvaḥ karmaṇāṃ phalam || 1246 ||
[Analyze grammar]

etadeva praśaṃsanti vidvāṃso brahmavādinaḥ || 1247 ||
[Analyze grammar]

eṣā trayīgatirviprāḥ prārthyā brahmavidāṃ sadā || 1248 ||
[Analyze grammar]

etadeva praśaṃsanti sāṃkhyayogasamāśritāḥ || 1249 ||
[Analyze grammar]

eṣa brahmavidāṃ mārgaḥ kathito vedavādibhiḥ || 1250 ||
[Analyze grammar]

evameva vijānīta nātra kāryā vicāraṇā || 1251 ||
[Analyze grammar]

harirekaḥ sadā dhyeyo bhavadbhiḥ sattvasaṃsthitaiḥ || 1252 ||
[Analyze grammar]

nānyo jagati devo'sti viṣṇornārāyaṇātparaḥ || 1252 ||
[Analyze grammar]

omityevaṃ sadā viprāḥ paṭhadhvaṃ dhyāta keśavam || 1253 ||
[Analyze grammar]

tato niḥśreyasaprāptirbhaviṣyati na saṃśayaḥ || 1254 ||
[Analyze grammar]

evaṃ dhyāto hariḥ sākṣātprasanno vo bhaviṣyati || 1255 ||
[Analyze grammar]

bhavanāśamayaṃ devaḥ kariṣyati na saṃśayaḥ || 1256 ||
[Analyze grammar]

sadā dhyāta hariṃ viprā yadīcchā prāptumīśvaram || 1257 ||
[Analyze grammar]

eṣa saṃsāravibhavaṃ vinaṅkṣyati jagadguruḥ || 1258 ||
[Analyze grammar]

smaradhvaṃ sarvadā viṣṇuṃ paṭhadhvaṃ triśarīriṇam || 1259 ||
[Analyze grammar]

manaḥsaṃyamanaṃ viprāḥ kurudhvaṃ yatnataḥ sadā || 1260 ||
[Analyze grammar]

śuddhe'ntaḥkaraṇe viṣṇuḥ prasīdati tapodhanāḥ || 1261 ||
[Analyze grammar]

dhyātvā māṃ sarvayatnena tato jānīta keśavam || 1262 ||
[Analyze grammar]

upāsyo'yaṃ sadā viprā upāyo'smi hare smṛtau || 1263 ||
[Analyze grammar]

upāyo'yaṃ mayā prokto nātra saṃdeha ityapi || 1264 ||
[Analyze grammar]

ayaṃ māyī sadā viprā yatadhvaṃ māyanāśane || 1265 ||
[Analyze grammar]

yathā vo buddhirakhilā śuddhā bhavati yatnataḥ || 1266 ||
[Analyze grammar]

tathā kuruta viprendrā yathā devaḥ prasīdati || 1267 ||
[Analyze grammar]

evamuktāstataḥ sarve yatayaḥ puṇyaśālinaḥ || 1268 ||
[Analyze grammar]

yathāvadupagṛhṇānā nirastāḥ saṃśayānnṛpa || 1269 ||
[Analyze grammar]

evameveti te viprāḥ prāhuḥ prāñjalayo haram || 1270 ||
[Analyze grammar]

chinno naḥ saṃśayaḥ sarvo gṛhīto'rthaḥ sa tādṛśaḥ || 1271 ||
[Analyze grammar]

etadarthaṃ samāyātā vayamadya tavālayam || 1272 ||
[Analyze grammar]

saṃgamād yuvayoḥ sarvo naṣṭo moho mahāniha || 1273 ||
[Analyze grammar]

yathā vadasi deveśa tathā naḥ śreyase param || 1274 ||
[Analyze grammar]

yathāha bhagavān rudro yatāmaḥ satataṃ harau || 1275 ||
[Analyze grammar]

iti te munayaḥ prītāḥ praṇemuḥ keśavaṃ harim || 1276 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tataḥ sa bhagavān rudraḥ sarvānvismāpayanniva || 1277 ||
[Analyze grammar]

stutyā pracakrame stotuṃ viṣṇuṃ viśveśvaraṃ harim || 1278 ||
[Analyze grammar]

arthyābhiḥ śrutiyuktābhirmunīnāṃ śṛṇvatāṃ tadā || 1279 ||
[Analyze grammar]

namo bhagavate tubhyaṃ vāsudevāya dhīmate || 1280 ||
[Analyze grammar]

yasya bhāsā jagatsarvaṃ bhāsate nityamacyuta || 1281 ||
[Analyze grammar]

namo bhagavate deva nityaṃ sūryātmane namaḥ || 1282 ||
[Analyze grammar]

yaḥ śītayati śītāṃśurlokān sarvānimānprabhuḥ || 1283 ||
[Analyze grammar]

namaste viṣṇave deva tubhyaṃ somātmane namaḥ || 1284 ||
[Analyze grammar]

yaḥ prajāḥ prāṇayatyeko viśvātmā bhūtabhāvanaḥ || 1285 ||
[Analyze grammar]

namaḥ sarvātmane deva namo vāyvātmane hare || 1286 ||
[Analyze grammar]

yo dadhāra kareṇāsau kuśacīrādi yatsadā || 1287 ||
[Analyze grammar]

dadhāra vedān sarvāṃśca tubhyaṃ brahmātmane namaḥ || 1288 ||
[Analyze grammar]

sarvān saṃharate yastu saṃhāre viśvadṛksadā || 1289 ||
[Analyze grammar]

krodhātmā viśvarūpo'si tubhyaṃ rudrātmane namaḥ || 1290 ||
[Analyze grammar]

sṛṣṭau sraṣṭā samastānāṃ prāṇināṃ prāṇadāyine || 1291 ||
[Analyze grammar]

ajāya viṣṇave tubhyaṃ sraṣṭre viśvasṛje namaḥ || 1292 ||
[Analyze grammar]

ādau prakṛtimūlāya bhūtānāṃ prabhavāya ca || 1293 ||
[Analyze grammar]

namaste devadeveśa pradhānāya namo namaḥ || 1294 ||
[Analyze grammar]

pṛthivyāṃ gandharūpeṇa saṃsthitaḥ prāṇināṃ hare || 1295 ||
[Analyze grammar]

dṛḍhāya dṛḍharūpāya tubhyaṃ gandhātmane namaḥ || 1296 ||
[Analyze grammar]

apāṃ rasāya sarvatra prāṇināṃ sukhahetave || 1297 ||
[Analyze grammar]

namaste viśvarūpāya rasāya ca namo namaḥ || 1298 ||
[Analyze grammar]

tejasā bhāsvaro yastu guṇo jantuhitaḥ sadā || 1299 ||
[Analyze grammar]

tasmai deva jagannātha namo bhāsvararūpiṇe || 1300 ||
[Analyze grammar]

vāyoḥ sparśo guṇo yatra śītoṣṇasukhaduḥkhadaḥ || 1301 ||
[Analyze grammar]

namaste vāyurūpāya namaḥ sparśātmane hare || 1302 ||
[Analyze grammar]

ākāśe'vasthitaḥ śabdaḥ sarvaśrotraniveśanaḥ || 1303 ||
[Analyze grammar]

namaste bhagavanviṣṇo tubhyaṃ śabdātmane namaḥ || 1304 ||
[Analyze grammar]

yo dadhāra jagatsarvaṃ māyāmānuṣadehavān || 1305 ||
[Analyze grammar]

namastubhyaṃ jagannātha māyine'māyadāyine || 1306 ||
[Analyze grammar]

nama ādyāya bījāya nirguṇāya guṇātmane || 1307 ||
[Analyze grammar]

acintyāya sucintyāya tasmai cintyātmane namaḥ || 1308 ||
[Analyze grammar]

harāya harirūpāya brahmaṇe brahmavādine || 1309 ||
[Analyze grammar]

namo brahmavide tubhyaṃ brahmabrahmātmane namaḥ || 1310 ||
[Analyze grammar]

namaḥ sahasraśirase sahasracaraṇāya ca || 1311 ||
[Analyze grammar]

namaḥ sahasravaktrāya sahasranayanāya ca || 1312 ||
[Analyze grammar]

viśvāya viśvarūpāya viśvakartre namo namaḥ || 1313 ||
[Analyze grammar]

viśvahartre namo nityaṃ bhūtāvāsa namo namaḥ || 1314 ||
[Analyze grammar]

indriyāyendrarūpāya viṣayāya sadā hare || 1315 ||
[Analyze grammar]

namo'śvaśirase tubhyaṃ vedāharaṇarūpiṇe || 1316 ||
[Analyze grammar]

agnaye'gnipate tubhyaṃ jyotiṣāṃ pataye namaḥ || 1317 ||
[Analyze grammar]

namaḥ sūryāya bhadrāya tejasāṃ pataye namaḥ || 1318 ||
[Analyze grammar]

namaḥ somāya saumyāya namaḥ śītātmane hare || 1319 ||
[Analyze grammar]

rudrāya rudrarūpāya viṣayāya sadā hare || 1319 ||
[Analyze grammar]

namo vaṣaṭkṛte tubhyaṃ svadhāsvāhāsvarūpiṇe || 1320 ||
[Analyze grammar]

namo yajñāya ījyāya haviṣe havyasaṃskṛte || 1321 ||
[Analyze grammar]

namaḥ sruvāya pātrāya yajñāṅgāya parāya ca || 1322 ||
[Analyze grammar]

namaḥ praṇavadehāya kṣarāyāpyakṣarāya ca || 1323 ||
[Analyze grammar]

vedāya vedarūpāya akṣayyāya kṣayāya ca || 1323 ||
[Analyze grammar]

vedāya vedarūpāya śastriṇe śastrarūpiṇe || 1324 ||
[Analyze grammar]

gadine khaḍgine tubhyaṃ śaṅkhine cakriṇe namaḥ || 1325 ||
[Analyze grammar]

śūline carmiṇe nityaṃ varadāya namo namaḥ || 1326 ||
[Analyze grammar]

buddhapriyāya buddhāya prabuddhāya sukhāya ca || 1327 ||
[Analyze grammar]

haraye viṣṇave tubhyaṃ namaḥ sarvātmane guro || 1328 ||
[Analyze grammar]

namaste sarvalokeśa sarvakartre namo namaḥ || 1329 ||
[Analyze grammar]

namaḥ svabhāvaśuddhāya namaste yajñasūkara || 1330 ||
[Analyze grammar]

namo viṣṇo namo viṣṇo namo viṣṇo namo hare || 1331 ||
[Analyze grammar]

namaste vāsudevāya vāsudevāya dhīmate || 1332 ||
[Analyze grammar]

namaḥ kṛṣṇāya kṛṣṇāya sarvāvāsa namo namaḥ || 1333 ||
[Analyze grammar]

namo bhūyo namaste'stu pāhi lokāñjanārdana || 1334 ||
[Analyze grammar]

iti stutvā jagannāthamuvāca munisattamān || 1335 ||
[Analyze grammar]

idaṃ stotramadhīyānā nityaṃ vrajata keśavam || 1336 ||
[Analyze grammar]

śaraṇyaṃ sarvabhūtānāṃ tatra śreyo vidhāsyati || 1337 ||
[Analyze grammar]

ye cemaṃ dhārayiṣyanti stavaṃ pāpavimocanam || 1338 ||
[Analyze grammar]

teṣāṃ prītaḥ prasannātmā paṭhatāṃ śṛṇvatāṃ hariḥ || 1339 ||
[Analyze grammar]

śreyo dāsyati sarvātmā nātra kāryā vicāraṇā || 1340 ||
[Analyze grammar]

avaśyaṃ manasā dhyāta keśavaṃ bhaktavatsalam || 1341 ||
[Analyze grammar]

śreyaḥ prāptuṃ yadīcchanti bhavantaḥ saṃśitavratāḥ || 1342 ||
[Analyze grammar]

ityuktvā bhagavān rudrastatraivāntaradhīyata || 1343 ||
[Analyze grammar]

sagaṇaḥ śaṃkaraḥ sākṣādumayā bhūtabhāvanaḥ || 1344 ||
[Analyze grammar]

tataste munayaḥ sarve parāṃ nirvṛtimāpnuyuḥ || 1345 ||
[Analyze grammar]

tameva paramaṃ tattvaṃ matvā nārāyaṇaṃ harim || 1345 ||
[Analyze grammar]

vismayaṃ paramaṃ gatvā menire svakṛtārthatām || 1346 ||
[Analyze grammar]

lokapālāstadā viṣṇuṃ namaskṛtya hariṃ tadā || 1347 ||
[Analyze grammar]

jagmuḥ svānyatha veśmāni gaṇaiḥ sarvairnṛpottama || 1348 ||
[Analyze grammar]

āruhya bhagavānviṣṇurgaruḍaṃ pakṣipuṃgavam || 1349 ||
[Analyze grammar]

śaṅkhī cakrī gadī khaḍgī śārṅgī tūṇītalatravān || 1350 ||
[Analyze grammar]

yathāgataṃ jagannātho yayau badarikāmanu || 1351 ||
[Analyze grammar]

sāyāhne puṇḍarīkākṣo nityaṃ muniniṣevitām || 1352 ||
[Analyze grammar]

tatra gatvā yathāyogaṃ viśramya harirīśvaraḥ || 1353 ||
[Analyze grammar]

arcito munibhiḥ sarvairniṣasāda sukhāsane || 1354 ||
[Analyze grammar]

vaiśaṃpāyana uvāca etasminneva kāle tu pauṇḍro nṛpavaro nṛpa || 1355 ||
[Analyze grammar]

balavān sattvasaṃpanno yoddhā vipulavikramaḥ || 1356 ||
[Analyze grammar]

vṛṣṇiśatrustadā rājā kṛṣṇadveṣṭā balāttadā || 1357 ||
[Analyze grammar]

nṛpān sarvān samāhūya provāca nṛpasaṃsadi || 1358 ||
[Analyze grammar]

jitā ca pṛthivī sarvā jitāśca nṛpasattamāḥ || 1359 ||
[Analyze grammar]

vṛṣṇayaste balonmattāḥ kṛṣṇamāśritya garvitāḥ || 1360 ||
[Analyze grammar]

na dāsyanti karaṃ sarve mama te kṛṣṇasaṃśrayāt || 1361 ||
[Analyze grammar]

sa tu kṛṣṇaśca balavānmāmavajñāya tiṣṭhati || 1362 ||
[Analyze grammar]

ahaṃ cakrīti garvo'bhūttasya gopasya sarvadā || 1363 ||
[Analyze grammar]

śaṅkhī cakrī gadī śārṅgī tūṇīśarasahāyavān || 1364 ||
[Analyze grammar]

evamādirmahāgarvastasya saṃprati vartate || 1365 ||
[Analyze grammar]

loke ca mama yannāma vāsudeveti nityaśaḥ || 1366 ||
[Analyze grammar]

agṛhṇānmama tannāma gopo madabalānvitaḥ || 1367 ||
[Analyze grammar]

tasya cakrasya yaccakraṃ mamāpi niśitaṃ mahat || 1368 ||
[Analyze grammar]

garvahantṛ sadā tasya bali nāmnā sudarśanam || 1369 ||
[Analyze grammar]

sahasrāraṃ mahāghoraṃ tasya cakrasya nāśanam || 1370 ||
[Analyze grammar]

anena mahatā cakraṃ gopakasya nṛpottamāḥ || 1371 ||
[Analyze grammar]

mamāpyetaddhanurdivyaṃ śārṅgaṃ nāma mahāvaram || 1372 ||
[Analyze grammar]

nāśayāmi na saṃdehaścakraṃ tasya yadadbhutam || 1373 ||
[Analyze grammar]

pāñcajanyo mahāśaṅkho mahānādaḥ sadā babhau || 1374 ||
[Analyze grammar]

tasya śaṅkhasya jetāsau paśyadhvaṃ nṛpasattamāḥ || 1375 ||
[Analyze grammar]

gadā kaumodakī nāma mameyaṃ mahatī dṛḍhā || 1376 ||
[Analyze grammar]

kālāyasasahasrasya bhāreṇa sukṛtā mayā || 1377 ||
[Analyze grammar]

khaḍgo nandakanāmāsau mamāyaṃ vipulo dṛḍhaḥ || 1378 ||
[Analyze grammar]

antakasyāntako ghorastasya khaḍgasya nāśakaḥ || 1379 ||
[Analyze grammar]

tataścāhaṃ gadī khaḍgī śārṅgī cakrī talatravān || 1380 ||
[Analyze grammar]

yudhi jetāsmi kṛṣṇasya nātra kāryā vicāraṇā || 1381 ||
[Analyze grammar]

māṃ ca brūta nṛpāścaivaṃ gadinaṃ cakriṇaṃ tathā || 1382 ||
[Analyze grammar]

śaṅkhinaṃ śārṅgiṇaṃ vīraṃ brūta nityaṃ nṛpottamāḥ || 1383 ||
[Analyze grammar]

vāsudeveti māṃ brūta na tu gopaṃ yadūttamam || 1384 ||
[Analyze grammar]

eko'haṃ vāsudevo hi hatvā taṃ gopadārakam || 1385 ||
[Analyze grammar]

sakhyurmama nihantāraṃ narakasya mahātmanaḥ || 1386 ||
[Analyze grammar]

māṃ tathā yadi na brūta daṇḍyā bhāraṃ śataṃ śatam || 1387 ||
[Analyze grammar]

suvarṇasya ca niṣkasya dhānyānāṃ bahuśastathā || 1388 ||
[Analyze grammar]

tathā bruvati rājendre manasā duḥsahaṃ tadā || 1389 ||
[Analyze grammar]

kecil lajjāsamāyuktā āsate vīryavattarāḥ || 1390 ||
[Analyze grammar]

rasajñā balavīryasya keśavasya sadā nṛpāḥ || 1391 ||
[Analyze grammar]

apare tu nṛpā rājannevameveti cukruśuḥ || 1392 ||
[Analyze grammar]

anye balamadotsiktā jeṣyāmaḥ keśavaṃ raṇe || 1393 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tataḥ kailāsaśikharānnirgato munisattamaḥ || 1394 ||
[Analyze grammar]

nāradaḥ sarvalokajñaḥ pauṇḍrasya nagaraṃ prati || 1395 ||
[Analyze grammar]

avatīrya nabhomārgātpratyāgamya nṛpottamam || 1396 ||
[Analyze grammar]

dvāḥsthena ca samājñaptaḥ praviveśa gṛhottamam || 1397 ||
[Analyze grammar]

arghyādisamudācāraṃ nṛpāl labdhvā mahāmuniḥ || 1398 ||
[Analyze grammar]

niṣasādāsane śubhre svāstṛte śubhravāsasā || 1399 ||
[Analyze grammar]

kuśalaṃ pṛṣṭavānbhūyo nṛpasya munisattamaḥ || 1400 ||
[Analyze grammar]

uvāca nāradaṃ bhūyaḥ pauṇḍrako balagarvitaḥ || 1401 ||
[Analyze grammar]

bhavān sarvatra kuśalaḥ sarvakāryeṣu paṇḍitaḥ || 1402 ||
[Analyze grammar]

prathito devasiddheṣu gandharveṣu mahātmasu || 1403 ||
[Analyze grammar]

sarvatrago nirābādho gantā sarvatra sarvadā || 1404 ||
[Analyze grammar]

agamyaṃ tava viprendra brahmāṇḍe'tra na kiṃcana || 1405 ||
[Analyze grammar]

nāradaivaṃ vada tvaṃ hi yatra yatra gataḥ sadā || 1406 ||
[Analyze grammar]

tatra tatra tapaḥsiddho loke prathitavīryavān || 1407 ||
[Analyze grammar]

pauṇḍra eva balī khyāto vāsudeveti śabditaḥ || 1408 ||
[Analyze grammar]

śaṅkhī cakrī gadī śārṅgī khaḍgī tūṇītalatravān || 1409 ||
[Analyze grammar]

vijetā rājasiṃhānāṃ dātā dānasya sarvadā || 1410 ||
[Analyze grammar]

bhoktā rājyasya sarvasya śāstā rājñāṃ balādbalī || 1411 ||
[Analyze grammar]

ajeyaḥ śatrusainyānāṃ rakṣitā svajanasya ha || 1412 ||
[Analyze grammar]

yo'nyo gopakanāmāsau vāsudeveti śabditaḥ || 1413 ||
[Analyze grammar]

tasya vīryabale na sto nāmnaśca mama dhāraṇe || 1414 ||
[Analyze grammar]

sa hi gopo vṛthā bālyāddhārayatyeva nāma me || 1415 ||
[Analyze grammar]

idaṃ niścinu viprendra eka eva bhavāmyaham || 1416 ||
[Analyze grammar]

vāsudevo jagatyasminnirjitya balinaṃ yadum || 1417 ||
[Analyze grammar]

vṛṣṇīn sarvānbalājjitvā nirdahiṣye ca tāṃ purīṃ || 1418 ||
[Analyze grammar]

dvārakāṃ vṛṣṇinilayāṃ yoddhā cāhaṃ mahāmate || 1419 ||
[Analyze grammar]

ete ca balinaḥ sarve nṛpā mama samāgatāḥ || 1420 ||
[Analyze grammar]

aśvāśca veginaḥ santi rathā vāyujavā mama || 1421 ||
[Analyze grammar]

nāgā mattāḥ sahasraṃ ca śataṃ niyutameva ca || 1422 ||
[Analyze grammar]

etenaiva balenājau haniṣye keśavaṃ raṇe || 1423 ||
[Analyze grammar]

tasmādevaṃ sadā vipra vada brahmanpure mama || 1424 ||
[Analyze grammar]

indrasyāpi sadā vipra vada nārada sāṃpratam || 1425 ||
[Analyze grammar]

prārthanaiṣā mama vibho namasye tvāṃ tapodhana || 1426 ||
[Analyze grammar]

nārada uvāca sarvatragaḥ sadā cāsmi yāvadbrahmāṇḍasaṃsthitiḥ || 1427 ||
[Analyze grammar]

avāryaḥ sarvalokeṣu gamane kenacinnṛpa || 1428 ||
[Analyze grammar]

kiṃ tu vaktuṃ tathā rājannotsahe nṛpasattama || 1429 ||
[Analyze grammar]

mahīṃ śāsati deveśe cakrapāṇau janārdane || 1430 ||
[Analyze grammar]

viṣṇau sarvatrage deve duṣṭān hatvā sabāndhavān || 1431 ||
[Analyze grammar]

vāsudeveti ko nāma tiṣṭhatyasmin harāviti || 1432 ||
[Analyze grammar]

ko nāma vaktumevaṃ hi kṛṣṇe śāsati gopatau || 1433 ||
[Analyze grammar]

ajñānādvaktumevaṃ cetsamarthaḥ prākṛto janaḥ || 1434 ||
[Analyze grammar]

hariḥ sarvatrago viṣṇurdarpaṃ te vyaneṣyati || 1435 ||
[Analyze grammar]

acintyavibhavo viṣṇuḥ śārṅgadhanvā gadādharaḥ || 1436 ||
[Analyze grammar]

ādidevaḥ purāṇātmā darpaṃ te vyapaneṣyati || 1437 ||
[Analyze grammar]

hāsyametanmahārājanyaccakraṃ tava saṃsthitam || 1438 ||
[Analyze grammar]

śārṅgaṃ śaṅkhaṃ tathā rājan gadā ghoratarā hi te || 1439 ||
[Analyze grammar]

atīva hāsakālo'yaṃ tava saṃprati vartate || 1440 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tataḥ kruddho mahārāja pauṇḍro balamadānvitaḥ || 1441 ||
[Analyze grammar]

nāradaṃ vipravaryaṃ taṃ provāca nṛpasaṃsadi || 1442 ||
[Analyze grammar]

mā maivaṃ vada devarṣe rājāhaṃ vijayī sadā || 1443 ||
[Analyze grammar]

gaccha tvaṃ kāmamadyaiva muniḥ śāpapradaḥ sadā || 1444 ||
[Analyze grammar]

bhītastvatto mahābuddhe gaccha tvaṃ kāmamatra ha || 1445 ||
[Analyze grammar]

ityukto nṛpavīryeṇa tūṣṇīmeva sa nāradaḥ || 1446 ||
[Analyze grammar]

jagāmākāśagamano yatra tiṣṭhati keśavaḥ || 1447 ||
[Analyze grammar]

sa gatvā viṣṇusakāśaṃ viṣṇoḥ sarvaṃ śaśaṃsa ha || 1448 ||
[Analyze grammar]

tacchrutvā bhagavānviṣṇuryatheṣṭaṃ vadatāmiti || 1449 ||
[Analyze grammar]

garvaṃ tasyāpaneṣyāmi śvobhūte munisattama || 1450 ||
[Analyze grammar]

ityuktvā virarāmaiva tasminbadarikāśrame || 1451 ||
[Analyze grammar]

tataḥ pauṇḍro mahāvīryo balairbahubhirīśvaraḥ || 1452 ||
[Analyze grammar]

aśvairanekasāhasrairgajairbahubhiranvitaḥ || 1453 ||
[Analyze grammar]

saptakoṭirathairyukta īśvaraḥ satyasaṃgaraḥ || 1454 ||
[Analyze grammar]

anekaśatasāhasraiḥ pattibhiśca samanvitaḥ || 1455 ||
[Analyze grammar]

ekalavyaprabhṛtibhī rājabhiśca samanvitaḥ || 1456 ||
[Analyze grammar]

aṣṭau hayasahasrāṇi nāgānāṃ niyutaṃ tathā || 1457 ||
[Analyze grammar]

prayutaṃ pattisāhasraṃ tadbalaṃ samapadyata || 1458 ||
[Analyze grammar]

etena tu balenājau prasphurannṛpasattama || 1459 ||
[Analyze grammar]

virarāja mahārāja udayastho yathā raviḥ || 1460 ||
[Analyze grammar]

yayau madhyamarātreṇa nagarīṃ dvārakāmanu || 1461 ||
[Analyze grammar]

pattayo dīpikāhastā rātrau mahati dāruṇe || 1462 ||
[Analyze grammar]

yayurvividhaśastraughāḥ saṃpatanto mahābalāḥ || 1463 ||
[Analyze grammar]

dvārakāṃ vīryasaṃpannāṃ mahāghorāṃ nṛpottamāḥ || 1464 ||
[Analyze grammar]

rathaṃ mahāntamāruhya śastraughaiśca samanvitam || 1465 ||
[Analyze grammar]

paṭṭasāsisamākīrṇaṃ gadāparighasaṃkulam || 1466 ||
[Analyze grammar]

śaktitomarasaṃkīṛnaṃ dhvajamālāsamācitam || 1467 ||
[Analyze grammar]

kiṃkiṇījālasaṃyuktaṃ śarāsiprāsaśobhitam || 1468 ||
[Analyze grammar]

mahāghoraṃ mahāraudraṃ yugāntajaladopamam || 1469 ||
[Analyze grammar]

dhanurgadāsamākīrṇaṃ mahāvātajavopamam || 1470 ||
[Analyze grammar]

agnyarkasadṛśākāraṃ yayau dvāravatīmanu || 1471 ||
[Analyze grammar]

gṛhītadīpiko rājā vīryavānbalavānnṛpa || 1472 ||
[Analyze grammar]

hantumaicchajjagannāthaṃ vṛṣṇīṃścaiva samantataḥ || 1473 ||
[Analyze grammar]

ākarṣanbalamukhyāṃstān rājñaḥ sarvānmahādyutiḥ || 1474 ||
[Analyze grammar]

pūrvadvāraṃ samāgamya balaṃ saṃsthāpya yatnataḥ || 1475 ||
[Analyze grammar]

idaṃ provāca rājā tu nṛpān sarvānavasthitān || 1476 ||
[Analyze grammar]

tāḍyatāmatra bherī tu nāma viśrāvya māmakam || 1477 ||
[Analyze grammar]

yudhyatāṃ yudhyatāmatra deyaṃ vā pratidīyatām || 1478 ||
[Analyze grammar]

āgataḥ pauṇḍrarājo'yaṃ yuddhārthī vīryavattaraḥ || 1479 ||
[Analyze grammar]

hantukāmaḥ samagrānvaḥ kṛṣṇabāhubalāśrayān || 1480 ||
[Analyze grammar]

iti te preṣitāḥ sarve samāghnaṃstūryakānbahūn || 1481 ||
[Analyze grammar]

dīpikāśca pradīpyante bahvyaḥ śatasahasraśaḥ || 1482 ||
[Analyze grammar]

itaścetaśca rājāno vartante yuddhalālasāḥ || 1483 ||
[Analyze grammar]

purīṃ te paritastasthuḥ kṣatriyāḥ śastriṇastathā || 1484 ||
[Analyze grammar]

siṃhanādaṃ prakurvantaḥ śastradhārāsamākulāḥ || 1485 ||
[Analyze grammar]

kuto nu vṛṣṇipravaraḥ kuto rājā jagatpatiḥ || 1486 ||
[Analyze grammar]

kutaśca sātyakirvīraḥ kuto hārdikya eva ca || 1487 ||
[Analyze grammar]

kuto nu balabhadraśca sarvayādavasattamaḥ || 1488 ||
[Analyze grammar]

ityevaṃ kathayanto vai rājānaḥ sarva eva tu || 1489 ||
[Analyze grammar]

ādāya śastrāṇi bahūni sarvataḥ || 1490 ||
[Analyze grammar]

śarāṃśca cāpāni mahānti sarve || 1491 ||
[Analyze grammar]

yuddhāya saṃnāhanibaddhadṛṣṭayo || 1492 ||
[Analyze grammar]

yayuḥ purīṃ dvāravatīṃ nṛpottamāḥ || 1493 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tataśca yādavāḥ sarve dṛṣṭvā sainikasaṃcayam || 1494 ||
[Analyze grammar]

rātrau ca samanuprāptaṃ mahāśastrasamākulam || 1495 ||
[Analyze grammar]

mahāvātasamuddhūtaṃ kalpānte sāgaropamam || 1496 ||
[Analyze grammar]

acintyaṃ sarvabhūtānāṃ kālāntakayamopamam || 1497 ||
[Analyze grammar]

saṃnaddhāḥ samapadyanta śastriṇo yuddhalālasāḥ || 1498 ||
[Analyze grammar]

gṛhītadīpikāḥ sarve yādavāḥ śastrayodhinaḥ || 1499 ||
[Analyze grammar]

sātyakirbalabhadraśca hārdikyo niśaṭhastathā || 1500 ||
[Analyze grammar]

uddhavo'tha mahābuddhirugraseno mahābalaḥ || 1501 ||
[Analyze grammar]

anye ca yādavāḥ sarve kavacapragrahe ratāḥ || 1502 ||
[Analyze grammar]

sāmantā yuddhakuśalā rātrau saṃnāhayodhinaḥ || 1503 ||
[Analyze grammar]

khaḍginaḥ śastriṇaścaiva sarve śastrasamākulāḥ || 1504 ||
[Analyze grammar]

yuddhāya samapadyanta bahavo bāhuśālinaḥ || 1505 ||
[Analyze grammar]

rathino gajinaścaiva sādinaḥ sāyudhāstathā || 1506 ||
[Analyze grammar]

nityayuktā mahātmāno dhanvinaḥ puruṣottamāḥ || 1507 ||
[Analyze grammar]

niryayurnagarāttūrṇaṃ dīpikābhiḥ samantataḥ || 1508 ||
[Analyze grammar]

kutaḥ pauṇḍraka ityeva bruvantaḥ sarvasātvatāḥ || 1509 ||
[Analyze grammar]

dīpikādīpito deśo nistamāḥ samapadyata || 1510 ||
[Analyze grammar]

tato vitimiro deśaḥ samantātpratyapadyata || 1511 ||
[Analyze grammar]

yuddhaṃ samabhavadghoraṃ vṛṣṇīnāṃ kṣatriyaiḥ saha || 1512 ||
[Analyze grammar]

tato mahān samabhavatsaṃnādo lomaharṣaṇaḥ || 1513 ||
[Analyze grammar]

hayā hayaiḥ samāyuktāḥ gajāśca rathayūthapaiḥ || 1514 ||
[Analyze grammar]

rathā rathaiḥ samāyuktāḥ sādinaḥ sādibhistathā || 1515 ||
[Analyze grammar]

khaḍgibhiḥ khaḍgino rājan gadibhirgadinastathā || 1516 ||
[Analyze grammar]

parasparavyatikaro raṇa āsītsudāruṇaḥ || 1517 ||
[Analyze grammar]

mahāpralayasaṃkṣobhaḥ śabdasteṣāṃ mahātmanām || 1518 ||
[Analyze grammar]

ādhāvata praharata drutaṃ viparidhāvata || 1519 ||
[Analyze grammar]

nighnataitānityavocanvṛṣṇayaḥ sarvato nṛpān || 1520 ||
[Analyze grammar]

ayameṣa mahābāhuḥ khaḍgī patati vīryavān || 1521 ||
[Analyze grammar]

ayameṣa śarī ghoro vartate naḥ sudāruṇaḥ || 1522 ||
[Analyze grammar]

gadī cāyaṃ mahāvīryaḥ sarvānno bādhate nṛpaḥ || 1523 ||
[Analyze grammar]

ayaṃ rathī śarī cāpī gadī tūṇīravānprabho || 1524 ||
[Analyze grammar]

paṭṭasī sarvato yāti kuntapāṇirayaṃ balī || 1525 ||
[Analyze grammar]

ayamatra mahāśūlī saṃsthitaḥ sarvatodiśam || 1526 ||
[Analyze grammar]

gajo'yaṃ suviṣāṇāgro vartate sarvataḥ pathi || 1527 ||
[Analyze grammar]

aśvī sarvatragaḥ śūro vegavānvātasaṃnibhaḥ || 1528 ||
[Analyze grammar]

śarāñcharaiḥ samāhanti daṇḍāndaṇḍairjagatpate || 1529 ||
[Analyze grammar]

kuntān kuntaiḥ samājaghnurgadābhiśca gadāstathā || 1530 ||
[Analyze grammar]

parighānparighaiścaiva śūlāñchūlaiḥ samantataḥ || 1531 ||
[Analyze grammar]

evaṃ teṣāṃ mahārāja kurvatāṃ raṇamuttamam || 1532 ||
[Analyze grammar]

saṃgrāmaḥ sumahānāsīcchabdaḥ samabhavanmahān || 1533 ||
[Analyze grammar]

tūryāṇi subahūnyājau śabdavanti mahānti ca || 1534 ||
[Analyze grammar]

prādurāsan sahasrāṇi śaṅkhānāṃ caiva nisvanāḥ || 1535 ||
[Analyze grammar]

rātrau prādurabhūcchabdaḥ saṃgrāme lomaharṣaṇaḥ || 1536 ||
[Analyze grammar]

vartamāne mahāyuddhe vṛṣṇīnāṃ caiva taiḥ saha || 1537 ||
[Analyze grammar]

keciddhatāḥ samāpetuḥ pṛthivyāṃ pṛthivīkṣitaḥ || 1538 ||
[Analyze grammar]

kecinmathitamastiṣkā viprakīrṇaśirodharāḥ || 1539 ||
[Analyze grammar]

petururvyāṃ mahāvīryā rājānaḥ śastrapāṇayaḥ || 1540 ||
[Analyze grammar]

kecittu bhinnavarmāṇaḥ samāpetustatastataḥ || 1541 ||
[Analyze grammar]

parasparaṃ samāhatya parasparavadhaiṣiṇaḥ || 1542 ||
[Analyze grammar]

nyastaśastrā mahātmānaḥ samāṃsāraktavigrahāḥ || 1543 ||
[Analyze grammar]

peturgatāsavaḥ kecid yamarāṣṭravivardhanāḥ || 1544 ||
[Analyze grammar]

evaṃ te nihatā rājan rājānaḥ sarva eva tu || 1545 ||
[Analyze grammar]

etasminnantare śūra ekalavyo niṣādapaḥ || 1546 ||
[Analyze grammar]

dhanurgṛhya mahāghoraṃ kālāntakayamopamam || 1547 ||
[Analyze grammar]

śarairanekasāhasrairardayāmāsa yādavān || 1548 ||
[Analyze grammar]

paraḥśataiḥ śarāṇāṃ tu niśitairmarmabhedibhiḥ || 1549 ||
[Analyze grammar]

vṛṣṇivīrabalaṃ sarvaṃ pothayāmāsa sarvataḥ || 1550 ||
[Analyze grammar]

yudhyataḥ śastrapāṇīṃśca kṣatriyānvīryavattamān || 1551 ||
[Analyze grammar]

niśaṭhaṃ pañcaviṃśatyā śarāṇāṃ nataparvaṇām || 1552 ||
[Analyze grammar]

sāraṇaṃ daśabhirvidhvā hārdikyaṃ pañcabhiḥ śaraiḥ || 1553 ||
[Analyze grammar]

ugrasenaṃ navāśītyā vasudevaṃ ca saptabhiḥ || 1554 ||
[Analyze grammar]

uddhavaṃ daśabhiścaiva akrūraṃ pañcabhiḥ śaraiḥ || 1555 ||
[Analyze grammar]

evamekaikaśaḥ sarvānnihatya niśitaiḥ śaraiḥ || 1556 ||
[Analyze grammar]

vidrāvya yādavīṃ senāṃ nāma viśrāvya vīryavān || 1557 ||
[Analyze grammar]

ekalavyo yadūnāha vīryavānbalavānaham || 1558 ||
[Analyze grammar]

idānīṃ sātyakirvīraḥ kva yāsyati mahābalaḥ || 1559 ||
[Analyze grammar]

madamatto halī sākṣātkva yātīha gadādharaḥ || 1560 ||
[Analyze grammar]

ityāha siṃhanādena sarvānvismāpayanniva || 1561 ||
[Analyze grammar]

vaiśaṃpāyana uvāca vidruteṣu ca sainyeṣu vṛṣṇivīreṣu caiva hi || 1562 ||
[Analyze grammar]

bhīteṣvatha mahārāja hateṣu yudhi sarvataḥ || 1563 ||
[Analyze grammar]

dīpikāsu praśāntāsu niḥśabde sati sarvataḥ || 1564 ||
[Analyze grammar]

jitamityeva tanmatvā vṛṣṇīnāṃ balamuttamam || 1565 ||
[Analyze grammar]

tataḥ pauṇḍro mahāvīryo babhāṣe sainikān svakān || 1566 ||
[Analyze grammar]

śīghraṃ gacchata rājendrāṣṭaṅkaiḥ kuntaiḥ purīmimām || 1567 ||
[Analyze grammar]

kuṭhāraiḥ kuntalaiścaiva pāṣāṇaiḥ sarvatodiśam || 1568 ||
[Analyze grammar]

karpaṇasthaiśca pāṣāṇaiḥ sarvato yāta bhūmipāḥ || 1569 ||
[Analyze grammar]

bhidyantāṃ prākāracayāḥ prāsādāśca samantataḥ || 1570 ||
[Analyze grammar]

yoṣito vāramukhyāśca nāgāścaiva samantataḥ || 1570 ||
[Analyze grammar]

gṛhyantāmaśvamukhyāśca dhanāni subahūni ca || 1571 ||
[Analyze grammar]

gṛhyantāṃ kanyakāḥ sarvā dāsyaścaiva samantataḥ || 1572 ||
[Analyze grammar]

gṛhyantāmaśvamukhyāśca dhanāni subahūnyatha || 1573 ||
[Analyze grammar]

tatheti te mahātmāno rājānaḥ sarva eva tu || 1574 ||
[Analyze grammar]

kuṭhāraiḥ sarvataścaiva cicchiduḥ pauṇḍrakājñayā || 1575 ||
[Analyze grammar]

prākārāṃścaiva sarvatra prāsādān ratnasaṃcayān || 1576 ||
[Analyze grammar]

atha tatra mahāśabdaḥ prādurāsītsamantataḥ || 1577 ||
[Analyze grammar]

ṭaṅkeṣu pātyamāneṣu prākāreṣu mahābalaiḥ || 1578 ||
[Analyze grammar]

pūrvadvāre mahārāja bhinnāḥ prākārasaṃcayāḥ || 1579 ||
[Analyze grammar]

śrutvā śabdaṃ mahāghoraṃ sātyakiḥ krodhamūrchitaḥ || 1580 ||
[Analyze grammar]

mayi sarvaṃ samāropya keśavo yādaveśvaraḥ || 1581 ||
[Analyze grammar]

gataḥ kailāsaśikharaṃ draṣṭumīśvaramavyayam || 1582 ||
[Analyze grammar]

avaśyaṃ sarvathā rakṣyā purī dvāravatī mayā || 1583 ||
[Analyze grammar]

iti saṃcintya manasā dhanurādāya satvaram || 1584 ||
[Analyze grammar]

rathaṃ mahāntamāruhya dārukasya mahātmanaḥ || 1585 ||
[Analyze grammar]

putreṇa saṃskṛtaṃ ghoraṃ yantā ca svayameva ha || 1586 ||
[Analyze grammar]

dhanurmahattamādāya śarāṃścāśīviṣopamān || 1587 ||
[Analyze grammar]

āmucya kavacaṃ ghoraṃ śastrasaṃpātaduḥsaham || 1588 ||
[Analyze grammar]

aṅgadī kuṇḍalī tūṇī śarī cāpī gadāsimān || 1589 ||
[Analyze grammar]

yayau yuddhāya vegena saṃsmaran kaiśavaṃ vacaḥ || 1590 ||
[Analyze grammar]

dīpikādīpite deśe yayau sātyakiruttamaḥ || 1591 ||
[Analyze grammar]

tathā ca baladevo'pi rathamāruhya bhāsvaram || 1592 ||
[Analyze grammar]

gadī śarāsimānvīraḥ prāyād raṇacikīrṣayā || 1593 ||
[Analyze grammar]

siṃhanādaṃ prakurvaṃstu vimuñcanbhairavaṃ ravam || 1594 ||
[Analyze grammar]

uddhavo'pi balī sākṣādgajamāruhya satvaram || 1595 ||
[Analyze grammar]

mattaṃ mahāravaṃ ghoraṃ saṃgrāmaṃ nītimattaraḥ || 1596 ||
[Analyze grammar]

yayau nītiṃ vicinvānaḥ parāṃ prītiṃ mahābalaḥ || 1597 ||
[Analyze grammar]

anye'pi vṛṣṇayaḥ sarve yayuḥ saṃgrāmalālasāḥ || 1598 ||
[Analyze grammar]

rathān gajān samāruhya hārdikyapramukhāstadā || 1599 ||
[Analyze grammar]

dīpikābhiśca sarvatra purovṛttābhirīśvarāḥ || 1600 ||
[Analyze grammar]

siṃhanādaṃ prakurvantaḥ smarantaḥ kaiśavaṃ vacaḥ || 1601 ||
[Analyze grammar]

pūrvadvāri samāgamya vṛṣṇayo yuddhalālasāḥ || 1602 ||
[Analyze grammar]

te sametya yathāyogaṃ sthitāstatra mahābalāḥ || 1603 ||
[Analyze grammar]

sthite sainye mahāghore dīpikādīpite pathi || 1604 ||
[Analyze grammar]

śinirvīraḥ śarī cāpī gadī tūṇīrapāṇimān || 1605 ||
[Analyze grammar]

vāyavyāstraṃ samādāya yojayitvā mahāśaram || 1606 ||
[Analyze grammar]

ākarṇapūrṇamākṛṣya dhanuḥ pravaramuttamam || 1607 ||
[Analyze grammar]

mumoca parasainyeṣu śinivīraḥ pratāpavān || 1608 ||
[Analyze grammar]

vāyavyāstreṇa te sarve tatrasthā nṛpasattamāḥ || 1609 ||
[Analyze grammar]

vidrutā hyastravīryeṇa yatra tiṣṭhati pauṇḍrakaḥ || 1610 ||
[Analyze grammar]

tatra gatvā sthitāḥ sarve nirdhūtā vātaraṃhasā || 1611 ||
[Analyze grammar]

yatra pūrvaṃ sthitāḥ sarve vidrutā rājasattamāḥ || 1612 ||
[Analyze grammar]

tatra sthitvā sa śaineyaḥ śaramādāya satvaram || 1613 ||
[Analyze grammar]

niśitaṃ sarpabhogābhaṃ babhāṣe sātyakistadā || 1614 ||
[Analyze grammar]

kvedānīṃ sa mahābāhuḥ pauṇḍrako rājasaṃjñakaḥ || 1615 ||
[Analyze grammar]

sthito'smi vyavasāyena śarī cāpī mahābalaḥ || 1616 ||
[Analyze grammar]

yadi draṣṭā durātmānaṃ tato hantā nṛpādhamam || 1617 ||
[Analyze grammar]

bhṛtyo'smi keśavasyāhaṃ jighāṃsuḥ pauṇḍrakaṃ sthitaḥ || 1618 ||
[Analyze grammar]

chittvā śirastu tasyāhaṃ sarvakṣatrasya paśyataḥ || 1619 ||
[Analyze grammar]

dāsyāmi vaḷagṛdhrebhyaḥ śvabhyaścaiva durātmanaḥ || 1620 ||
[Analyze grammar]

ko nu nāmedṛśaṃ karma coravacca samācaret || 1621 ||
[Analyze grammar]

supteṣu niśi sarvatra yādaveṣu mahātmasu || 1622 ||
[Analyze grammar]

coro'yaṃ sarvathā rājā na hi rājā balānvitaḥ || 1623 ||
[Analyze grammar]

yadi śakto na kuryācca cauryametannṛpādhamaḥ || 1624 ||
[Analyze grammar]

aho'sya bālatā rājñaścorakāryaṃ prakurvataḥ || 1625 ||
[Analyze grammar]

sarvathā gamanaṃ tasya na hi paśyāmi sāṃpratam || 1626 ||
[Analyze grammar]

ityuccaiḥ sātyakirvīraḥ prajahāsa mahāsvanam || 1627 ||
[Analyze grammar]

visphārya sudṛḍhaṃ cāpaṃ saṃdadhe kārmuke śaram || 1628 ||
[Analyze grammar]

ākarṇya vacanaṃ vīraḥ sātyakestasya dhīmataḥ || 1629 ||
[Analyze grammar]

vāsudevo mahāvīryaḥ pauṇḍrako nṛpasattamaḥ || 1630 ||
[Analyze grammar]

ādāya niśitaṃ bāṇamāgatya purato yadoḥ || 1631 ||
[Analyze grammar]

babhāṣe vāsudevastu hasanbahuvidhaṃ nṛpaḥ || 1632 ||
[Analyze grammar]

sātyake śṛṇu me vākyaṃ yadi yoddhuṃ vyavasthitaḥ || 1633 ||
[Analyze grammar]

kva nu kṛṣṇaḥ kva gopālaḥ kutaḥ sa iha vartate || 1634 ||
[Analyze grammar]

strīhantā paśuhantā ca kva ca svāmīti śabdyate || 1635 ||
[Analyze grammar]

sa idānīṃ kva varteta gṛhītvā mama nāma tat || 1636 ||
[Analyze grammar]

hantā sakhyurmahāvīryo narakasya mahātmanaḥ || 1637 ||
[Analyze grammar]

mamaiva nāma tadbhūyāddhate tasmindurātmani || 1638 ||
[Analyze grammar]

gaccha tvaṃ kāmato vīra yoddhuṃ na kṣamate bhavān || 1639 ||
[Analyze grammar]

atha vā tiṣṭha kiṃcittu tato draṣṭāsi me balam || 1640 ||
[Analyze grammar]

śiraste pātayiṣyāmi śarairghorairdurāsadaiḥ || 1641 ||
[Analyze grammar]

hatasya tava vīrasya bhūmiḥ pāsyati śoṇitam || 1642 ||
[Analyze grammar]

śroṣyate sa tathā gopo hataḥ sātyakirityapi || 1643 ||
[Analyze grammar]

yo garvastasya gopasya sarvadā vartate mahān || 1644 ||
[Analyze grammar]

vinaṅkṣyati sa tu kṣipraṃ hate tvayi yadūttama || 1645 ||
[Analyze grammar]

tvayi rakṣāṃ samādiśya gopaḥ kailāsaparvatam || 1646 ||
[Analyze grammar]

gata ityevamasmābhiḥ śrutaṃ pūrvaṃ mahāmate || 1647 ||
[Analyze grammar]

śaraṃ gṛhāṇa niśitaṃ yadi śaknoṣi matpuraḥ || 1648 ||
[Analyze grammar]

ityuktvā bāṇaṃ ādāya yoddhuṃ vyavasitaḥ kila || 1649 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tataḥ kruddho mahārāja sātyakirvṛṣṇipuṃgavaḥ || 1650 ||
[Analyze grammar]

uvāca vacanaṃ rājanvāsudevaṃ smayanniva || 1651 ||
[Analyze grammar]

mā voca īdṛśaṃ vākyaṃ vāsudevaṃ nṛpādhama || 1652 ||
[Analyze grammar]

ko nāma jagatāṃ nāthamitthaṃ brūyājjijīviṣuḥ || 1653 ||
[Analyze grammar]

mṛtyustvāṃ sarvathā yāti vadantaṃ tādṛśaṃ vacaḥ || 1654 ||
[Analyze grammar]

jihvā te śatadhā dīryādvadatastādṛśaṃ vacaḥ || 1655 ||
[Analyze grammar]

eṣa te pātayiṣyāmi śiraḥ kāyācca pauṇḍraka || 1656 ||
[Analyze grammar]

yannāma vāsudeveti tava saṃprati vartate || 1657 ||
[Analyze grammar]

yāvatpatati kāyāttu śirastāvattu vartatām || 1658 ||
[Analyze grammar]

sa eva śvo hi bhagavānvāsudevo bhaviṣyati || 1659 ||
[Analyze grammar]

eka eva jagannāthaḥ kartā sarvasya sarvagaḥ || 1660 ||
[Analyze grammar]

durātman sarvathā devo bhaviṣyati na saṃśayaḥ || 1661 ||
[Analyze grammar]

eṣa te svaśiraḥ kāyātpātayiṣyāmi rājaka || 1662 ||
[Analyze grammar]

yadyasau bhagavānviṣṇurnāgamiṣyati sāṃpratam || 1663 ||
[Analyze grammar]

astraṃ vīryaṃ balaṃ caiva sarvaṃ darśaya sāṃpratam || 1664 ||
[Analyze grammar]

nātaḥ paraṃ balaṃ rājanvīryaṃ tava ca vartate || 1665 ||
[Analyze grammar]

sarvaṃ darśaya yatnena sthito'smi vyavasāyavān || 1666 ||
[Analyze grammar]

śarī cāpī gadī khaḍgī sarvathāhamupasthitaḥ || 1667 ||
[Analyze grammar]

neto nagaramāyāsi satyenaitadbravīmyaham || 1668 ||
[Analyze grammar]

sarvathā kṛtakṛtyo'smi dṛṣṭvā tvāṃ vāsudevaka || 1669 ||
[Analyze grammar]

tavāṅgaṃ tilaśaḥ kṛtvā śvabhyo dāsyāmi rājaka || 1670 ||
[Analyze grammar]

ityuktvā bāṇamādāya vāsudevaṃ mahābalam || 1671 ||
[Analyze grammar]

ākarṇapūrṇamākṛṣya vivyādha niśitaṃ śaram || 1672 ||
[Analyze grammar]

sa tena viddho yadunā vāsudevaḥ pratāpavān || 1673 ||
[Analyze grammar]

vamañchoṇitamatyuṣṇamaṅgānnetrānnṛpottama || 1674 ||
[Analyze grammar]

tataścukrodha sa nṛpo vāsudevaḥ pratāpavān || 1675 ||
[Analyze grammar]

navabhirdaśabhiścaiva śaraiḥ saṃnataparvabhiḥ || 1676 ||
[Analyze grammar]

vivyādha sātyakiṃ rājā nadaṃśca bahudhā kila || 1677 ||
[Analyze grammar]

tato nārācamādāya niśitaṃ yamasaṃnibham || 1678 ||
[Analyze grammar]

dhanurākṛṣya balavānvāsudevo nṛpottamaḥ || 1679 ||
[Analyze grammar]

vivyādha sātyakiṃ bhūyo niśi prahlādayan svakān || 1680 ||
[Analyze grammar]

nārācena samāviddhaḥ sātyakiḥ satyasaṃgaraḥ || 1681 ||
[Analyze grammar]

lalāṭe sudṛḍhaṃ vīro vṛṣṇīnāmagraṇīstadā || 1682 ||
[Analyze grammar]

niṣasāda rathopasthe niśceṣṭa iva sattama || 1683 ||
[Analyze grammar]

tatastattatkṣaṇenaiva gatamohaḥ pratāpavān || 1683 ||
[Analyze grammar]

saṃkruddhaḥ śinivīro'sau prahasannidamabravīt || 1683 ||
[Analyze grammar]

pātayiṣyāmi te vīryamityuktvā bāṇamādade || 1683 ||
[Analyze grammar]

tataḥ sa pauṇḍrako rājā vidhvā daśabhirāśugaiḥ || 1684 ||
[Analyze grammar]

sārathiṃ pañcaviṃśatyā hayāṃśca caturo dṛḍham || 1685 ||
[Analyze grammar]

te hayā rudhirāktāṅgāḥ sārathiśca samantataḥ || 1686 ||
[Analyze grammar]

vihvalāḥ samapadyanta vāsudevasya paśyataḥ || 1687 ||
[Analyze grammar]

vāsudevo rathī cāpī siṃhanādaṃ samādade || 1688 ||
[Analyze grammar]

tena nādena tatrābhūdvibuddhaḥ sātyakistadā || 1689 ||
[Analyze grammar]

viddhān hayāṃstathā dṛṣṭvā sārathiṃ ca tathāgatam || 1690 ||
[Analyze grammar]

śaineyo'tha mahāvīryo ruṣito nṛpasattama || 1691 ||
[Analyze grammar]

are drakṣyāmi te vīryamityuktvā bāṇamādade || 1692 ||
[Analyze grammar]

vivyādha tena bāṇena vakṣasyenaṃ mahābalam || 1693 ||
[Analyze grammar]

tataścacāla tenājau vāsudevaḥ śareṇa ha || 1694 ||
[Analyze grammar]

susruve rudhiraṃ ghoramatyuṣṇaṃ vakṣaso nṛpa || 1695 ||
[Analyze grammar]

rathopasthe papātāśu niḥśvasanbahuśo nṛpa || 1696 ||
[Analyze grammar]

kṛtyaṃ cāpi na jānāti kevalaṃ niṣasāda ha || 1697 ||
[Analyze grammar]

sātyakistu rathaṃ vidhvā daśabhiḥ sāyakaistadā || 1698 ||
[Analyze grammar]

dhvajaṃ ciccheda bhallena vāsudevasya vṛṣṇipaḥ || 1699 ||
[Analyze grammar]

hayāṃśca caturo hatvā bāṇaiḥ sārathimeva ca || 1700 ||
[Analyze grammar]

yuyudhāno'tha rājendra bhallena niśitena ha || 1701 ||
[Analyze grammar]

sāratheśca śiraḥ kāyādaharatsātyakistadā || 1702 ||
[Analyze grammar]

rathagranthiṃ ca ciccheda hayāśca vyasavo'bhavan || 1703 ||
[Analyze grammar]

aśvāṃśca caturo hatvā caturbhiḥ patribhistadā || 1704 ||
[Analyze grammar]

cakraṃ ca tilaśaḥ kṛtvā bāṇairdaśabhirañjasā || 1705 ||
[Analyze grammar]

jahāsa vipulaṃ rājanvāsudevo mahābalaḥ || 1706 ||
[Analyze grammar]

sātyakiśca tadā rājan rathādāplutya satvaram || 1707 ||
[Analyze grammar]

dhanurādāya vipulaṃ tasthau bhūmau yadūttamaḥ || 1708 ||
[Analyze grammar]

tato bhallena tīkṣṇena jyāṃ ca ciccheda satvaram || 1709 ||
[Analyze grammar]

nimeṣādiva vīrastu sātyakiḥ satyavikramaḥ || 1710 ||
[Analyze grammar]

dhanuściccheda bhallena sarvānvismāpayanniva || 1711 ||
[Analyze grammar]

tatastyaktvā mahācāpamanyadghoraṃ mahāmṛdhe || 1712 ||
[Analyze grammar]

anyatkārmukamādāya vivyādha niśitaiḥ śaraiḥ || 1713 ||
[Analyze grammar]

vāsudevo'pi niḥśvasya dhanurādāya satvaram || 1714 ||
[Analyze grammar]

śarāṃśca katicid rājan gadāṃ khaḍgaṃ ca yatnataḥ || 1715 ||
[Analyze grammar]

yāvadbalaṃ samādāya tato bhūmau vyatiṣṭhata || 1716 ||
[Analyze grammar]

bhūmiṣṭho vāsudevastu sātyakiṃ satyavikramam || 1717 ||
[Analyze grammar]

śarairanekasāhasraiḥ ardayāmāsa satvaram || 1718 ||
[Analyze grammar]

sātyakerdhvajavaṃśaṃ tu ciccheda raṇamūrdhani || 1719 ||
[Analyze grammar]

rathaṃ jaghāna niśitaiḥ śarairdaśabhirāśugaiḥ || 1720 ||
[Analyze grammar]

sātyakiḥ krūrakarmāṇamindro vṛtravadhe yathā || 1721 ||
[Analyze grammar]

tataśca yuyudhānastu vāsudevaṃ nṛpottama || 1722 ||
[Analyze grammar]

daśabhirdaśabhiścaiva pañcabhiḥ pañcabhistathā || 1723 ||
[Analyze grammar]

ṣaḍbhiḥ ṣaḍbhistathāṣṭābhirbibheda raṇamūrdhani || 1724 ||
[Analyze grammar]

yathā devāsure yuddhe baliṃ baliripurnṛpa || 1725 ||
[Analyze grammar]

sa ca cāpaṃ mahāghoraṃ pauṇḍro yaduvṛṣasya ha || 1726 ||
[Analyze grammar]

muṣṭideśe dvidhā kṛtvā bāṇairdaśabhirañjasā || 1727 ||
[Analyze grammar]

jahāsa vipulaṃ rājanvāsudevo mahābalaḥ || 1728 ||
[Analyze grammar]

tato'paraṃ mahaccāpaṃ sātyakirvṛṣṇipuṅgavaḥ || 1729 ||
[Analyze grammar]

sajyaṃ kṛtvā balī sākṣātsarvakṣatrasya paśyataḥ || 1730 ||
[Analyze grammar]

śaraiḥ saptatisāhasraiḥ ardayāmāsa satvaram || 1731 ||
[Analyze grammar]

te śarāḥ śalabhākārā nipetuḥ sarvatastadā || 1732 ||
[Analyze grammar]

śirastaḥ pārśvataścaiva pṛṣṭhataḥ puratastathā || 1733 ||
[Analyze grammar]

āsye caiva mahārāja jaṅghayorjaghane tathā || 1734 ||
[Analyze grammar]

vyathāṃ ca daduratyantaṃ vāsudevasya marmagāḥ || 1735 ||
[Analyze grammar]

saṃbhrāntaḥ parvatākāro niścalaḥ samapadyata || 1736 ||
[Analyze grammar]

kevalaṃ dhairyanicayastṛṣārtaḥ śaravānyathā || 1737 ||
[Analyze grammar]

yathā manasvī riktaśca tathā tiṣṭhati pauṇḍrakaḥ || 1738 ||
[Analyze grammar]

tataścukrodha balavānvāsudevaḥ pratāpavān || 1739 ||
[Analyze grammar]

ardhacandraṃ samādāya vivyādha yudhi sātyakim || 1740 ||
[Analyze grammar]

vidhvā saptabhirāyāntaṃ krodhena prasphuranniva || 1741 ||
[Analyze grammar]

viddho'tha sātyakistena śaraiḥ pañcabhirāśugaiḥ || 1742 ||
[Analyze grammar]

cāpaṃ ciccheda pauṇḍrasya siṃhanādaṃ vyanīnadat || 1743 ||
[Analyze grammar]

vāsudevo gadāṃ gṛhya bhrāmayitvā padātpadam || 1744 ||
[Analyze grammar]

tvaritaṃ pātayāmāsa sātyakervakṣasi prabho || 1745 ||
[Analyze grammar]

savyena tāṃ samākṛṣya kareṇa yadunandanaḥ || 1746 ||
[Analyze grammar]

śaraṃ pragṛhya vivyādha sātyakiryudhi pauṇḍrakam || 1747 ||
[Analyze grammar]

tamantare gṛhītvāśu vāsudevaḥ pratāpavān || 1748 ||
[Analyze grammar]

śaktibhirdaśabhiścaiva sātyakiṃ nijaghāna ha || 1749 ||
[Analyze grammar]

tābhirviddho raṇe vīraḥ sātyakiḥ satyasaṃgaraḥ || 1750 ||
[Analyze grammar]

vāsudevaṃ jagannāthaṃ nyahanatsatyasaṃgaraḥ || 1750 ||
[Analyze grammar]

apāsya dhanuratnaṃ tadgadāmādāya satvaram || 1751 ||
[Analyze grammar]

ājaghāna tadā vīro vṛṣṇīnāmagraṇīrnṛpa || 1752 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tataḥ kruddho gadāpāṇiḥ sātyakirvṛṣṇinandanaḥ || 1753 ||
[Analyze grammar]

vāsudevaṃ jaghānāśu gadayā tīkṣṇayā nṛpa || 1754 ||
[Analyze grammar]

sātyakiṃ vāsudevastu gadayābhyahanadbalī || 1755 ||
[Analyze grammar]

tāv udyatagadau vīrau śuśubhāte tadā raṇe || 1756 ||
[Analyze grammar]

dṛptau yathā vane siṃhau parasparavadhaiṣiṇau || 1757 ||
[Analyze grammar]

tataḥ sa sātyakiḥ kruddhaḥ savyaṃ maṇḍalamāgamat || 1758 ||
[Analyze grammar]

jaghnatustau tadā yuddhe gadābhyāṃ gadinau nṛpa || 1759 ||
[Analyze grammar]

stanayoḥ pārśvayoḥ pṛṣṭhe tāḍitau gadadhāriṇau || 1760 ||
[Analyze grammar]

ubhau tau rudhirāktāṅgau puṣpitāviva kiṃśukau || 1761 ||
[Analyze grammar]

siṃhanādaṃ prakurvantau prāvṛṣīva mahāghanau || 1762 ||
[Analyze grammar]

tiṣṭha tiṣṭheti bhāṣantau parasparavadhaiṣiṇau || 1763 ||
[Analyze grammar]

dakṣiṇaṃ vāsudevastu taṃ jaghāna stanāntare || 1764 ||
[Analyze grammar]

yuyudhāno'tha vīrastu bāhvormadhyamatāḍayat || 1765 ||
[Analyze grammar]

dṛḍhaṃ sa tāḍito vīro jānubhyāmapatadbhuvi || 1766 ||
[Analyze grammar]

tata utthāya bhūyastu lalāṭe'bhyahanad yadum || 1767 ||
[Analyze grammar]

viṣaṇṇaḥ kiṃcidāyastastata utthāya satvaram || 1768 ||
[Analyze grammar]

gadayābhyahanadvīraḥ sātyakiḥ pauṇḍrasattamam || 1769 ||
[Analyze grammar]

vāsudevo balī vīraḥ sākṣānmṛtyurivāparaḥ || 1770 ||
[Analyze grammar]

jaghāna gadayā vṛṣṇiṃ nirdahanniva cakṣuṣā || 1771 ||
[Analyze grammar]

sa tayā tāḍito vṛṣṇirgadayā bāhumuktayā || 1772 ||
[Analyze grammar]

ālambya bhūmiṃ sahasā mṛtyoraṅkagato yathā || 1773 ||
[Analyze grammar]

saṃjñāṃ punaḥ samālambya pāṇibhyāṃ dṛḍhameva ca || 1774 ||
[Analyze grammar]

gadāṃ tasya mahārāja gṛhītvā pragraheṇa ha || 1775 ||
[Analyze grammar]

dvidhā kṛtvā mahāgurvīṃ gadāṃ kālāyasīṃ śubhām || 1776 ||
[Analyze grammar]

utsṛjya sahasā vīraḥ siṃhanādaṃ vyanīnadat || 1777 ||
[Analyze grammar]

tata utplutya rājā tu vāsudevo mahābalaḥ || 1778 ||
[Analyze grammar]

savyena sātyakiṃ gṛhya dakṣiṇena kareṇa ha || 1779 ||
[Analyze grammar]

muṣṭiṃ kṛtvā mahāghorāṃ vāsudevaḥ pratāpavān || 1780 ||
[Analyze grammar]

tāḍayāmāsa madhye tu stanayoḥ sātyakiṃ nṛpa || 1781 ||
[Analyze grammar]

śaineyo vṛṣṇivīrastu gadāmutsṛjya satvaram || 1782 ||
[Analyze grammar]

talenābhyahanadvīro vāsudevaṃ raṇājire || 1783 ||
[Analyze grammar]

talena vāsudevo'pi sātyakiṃ satyasaṃgaram || 1784 ||
[Analyze grammar]

tayorevaṃ mahāghoraṃ talayuddhamavartata || 1785 ||
[Analyze grammar]

jānubhyāṃ muṣṭibhiścaiva bāhubhyāṃ śirasā tathā || 1786 ||
[Analyze grammar]

urasoraḥ samāhatya jānubhyāṃ śirasā tathā || 1787 ||
[Analyze grammar]

karābhyāṃ karamāhatya tau yuddhaṃ saṃpracakratuḥ || 1788 ||
[Analyze grammar]

tālayostatra rājendra vṛkṣayoḥ saṃnikṛṣṭayoḥ || 1789 ||
[Analyze grammar]

vane yathāgnirutpannastathaivāsītsudāruṇaḥ || 1790 ||
[Analyze grammar]

tāvājau prathitau vīrāv ubhau pauṇḍrakasātyakī || 1791 ||
[Analyze grammar]

niśi stimitamūkāyāṃ śastraṃ tyaktvā mahābalau || 1792 ||
[Analyze grammar]

yuyudhāte mahāraṅge mallau dvāviva viśrutau || 1793 ||
[Analyze grammar]

ubhe sene mahārāja saṃśayaṃ jagmatustadā || 1794 ||
[Analyze grammar]

kiṃ nu syātsātyakirvīro hato'nena durātmanā || 1795 ||
[Analyze grammar]

āhosvidvāsudevastu hato'nena bhaviṣyati || 1796 ||
[Analyze grammar]

atha vaitau mahāvīrau parasparavadhaiṣiṇau || 1797 ||
[Analyze grammar]

hatvā parasparaṃ vīrau vīrasvargaṃ gamiṣyataḥ || 1798 ||
[Analyze grammar]

anyathā noparamyetāṃ yuddhādvīrau suviśrutau || 1799 ||
[Analyze grammar]

aho vīryamaho dhairyametayorbalaśālinoḥ || 1800 ||
[Analyze grammar]

etau mahābhaṭau loke naitau prākṛtasaṃmatau || 1801 ||
[Analyze grammar]

naivaṃ yuddhaṃ mahāghoramāsīddevāsureṣvapi || 1802 ||
[Analyze grammar]

na śruto na ca vā dṛṣṭaḥ saṃgrāmo'yaṃ kadācana || 1803 ||
[Analyze grammar]

evaṃ te sainikā brūyuḥ senayorubhayorapi || 1804 ||
[Analyze grammar]

rātrau niśātame ghore dṛṣṭvā yuddhaṃ sudāruṇam || 1805 ||
[Analyze grammar]

atha tau bāhubhirghoraiḥ saṃnipetaturojasā || 1806 ||
[Analyze grammar]

daśabhirmuṣṭibhirjaghne sātyakiḥ pauṇḍranandanam || 1807 ||
[Analyze grammar]

pañcabhiḥ sātyakiṃ pauṇḍraḥ samājaghne mahābalaḥ || 1808 ||
[Analyze grammar]

tayoścaṭacaṭāśabdo brahmāṇḍakṣobhaṇo mahān || 1809 ||
[Analyze grammar]

prādurāsīttu sarvatra sarvānvismāpayanniva || 1810 ||
[Analyze grammar]

vaiśaṃpāyana uvāca etasminnantare kruddha ekalavyo niṣādapaḥ || 1811 ||
[Analyze grammar]

balabhadramabhiprekṣya dhanurādāya satvaram || 1812 ||
[Analyze grammar]

āruhya sa rathaṃ vīro yayau yatra halī sthitaḥ || 1813 ||
[Analyze grammar]

dṛṣṭvāyāntaṃ niṣādeśamekalavyaṃ halī tadā || 1814 ||
[Analyze grammar]

rathī gadī śarī bhūtvā tasthau tasyāgrato balī || 1815 ||
[Analyze grammar]

baladevaṃ ca viṃśatyā jaghāna śaramālayā || 1816 ||
[Analyze grammar]

rathaṃ daśabhirāhatya sūtaṃ daśabhirāśugaiḥ || 1817 ||
[Analyze grammar]

siṃhanādaṃ prakurvāṇo daśabhistvatha sīriṇam || 1818 ||
[Analyze grammar]

dhanurjyāṃ daśabhiśchittvā siṃhanādaṃ vyanīnadat || 1819 ||
[Analyze grammar]

sajyaṃ ca kārmukaṃ kṛtvā baladevo niṣādapam || 1820 ||
[Analyze grammar]

nārācairdaśabhirvidhvā bāṇaiśca daśabhiḥ śitaiḥ || 1821 ||
[Analyze grammar]

ciccheda dhanurardhaṃ tatsarvakṣatrasya paśyataḥ || 1822 ||
[Analyze grammar]

sūtaṃ daśabhirāhatya rathaṃ triṃśadbhireva ca || 1823 ||
[Analyze grammar]

dhvajaṃ ciccheda bhallena niṣādasya jagatpate || 1824 ||
[Analyze grammar]

tato'paraṃ mahaccāpaṃ niṣādo vīryavattamaḥ || 1825 ||
[Analyze grammar]

dṛḍhamaurvīsamāyuktaṃ daśatālapramāṇataḥ || 1826 ||
[Analyze grammar]

kāmapālaṃ śareṇāśu jaghāna stanadeśataḥ || 1827 ||
[Analyze grammar]

baladevo mahāvīryaḥ śeṣaḥ sarpa iva śvasan || 1828 ||
[Analyze grammar]

daśabhistaddhanurdivyaṃ śaraiḥ sarvasahairbalī || 1829 ||
[Analyze grammar]

ciccheda muṣṭideśe tu mādhavo mādhavāgrajaḥ || 1830 ||
[Analyze grammar]

ekalavyo niṣādeśaḥ khaḍgamādāya satvaram || 1831 ||
[Analyze grammar]

prāhiṇodbaladevāya niśitaṃ ghoravigraham || 1832 ||
[Analyze grammar]

tamantare yaduvṛṣo vṛṣṇivīraḥ pratāpavān || 1833 ||
[Analyze grammar]

tilaśaḥ pañcabhirbāṇaiścakāra yadunandanaḥ || 1834 ||
[Analyze grammar]

tato'paraṃ mahākhaḍgaṃ sarvakālāyasaṃ śubham || 1835 ||
[Analyze grammar]

prāhiṇotsāratheḥ kāyamālokyātha niṣādapaḥ || 1836 ||
[Analyze grammar]

taṃ cāpi daśabhirvīro mādhavo yadupuṃgavaḥ || 1837 ||
[Analyze grammar]

bāṇairnimeṣamātreṇa nirbibheda mahāraṇe || 1838 ||
[Analyze grammar]

tataḥ śaktiṃ samādāya ghaṇṭāmālākulāṃ nṛpa || 1839 ||
[Analyze grammar]

niṣādo baladevāya preṣayitvā mahābalaḥ || 1840 ||
[Analyze grammar]

siṃhanādaṃ mahāghoraṃ akarotsa niṣādarāṭ || 1841 ||
[Analyze grammar]

sā śaktiḥ sarvakalyāṇī baladevamupāgamat || 1842 ||
[Analyze grammar]

utplutya tāṃ mahāghorāṃ balabhadraḥ pratāpavān || 1843 ||
[Analyze grammar]

ādāyātha niṣādeśaṃ sarvānvismāpayanniva || 1844 ||
[Analyze grammar]

tayaiva taṃ jaghānāśu vakṣodeśe sa mādhavaḥ || 1845 ||
[Analyze grammar]

sa tayā tāḍito vīraḥ svaśaktyātha niṣādapaḥ || 1846 ||
[Analyze grammar]

vihvalaḥ sarvagātreṣu nipapāta mahītale || 1847 ||
[Analyze grammar]

prāṇasaṃśayamāpanno niṣādo rāmatāḍitaḥ || 1848 ||
[Analyze grammar]

niṣādāstasya rājendra śataśo'tha sahasraśaḥ || 1849 ||
[Analyze grammar]

aṣṭāśītisahasrāṇi niṣādāḥ śastrayodhinaḥ || 1850 ||
[Analyze grammar]

gadinaḥ sādinaścaiva maheṣvāsā mahābalāḥ || 1851 ||
[Analyze grammar]

śarairanekasāhasraiḥ śaktibhiśca paraśvadhaiḥ || 1852 ||
[Analyze grammar]

gadābhiḥ paṭṭasaiḥ śūlaiḥ parighaiḥ prāsatomaraiḥ || 1853 ||
[Analyze grammar]

kuntairatha kuṭhāraiśca vyadravan rāmamojasā || 1854 ||
[Analyze grammar]

śalabhā iva rājendra dīpyamānaṃ hutāśanam || 1855 ||
[Analyze grammar]

te śaraiḥ pātayāṃ cakrū rāmaṃ rāmamivāparam || 1856 ||
[Analyze grammar]

kecitkuṭhārairājaghnuḥ kecitkuntaiḥ paraśvadhaiḥ || 1857 ||
[Analyze grammar]

gadābhiḥ kecidāyānti śaktibhiśca tathāpare || 1858 ||
[Analyze grammar]

nijaghnuḥ sahasā rāmaṃ sphurantaṃ pāvakaṃ yathā || 1859 ||
[Analyze grammar]

tataḥ kruddho halī sākṣāddhalamudyamya satvaram || 1860 ||
[Analyze grammar]

sarvāṃstān karṣayāmāsa musalena vyapothayat || 1861 ||
[Analyze grammar]

te hanyamānā rāmeṇa niṣādāḥ parvatāśrayāḥ || 1862 ||
[Analyze grammar]

nipeturdharaṇīpṛṣṭhe śataśo'tha sahasraśaḥ || 1863 ||
[Analyze grammar]

kṣaṇena tānmahārāja hatvā sarvānmahābalān || 1864 ||
[Analyze grammar]

siṃhavadvinadaṃstatra tasthau rāmo mahābalaḥ || 1865 ||
[Analyze grammar]

tato rātrau mahāghorāḥ piśācāḥ piśitāśanāḥ || 1866 ||
[Analyze grammar]

ākṛṣya māṃsayūthāni bhakṣayantaḥ samāsate || 1867 ||
[Analyze grammar]

pibantaḥ śoṇitaṃ koṣṇaṃ saṃkṛṣya ca śavaṃ bahu || 1868 ||
[Analyze grammar]

vaiśaṃpāyana uvāca kravyādāḥ sarva evāśu bhakṣayantastadā śavam || 1869 ||
[Analyze grammar]

hasanto vividhaṃ ghoraṃ nādayanto vasuṃdharām || 1870 ||
[Analyze grammar]

rākṣasāḥ piśitāśāśca pibanto rudhiraṃ bahu || 1871 ||
[Analyze grammar]

āśiṣaṃ yuñjate rājañchavasya piśitāśanāḥ || 1872 ||
[Analyze grammar]

nṛtyanti sma tadā rājannagaryāṃ raṇatoṣiṇaḥ || 1873 ||
[Analyze grammar]

kākā baḷāśca gṛdhrāśca śyenā gomāyukāstathā || 1874 ||
[Analyze grammar]

bhakṣayantaḥ pradhāvantastataścetaśca dāruṇam || 1875 ||
[Analyze grammar]

etasminnantare vīro niṣādo labdhasaṃjñakaḥ || 1876 ||
[Analyze grammar]

hatān sarvān samālokya niṣādānatha sīriṇā || 1877 ||
[Analyze grammar]

gadāmādāya kupito rāmameva jagāma ha || 1878 ||
[Analyze grammar]

jaghāna gadayā rājañjatrudeśe niṣādapaḥ || 1879 ||
[Analyze grammar]

tato rāmo gadī rājanniṣādaṃ bāhuśālinam || 1880 ||
[Analyze grammar]

ājaghne gadayā krūraṃ madamatto halāyudhaḥ || 1881 ||
[Analyze grammar]

tayośca tumulaṃ yuddhaṃ gadābhyāṃ samavartata || 1882 ||
[Analyze grammar]

ākāśe śabda āsīttu tayoryuddhe mahāravaḥ || 1883 ||
[Analyze grammar]

samudrāṇāṃ yathā ghoṣaḥ sarveṣāṃ saṃnigacchatām || 1884 ||
[Analyze grammar]

kalpakṣaye mahārāja śabdaḥ sa tumulo'bhavat || 1885 ||
[Analyze grammar]

kṣubhito nāgalokaśca nāgāḥ kṣobhaṃ samāyayuḥ || 1886 ||
[Analyze grammar]

pṛthivī cāntarikṣaṃ ca sarvaṃ śabdamayaṃ babhau || 1887 ||
[Analyze grammar]

tataḥ sa pauṇḍrako rājā sātyakiṃ vṛṣṇinandanam || 1888 ||
[Analyze grammar]

gadayaiva jaghānāśu satvaraṃ raṇakovidaḥ || 1889 ||
[Analyze grammar]

yuyudhāno balī rājanvāsudevaṃ jaghāna ha || 1890 ||
[Analyze grammar]

tayośca tumulaḥ śabdaḥ prādurāsīnmahāraṇe || 1891 ||
[Analyze grammar]

caturṇāṃ yudhyatāṃ rājanparasparavadhaiṣiṇām || 1892 ||
[Analyze grammar]

brahmāṇḍakṣobhaṇo rājañchabda āsītsubhairavaḥ || 1893 ||
[Analyze grammar]

tato rajaḥ prādurabhūttasmin saṃgrāmamūrdhani || 1894 ||
[Analyze grammar]

tārakā niṣprabhā āsaṃstamasyevaṃ kṣayaṃ gate || 1895 ||
[Analyze grammar]

uṣasi pratibuddhāyāṃ tamo niḥśeṣatāṃ yayau || 1896 ||
[Analyze grammar]

udito bhagavān sūryaścandraśca kṣayamāyayau || 1897 ||
[Analyze grammar]

tato yuddhaṃ prādurabhūccaturṇāṃ bāhuśālinām || 1898 ||
[Analyze grammar]

devāsurasamaṃ rājannudite bhāskare mahat || 1899 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tataḥ prabhāte vimale bhagavāndevakīsutaḥ || 1900 ||
[Analyze grammar]

gantumaicchajjagannāthaḥ purīṃ badarikāśramāt || 1901 ||
[Analyze grammar]

namaskṛtya munīn sarvānyayau dvāravatīṃ prabhuḥ || 1902 ||
[Analyze grammar]

āruhya garuḍaṃ viṣṇurvegena mahatā prabhuḥ || 1903 ||
[Analyze grammar]

sumahāñchuśruve śabdasteṣāṃ yuddhaṃ prakurvatām || 1904 ||
[Analyze grammar]

gacchatā devadevena purīṃ dvāravatīṃ nṛpa || 1905 ||
[Analyze grammar]

acintayajjagannāthaḥ ko nvayaṃ śabda utthitaḥ || 1906 ||
[Analyze grammar]

saṃgrāmasaṃbhavo ghora āryaśaineyasaṃyutaḥ || 1907 ||
[Analyze grammar]

vyaktamāgatavānpauṇḍro nagarīṃ dvārakāmanu || 1908 ||
[Analyze grammar]

tena yuddhaṃ samabhavatpauṇḍrakeṇa durātmanā || 1909 ||
[Analyze grammar]

yadūnāṃ vṛṣṇivīrāṇāṃ yudhyatāmitaretaram || 1910 ||
[Analyze grammar]

śabdo'yaṃ sumahānvṛtto nātra kāryā vicāraṇā || 1911 ||
[Analyze grammar]

ityevaṃ cintayitvā tu dadhmau śaṅkhaṃ mahāravam || 1912 ||
[Analyze grammar]

pāñcajanyaṃ hariḥ sākṣātprīṇayanvṛṣṇipuṃgavān || 1913 ||
[Analyze grammar]

rodasī pūrayāmāsa tena śabdena keśavaḥ || 1914 ||
[Analyze grammar]

yādavā vṛṣṇayaścaiva śrutvā śaṅkhasya taṃ ravam || 1915 ||
[Analyze grammar]

vyaktamāyāti bhagavānpāñcajanyaravo hyayam || 1916 ||
[Analyze grammar]

iti te menire rājanvṛṣṇayo yādavāstathā || 1917 ||
[Analyze grammar]

nirbhayāḥ samapadyanta vṛṣṇayo yādavā nṛpa || 1918 ||
[Analyze grammar]

tasminneva kṣaṇe dṛṣṭastārkṣyaśca patatāṃ varaḥ || 1919 ||
[Analyze grammar]

tataśca devakīsūnurdṛṣṭastairyādaveśvaraiḥ || 1920 ||
[Analyze grammar]

sūtāśca māgadhāścaiva puro yānti jagatpateḥ || 1921 ||
[Analyze grammar]

stutyā stotuṃ hariṃ viṣṇumīśvaraṃ kamalekṣaṇam || 1922 ||
[Analyze grammar]

tataśca yādavāḥ sarve parivavrurjanārdanam || 1923 ||
[Analyze grammar]

kṛṣṇastu garuḍaṃ bhūyo gaccha tvaṃ merumuttamam || 1924 ||
[Analyze grammar]

ityuktvā garuḍaṃ viṣṇurvisṛjya yadupuṃgavaḥ || 1925 ||
[Analyze grammar]

dārukaṃ punarāhedaṃ rathamānaya me prabho || 1926 ||
[Analyze grammar]

sa tatheti pratijñāya rathamānīya satvaram || 1927 ||
[Analyze grammar]

ratho'yaṃ bhagavandeva kimataḥ kṛtyamasti me || 1928 ||
[Analyze grammar]

ityuktvā rathamādāya praṇamyāgre sthito hareḥ || 1929 ||
[Analyze grammar]

gate'tha garuḍe viṣṇū rathamāruhya satvaram || 1930 ||
[Analyze grammar]

yatra yuddhaṃ samabhavattatra yāti sma keśavaḥ || 1931 ||
[Analyze grammar]

tatra gatvā mahāraṅge yudhyatāṃ ca mahātmanām || 1932 ||
[Analyze grammar]

pāñcajanyaṃ mahāśaṅkhaṃ dadhmau yaduvṛṣottamaḥ || 1933 ||
[Analyze grammar]

pauṇḍro'tha vāsudevastu kṛṣṇaṃ dṛṣṭvā raṇotsukam || 1934 ||
[Analyze grammar]

sātyakiṃ pṛṣṭhataḥ kṛtvā vāsudevamupāgamat || 1935 ||
[Analyze grammar]

kruddho'tha sātyakī rājanvārayāmāsa pauṇḍrakam || 1936 ||
[Analyze grammar]

na gantavyamito rājanneṣa dharmaḥ sanātanaḥ || 1937 ||
[Analyze grammar]

jitvā māṃ gaccha rājendra paraṃ yoddhuṃ mahāraṇe || 1938 ||
[Analyze grammar]

kṣatriyo'si mahāvīra sthite mayi raṇotsuke || 1939 ||
[Analyze grammar]

eṣa te garvamakhilaṃ nāśayiṣyāmi saṃyuge || 1940 ||
[Analyze grammar]

ityuktvā cāgratastasthau gacchato yādaveśvaraḥ || 1941 ||
[Analyze grammar]

pauṇḍrasya śininaptā tu paśyataḥ keśavasya ha || 1942 ||
[Analyze grammar]

avajñāya śineḥ pautraṃ kṛṣṇameva jagāma ha || 1943 ||
[Analyze grammar]

nirbhartsya sahasā bhūyaḥ sātyakiḥ krodhamūrchitaḥ || 1944 ||
[Analyze grammar]

gadayā prāharatpauṇḍraṃ vāsudevasya paśyataḥ || 1945 ||
[Analyze grammar]

yathāśakti yathāyogaṃ sātyakiḥ satyavikramaḥ || 1946 ||
[Analyze grammar]

dṛṣṭvātha bhagavānevaṃ sātyakiṃ praśaśaṃsa ha || 1947 ||
[Analyze grammar]

nivārya sātyakiṃ kṛṣṇo yatheṣṭaṃ kriyatāmasau || 1948 ||
[Analyze grammar]

upāramad yathāyogaṃ sātyakiḥ kṛṣṇavāritaḥ || 1949 ||
[Analyze grammar]

tataḥ sa pauṇḍrako rājā vāsudevamuvāca ha || 1950 ||
[Analyze grammar]

bho bho yādavagopāla idānīṃ kva gato bhavān || 1951 ||
[Analyze grammar]

tvāṃ draṣṭumadya saṃprāpto vāsudevo'smi sāṃpratam || 1952 ||
[Analyze grammar]

hatvā tvāṃ sabalaṃ kṛṣṇa balairbahubhiranvitaḥ || 1953 ||
[Analyze grammar]

gate'tha yamalokaṃ tu tvayi keśava bandhubhiḥ || 1954 ||
[Analyze grammar]

ahameko bhaviṣyāmi vāsudevo jagatpatiḥ || 1955 ||
[Analyze grammar]

yaccakraṃ tava govinda prathitaṃ suprabhaṃ mahat || 1956 ||
[Analyze grammar]

anena mama cakreṇa pāṭito'smi ca tad raṇe || 1957 ||
[Analyze grammar]

cakramastīti yadvīryaṃ tava mādhava sāṃpratam || 1958 ||
[Analyze grammar]

nāśayiṣyāmi tatsarvaṃ sarvakṣatrasya paśyataḥ || 1959 ||
[Analyze grammar]

śārṅgīti māṃ vijānīhi na tvaṃ śārṅgīti śabdyase || 1960 ||
[Analyze grammar]

śaṅkhī cāhaṃ gadī cāhaṃ cakrīti ca janārdana || 1961 ||
[Analyze grammar]

māmeva hi sadā brūyū rājāno vīryaśālinaḥ || 1962 ||
[Analyze grammar]

ādau tvaṃ ballavairvṛddho hatvā strībālakānbahūn || 1963 ||
[Analyze grammar]

gāśca hatvā mahāgarvastava saṃprati vartate || 1964 ||
[Analyze grammar]

tatte'haṃ vyapaneṣyāmi yadi tiṣṭhasi matpuraḥ || 1965 ||
[Analyze grammar]

śastraṃ gṛhāṇa govinda yadi yoddhuṃ vyavasthitaḥ || 1966 ||
[Analyze grammar]

ityuktvā bāṇamādāya tasthau pārśve jagatpateḥ || 1967 ||
[Analyze grammar]

etadvacanamākarṇya vāsudevasya bhāṣitam || 1968 ||
[Analyze grammar]

smitaṃ kṛtvā hariḥ kṛṣṇo babhāṣe pauṇḍrakaṃ nṛpam || 1969 ||
[Analyze grammar]

kāmaṃ vada nṛpa tvaṃ hi pātakyasmi sadā nṛpa || 1970 ||
[Analyze grammar]

goghātī bālaghātī ca strīhantā sarvathā nṛpa || 1971 ||
[Analyze grammar]

cakrī bhava gadī rājañchārṅgī ca satataṃ bhava || 1972 ||
[Analyze grammar]

nāmāsīd yadvṛthā mahyaṃ vāsudeveti ca prabho || 1973 ||
[Analyze grammar]

śārṅgī cakrī gadī śaṅkhītyevamādi vṛthā mama || 1974 ||
[Analyze grammar]

kiṃ tu vakṣyāmi kiṃcittu śṛṇuṣva yadi manyase || 1975 ||
[Analyze grammar]

kṣatriyā balino ye tu sthite mayi jagatpatau || 1976 ||
[Analyze grammar]

tathā nu bruvate tvāṃ hi jīvatyeva mayi prabho || 1977 ||
[Analyze grammar]

yatte cakraṃ mahāghoraṃ sarvakālāyasaṃ mahat || 1978 ||
[Analyze grammar]

tattulyaṃ mama cakrasya vṛttato na tu vīryataḥ || 1979 ||
[Analyze grammar]

āyudheṣvatha sarvatra śabdasādṛśyamasti te || 1980 ||
[Analyze grammar]

gopo'haṃ sarvadā rājanprāṇināṃ prāṇadaḥ sadā || 1981 ||
[Analyze grammar]

goptā sarveṣu lokeṣu śāstā duṣṭasya sarvaśaḥ || 1982 ||
[Analyze grammar]

katthanaṃ sarvadā kāryaṃ jitvā śatrūn raṇe nṛpa || 1983 ||
[Analyze grammar]

ajitvā kiṃ bhavānbrūte sthite mayi ca śastriṇi || 1984 ||
[Analyze grammar]

hatvā māṃ brūhi rājendra yadi śaknoṣi pauṇḍraka || 1985 ||
[Analyze grammar]

sthito'haṃ cakramāśritya rathī cāpī gadāsimān || 1986 ||
[Analyze grammar]

rathamāruhya yuddhāya saṃnaddho bhava mānada || 1987 ||
[Analyze grammar]

ityuktvā bhagavānviṣṇuḥ siṃhanādaṃ vyanīnadat || 1988 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tataḥ śaraṃ samādāya vāsudevaḥ pratāpavān || 1989 ||
[Analyze grammar]

pauṇḍraṃ jaghāna sahasā niśitena śareṇa ha || 1990 ||
[Analyze grammar]

pauṇḍro'tha vāsudevastu śarairdaśabhirāśugaiḥ || 1991 ||
[Analyze grammar]

vāsudevaṃ jaghānāśu vārṣṇeyaṃ vṛṣṇinandanam || 1992 ||
[Analyze grammar]

dārukaṃ pañcaviṃśatyā hayāndaśabhireva ca || 1993 ||
[Analyze grammar]

saptatyā vāsudevaṃ tu yādavaṃ vāsudevakaḥ || 1994 ||
[Analyze grammar]

tataḥ prahasya suciraṃ keśavaḥ keśisūdanaḥ || 1995 ||
[Analyze grammar]

dhṛṣṭo'sītīha manasā saṃpūjya yadunandanaḥ || 1996 ||
[Analyze grammar]

ākṛṣṛa śārṅgaṃ balavān saṃdhāya ripumardanaḥ || 1997 ||
[Analyze grammar]

nārācena sutīkṣṇena dhvajaṃ ciccheda keśavaḥ || 1998 ||
[Analyze grammar]

sāratheśca śiraḥ kāyādāhṛtya yadupuṃgavaḥ || 1999 ||
[Analyze grammar]

aśvāṃśca caturo hatvā caturbhiḥ sāyakottamaiḥ || 2000 ||
[Analyze grammar]

ratharajjūḥ samāhatya tathobhau pārṣṇisārathī || 2001 ||
[Analyze grammar]

cakraṃ ca tilaśaḥ kṛtvā hasan kiṃcidavasthitaḥ || 2002 ||
[Analyze grammar]

pauṇḍrako vāsudevastu rathādāplutya satvaram || 2003 ||
[Analyze grammar]

ādāya niśitaṃ khaḍgaṃ prāhiṇotkeśavāya ha || 2004 ||
[Analyze grammar]

sa khaḍgaṃ śatadhā kṛtvā śarairdaśabhireva ca || 2005 ||
[Analyze grammar]

bālavatkeśavo'tiṣṭhannimīlya nayane hariḥ || 2006 ||
[Analyze grammar]

tataḥ śaktiṃ samādāya niśitāṃ ghoravigrahām || 2007 ||
[Analyze grammar]

prāhiṇodvṛṣṇivīrāya siṃhanādaṃ samādade || 2008 ||
[Analyze grammar]

tāṃ cāpi tilaśaḥ kṛtvā tūṣṇīmāsītsa keśavaḥ || 2009 ||
[Analyze grammar]

tato'paraṃ mahāghoraṃ parighaṃ kālasaṃnibham || 2010 ||
[Analyze grammar]

gṛhītvā vāsudevāya vāsudevaḥ pratāpavān || 2011 ||
[Analyze grammar]

prāhiṇodvṛṣṇivīrāya sarvakṣatrasya paśyataḥ || 2012 ||
[Analyze grammar]

taddvidhā jagatāṃ nāthaścakāra yadunandanaḥ || 2013 ||
[Analyze grammar]

tataścakraṃ mahāghoraṃ sahasrāraṃ mahāprabham || 2014 ||
[Analyze grammar]

triṃśadbhārasamāyuktamayasā nirmitaṃ mahat || 2015 ||
[Analyze grammar]

ādāyātha mahārāja keśavaṃ vākyamabravīt || 2016 ||
[Analyze grammar]

paśyedaṃ niśitaṃ ghoraṃ tava cakravināśanam || 2017 ||
[Analyze grammar]

anena tava govinda darpaṃ darpavatāṃ vara || 2018 ||
[Analyze grammar]

apaneṣyāmi vārṣṇeya sarvakṣatrasya paśyataḥ || 2019 ||
[Analyze grammar]

tvāmuddiśya mahāghoraṃ kṛtaṃ mama durāsadam || 2020 ||
[Analyze grammar]

yadi śakto hare kṛṣṇa dārayainaṃ mahāspadam || 2021 ||
[Analyze grammar]

ityuktvā tacchataguṇaṃ bhrāmayitvā mahābalaḥ || 2022 ||
[Analyze grammar]

cikṣepātha mahāvīryaḥ pauṇḍrako nṛpasattama || 2023 ||
[Analyze grammar]

harimuddiśya sahasā vinadadbhairavaṃ ravam || 2024 ||
[Analyze grammar]

tataḥ prahasya bhagavānāpatantaṃ mahāyudham || 2025 ||
[Analyze grammar]

gṛhītvā balavadghoraṃ tenaiva prāhiṇoddhariḥ || 2026 ||
[Analyze grammar]

dṛṣṭvā taṃ mahadāyāntaṃ pauṇḍrako nṛpasattamaḥ || 2027 ||
[Analyze grammar]

avaplutya tato deśāttadutsṛjya mahābalaḥ || 2028 ||
[Analyze grammar]

siṃhanādaṃ mahāghoraṃ vyanadadvīryavāṃstadā || 2029 ||
[Analyze grammar]

tato vismayamāpanno bhagavāndevakīsutaḥ || 2030 ||
[Analyze grammar]

aho vīryamaho dhairyamasya pauṇḍrasya duḥsaham || 2031 ||
[Analyze grammar]

iti matvā jagannāthaḥ sthita eva rathottame || 2032 ||
[Analyze grammar]

tataḥ śilāḥ samādāya preṣayāmāsa keśave || 2033 ||
[Analyze grammar]

tāḥ śilāḥ praṣayāmāsa tasmai yādavanandanaḥ || 2034 ||
[Analyze grammar]

pauṇḍreṇa suciraṃ kālaṃ vikrīḍya bhagavān hariḥ || 2035 ||
[Analyze grammar]

tataścakraṃ samādāya niśitaṃ raktabhojanam || 2036 ||
[Analyze grammar]

daityamāṃsapradigdhāṅgaṃ nārīgarbhavimocanam || 2037 ||
[Analyze grammar]

śātakumbhanibhaṃ ghoraṃ daityadānavanāśanam || 2038 ||
[Analyze grammar]

sahasrāraṃ śatāratnimadbhutaṃ daityabhīṣaṇam || 2039 ||
[Analyze grammar]

vaiṣṇavaṃ paramaṃ cakraṃ nityaṃ suragaṇārcitam || 2040 ||
[Analyze grammar]

viṣṇuḥ kṛṣṇo rathī śārṅgī nityayuktaḥ sadā hariḥ || 2041 ||
[Analyze grammar]

jaghāna tena govindaḥ pauṇḍrakaṃ nṛpasattamam || 2042 ||
[Analyze grammar]

tasya dehaṃ vidāryāśu cakraṃ piśitabhojanam || 2043 ||
[Analyze grammar]

kṛṣṇasyātha karaṃ bhūyaḥ prāpa sarveśvarasya ha || 2044 ||
[Analyze grammar]

tataḥ sa pauṇḍrako rājā gatāsuḥ prāpatadbhuvi || 2045 ||
[Analyze grammar]

nihatya bhagavānviṣṇurdurvijñeyagatiḥ prabhuḥ || 2046 ||
[Analyze grammar]

pratipede sudharmāṃ tu yādavaiḥ pūjito hariḥ || 2047 ||
[Analyze grammar]

vaiśaṃpāyana uvāca niṣādeśaṃ tato rāmaḥ śaktyā vīryavatāṃ varaḥ || 2048 ||
[Analyze grammar]

ājaghāna stanadvaṃdve siṃhanādaṃ vyanīnadat || 2049 ||
[Analyze grammar]

tataḥ kruddho niṣādeśo rāmaṃ mattaṃ mahābalam || 2050 ||
[Analyze grammar]

gadayā lokavikhyāto jaghāna stanavakṣasi || 2051 ||
[Analyze grammar]

āhataḥ sa tu tenāśu balabhadro mahābalaḥ || 2052 ||
[Analyze grammar]

ubhābhyāṃ caiva rāmastu karābhyāṃ vṛṣṇipuṅgavaḥ || 2053 ||
[Analyze grammar]

gadāṃ gṛhya mahāghorāṃ niṣādāya samādade || 2054 ||
[Analyze grammar]

tāṃ dṛṣṭvā mahatīṃ ghorāmāyāntīṃ prāṇahāriṇīm || 2055 ||
[Analyze grammar]

dudrāvātha niṣādeśaḥ samudraṃ makarālayam || 2056 ||
[Analyze grammar]

anvadhāvattato rāmo dhāvantaṃ makarālayam || 2057 ||
[Analyze grammar]

dhāvatyevaṃ tadā rājannekalavye niṣādape || 2058 ||
[Analyze grammar]

dhāvatyeva ca rāmo'pi yatra yāto niṣādapaḥ || 2059 ||
[Analyze grammar]

sāgaraṃ sa praviśyāśu gatvā yojanapañcakam || 2060 ||
[Analyze grammar]

bhīta eva tadā rājannekalavyo niṣādapaḥ || 2061 ||
[Analyze grammar]

kaṃciddvīpāntaraṃ rājanpraviśya jaḍavatsthitaḥ || 2062 ||
[Analyze grammar]

tato rāmo niṣādeśaṃ jitvā yādavanandanaḥ || 2063 ||
[Analyze grammar]

tāṃ sabhāṃ maṇiratnāḍhyāṃ praviveśa halāyudhaḥ || 2064 ||
[Analyze grammar]

sātyakiryuddhasaṃraktastāṃ sabhāṃ praviveśa ha || 2065 ||
[Analyze grammar]

anye ca yādavā rājanyathāyogamupasthitāḥ || 2066 ||
[Analyze grammar]

āsīneṣu ca sarveṣu vṛṣṇivīreṣu sarvataḥ || 2067 ||
[Analyze grammar]

abhivādya yathāyogaṃ vṛddhān sarvān sa keśavaḥ || 2068 ||
[Analyze grammar]

uvāca vacanaṃ kāle bhagavāndevakīsutaḥ || 2069 ||
[Analyze grammar]

dṛṣṭaḥ kailāsaśikhare śaṃkaro nīlalohitaḥ || 2070 ||
[Analyze grammar]

sa tu mahyaṃ yaduvarāḥ prītimāṃśca dadau varam || 2071 ||
[Analyze grammar]

tatra devāḥ samāyātā munayaśca tapodhanāḥ || 2072 ||
[Analyze grammar]

dṛṣṭvā māṃ śaṃkaraṃ caiva prītāstuṣṭāḥ samāyayuḥ || 2073 ||
[Analyze grammar]

atyadbhutaṃ mayā dṛṣṭaṃ rātrau yādavasattamāḥ || 2074 ||
[Analyze grammar]

piśācau dvau mahāghorau vadantau māmikāṃ kathām || 2075 ||
[Analyze grammar]

mṛgayāṃ cakratustau tu cintayantau tu māṃ sadā || 2076 ||
[Analyze grammar]

dṛṣṭvā māṃ tau tu rājendrāḥ prītimantau tapasvinau || 2077 ||
[Analyze grammar]

bhaktinamrau mahātmānau praṇāmaṃ cakratustadā || 2078 ||
[Analyze grammar]

tato'haṃ sarvathā prītastau dṛṣṭvā svargamuttamam || 2079 ||
[Analyze grammar]

toṣayitvā mahādevamahnā cāhaṃ tato gataḥ || 2080 ||
[Analyze grammar]

tataste vṛṣṇayaḥ sarve devadevaṃ praśaṃsire || 2081 ||
[Analyze grammar]

sarvathā kṛtakṛtyāste vṛṣṇayaḥ keśavāśrayāḥ || 2082 ||
[Analyze grammar]

yādavāḥ sarva evātra svaṃ svaṃ jagmuryathālayam || 2083 ||
[Analyze grammar]

abhyantaraṃ jagannāthaḥ praviśya harirīśvaraḥ || 2084 ||
[Analyze grammar]

rukmiṇīsatyabhāmābhyāmācacakṣe yathābhavat || 2085 ||
[Analyze grammar]

te prīte prītiyuktena keśavena samanvite || 2086 ||
[Analyze grammar]

etatte sarvamākhyātaṃ keśavasya ca ceṣṭitam || 2087 ||
[Analyze grammar]

śaśāsa pṛthivīṃ kṛtsnāṃ duṣṭān hatvā mahābalaḥ || 2088 ||
[Analyze grammar]

narakaṃ ghorakarmāṇaṃ pauṇḍraṃ ca nṛpasattamam || 2089 ||
[Analyze grammar]

hayagrīvaṃ niśumbhaṃ ca tathā sundopasundakau || 2090 ||
[Analyze grammar]

rarakṣa viprāndeveśo munīnmunivarārcitaḥ || 2091 ||
[Analyze grammar]

viprebhyaśca dadau vittaṃ gāśca ratnāni keśavaḥ || 2092 ||
[Analyze grammar]

agnihotraṃ prayuñjāno brāhmaṇāṃśca sutarpayan || 2093 ||
[Analyze grammar]

munīṃśca brahmacaryeṇa devānyajñena keśavaḥ || 2094 ||
[Analyze grammar]

svadhayā ca pitṝn sarvānprīṇayatyeva sarvadā || 2095 ||
[Analyze grammar]

tasmiñchāsati deveśe rājyaṃ niṣkaṇṭakaṃ babhau || 2096 ||
[Analyze grammar]

sukhameva prajāḥ sarvā jīvanti brāhmaṇottarāḥ || 2097 ||
[Analyze grammar]

janamejaya uvāca bhūya eva dvijaśreṣṭha śaṅkhacakragadābhṛtaḥ || 2098 ||
[Analyze grammar]

caritaṃ śrotumicchāmi vistareṇa tapodhana || 2099 ||
[Analyze grammar]

na hi me tṛptirastīha śṛṇvataḥ kaiśavīṃ kathām || 2100 ||
[Analyze grammar]

ko nu nāma harerviṣṇordevadevasya cakriṇaḥ || 2101 ||
[Analyze grammar]

śṛṇvan kathāṃ smaranvāpi tṛptiṃ yāti divāniśam || 2102 ||
[Analyze grammar]

puruṣārtho'yamevaiko yatkathāśravanaṃ hareḥ || 2103 ||
[Analyze grammar]

kathamāsījjagaddhetorhaṃsasya ḍibhakasya ca || 2104 ||
[Analyze grammar]

samitiḥ sarvabhūtānāṃ sadā vismayadāyinī || 2105 ||
[Analyze grammar]

vicakrasya kathaṃ yuddhaṃ dānavasya mahātmanaḥ || 2106 ||
[Analyze grammar]

sa tayormitratāṃ yāta ityevamanuśuśrumaḥ || 2107 ||
[Analyze grammar]

tau nṛpau vīryasaṃpannau śiṣyau bhṛgusutasya ha || 2108 ||
[Analyze grammar]

sarvāstrakuśalau vīrau harāl labdhavarau kila || 2109 ||
[Analyze grammar]

saṃgrāmaḥ sumahānāsīdityuktaṃ bhavatā purā || 2110 ||
[Analyze grammar]

tayośca nṛpayorvipra keśavasya jagatpateḥ || 2111 ||
[Analyze grammar]

kasya putrau samutpannau kiṃvīryau kiṃparākramau || 2112 ||
[Analyze grammar]

sarvametaddvijaśreṣṭha vaktumarhasi suvrata || 2113 ||
[Analyze grammar]

vaiśaṃpāyana uvāca śṛṇu rājanmahābāho kathāṃ pāpapraṇāśinīm || 2114 ||
[Analyze grammar]

yathā saṃgrāma āsīttu tayoścakradharasya ca || 2115 ||
[Analyze grammar]

yathā ca tau samutpannau yathābhūdvigraho mahān || 2116 ||
[Analyze grammar]

aṣṭāśītisahasrāṇi dānavānāṃ mahātmanām || 2117 ||
[Analyze grammar]

balānyatha vicakrasya śitaśūladharāṇi ca || 2118 ||
[Analyze grammar]

āsanyuddhe mahārāja dānavasya mahātmanaḥ || 2119 ||
[Analyze grammar]

yadūnāmantaraṃ prepsurvicakro yuddhakāṅkṣayā || 2120 ||
[Analyze grammar]

devāsure mahāyuddhe devānajayadambare || 2121 ||
[Analyze grammar]

tadvadārthaṃ sadā yatnamakaroccaiva keśavaḥ || 2122 ||
[Analyze grammar]

vaiśaṃpāyana uvāca āsītsālveṣu rājendra brahmadatto nṛpottamaḥ || 2123 ||
[Analyze grammar]

nāmnā rājan sa bhūtātmā sarvabhūtadayāparaḥ || 2124 ||
[Analyze grammar]

pañcayajñaparo nityaṃ jitāmitro jitendriyaḥ || 2125 ||
[Analyze grammar]

brahmavidvedaviccaiva sadā yajñaparaḥ śivaḥ || 2126 ||
[Analyze grammar]

tasya bhārye mahīpāla rūpaudāryaguṇānvite || 2127 ||
[Analyze grammar]

babhūvatuḥ susaṃpanne anapatye nṛpottama || 2128 ||
[Analyze grammar]

sa tābhyāṃ mumude rājā śacyā śakra ivāmbare || 2129 ||
[Analyze grammar]

nāmnā mitrasaho nāma sakhā cāsīddvijottamaḥ || 2130 ||
[Analyze grammar]

tasya rājño mahāyogī vedavedāṅgapāragaḥ || 2131 ||
[Analyze grammar]

anapatyaḥ sa viprendro yathā rājā babhūva ha || 2132 ||
[Analyze grammar]

sa rājā sahitastābhyāmarcayāmāsa śaṃkaram || 2133 ||
[Analyze grammar]

putrārthaṃ śūlinaṃ śarvaṃ daśa varṣāṇyananyadhīḥ || 2134 ||
[Analyze grammar]

sa vipro vaiṣṇavaṃ satraṃ putrārthaṃ samayojayat || 2135 ||
[Analyze grammar]

arcitastena rājendra śaṃkaro nīlalohitaḥ || 2136 ||
[Analyze grammar]

ātmānaṃ darśayāmāsa svapne rājānamabravīt || 2137 ||
[Analyze grammar]

prīto'smi tava bhadraṃ te varaṃ varaya suvrata || 2138 ||
[Analyze grammar]

atha rājā jagannāthamuvācedaṃ svapannapi || 2139 ||
[Analyze grammar]

putrau mama bhavetāṃ hi tathetyuktvā vṛṣadhvajaḥ || 2140 ||
[Analyze grammar]

antardhānaṃ gataḥ śaṃbhuḥ sa ca prīto'bhavannṛpaḥ || 2141 ||
[Analyze grammar]

so'pi mitrasaho vidvāndevaṃ keśavamavyayam || 2142 ||
[Analyze grammar]

pañcavarṣaṃ jagannāthamarcayāmāsa bhaktitaḥ || 2143 ||
[Analyze grammar]

arcitastena vipreṇa devadevo janārdanaḥ || 2144 ||
[Analyze grammar]

putramekaṃ dadau tasmai svātmanā sadṛśaṃ hariḥ || 2145 ||
[Analyze grammar]

te bhārye garbhamādhattāṃ tejasā śaṃkarasya ha || 2146 ||
[Analyze grammar]

viprabhāryā mahārāja vaiṣṇavaṃ teja ādadhāt || 2147 ||
[Analyze grammar]

mahiṣyau te mahāvīryau putrau śaṃkarasaṃmitau || 2148 ||
[Analyze grammar]

asūyetāṃ mahīpāla krameṇaiva nṛpasya ha || 2149 ||
[Analyze grammar]

sa tayośca mahārāja jātakarmādikāḥ kriyāḥ || 2150 ||
[Analyze grammar]

cakāra vidhivatsarvā viprasācca mahaddhanam || 2151 ||
[Analyze grammar]

sa ca vipro vinītātmā putramekaṃ prajajñivān || 2152 ||
[Analyze grammar]

sākṣādiva jagannāthaṃ sthitaṃ putrātmanā nṛpa || 2153 ||
[Analyze grammar]

jātakarmādikaṃ sarvaṃ karaṇaṃ sa cakāra ha || 2154 ||
[Analyze grammar]

tau kumārāvayaṃ caiva trayaḥ savayaso'bhavan || 2155 ||
[Analyze grammar]

vedānadhītya te sarvāñchrutvā cānvīkṣikīṃ tathā || 2156 ||
[Analyze grammar]

dhanurvedaṃ tathāstre ca nipuṇāste'bhavaṃstadā || 2157 ||
[Analyze grammar]

haṃso jyeṣṭho nṛpasuto ḍibhako'nantaro'bhavat || 2158 ||
[Analyze grammar]

sa ca viprasuto rājañjanārdana iti smṛtaḥ || 2159 ||
[Analyze grammar]

anyonyaṃ mitratāṃ yātāḥ sarve caiva kumārakāḥ || 2160 ||
[Analyze grammar]

vaiśaṃpāyana uvāca haṃsaśca ḍibhakaścaiva tapaścartuṃ mahāmatī || 2161 ||
[Analyze grammar]

manaścakraturātmāṃśau śaṃkarasya nṛpottama || 2162 ||
[Analyze grammar]

gatvā tu himavatpārśvaṃ tapaścakraturañjasā || 2163 ||
[Analyze grammar]

uddiśya śaṃkaraṃ śarvaṃ nīlagrīvamumāpatim || 2164 ||
[Analyze grammar]

vīryāstre caiva nau syātāmityādhāya tu mānase || 2165 ||
[Analyze grammar]

ekāgrau prayatau bhūtvā vāyvambuprāśinau nṛpa || 2166 ||
[Analyze grammar]

namaste devadeveśa śaṃkareti divāniśam || 2167 ||
[Analyze grammar]

hara śarva śivānanda nīlagrīva umāpate || 2168 ||
[Analyze grammar]

vṛṣadhvaja virūpākṣa haryakṣa jagatāṃ pate || 2169 ||
[Analyze grammar]

bhaktapriya girīśeśa vāmadeva śivācyuta || 2170 ||
[Analyze grammar]

sadyojāta mahādeva devadeva guhāśaya || 2171 ||
[Analyze grammar]

bhūtabhāvana bhūteśa praṇavātman sadāśiva || 2172 ||
[Analyze grammar]

ityādināmabhirnityaṃ stuvantau śaṃkaraṃ bhavam || 2173 ||
[Analyze grammar]

hṛdi kṛtvā virūpākṣaṃ tapastepaturañjasā || 2174 ||
[Analyze grammar]

nirmamau nirahaṃkārau maunavratasamāsthitau || 2175 ||
[Analyze grammar]

varṣāṇīha tadā rājanpañca cakraturojasā || 2176 ||
[Analyze grammar]

tataḥ prīto'bhavaccharvastābhyāṃ saṃyamanena ca || 2177 ||
[Analyze grammar]

sa dadau darśanaṃ naijaṃ vyāghracarmāmbaro haraḥ || 2178 ||
[Analyze grammar]

triyakṣaḥ śaṃkaraḥ śarvaḥ śūlapāṇirumāpatiḥ || 2179 ||
[Analyze grammar]

agrataḥ saṃsthitaṃ śarvaṃ candrārdhakṛtaśekharam || 2180 ||
[Analyze grammar]

tau dṛṣṭvā prītamanasau namaścakraturañjasā || 2181 ||
[Analyze grammar]

bhagavānuvāca varaṃ varayatāṃ bhadrau yathecchā vāṃ tathāstu vai || 2182 ||
[Analyze grammar]

tāv ūcatustadā rājanprītastvaṃ bhagavanyadi || 2183 ||
[Analyze grammar]

devāsuracamūmukhyai rakṣogandharvadānavaiḥ || 2184 ||
[Analyze grammar]

āvāmajeyau sarvātmanneṣa nau prathamo varaḥ || 2185 ||
[Analyze grammar]

dvitīyo nau virūpākṣa raudrāstrāṇāṃ ca saṃgrahaḥ || 2186 ||
[Analyze grammar]

māheśvaraṃ tathā raudramastraṃ brahmaśiro mahat || 2187 ||
[Analyze grammar]

abhedyaṃ kavacaṃ divyaṃ acchedyaṃ cāpi kārmukam || 2188 ||
[Analyze grammar]

paraśuṃ ca tathā śarva sadā rakṣārthameva ca || 2189 ||
[Analyze grammar]

sahāyau dvau mahādeva bhūtau yuddhe hi gacchatoḥ || 2190 ||
[Analyze grammar]

evamastviti deveśa āha bhṛṅgiriṭī haraḥ || 2191 ||
[Analyze grammar]

kuṇḍodaraṃ virūpākṣaṃ sarvaprāṇihite ratam || 2192 ||
[Analyze grammar]

yuvāmatha ca bhūteśau sahāyau satataṃ raṇe || 2193 ||
[Analyze grammar]

saṃgrāmaṃ gacchatāṃ ghorametayorbalaśālinoḥ || 2194 ||
[Analyze grammar]

ityuktvā bhagavāñcharvastatraivāntaradhīyata || 2195 ||
[Analyze grammar]

tatastau vīryasaṃpannau haṃso ḍibhaka eva ca || 2196 ||
[Analyze grammar]

kṛtāstrau śastrasaṃpannau cāpinau vīryavattarau || 2197 ||
[Analyze grammar]

āmuktakavacau vīrāvajeyau devadānavaiḥ || 2198 ||
[Analyze grammar]

atyantabhaktau deveśe śaṃkare nīlalohite || 2199 ||
[Analyze grammar]

nityotsavakarau deve bhasmoddhūlanaśobhinau || 2200 ||
[Analyze grammar]

kṛtatripuṇḍrakau nityaṃ jaṭāyuktaśirodharau || 2201 ||
[Analyze grammar]

rudrākṣārpitasarvāṅgau vyāghracarmāmbarāvṛtau || 2202 ||
[Analyze grammar]

namaḥ śivāya śāntāya mahādevāya dhīmate || 2203 ||
[Analyze grammar]

ityādibhiḥ sadā devaṃ stuvantau nāmabhiḥ śivam || 2204 ||
[Analyze grammar]

sākṣādiva mahādevau rejatuḥ śūladhāriṇau || 2205 ||
[Analyze grammar]

tataḥ svabhavanaṃ gatvā pituḥ pādāvagṛhṇatām || 2206 ||
[Analyze grammar]

pituśca sakhyurbalinau mātuśca caraṇau tadā || 2207 ||
[Analyze grammar]

janārdano'pi dharmātmā kālena mahatā nṛpa || 2208 ||
[Analyze grammar]

vidyāpāraṃ mahābuddhiryatnenāsāv upeyivān || 2209 ||
[Analyze grammar]

sa ca viṣṇuṃ hṛṣīkeśaṃ pītakauśeyavāsasam || 2210 ||
[Analyze grammar]

brahmatattvaparo nityamupāste vijitendriyaḥ || 2211 ||
[Analyze grammar]

haṃsaśca ḍibhakaścaiva kṛtadārau babhūvatuḥ || 2212 ||
[Analyze grammar]

janārdanaśca dharmātmā kṛtadāro babhūva ha || 2213 ||
[Analyze grammar]

sarve te yajñaparamāḥ pañcayajñaparāstathā || 2214 ||
[Analyze grammar]

svadāraniratāḥ sarve guruśuśrūṣaṇe ratāḥ || 2215 ||
[Analyze grammar]

dharma eva paraṃ śreya iti te menire nṛpa || 2216 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tataḥ kadācittau vīrau mṛgayāṃ cakratuḥ kila || 2217 ||
[Analyze grammar]

janārdanena sahitau rathairaśvairgajairapi || 2218 ||
[Analyze grammar]

vanaṃ gatvā tu tau vīrau siṃhavyāghrāṃśca jaghnatuḥ || 2219 ||
[Analyze grammar]

śitairbāṇairmahārāja varāhānatha sarvaśaḥ || 2220 ||
[Analyze grammar]

vyālānanyānmṛgān hiṃsrāñchvabhiśca sahitau nṛpa || 2221 ||
[Analyze grammar]

eṣa āyāti vipulo varāho dīrghalocanaḥ || 2222 ||
[Analyze grammar]

enaṃ bāṇena saṃchindhi yāti cāyaṃ mṛgādhipaḥ || 2223 ||
[Analyze grammar]

ayamanyo'tha mahiṣaḥ śṛṅgaprotasarīsṛpaḥ || 2224 ||
[Analyze grammar]

ete khalu mṛgāḥ sārdhaṃ śāvairdhāvanti sarvataḥ || 2225 ||
[Analyze grammar]

etadbhramati sarvatra bhītaṃ śaśakulaṃ mahat || 2226 ||
[Analyze grammar]

śāvaistadanvayaiḥ sārdhaṃ na hantavyamidaṃ śubham || 2227 ||
[Analyze grammar]

grahītavyamidaṃ sarvaṃ nirudhya śvagaṇairiha || 2228 ||
[Analyze grammar]

ityādiśabdaḥ sumahānmṛgayāṃ kurvatāṃ nṛpa || 2229 ||
[Analyze grammar]

kṣatriyāṇāṃ nṛpaśreṣṭha vyādhānāṃ caiva dhāvatām || 2230 ||
[Analyze grammar]

hatvā mṛgān subahuśo vyāghrān siṃhānnṛpottamau || 2231 ||
[Analyze grammar]

śramaṃ ca jagmaturvīrau madhyaṃ gacchati bhāskare || 2232 ||
[Analyze grammar]

alaṃ hi mṛgayāsmākaṃ śramaḥ samupajāyate || 2233 ||
[Analyze grammar]

ityūcaturmahārāja puṣkaraṃ jagmatuḥ saraḥ || 2234 ||
[Analyze grammar]

saraḥsamīpamāgamya munisiddhaniṣevitam || 2235 ||
[Analyze grammar]

vījanmārutasānūpaṃ śramāttatra sukhaṃ sthitau || 2236 ||
[Analyze grammar]

tato janāḥ saraḥ sarve vigāhya śramakarśitāḥ || 2237 ||
[Analyze grammar]

bisānpravālānpadmānāṃ bhakṣayāmāsurārtavat || 2238 ||
[Analyze grammar]

janārdanena sahitau haṃso ḍibhaka eva ca || 2239 ||
[Analyze grammar]

saraḥ kvacitsamāśritya śramaṃ saṃtyajya tiṣṭhataḥ || 2240 ||
[Analyze grammar]

vigāhyaḥ tatsaraḥ svādu śītaṃ pītvā jalaṃ ca tau || 2240 ||
[Analyze grammar]

viśramya sarasastīre tadāsāte sukhaṃ nṛpau || 2241 ||
[Analyze grammar]

aśṛṇvatāṃ paraṃ brahma munimukhyaiḥ samīritam || 2242 ||
[Analyze grammar]

mādhyaṃdinaṃ tathā sarvaiḥ savanaṃ sasvaraṃ nṛpau || 2243 ||
[Analyze grammar]

tataḥ prītau nṛpau bhūtvā śrutvā vedadhvaniṃ tadā || 2244 ||
[Analyze grammar]

aicchetāṃ tau tadā draṣṭuṃ yajñaṃ munikṛtaṃ tadā || 2245 ||
[Analyze grammar]

sthāpayitvā tataḥ senāṃ sarvāṃ mṛgasamanvitām || 2246 ||
[Analyze grammar]

ādāya ca mahācāpe śarān katicideva ca || 2247 ||
[Analyze grammar]

janārdanastadā vīro haṃso ḍibhaka eva ca || 2248 ||
[Analyze grammar]

padātinau mahārāja jagmatuścāśramaṃ kila || 2249 ||
[Analyze grammar]

maharṣeḥ kāśyapasyātha satraṃ vaiṣṇavasaṃjñitam || 2250 ||
[Analyze grammar]

yajato munibhiḥ sārdhaṃ japahomaparāyaṇaiḥ || 2251 ||
[Analyze grammar]

vaiśaṃpāyana uvāca janārdanaśca dharmātmā haṃso ḍibhaka eva ca || 2252 ||
[Analyze grammar]

sadaḥ praviśya satrasya namaścakrurmunīṃstataḥ || 2253 ||
[Analyze grammar]

tānāgatānmahātmāno munayaḥ śiṣyasaṃyutāḥ || 2254 ||
[Analyze grammar]

arghyapādyāsanādīni cakruḥ pūjāṃ ca yatnataḥ || 2255 ||
[Analyze grammar]

tau nṛpau sa ca viprendraḥ saparyāṃ pratigṛhya ca || 2256 ||
[Analyze grammar]

prītātmānau mahātmānau āsate susukhaṃ nṛpa || 2257 ||
[Analyze grammar]

tato haṃso babhāṣe tānmunīn saṃyatavāṅ nṛpa || 2258 ||
[Analyze grammar]

pitā hi nau muniśreṣṭhā yaṣṭumaicchatsasādhanaḥ || 2259 ||
[Analyze grammar]

gantavyaṃ tatra yuṣmābhiḥ satrānte munisattamāḥ || 2260 ||
[Analyze grammar]

rājasūyena yajñena kṛtvā digvijayaṃ vayam || 2261 ||
[Analyze grammar]

yājayiṣyāmahe viprāḥ pitaraṃ dhārmikaṃ nṛpam || 2262 ||
[Analyze grammar]

āyāntu tatra viprendrāḥ saśiṣyāḥ saparicchadāḥ || 2263 ||
[Analyze grammar]

vayamadyaiva sahitā diśo jeṣyāmahe dhruvam || 2264 ||
[Analyze grammar]

śaktā hi vayamevaitatkartuṃ sainikasaṃcayaiḥ || 2265 ||
[Analyze grammar]

āvayoḥ purataḥ sthātuṃ na śaktā devadānavāḥ || 2266 ||
[Analyze grammar]

kailāsanilayāddevādvaraṃ labdhāḥ sma yatnataḥ || 2267 ||
[Analyze grammar]

ajeyāḥ śatrusaṃghānāmastrāṇi vividhāni ca || 2268 ||
[Analyze grammar]

ityuktvā virarāmaiva haṃso balamadānvitaḥ || 2269 ||
[Analyze grammar]

munaya ūcuḥ yadi syāttatra gacchāmo vayaṃ śiṣyairnṛpottama || 2270 ||
[Analyze grammar]

āsmahe cānyathā rājannityūcuḥ kila tāpasāḥ || 2271 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tato deśānmahārāja gantuṃ niścitamānasau || 2272 ||
[Analyze grammar]

puṣkarasyottaraṃ tīraṃ durvāsā yatra tiṣṭhati || 2273 ||
[Analyze grammar]

yatayo yatayo bhūtvā yatra brahmaniṣeviṇaḥ || 2274 ||
[Analyze grammar]

brahmasūtrapade saktāstadarthālokatatparāḥ || 2275 ||
[Analyze grammar]

nirmamā nirahaṃkārāḥ kaupīnavasanāvṛtāḥ || 2276 ||
[Analyze grammar]

tamātmānaṃ jagadyoniṃ viṣṇuṃ viśveśvaraṃ śivam || 2277 ||
[Analyze grammar]

brahmarūpaṃ śivaṃ śāntamakṣaraṃ sarvatomukham || 2278 ||
[Analyze grammar]

vedāntamūrtimavyaktamanantaṃ śāśvataṃ śivam || 2279 ||
[Analyze grammar]

nityayuktaṃ virūpākṣaṃ bhūtādhāramanāmayam || 2280 ||
[Analyze grammar]

dhyāyantaṃ sarvadā devaṃ manasā sarvatomukham || 2281 ||
[Analyze grammar]

durvāsasaṃ sadopāsyaṃ vedāntaikarasaṃ gurum || 2282 ||
[Analyze grammar]

tarkaniścitatattvārtha jñānanirmalacetasaḥ || 2283 ||
[Analyze grammar]

haṃsāḥ paramahaṃsāśca śiṣyā durvāsasaḥ prabho || 2284 ||
[Analyze grammar]

gatvā tatra mahātmānau dṛṣṭvā tānūrdhvaretasaḥ || 2285 ||
[Analyze grammar]

durvāsasaṃ mahābuddhiṃ vicinvānaṃ paraṃ padam || 2286 ||
[Analyze grammar]

kruddho yadi sa durvāsā dagdhuṃ lokānimān kṣamaḥ || 2287 ||
[Analyze grammar]

devā api ca yaṃ draṣṭuṃ kruddhaṃ cenna kṣamāḥ sadā || 2288 ||
[Analyze grammar]

roṣamūrtiḥ sadā yastu viśvātmā viśvarūpadhṛk || 2289 ||
[Analyze grammar]

raktakaupīnavasano haṃsaḥ parama eva ca || 2290 ||
[Analyze grammar]

dṛṣṭvenaṃ ca tayorevaṃ buddhirāsīnmahāmate || 2291 ||
[Analyze grammar]

ko nāmāsau mahābhūtaḥ kāṣāyī varṇavittamaḥ || 2292 ||
[Analyze grammar]

kaścāyamāśramo nāma vihāya ca gṛhāśramam || 2293 ||
[Analyze grammar]

gṛhastha eva dharmātmā gṛhastho dharmavittamaḥ || 2294 ||
[Analyze grammar]

gṛhastho dharmarūpastu gṛhasthaḥ svarga eva ca || 2295 ||
[Analyze grammar]

gṛhasthaśca sadā mātā prāṇināṃ jīvanaṃ sadā || 2296 ||
[Analyze grammar]

taṃ vinānyena rūpeṇa vartate yo hi mūrkhavat || 2297 ||
[Analyze grammar]

unmatto'yaṃ virūpo'yamatha vā mūrkha eva ca || 2298 ||
[Analyze grammar]

dhyāyanniva sadā cāyamāste vañcayitāpi vā || 2299 ||
[Analyze grammar]

kimete prākṛtajñānā dhyāyanta iva kiṃcana || 2300 ||
[Analyze grammar]

vayametāndurārohānāśramāntarakalpitān || 2301 ||
[Analyze grammar]

sthāpayiṣyāmahe sarvānmandabuddhīnimān gṛhe || 2302 ||
[Analyze grammar]

balādeva dvijānetānmūḍhavijñānatatparān || 2303 ||
[Analyze grammar]

asadgrāhagṛhītāṃśca bāliśāndurmatīnimān || 2304 ||
[Analyze grammar]

eṣāṃ śāstā ca ko mūḍho na vidmo vayamatra ha || 2305 ||
[Analyze grammar]

dharmye vartmani saṃsthāpya punaryāsyāva nirvṛtau || 2306 ||
[Analyze grammar]

iti saṃcintya tau vīrau vipreṇa sahitau nṛpa || 2307 ||
[Analyze grammar]

janārdanena rājānau mohādbhāgyakṣayānnṛpa || 2308 ||
[Analyze grammar]

samīpaṃ tasya rājendra yateḥ saṃśitacetasaḥ || 2309 ||
[Analyze grammar]

gatvā ca procaturubhau durvāsasamatīndriyam || 2310 ||
[Analyze grammar]

yatīṃśca niyatān kruddhau rājānau rājasattama || 2311 ||
[Analyze grammar]

haṃsaḍibhakāv ūcatuḥ jñānaleśādvihīnātman kiṃ te vyavasitaṃ dvija || 2312 ||
[Analyze grammar]

kaścāyamāśramo vipra bhavatā yaḥ samāśritaḥ || 2313 ||
[Analyze grammar]

gṛhamedhaṃ parityajya kiṃ tvayā sādhitaṃ padam || 2314 ||
[Analyze grammar]

dambha eva bhavānvyaktaṃ śaṅke nāstyatra kāraṇam || 2315 ||
[Analyze grammar]

lokāṃścemān sadā mūḍha nāśayiṣyasi nirvṛtaḥ || 2316 ||
[Analyze grammar]

etān sarvānvinetāsi narake pātayiṣyasi || 2317 ||
[Analyze grammar]

svayaṃ naṣṭaḥ parānmūrkha nāśayiṣyasi yatnataḥ || 2318 ||
[Analyze grammar]

aho śāstā kathaṃ nāsti tava mandamate dvija || 2319 ||
[Analyze grammar]

sarvathā tvadvinetā ca pāpaṃ nāstyatra saṃśayaḥ || 2320 ||
[Analyze grammar]

tyaktvemamāśramaṃ vipra gṛhī bhava yatātmavān || 2321 ||
[Analyze grammar]

pañca yajñān sadā vipra kuru yatnaparo bhava || 2322 ||
[Analyze grammar]

tataḥ svargaṃ paraṃ gantā svarge hi sumahatsukham || 2323 ||
[Analyze grammar]

eṣa śreyaḥpatho vipra jīvate cetspṛhā tava || 2324 ||
[Analyze grammar]

ityuktavantau dharmātmā śrutvā vipro janārdanaḥ || 2325 ||
[Analyze grammar]

uvāca ca yatiṃ dṛṣṭvā praṇamyāsau subhītavat || 2326 ||
[Analyze grammar]

mā brūtāmīdṛśaṃ vākyaṃ rājānau mandacetasau || 2327 ||
[Analyze grammar]

aśrāvyamīdṛśaṃ ghoraṃ lokayorubhayorapi || 2328 ||
[Analyze grammar]

ko vaktumīśo mandātmā yadi jīvetsabāndhavaḥ || 2329 ||
[Analyze grammar]

sarvathā kāla evāyaṃ yuvayormandacetasoḥ || 2330 ||
[Analyze grammar]

samāpta āyuṣaḥ śeṣo brahmadaṇḍahatau yuvām || 2331 ||
[Analyze grammar]

ete hi yatayaḥ śuddhā jñānadīpitacetasaḥ || 2332 ||
[Analyze grammar]

jñānāgnidagdhakarmāṇaḥ prāṇānprāṇeṣu juhvati || 2333 ||
[Analyze grammar]

ṛte vāmīdṛśaṃ vākyaṃ kaḥ samartho hyanubruvan || 2334 ||
[Analyze grammar]

sarvathā jñātamasmābhiḥ samāptamiha jīvitam || 2335 ||
[Analyze grammar]

catvāra āśramāḥ pūrvamṛṣibhirvihitā nṛpau || 2336 ||
[Analyze grammar]

brahmacārī gṛhasthaśca vānaprasthaśca bhikṣukaḥ || 2337 ||
[Analyze grammar]

teṣāmagraścaturtho'yamāśramo bhikṣukaḥ smṛtaḥ || 2338 ||
[Analyze grammar]

āste tasminmahābuddhiḥ sa hi puṇyatamaḥ smṛtaḥ || 2339 ||
[Analyze grammar]

nopāsitā bhavadbhyāṃ ca vṛddhāḥ samyagvinītavat || 2340 ||
[Analyze grammar]

jñānaṃ nāptaṃ tatastebhyastathā caivaṃ vadeta kaḥ || 2341 ||
[Analyze grammar]

aśrāvyamīdṛśaṃ ghoraṃ mayā prāṇabhṛtā nṛpa || 2342 ||
[Analyze grammar]

kiṃ kariṣyāmi mandātmanmitratvādbhavatornṛpau || 2343 ||
[Analyze grammar]

jñānaṃ yadāptaṃ bhavatā gurubhyas || 2344 ||
[Analyze grammar]

tadatra duḥkhāya hi kevalaṃ naḥ || 2345 ||
[Analyze grammar]

jñānaṃ hi dharmaprabhavaṃ yatheṣṭaṃ || 2346 ||
[Analyze grammar]

balāddhi pāpasya vidhātṛrūpam || 2347 ||
[Analyze grammar]

yuvāṃ vihāya yāsye vā pateyaṃ vā śilātale || 2348 ||
[Analyze grammar]

pibeyaṃ vā viṣaṃ ghoraṃ pateyaṃ vā mahormiṣu || 2349 ||
[Analyze grammar]

ātmānaṃ vātra saṃtyakṣye śṛṇvatāṃ paśyatāṃ nṛpau || 2350 ||
[Analyze grammar]

ityuktvā vilalāpaivaṃ mā brūteti sadā vadan || 2351 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tataḥ kruddho'tha durvāsā dhakṣyanniva tayorasūn || 2352 ||
[Analyze grammar]

ekenākṣṇātha durvāsā raudreṇāgniyujā sadā || 2353 ||
[Analyze grammar]

paśyaṃstau ca durātmānau roṣavyākulitendriyaḥ || 2354 ||
[Analyze grammar]

kurvanniva tadā lokānbhasmabhūtānimānnṛpa || 2355 ||
[Analyze grammar]

brāhmaṇaṃ cakṣuṣā paśyan saumyenānyena kevalam || 2356 ||
[Analyze grammar]

uvāca vacanaṃ rājandhvaṃsata dhvaṃsateti ha || 2357 ||
[Analyze grammar]

ito gacchata rājānau kiṃ vilambatha māciram || 2358 ||
[Analyze grammar]

na vāṃ vacanasaṃbhūtaṃ roṣaṃ dhārayituṃ kṣamaḥ || 2359 ||
[Analyze grammar]

anyathā vo mahīpālān sarvāndagdhumahaṃ kṣamaḥ || 2360 ||
[Analyze grammar]

kimataḥ sāhasaṃ vaktuṃ kaśca śaknoti matpuraḥ || 2361 ||
[Analyze grammar]

darpaṃ vāṃ lokavikhyātaḥ śaṅkhacakragadādharaḥ || 2362 ||
[Analyze grammar]

vyapaneṣyati mandajñau kiṃ vā vakṣyāmi sāṃpratam || 2363 ||
[Analyze grammar]

tata utthāya dharmātmā gantumaicchad yatīśvaraḥ || 2364 ||
[Analyze grammar]

tato niṣeddhuṃ haṃsastaṃ yatate sma yatīśvaram || 2365 ||
[Analyze grammar]

tasya bāhuṃ samādāya haṃso nṛpavarottamaḥ || 2366 ||
[Analyze grammar]

kaupīnaṃ cicchide krūraḥ kṛtānta iva sattama || 2367 ||
[Analyze grammar]

yatayo'nye palāyanti diśo daśa vicetasaḥ || 2368 ||
[Analyze grammar]

kaṣṭaṃ heti vadanvipro mitrabhāvājjanārdanaḥ || 2369 ||
[Analyze grammar]

nyavārayad yathāśakti kimidaṃ sāhasaṃ tviti || 2370 ||
[Analyze grammar]

durvāsāḥ satyadharmastu hantumīśo'pi taṃ tataḥ || 2371 ||
[Analyze grammar]

mandaṃ mandamuvācedaṃ haṃsaṃ ḍibhakameva ca || 2372 ||
[Analyze grammar]

śāpenāhaṃ samartho'pi hantuṃ rājakulādhamau || 2373 ||
[Analyze grammar]

tathāpi na karomyevaṃ yatayo hyatra te vayam || 2374 ||
[Analyze grammar]

yo hi devo jagannāthaḥ keśavo yādaveśvaraḥ || 2375 ||
[Analyze grammar]

śaṅkhacakragadāpāṇirgarvaṃ vāṃ vyapaneṣyati || 2376 ||
[Analyze grammar]

loke tasminyaduśreṣṭhe rakṣatyeva jagatpatau || 2377 ||
[Analyze grammar]

yuvayoḥ sarvathā jīvaḥ sujīva iti me matiḥ || 2378 ||
[Analyze grammar]

jarāsaṃdho'pi vāṃ bandhuḥ sa ca vaktuṃ na cecchati || 2379 ||
[Analyze grammar]

īdṛśaṃ lokavidviṣṭaṃ sa hi dharmapathe sadā || 2380 ||
[Analyze grammar]

etāvatā sa vāṃ bandhurna sa bhūyo bhaviṣyati || 2381 ||
[Analyze grammar]

vidveṣo hyastu vāṃ tasya māgadhasya mahīpateḥ || 2382 ||
[Analyze grammar]

śrutvedaṃ ghorarūpaṃ tu sa hi bandhuḥ saheta cet || 2383 ||
[Analyze grammar]

dharmanāśo bhavettasya nātra kāryā vicāraṇā || 2384 ||
[Analyze grammar]

ityuktvā gaccha gaccheti haṃsaṃ prāha punaḥ punaḥ || 2385 ||
[Analyze grammar]

janārdanamuvācedaṃ durvāsā yatisattamaḥ || 2386 ||
[Analyze grammar]

svastyastu tava viprendra bhaktirastu janārdane || 2387 ||
[Analyze grammar]

saṃgatistava tasyāstu śaṅkhacakragadābhṛtaḥ || 2388 ||
[Analyze grammar]

adya śvo vā paraśvo vā sādhureva sadā bhavān || 2389 ||
[Analyze grammar]

na hi sādhorvināśo'sti lokayorubhayorapi || 2390 ||
[Analyze grammar]

gaccha sarvaṃ piturbrūhi jñātvā vṛttaṃ yathākhilam || 2391 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tatastau haṃsaḍibhakau kruddhau kālena coditau || 2392 ||
[Analyze grammar]

śikyaṃ kamaṇḍaluṃ caiva vidalaṃ dārumeva ca || 2393 ||
[Analyze grammar]

daṇḍānpātraviśeṣāṃśca chittvā mittvā ca sarvaśaḥ || 2394 ||
[Analyze grammar]

tasmindeśe mahārāja vyādhairmāṃsānyadīdahan || 2395 ||
[Analyze grammar]

bhakṣayitvā tato deśātsvapuraṃ tau prajagmatuḥ || 2396 ||
[Analyze grammar]

janārdanaśca dharmātmā snehādanuyayau tayoḥ || 2397 ||
[Analyze grammar]

naṣṭāvimāviti tadā sa mene duḥkhitaḥ param || 2398 ||
[Analyze grammar]

gateṣu teṣu sarveṣu durvāsā yatisattamaḥ || 2399 ||
[Analyze grammar]

palāyanaparān sarvānidamāha yatīśvarān || 2400 ||
[Analyze grammar]

ito deśādvinirgatya puṣkarātpuṇyasaṃyutāt || 2401 ||
[Analyze grammar]

mandaṃ mandaṃ samāśvasya viśramya ca tatastataḥ || 2402 ||
[Analyze grammar]

praviśya dvārakāṃ devaṃ śaṅkhacakragadādharam || 2403 ||
[Analyze grammar]

dṛṣṭvā ca tasmai prabhave vakṣyāmo yatisattamāḥ || 2404 ||
[Analyze grammar]

sa hi rakṣañjagadidaṃ dharmavartmani saṃsthitaḥ || 2405 ||
[Analyze grammar]

ādyo lokagururviṣṇuryatātmā tattvavitpriyaḥ || 2406 ||
[Analyze grammar]

uddhṛtya kaṇṭakān sarvāñchaśāsa pṛthivīmimām || 2407 ||
[Analyze grammar]

sa ca pāpānmahāghorān sarvānpāpakṛtānprabhuḥ || 2408 ||
[Analyze grammar]

rakṣennaḥ sakalān sarvāñjñāneṣu niyatātmanaḥ || 2409 ||
[Analyze grammar]

idamadya kṣamaṃ viprā yānamadya vidhīyatāṃ || 2410 ||
[Analyze grammar]

sāhasaṃ yatkṛtaṃ tābhyāṃ pātrabhedādi sattamāḥ || 2411 ||
[Analyze grammar]

etatsarvamaśeṣeṇa darśayāma janārdanam || 2412 ||
[Analyze grammar]

tatheti te pratijñāya yatayo jñānacakṣuṣaḥ || 2413 ||
[Analyze grammar]

chinnāṃstābhyāṃ samādāya śikyaṃ dārumayaṃ tathā || 2414 ||
[Analyze grammar]

dvidalaṃ karpaṭaṃ caiva kaupīnamatha valkalam || 2415 ||
[Analyze grammar]

kamaṇḍaluṃ tathā rājannardhaprotakapālakam || 2416 ||
[Analyze grammar]

etānanyān samādāya draṣṭuṃ keśavamāyayuḥ || 2417 ||
[Analyze grammar]

pañca caiva sahasrāṇi puraskṛtya mahāmunim || 2418 ||
[Analyze grammar]

durvāsasaṃ tapoyonimīśvarasyātmasaṃbhavam || 2419 ||
[Analyze grammar]

ahorātreṇa te sarve dvārakāṃ kṛṣṇapālitām || 2420 ||
[Analyze grammar]

yayurdāntā mahātmāno lomaśāḥ keśavarjitāḥ || 2421 ||
[Analyze grammar]

prātaḥ praviśya rājendra vāpikāyāṃ yatīśvarāḥ || 2422 ||
[Analyze grammar]

snātvopaspṛśya śucayo yatnena mahatā tadā || 2423 ||
[Analyze grammar]

draṣṭumabhyudyatā viṣṇuṃ kaṇṭakoddhṛtitatparam || 2424 ||
[Analyze grammar]

ekarūpaṃ samāsthāya sudharmādvāramāyayuḥ || 2425 ||
[Analyze grammar]

vaiśaṃpāyana uvāca atha sarveśvaro viṣṇuḥ padmakiñjalkalocanaḥ || 2426 ||
[Analyze grammar]

śyāmaḥ pītāmbaraḥ śrīmānpralambāmbarabhūṣaṇaḥ || 2427 ||
[Analyze grammar]

kirīṭī śrīpatiḥ kṛṣṇo nīlakuñcitamūrdhajaḥ || 2428 ||
[Analyze grammar]

avyaktaḥ śāśvato devaḥ sakalo niṣkalaḥ śivaḥ || 2429 ||
[Analyze grammar]

krīḍāvihāropagataḥ kadācidabhavaddhariḥ || 2430 ||
[Analyze grammar]

kumārairaparaiḥ sārdhaṃ sātyakipramukhairnṛpa || 2431 ||
[Analyze grammar]

golakrīḍāṃ sudharmāyāṃ madhye yādavasattamaḥ || 2432 ||
[Analyze grammar]

cakāra priyakṛtkṛṣṇo yuyudhānena keśavaḥ || 2433 ||
[Analyze grammar]

mamāyaṃ prathamo golastava paścādbhaviṣyati || 2434 ||
[Analyze grammar]

iti bruvaṃstadā viṣṇuḥ sātyakiṃ kamalekṣaṇaḥ || 2435 ||
[Analyze grammar]

pārśvasthā yādavāstasya vasudevapurogamāḥ || 2436 ||
[Analyze grammar]

uddhavapramukhā rājannāseduḥ kvacidatra vai || 2437 ||
[Analyze grammar]

anyavyāpārarahito bhūtātmā bhūtabhāvanaḥ || 2438 ||
[Analyze grammar]

vijahāra yathā rāmaḥ sugrīveṇa purā nṛpa || 2439 ||
[Analyze grammar]

madhyaṃdine mahāviṣṇuḥ śaineyena sahācyutaḥ || 2440 ||
[Analyze grammar]

vikrīḍya suciraṃ kṛṣna upāraṃsītsayādavaḥ || 2441 ||
[Analyze grammar]

dvāḥsthena vāritāḥ pūrvaṃ dvāryeva ca samāsthitāḥ || 2442 ||
[Analyze grammar]

idamantaramityeva viviśustāṃ sabhāṃ nṛpa || 2443 ||
[Analyze grammar]

yatayo dīrghatapasaḥ puraskṛtya tapodhanam || 2444 ||
[Analyze grammar]

durvāsasaṃ sumanaso dadṛśuryādaveśvaram || 2445 ||
[Analyze grammar]

golakrīḍāsamāyuktaṃ karasaṃsthitagolakam || 2446 ||
[Analyze grammar]

vikṣipantaṃ jagannāthaṃ pādāṅguṣṭhena golakam || 2447 ||
[Analyze grammar]

padmapatraviśālākṣaṃ vīkṣantaṃ sātyakiṃ harim || 2448 ||
[Analyze grammar]

ekenākṣṇā hlādayantaṃ pareṇālokya golakam || 2449 ||
[Analyze grammar]

yatayaśca mahārāja pratyadṛśyanta tatpuraḥ || 2450 ||
[Analyze grammar]

vṛṣṇayaḥ puṇḍarīkākṣaḥ sātyakirbalabhadrakaḥ || 2451 ||
[Analyze grammar]

vasudevastathākrūra ugrasenastathā nṛpaḥ || 2452 ||
[Analyze grammar]

anye ca yādavāḥ sarve saṃbhramaṃ pratipedire || 2453 ||
[Analyze grammar]

idaṃ kimidamityevaṃ vyāsaktamanaso'bhavan || 2454 ||
[Analyze grammar]

pṛṣṭhato'pyanugacchantaṃ didhakṣantaṃ jagattrayam || 2455 ||
[Analyze grammar]

ardhakaupīnavasanaṃ smarantaṃ kamapi dvijam || 2456 ||
[Analyze grammar]

antastāpasamāyuktaṃ chinnadaṇḍadharaṃ yatim || 2457 ||
[Analyze grammar]

atijvalantaṃ roṣeṇa haṃsāsāditakalmaṣam || 2458 ||
[Analyze grammar]

netrotthitamahāvahniṃ prekṣantaṃ yādaveśvaram || 2459 ||
[Analyze grammar]

durvāsasaṃ te dadṛśurbhītā yādavasattamāḥ || 2460 ||
[Analyze grammar]

kiṃ kariṣyatyasau kruddhaḥ kiṃ vā vakṣyati naḥ prabhuḥ || 2461 ||
[Analyze grammar]

iti prāñjalayaḥ sarve yādavāḥ saṃprapedire || 2462 ||
[Analyze grammar]

idamāsanamityevaṃ kiṃcidūcuśca vṛṣṇayaḥ || 2463 ||
[Analyze grammar]

tataḥ kṛṣṇo hṛṣīkeśaḥ kiṃcidutplutya tatpuraḥ || 2464 ||
[Analyze grammar]

idamāsanamityevaṃ sthīyatāmiha nirvṛtaḥ || 2465 ||
[Analyze grammar]

ahamatra sthito vipra kiṃ karomīti cābravīt || 2466 ||
[Analyze grammar]

tataḥ kiṃcidivāsīna āsane yativigrahaḥ || 2467 ||
[Analyze grammar]

āsane saṃsthite tasminyatayo vītamatsarāḥ || 2468 ||
[Analyze grammar]

āsanāni yathāyogaṃ bhejire nirvṛtāḥ kila || 2469 ||
[Analyze grammar]

arghyādisamudācāraṃ cakre kṛṣṇaḥ kirīṭabhṛt || 2470 ||
[Analyze grammar]

āha bhūyo hṛṣīkeśo yatiṃ durvāsasaṃ prabhum || 2471 ||
[Analyze grammar]

kimarthaṃ brūhi viprendra asminpratyāgamo hi vaḥ || 2472 ||
[Analyze grammar]

dṛṣṭaṃ vāpyatha vā kiṃcitkāraṇaṃ vo'sti vā mahat || 2473 ||
[Analyze grammar]

saṃnyāsino dvijaśreṣṭhā yūyaṃ vigatakalmaṣāḥ || 2474 ||
[Analyze grammar]

niḥspṛhāśca sadā yūyamasmatto dvijapuṅgavāḥ || 2475 ||
[Analyze grammar]

prārthyaṃ nāma na caivāsti spṛhā naivāsti vo yataḥ || 2476 ||
[Analyze grammar]

spṛhāpreritakarmāṇaḥ kṣatriyānyānti suvratāḥ || 2477 ||
[Analyze grammar]

nirūpyamāṇamasmābhirvipra kiṃcinna dṛśyate || 2478 ||
[Analyze grammar]

na jāne kāraṇaṃ brahmanyuṣmadāgamanaṃ prati || 2479 ||
[Analyze grammar]

etāvatā cānumeyaṃ kiṃcitkāraṇamasti hi || 2480 ||
[Analyze grammar]

tadbrūhi yadi vidyeta tvatto jñāsyāmahe vayam || 2481 ||
[Analyze grammar]

ityuktavati deveśe cakrapāṇau janārdane || 2482 ||
[Analyze grammar]

tasyāpi rājanviprasya bhūyaḥ kopo mahānabhūt || 2483 ||
[Analyze grammar]

tasmādabhyadhikaḥ pūrvātkopaḥ saṃjāyate mahān || 2484 ||
[Analyze grammar]

didhakṣanniva lokāṃstrīnbhakṣayanniva paśyataḥ || 2485 ||
[Analyze grammar]

roṣaraktekṣaṇaḥ kruddho hasanniva dahanniva || 2486 ||
[Analyze grammar]

uvāca vacanaṃ viṣṇuṃ durvāsāḥ krodhamūrchitaḥ || 2487 ||
[Analyze grammar]

na jāna iti kasmāttvaṃ brūṣe no yādaveśvara || 2488 ||
[Analyze grammar]

jānāmi tvāmahaṃ deva vañcayanniva bhāṣase || 2489 ||
[Analyze grammar]

purātanā vayaṃ viṣṇo pūrvavṛttāntavedinaḥ || 2490 ||
[Analyze grammar]

tathā hi devadevo'si māyāmānuṣadehavān || 2491 ||
[Analyze grammar]

nigūhase prabhurataḥ kasmānno jagatīpate || 2492 ||
[Analyze grammar]

so'si brahmavidāṃ mūrtistadetatparamaṃ padam || 2493 ||
[Analyze grammar]

yadavyaktaṃ paraṃ brahma yacca jñātā vayaṃ purā || 2494 ||
[Analyze grammar]

yato viśvamidaṃ bhūtaṃ tadetatparamaṃ padaṃ || 2495 ||
[Analyze grammar]

yacca sthūlaṃ vijānanti purā tattvena cetasā || 2496 ||
[Analyze grammar]

purāvido'tha viśveśa tadetatparamaṃ vapuḥ || 2497 ||
[Analyze grammar]

karmaṇā prāpyate yattu yatsmṛtvā nirvṛtā vayam || 2498 ||
[Analyze grammar]

pratyakṣamapi yad rūpaṃ naiva jānanti māṇuṣāḥ || 2499 ||
[Analyze grammar]

na hi mūḍhadhiyo deva na vayaṃ tādṛśā hare || 2500 ||
[Analyze grammar]

na jāna iti kasmāttvaṃ kimataḥ sāhasaṃ vacaḥ || 2501 ||
[Analyze grammar]

ye hi mūlaṃ vijānanti teṣāṃ patravivecanam || 2502 ||
[Analyze grammar]

kurvataḥ kiṃ phalaṃ deva tava keśiniṣūdana || 2503 ||
[Analyze grammar]

vedānte prathitaṃ tejastava cedaṃ vibhāvyate || 2504 ||
[Analyze grammar]

yacca vijñānatṛptāstu yogino vītakalmaṣāḥ || 2505 ||
[Analyze grammar]

paśyanti hṛtsaroje hi tadevedaṃ vapuḥ prabho || 2506 ||
[Analyze grammar]

vedairyadgīyate tejo brahmeti pravibhajyate || 2507 ||
[Analyze grammar]

tadevedaṃ vijāne'haṃ rūpamaiśvaramīśvara || 2508 ||
[Analyze grammar]

vaiṣṇavaṃ paramaṃ teja iti vedeṣu paṭhyate || 2509 ||
[Analyze grammar]

avagacchāmyahaṃ viṣṇo tadevedaṃ vapustava || 2510 ||
[Analyze grammar]

ya omityucyate śabdo yasya vāgiti gīyate || 2511 ||
[Analyze grammar]

sa evāsi prabho viṣṇo na jāna iti mā vada || 2512 ||
[Analyze grammar]

parokṣaṃ yadi kiṃcitsyāttava vaktuṃ prayujyate || 2513 ||
[Analyze grammar]

na jāna iti govinda mā vadīḥ sāhasaṃ hare || 2514 ||
[Analyze grammar]

viśvaṃ yataḥ prādurāsīd yasmiṃl līnaṃ kṣaye sati || 2515 ||
[Analyze grammar]

idaṃ tadaiśvaraṃ tejastvavagacchāmi keśava || 2516 ||
[Analyze grammar]

kartā tvaṃ bhūtabhavyeśa pratibhāsi sadā hṛdi || 2517 ||
[Analyze grammar]

yad yad rūpaṃ smarennityaṃ tattadevāsi me hṛdi || 2518 ||
[Analyze grammar]

vāyureva sadā viṣṇuriti me dhīyate matiḥ || 2519 ||
[Analyze grammar]

tadā tad rūpamevāsi hṛnmadhye saṃsthito vibho || 2520 ||
[Analyze grammar]

ākāśo viṣṇurityeva kadāciddhīyate matiḥ || 2521 ||
[Analyze grammar]

tadā tad rūpamevāsi hṛnmadhye saṃsthito vibho || 2522 ||
[Analyze grammar]

pṛthivī viṣṇurityetatkadāciddhīyate matiḥ || 2523 ||
[Analyze grammar]

tadā pārthivarūpo'si pratibhāsi sadā mama || 2524 ||
[Analyze grammar]

raso'yaṃ deva ityeva kadāciccintyate mayā || 2525 ||
[Analyze grammar]

tadā rasātmanā viṣṇo hṛnmadhye saṃsthito vibho || 2526 ||
[Analyze grammar]

yadā tvaṃ teja ityeva smartā syāṃ puruṣottama || 2527 ||
[Analyze grammar]

yadā tadrūpasaṃpannaḥ pratibhāsi sadā hṛdi || 2528 ||
[Analyze grammar]

candramā harirityeva tadā cāndramasaṃ vapuḥ || 2529 ||
[Analyze grammar]

nirīkṣaṃścakṣuṣā deva tataḥ prīto'smi keśava || 2530 ||
[Analyze grammar]

yadā sauraṃ vapuriti smartā syāṃ jagatīpate || 2531 ||
[Analyze grammar]

tadā tadbhāvanāyogātsūrya eva virājase || 2532 ||
[Analyze grammar]

tasmātsarvaṃ tvamevāsi niścitā matirīdṛśī || 2533 ||
[Analyze grammar]

ato na jāne'hamiti vaktuṃ neśo janārdana || 2534 ||
[Analyze grammar]

ityarthe saṃsthito viṣṇo pīḍāṃ no naiva cintyase || 2535 ||
[Analyze grammar]

atyantaduḥkhitā viṣṇo vayaṃ tvāmanu saṃsthitāḥ || 2536 ||
[Analyze grammar]

īdṛśīyamavasthā no naināṃ smartāsi keśava || 2537 ||
[Analyze grammar]

tatpunarbhāgadheyaṃ no naṣṭamityeva cintaye || 2538 ||
[Analyze grammar]

mandabhāgyā vayaṃ viṣṇo yato no na smareḥ prabho || 2539 ||
[Analyze grammar]

kaucitkṣatriyadāyādau girīśavaragarvitau || 2540 ||
[Analyze grammar]

nāmnā ca haṃsaḍibhakau bādhete no janārdana || 2541 ||
[Analyze grammar]

gārhasthyaṃ hi sadā śreyo vadantāviti keśava || 2542 ||
[Analyze grammar]

itaścetaśca dhāvantau vadantau bahu kilbiṣam || 2543 ||
[Analyze grammar]

ayuktaṃ bahu bhāṣantau dharṣayantau ca naḥ sadā || 2544 ||
[Analyze grammar]

idamanyatkṛtaṃ deva asahyaṃ pāpamucyate || 2545 ||
[Analyze grammar]

paśyedaṃ bahudhā deva bhinnaṃ bhinnaṃ sahasraśaḥ || 2546 ||
[Analyze grammar]

śikyaṃ ca dāravaṃ pātraṃ dvidalānveṇukānbahūn || 2547 ||
[Analyze grammar]

idamapyaparaṃ paśya tayoḥ sāhasaceṣṭitam || 2548 ||
[Analyze grammar]

kaupīnaṃ bahudhā chinnaṃ tadasmākaṃ mahaddhanam || 2549 ||
[Analyze grammar]

kṛtaṃ kapālamātreṇa kamaṇḍalu jagadguro || 2550 ||
[Analyze grammar]

tvaṃ tu no rakṣase nityaṃ kṣātravṛttaṃ samāśritaḥ || 2551 ||
[Analyze grammar]

citraṃ citramidaṃ deva rakṣasyeva divāniśam || 2552 ||
[Analyze grammar]

kiṃ kariṣyāmi mandātmā mandabhāgyā vayaṃ vibho || 2553 ||
[Analyze grammar]

kiṃ naḥ śaraṇamadyaiva tadbrūhi jagatīpate || 2554 ||
[Analyze grammar]

jīvantau tau yadi syātāṃ naṣṭā lokā ime trayaḥ || 2555 ||
[Analyze grammar]

na viprā na ca rājāno na vaiśyā na ca pādajāḥ || 2556 ||
[Analyze grammar]

atyantabalinau mattau tīkṣṇadaṇḍadharau nṛpau || 2557 ||
[Analyze grammar]

na tayoḥ purataḥ sthātuṃ śaktā devāḥ savāsavāḥ || 2558 ||
[Analyze grammar]

na ca bhīṣmo na vā rājā bāhlīko bhīmavikramaḥ || 2559 ||
[Analyze grammar]

yo hi vīro jarāsaṃdhaḥ kṣatriyāṇāṃ bhayaṃkaraḥ || 2560 ||
[Analyze grammar]

naiva ca prāyaśaḥ sthātuṃ girīśavaradarpiṇoḥ || 2561 ||
[Analyze grammar]

tayoḥ śakto hare kṛṣṇa nityamapratisaṅginoḥ || 2562 ||
[Analyze grammar]

tasmāttvaṃ jahi tau vīrau rakṣa lokānimānprabho || 2563 ||
[Analyze grammar]

anyathā rakṣasītyevaṃ śabdo vyartho'tra jāyate || 2564 ||
[Analyze grammar]

bahunātra kimuktena rakṣa rakṣa jagattrayam || 2565 ||
[Analyze grammar]

ityuktvā virarāmaiva durvāsāḥ krodhamūrchitaḥ || 2566 ||
[Analyze grammar]

vaiśaṃpāyana uvāca yatervacanamākarṇya mandamucchvasya keśavaḥ || 2567 ||
[Analyze grammar]

durvāsasaṃ samālokya babhāṣe yādaveśvaraḥ || 2568 ||
[Analyze grammar]

kṣantavyaṃ bhavatā pūrvaṃ doṣa eṣa mamaiva hi || 2569 ||
[Analyze grammar]

śṛṇu vākyaṃ mamaitattu śrutvā kṣamaparo bhava || 2570 ||
[Analyze grammar]

jeṣyāmi tau raṇe vipra haṃsaṃ ḍibhakameva ca || 2571 ||
[Analyze grammar]

girīśo vā varaṃ dadyācchakro vā dhanado'pi vā || 2572 ||
[Analyze grammar]

yamo vā varuṇo vāpi brahmā vātha caturmukhaḥ || 2573 ||
[Analyze grammar]

sabalau sānugau hatvā punardāsyāmi vo ratim || 2574 ||
[Analyze grammar]

satyenaiva śapāmyadya mā roṣavaśamanvagāḥ || 2575 ||
[Analyze grammar]

rakṣāṃ vo'haṃ kariṣyāmi hatvā tau ca nṛpādhamau || 2576 ||
[Analyze grammar]

jānāmi tau durātmānau yuṣmaddoṣakarau hi tau || 2577 ||
[Analyze grammar]

śrutaṃ ca pūrvamasmābhistīkṣṇadaṇḍadharāviti || 2578 ||
[Analyze grammar]

atyantabalinau mattau girīśavaradarpitau || 2579 ||
[Analyze grammar]

nālpaprayatnasaṃsādhyau jarāsaṃdhahitaiṣiṇau || 2580 ||
[Analyze grammar]

prāṇānapi tayo rājā dāsyatyeva na saṃśayaḥ || 2581 ||
[Analyze grammar]

jarāsaṃdho mahīpālo vinānena yatemahi || 2582 ||
[Analyze grammar]

jaye tayorvipravarya tatra śreyo bhaveta naḥ || 2583 ||
[Analyze grammar]

yatra yatra ca tau gatvā sthitāvityanuśuśruma || 2584 ||
[Analyze grammar]

tatra tatra ca hantāhaṃ nātra kāryā vicāraṇā || 2585 ||
[Analyze grammar]

gacchadhvaṃ yatayaḥ svairaṃ nijakāryaparāyaṇāḥ || 2586 ||
[Analyze grammar]

acireṇaiva kālena jeṣyāmi raṇapuṅgavau || 2587 ||
[Analyze grammar]

tataḥ prītaḥ prasannātmā yādaveśvaramāha saḥ || 2588 ||
[Analyze grammar]

svastyastu bhavate kṛṣṇa jagatāṃ svasti sarvadā || 2589 ||
[Analyze grammar]

kiṃ nu nāma jagannātha duḥsādhyaṃ tava keśava || 2590 ||
[Analyze grammar]

trilokeśa tridhāmāsi sargasaṃhārakārakaḥ || 2591 ||
[Analyze grammar]

devānāmapi deveśa sarvatra samadarśanaḥ || 2592 ||
[Analyze grammar]

viṣṇo deva hare kṛṣṇa namaste cakrapāṇaye || 2593 ||
[Analyze grammar]

namaḥ svabhāvaśuddhāya śuddhāya niyatāya ca || 2594 ||
[Analyze grammar]

śabdāgocara deveśa namaste bhaktavatsala || 2595 ||
[Analyze grammar]

ajñānādatha vā jñānād yanmayoktaṃ kṣamasva tat || 2596 ||
[Analyze grammar]

tvamevāhaṃ jagannātha nāvayorantaraṃ pṛthak || 2597 ||
[Analyze grammar]

ataḥ kṣamasva bhagavan kṣamāsārā hi sādhavaḥ || 2598 ||
[Analyze grammar]

bhagavānuvāca kṣantavyaṃ bhavatā vipra kṣamāsārā vayaṃ sadā || 2599 ||
[Analyze grammar]

saṃnyāsinaḥ kṣamāsārāḥ kṣamā teṣāṃ paraṃ balam || 2600 ||
[Analyze grammar]

kṣamā mokṣakarī nityaṃ tattvajñānamiva dvija || 2601 ||
[Analyze grammar]

kṣamā dharmaḥ kṣamā satyaṃ kṣamā dānaṃ kṣamā yaśaḥ || 2602 ||
[Analyze grammar]

kṣamā svargasya sopānamiti vedavido viduḥ || 2603 ||
[Analyze grammar]

tasmātsarvaprayatnena kṣamāṃ pālayata svakām || 2604 ||
[Analyze grammar]

pratyakṣajñānasaṃyuktā yūyaṃ sarve yatīśvarāḥ || 2605 ||
[Analyze grammar]

ete te yatayo viprāḥ pūjanīyā mayādya vai || 2606 ||
[Analyze grammar]

bhoktavyā yatayo viprā bhikṣukāḥ sarva eva hi || 2607 ||
[Analyze grammar]

tatheti te pratijñāya bhoktumaicchan harergṛhe || 2608 ||
[Analyze grammar]

tataḥ svabhavanaṃ viṣṇuḥ praviśya harirīśvaraḥ || 2609 ||
[Analyze grammar]

caturvidhaṃ tadāhāraṃ kārayitvā yathāvidhi || 2610 ||
[Analyze grammar]

bhojayāmāsa tān sarvānyatīnyativarārcitaḥ || 2611 ||
[Analyze grammar]

chittvā chittvā ca deveśo dukūlāni mṛdūni saḥ || 2612 ||
[Analyze grammar]

dadau tebhyastadā viṣṇuḥ sarvebhyo janamejaya || 2613 ||
[Analyze grammar]

te ca prītā yathāyogaṃ yataḥ pūrvaṃ tato gatāḥ || 2614 ||
[Analyze grammar]

vaiśaṃpāyana uvāca durvāsāstvatha tatraiva nāradena sahāyavān || 2615 ||
[Analyze grammar]

cintayanbrahmaṇastattvaṃ vijahāra yathāsukham || 2616 ||
[Analyze grammar]

bhagavānapi govindastayorvadhamamanyata || 2617 ||
[Analyze grammar]

tatastau haṃsaḍibhakau tasmin kāle mahīpate || 2618 ||
[Analyze grammar]

brahmadattaṃ mahīpālaṃ pitaraṃ vīryaśālinam || 2619 ||
[Analyze grammar]

prāvocatāmidaṃ vākyaṃ sāmantajanasaṃsadi || 2620 ||
[Analyze grammar]

rājasūyaṃ mahāyajñaṃ pitaḥ kuru suyantritaḥ || 2621 ||
[Analyze grammar]

asminmāsi nṛpaśreṣṭha yatāmo yajñasiddhaye || 2622 ||
[Analyze grammar]

āvāṃ te'dya mahārāja diśāṃ vijayatatparau || 2623 ||
[Analyze grammar]

yatiṣyāvo balaiḥ sārdhaṃ rathairaśvairgajairapi || 2624 ||
[Analyze grammar]

saṃbhārā yajñasiddhyarthamānetavyā nṛpottama || 2625 ||
[Analyze grammar]

tatheti sa mahārājo brahmadatto'bravīttadā || 2626 ||
[Analyze grammar]

janārdanastu viprendro dṛṣṭvā sāhasatatparau || 2627 ||
[Analyze grammar]

aśakyamiti manvāno vayasyaṃ haṃsamabravīt || 2628 ||
[Analyze grammar]

śṛṇu haṃsa vaco mahyaṃ śrutvā niścitya vīryavān || 2629 ||
[Analyze grammar]

āyuṣman sāhasaṃ kartuṃ niścito'si nṛpottama || 2630 ||
[Analyze grammar]

sthite bhīṣme jarāsaṃdhe bāhlīke ca nṛpottame || 2631 ||
[Analyze grammar]

kiṃ ca vīreṣu sarveṣu yādaveṣu nṛpottama || 2632 ||
[Analyze grammar]

bhīṣmo hi balavānvṛddhaḥ satyasaṃdho jitendriyaḥ || 2633 ||
[Analyze grammar]

triḥsaptakṛtvaḥ pṛthivīṃ yo jigāya bhṛgūttamaḥ || 2634 ||
[Analyze grammar]

taṃ yuddhe jitavānbhīṣmaḥ sarvakṣatrasya paśyataḥ || 2635 ||
[Analyze grammar]

jarāsaṃdhasya yadvīryaṃ tadbhavānvetti saṃyuge || 2636 ||
[Analyze grammar]

vṛṣṇivīrāstu te sarve kṛtāstrā yuddhadurmadāḥ || 2637 ||
[Analyze grammar]

tatra kṛṣṇo hṛṣīkeśo jitaśatruḥ kṛtī sadā || 2638 ||
[Analyze grammar]

jarāsaṃdhena sahitaḥ sadā yuddhe jitaśramaḥ || 2639 ||
[Analyze grammar]

pramukhe tasya na sthātuṃ śakto jīvannṛpottama || 2640 ||
[Analyze grammar]

balabhadrastathā mattaḥ kruddho yadi bhavedbalī || 2641 ||
[Analyze grammar]

lokānimān samāhartuṃ śaknotīti matirmama || 2642 ||
[Analyze grammar]

tathā ca sātyakirvīraḥ śakto jetuṃ raṇe ripūn || 2643 ||
[Analyze grammar]

tathānye yādavāḥ sarve kṛṣṇamāśritya daṃśitāḥ || 2644 ||
[Analyze grammar]

asmābhiśca kṛtaḥ pūrvaṃ virodho yatibhiḥ saha || 2645 ||
[Analyze grammar]

durvāsā yatibhiḥ sārdhaṃ gato draṣṭuṃ sa keśavam || 2646 ||
[Analyze grammar]

iti śrutaṃ nṛpaśreṣṭha brāhmaṇādbhoktumāgatāt || 2647 ||
[Analyze grammar]

tathā sati yathā sidhyettathā cintyaṃ ca mantribhiḥ || 2648 ||
[Analyze grammar]

tataḥ paścādvidhāsyāmo rājasūyaṃ mahākratum || 2649 ||
[Analyze grammar]

haṃsa uvāca ko nāma bhīṣmo mandātmā vṛddho hīnabalaḥ sadā || 2650 ||
[Analyze grammar]

āvayoḥ purataḥ sthātuṃ śaktaḥ kila sa vṛddhakaḥ || 2651 ||
[Analyze grammar]

yādavā iti citraṃ naḥ śaktāḥ sthātuṃ raṇe dvija || 2652 ||
[Analyze grammar]

kaśca kṛṣṇaḥ puraḥ sthātuṃ baladevaśca mattakaḥ || 2653 ||
[Analyze grammar]

śaineyaścāpi viprendra sthātuṃ nālaṃ vicitratā || 2654 ||
[Analyze grammar]

jarāsaṃdhastu dharmātmā bandhureva sadā mama || 2655 ||
[Analyze grammar]

gaccha vipra yaduśreṣṭhaṃ brūhi madvacanāttvaran || 2656 ||
[Analyze grammar]

dīyatāṃ karasarvasvaṃ yajñārthaṃ lavaṇaṃ bahu || 2657 ||
[Analyze grammar]

lavaṇāni bahūnyāśu gṛhya keśava māciram || 2658 ||
[Analyze grammar]

āgaccha tvaritaṃ kṛṣṇa na te kāryaṃ vilambanam || 2659 ||
[Analyze grammar]

iti brūhi yaduśreṣṭhaṃ yāhi tvaritavikramaḥ || 2660 ||
[Analyze grammar]

na brūyāścottaraṃ vipra śapeyaṃ tvāṃ priyo'si me || 2661 ||
[Analyze grammar]

mitrabhāvādidaṃ brūhi śapāmi tvāṃ punaḥ punaḥ || 2662 ||
[Analyze grammar]

iti saṃcodito vipro nottaraṃ pratyabhāṣata || 2663 ||
[Analyze grammar]

mitrabhāvāttathā rājan snehācca janamejaya || 2664 ||
[Analyze grammar]

janārdanastu dharmātmā nityaṃ gantuṃ samudyataḥ || 2665 ||
[Analyze grammar]

adya śvo vā paraśvo vā gacchāmīti yateta saḥ || 2666 ||
[Analyze grammar]

devaṃ draṣṭuṃ jagadyoniṃ śaṅkhacakragadādharam || 2667 ||
[Analyze grammar]

eka eva ca dharmātmā hayamāruhya satvaram || 2668 ||
[Analyze grammar]

prātareva jagāmāśu draṣṭuṃ dvāravatīṃ dvijaḥ || 2669 ||
[Analyze grammar]

hariṃ kṛṣṇaṃ hṛṣīkeśaṃ manasā saṃsmarandvijaḥ || 2670 ||
[Analyze grammar]

prabhuṃ kṛṣṇaṃ hṛṣīkeśaṃ manasā saṃsmaran harim || 2670 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tataḥ prāyāddhariṃ draṣṭuṃ brāhmaṇo brahmavittamaḥ || 2671 ||
[Analyze grammar]

hayenaikena rājendra tvaritaṃ sa yayau nṛpa || 2672 ||
[Analyze grammar]

yathā nidāghasamaye sūryāṃśuparipīḍitaḥ || 2673 ||
[Analyze grammar]

pāntho yāti jalaṃ dṛṣṭvā tvaritaṃ tatpipāsayā || 2674 ||
[Analyze grammar]

dhāvatyeva tathā vipro hariṃ draṣṭuṃ janārdanam || 2675 ||
[Analyze grammar]

gacchan sa cintayāmāsa codayan hayamuttamam || 2676 ||
[Analyze grammar]

haṃsa eva yathā nityaṃ kuryātpriyahitaṃ mama || 2677 ||
[Analyze grammar]

tathā hi preṣitastena hariṃ paśyetyahaṃ prabhum || 2678 ||
[Analyze grammar]

ahameva sadā dhanyo matto hyabhyadhiko na ca || 2679 ||
[Analyze grammar]

yato drakṣyāmyahaṃ viṣṇuṃ vasantaṃ dvārakāpure || 2680 ||
[Analyze grammar]

sā hi me jananī dhanyā hariṃ dṛṣṭvā punargatam || 2681 ||
[Analyze grammar]

kṛtārthaṃ sarvathā putraṃ drakṣyatyeṣā manasvinī || 2682 ||
[Analyze grammar]

mukhamunnidrahemābja kiñjalkasadṛśaprabham || 2683 ||
[Analyze grammar]

drakṣyāmi devadevasya cakriṇaḥ śārṅgadhanvanaḥ || 2684 ||
[Analyze grammar]

vapurdrakṣyāmyahaṃ viṣṇornīlotpaladalacchavi || 2685 ||
[Analyze grammar]

śaṅkhacakragadāśārṅga vanamālāvibhūṣitam || 2686 ||
[Analyze grammar]

netre te devadevasya padmakiñjalkasaprabhe || 2687 ||
[Analyze grammar]

paśyāmyahamadīnātmā naṣṭaduḥkho'smi nirvṛtaḥ || 2688 ||
[Analyze grammar]

api drakṣyati yogātmā saumyenaiva svacakṣuṣā || 2689 ||
[Analyze grammar]

api vā matpriyaṃ brūyātsvasti ceti ca vā vadet || 2690 ||
[Analyze grammar]

drakṣyāmi cakriṇo varṣma antastrailokyasaṃyutam || 2691 ||
[Analyze grammar]

pādābjaṃ cakriṇo draṣṭuṃ tvarayatyeva māṃ manaḥ || 2692 ||
[Analyze grammar]

vakṣaḥsthalaṃ sadā viṣṇoḥ sphurad ratnaprabhāyutam || 2693 ||
[Analyze grammar]

paśyanniva ca gacchāmi smarannaniśamīśvaram || 2694 ||
[Analyze grammar]

pītakauśeyavasanaṃ lambahāravibhūṣitam || 2695 ||
[Analyze grammar]

īṣatsmitādharaṃ viṣṇuṃ paśyāmi ca punaḥ punaḥ || 2696 ||
[Analyze grammar]

smarataśca hare rūpaṃ lomaharṣo'yamīdṛśaḥ || 2697 ||
[Analyze grammar]

gacchataśca puro bhāti śaṅkhacakragadāsimān || 2698 ||
[Analyze grammar]

yātīva ca puro bhāti mahyaṃ devo jagadguruḥ || 2699 ||
[Analyze grammar]

eṣo'yamiti me vaktuṃ jihvā prasphuratīva tam || 2700 ||
[Analyze grammar]

idaṃ duḥkhataraṃ manye karaṃ dehīti yadvacaḥ || 2701 ||
[Analyze grammar]

idaṃ tatsāhasaṃ manye yadvacastasya bhūpateḥ || 2702 ||
[Analyze grammar]

haṃsasya karado viṣṇustadājñāparicārakaḥ || 2703 ||
[Analyze grammar]

tasya sarvaṃ puro gatvā vaktāhaṃ kila nirdayaḥ || 2704 ||
[Analyze grammar]

mūḍhānāmagraṇīrasmi nirlajjaśca tathā vadan || 2705 ||
[Analyze grammar]

karaṃ dehi hare viṣṇo haṃsasya yadupuṃgava || 2706 ||
[Analyze grammar]

lavaṇāni bahūnyāśu dātavyāni karātmanā || 2707 ||
[Analyze grammar]

iti vaktuṃ na me yuktaṃ puratastasya śārṅgiṇaḥ || 2708 ||
[Analyze grammar]

tathāpi mitrabhāvāttu vaktavyaṃ ghoramīdṛśam || 2709 ||
[Analyze grammar]

kaṣṭo hyayaṃ mitrabhāvo manuṣyāṇāṃ kṛtātmanām || 2710 ||
[Analyze grammar]

atha vā sarvavidviṣṇuḥ sarvasya hṛdi saṃsthitam || 2711 ||
[Analyze grammar]

jānātyeva sadā bhāvaṃ prāṇināṃ śobhane rataḥ || 2712 ||
[Analyze grammar]

tathā sati na me doṣo mitrabhāvo yato hyayam || 2713 ||
[Analyze grammar]

sarvathā rakṣatāṃ viṣṇurghoraṃ vaktuṃ yatasya me || 2714 ||
[Analyze grammar]

drakṣyāmyahaṃ jagannāthaṃ nīlakuñcitamūrdhajam || 2715 ||
[Analyze grammar]

kambugrīvādharaṃ viṣṇuṃ śrīvatsācchāditorasam || 2716 ||
[Analyze grammar]

sphuratpadmamahābāhuṃ ratnacchāyāvirājitam || 2717 ||
[Analyze grammar]

drakṣyāmi cakriṇaṃ viṣṇuṃ keśavaṃ yādaveśvaram || 2718 ||
[Analyze grammar]

acintyavibhavaṃ devaṃ bhūtabhavyabhavatprabhum || 2719 ||
[Analyze grammar]

ātmamāyaṃ jaganmāyaṃ drakṣyāmi jalaśāyinam || 2720 ||
[Analyze grammar]

kṛtārthaḥ sarvathā cāhaṃ bhavāmi vigatajvaraḥ || 2721 ||
[Analyze grammar]

adya me saphalaṃ janma sākṣātkṛtavato hariṃ || 2722 ||
[Analyze grammar]

adya me saphalā yajñāḥ sākṣātkṛtavato harim || 2723 ||
[Analyze grammar]

netre me saphale viṣṇuṃ paśyataśca jaganmayam || 2724 ||
[Analyze grammar]

prītimānastu me viṣṇurvakturghorasya karmaṇaḥ || 2725 ||
[Analyze grammar]

unmiṣannetrayugmena drakṣyāmyasakṛdīśvaram || 2726 ||
[Analyze grammar]

āmūlamastakaṃ viṣṇuṃ paśyāmi ca punaḥ punaḥ || 2727 ||
[Analyze grammar]

pibāmi netrayugmena vapuḥ kṛṣṇasya kevalam || 2728 ||
[Analyze grammar]

dhārayiṣyāmyahaṃ pāṃśuṃ tatpādaprabhavaṃ śivam || 2729 ||
[Analyze grammar]

tataḥ kṛtārthatāṃ yāsye svargamārgo hi tadrajaḥ || 2730 ||
[Analyze grammar]

meghagambhīranirghoṣaṃ śroṣyāmi ca hareḥ svaram || 2731 ||
[Analyze grammar]

pādābjaṃ cakriṇo viṣṇoḥ paśyāmi ca jagatpateḥ || 2732 ||
[Analyze grammar]

paśyāmīva harervaktraṃ pūrṇendusadṛśaprabham || 2733 ||
[Analyze grammar]

hareridaṃ jagadrūpaṃ paśyāmīva ca sarvataḥ || 2734 ||
[Analyze grammar]

prasīdatu sadā viṣṇurayuktaṃ vaktumicchataḥ || 2735 ||
[Analyze grammar]

ālolakuṇḍalayugaṃ haricandanacarcitam || 2736 ||
[Analyze grammar]

sphuratkeyūraratnārcirbāhudvayavirājitam || 2737 ||
[Analyze grammar]

savyoddhṛtamahāśaṅkhaṃ raśmijālavirājitam || 2738 ||
[Analyze grammar]

prodyadbhāskaravarṇābhaṃ cakrajvālāvabhāsitam || 2739 ||
[Analyze grammar]

projjvalatkaṅkaṇayutaṃ taptajāmbūnadāṅgadam || 2740 ||
[Analyze grammar]

pītakauśeyavasanaṃ vistīrṇoraskamacyutam || 2741 ||
[Analyze grammar]

kadā drakṣyāmi deveśamidānīmatha vānyadā || 2742 ||
[Analyze grammar]

sarvathā kṛtakṛtyo'haṃ yadvapurdraṣṭumudyataḥ || 2743 ||
[Analyze grammar]

namo mahyaṃ namo mahyaṃ yato draṣṭumahaṃ harim || 2744 ||
[Analyze grammar]

udyato'smi jagannāthaṃ balabhadrakṛtāspadam || 2745 ||
[Analyze grammar]

drakṣyāmyavaśyamadyaiva viṣṇuṃ jiṣṇuṃ jagadgurum || 2746 ||
[Analyze grammar]

śrīhārakaustubharucisphuritoruvakṣaḥ || 2747 ||
[Analyze grammar]

pītāmbaraṃ makarakuṇḍalapaṅkajākṣam || 2748 ||
[Analyze grammar]

kṛṣṇaṃ kirīṭadaracakragadordhvahastaṃ || 2749 ||
[Analyze grammar]

tejomayaṃ mama harervapurastu bhūtyai || 2750 ||
[Analyze grammar]

vedodadhau vividhaśāstramahābhiyoga || 2751 ||
[Analyze grammar]

niṣṇātaśuddhamatimandaramathyamāne || 2752 ||
[Analyze grammar]

uddyotamānamamarairaniśaṃ niṣevyaṃ || 2753 ||
[Analyze grammar]

nārāyaṇākhyamamṛtaṃ prapibāmi cādyam || 2754 ||
[Analyze grammar]

dhyeyaṃ mumukṣubhirameyamanādyanantaṃ || 2755 ||
[Analyze grammar]

sthūlaṃ susūkṣmataramekamanekamādyam || 2756 ||
[Analyze grammar]

jyotistrilokajanakaṃ tridaśaikavandyam || 2757 ||
[Analyze grammar]

akṣṇormamāstu satataṃ hṛdaye'cyutākhyam || 2758 ||
[Analyze grammar]

cintayanniti viprendro yayau dvāravatīṃ purīm || 2759 ||
[Analyze grammar]

matvā kṛtārthamātmānaṃ vāhayan hayamuttamam || 2760 ||
[Analyze grammar]

vaiśaṃpāyana uvāca sa niveditasarvasvo dvāḥsthena hi janārdanaḥ || 2761 ||
[Analyze grammar]

atha praviśya dharmātmā sudharmāṃ vai dvijottamaḥ || 2762 ||
[Analyze grammar]

apaśyaddevadeveśaṃ sudharmākṛtisaṃsthitam || 2763 ||
[Analyze grammar]

balabhadreṇa saṃyuktamadhyāsitamahāsanam || 2764 ||
[Analyze grammar]

agrataḥsthitaśaineyaṃ pārśvataḥsthitanāradam || 2765 ||
[Analyze grammar]

durvāsasā kṛtakathamugrasenapuraḥsaram || 2766 ||
[Analyze grammar]

gāyadgandharvamukhyaiśca nṛtyadapsarasāṃ gaṇaiḥ || 2767 ||
[Analyze grammar]

sevyamānaṃ mahārāja sūtamāgadhabandibhiḥ || 2768 ||
[Analyze grammar]

udgīyamānayaśasaṃ mādhavaṃ madhusūdanam || 2769 ||
[Analyze grammar]

udgīyamānaṃ vipraiśca sāmabhiḥ sāmagairharim || 2770 ||
[Analyze grammar]

dṛṣṭvā prītamanā viṣṇuṃ provāca pulakacchaviḥ || 2771 ||
[Analyze grammar]

nāmnā janārdano'smīti nanāma caraṇau hareḥ || 2772 ||
[Analyze grammar]

balabhadraṃ tato bhūyo vavande śirasā dvijaḥ || 2773 ||
[Analyze grammar]

dūto'smi devadeveśa haṃsasya ḍibhakasya ca || 2774 ||
[Analyze grammar]

iti bruvāṇaṃ viprendramidamāha sa mādhavaḥ || 2775 ||
[Analyze grammar]

āssvedaṃ viṣṭaraṃ pūrvaṃ paścādbūhi prayojanam || 2776 ||
[Analyze grammar]

tatheti cābravīdvipro mahadāsanamāsthitaḥ || 2777 ||
[Analyze grammar]

vācā saṃpūjya viprendramapṛcchatkuśalaṃ hariḥ || 2778 ||
[Analyze grammar]

brahmadattasya rājendra haṃsasya ḍibhakasya ca || 2779 ||
[Analyze grammar]

śrutaṃ cāpi tayorvīryaṃ tataḥ prīto dvijottama || 2780 ||
[Analyze grammar]

api vā kuśalaṃ vipra pitustava janārdana || 2781 ||
[Analyze grammar]

iti śrutvā giraṃ viṣṇostathetyāha janārdanaḥ || 2781 ||
[Analyze grammar]

saṃgatiśca girīśāttu śrutā me vīryatastayoḥ || 2782 ||
[Analyze grammar]

iti śrutvā giraṃ viṣṇostathetyāha janārdanaḥ || 2783 ||
[Analyze grammar]

kuśalaṃ brahmadattasya pituśca mama keśava || 2784 ||
[Analyze grammar]

tayoreva jagannātha haṃsasya ḍibhakasya ca || 2785 ||
[Analyze grammar]

bhagavānuvāca kimāhaturmahīpālau tau haṃsaḍibhakau nṛpau || 2786 ||
[Analyze grammar]

brūhi sarvamaśeṣeṇa nātra śaṅkā dvijottama || 2787 ||
[Analyze grammar]

vācyaṃ vāpyatha vāvācyaṃ kartavyamatha vetaram || 2788 ||
[Analyze grammar]

śrutvā tasya vidhāsyāmo yuktarūpaṃ dvijottama || 2789 ||
[Analyze grammar]

dūtasya sarvathā vipra na vācyāvācyakalpanā || 2790 ||
[Analyze grammar]

yatkarma rājanirdiṣṭaṃ tadvācyaṃ dūtajanmanā || 2791 ||
[Analyze grammar]

nātra śaṅkā tvayā kāryā vaktavyasyetarasya vā || 2792 ||
[Analyze grammar]

ato vada yathāproktaṃ tābhyāṃ mama janārdana || 2793 ||
[Analyze grammar]

keśavenaivamuktastu provācātho janārdanaḥ || 2794 ||
[Analyze grammar]

ajānanniva kiṃ brūṣe sarvaṃ pratyakṣadarśivān || 2795 ||
[Analyze grammar]

na cāsti te parokṣaṃ tu jagadvṛttāntamacyuta || 2796 ||
[Analyze grammar]

sarvaṃ hi manasā paśyan kiṃ tvamāttha vadeti mām || 2797 ||
[Analyze grammar]

vidvadbhirgīyase viṣṇo tvameva jagatīpate || 2798 ||
[Analyze grammar]

icchayā sarvamāpnoṣi dṛṣṭādṛṣṭavivecanam || 2799 ||
[Analyze grammar]

tvamevedaṃ jagatsarvaṃ jagacca tvayi tiṣṭhati || 2800 ||
[Analyze grammar]

na tvayā rahito hyekaḥ padārthaḥ sacarācaraḥ || 2801 ||
[Analyze grammar]

nāsti kiṃcidavedyaṃ te sarvago'si jagatpate || 2802 ||
[Analyze grammar]

tvamindraḥ sarvabhūtānāṃ rudraḥ saṃhārakarmakṛt || 2803 ||
[Analyze grammar]

rakṣitāsi sadā viṣṇo sarvalokasya mādhava || 2804 ||
[Analyze grammar]

saṃsārasya bhavān sraṣṭā kiṃ tvamāttha vadeti mām || 2805 ||
[Analyze grammar]

vidvadbhirgīyase viṣṇo jñānātmeti ca mādhava || 2806 ||
[Analyze grammar]

prāṇaṃ prāṇavidaḥ prāhustvāmeva puruṣottama || 2807 ||
[Analyze grammar]

śabdaṃ śabdavidaḥ prāhustvāmeva puruṣottama || 2808 ||
[Analyze grammar]

tathā sati hṛṣīkeśa kiṃ tvamāttha vadeti mām || 2809 ||
[Analyze grammar]

tathāpi śṛṇu deveśa codito'si yatastvayā || 2810 ||
[Analyze grammar]

vadetyasakṛdevaitattasmādvakṣyāmi mādhava || 2811 ||
[Analyze grammar]

rājasūyena yāgena brahmadatto'dya yakṣyati || 2812 ||
[Analyze grammar]

tadarthaṃ preṣitastābhyāṃ haṃsena ḍibhakena ca || 2813 ||
[Analyze grammar]

karārthaṃ yadumukhyebhyastava cāmantraṇāya ca || 2814 ||
[Analyze grammar]

lavaṇaṃ bahu deyaṃ te yajñārthaṃ tasya keśava || 2815 ||
[Analyze grammar]

ityarthaṃ preṣitastābhyāṃ karaṃ dehi tadājñayā || 2816 ||
[Analyze grammar]

idamapyaparaṃ tābhyāṃ uktaṃ śṛṇu jagatpate || 2817 ||
[Analyze grammar]

lavaṇāni bahūnyāśu pragṛhya tvarito bhavān || 2818 ||
[Analyze grammar]

āgacchatu tayo rājñoḥ seyaṃ keśava vāgvibho || 2819 ||
[Analyze grammar]

ityuktavati viprendre dūte tatra tayornṛpa || 2820 ||
[Analyze grammar]

prahasya suciraṃ kṛṣṇo babhāṣe dūtamīśvaraḥ || 2821 ||
[Analyze grammar]

śṛṇu dūta vaco mahyaṃ yuktamuktaṃ dvijottama || 2822 ||
[Analyze grammar]

karaṃ dadāmi tābhyāṃ tu karado'smi yato nṛpa || 2823 ||
[Analyze grammar]

dhārṣṭyaṃ etattayorvipra matto yattu karagrahaḥ || 2824 ||
[Analyze grammar]

aho dhārṣṭyamaho dhārṣṭyaṃ tayoḥ kṣatriyabījayoḥ || 2825 ||
[Analyze grammar]

idamaśrutapūrvaṃ me matto yastu karagrahaḥ || 2826 ||
[Analyze grammar]

ityuktvā keśavo dūtamidamāha sma yādavān || 2827 ||
[Analyze grammar]

hāsyametad yaduśreṣṭhā matto yattu karagrahaḥ || 2828 ||
[Analyze grammar]

yaṣṭāsau rājasūyasya brahmadatto mahīpatiḥ || 2829 ||
[Analyze grammar]

tau taṃ yājayitārau ca haṃso ḍibhaka eva ca || 2830 ||
[Analyze grammar]

voḍhā kila yaduśreṣṭhā lavaṇasya durātmanoḥ || 2831 ||
[Analyze grammar]

karado vāsudevo'haṃ jīvāmi yadusattamāḥ || 2832 ||
[Analyze grammar]

hāsyaṃ hāsyamidaṃ hāsyaṃ śṛṇudhvaṃ yādavā vacaḥ || 2833 ||
[Analyze grammar]

ityuktavati dāśārhe balabhadrapurogamāḥ || 2834 ||
[Analyze grammar]

yādavāḥ sarva evaite hāsāya samavasthitāḥ || 2835 ||
[Analyze grammar]

karadaḥ kṛṣṇa ityevaṃ bruvantaḥ sarvasātvatāḥ || 2836 ||
[Analyze grammar]

hāsaṃ mumucuratyarthaṃ talaṃ dattvā parasparam || 2837 ||
[Analyze grammar]

talaśabdo hāsyaśabdo rodasī paryapūrayat || 2838 ||
[Analyze grammar]

sa ca vipro nṛpaśreṣṭha nindayanmaitramātmanaḥ || 2839 ||
[Analyze grammar]

aho kaṣṭamaho kaṣṭaṃ dautyaṃ yatkṛtavānaham || 2840 ||
[Analyze grammar]

iti lajjāsamāviṣṭastūṣṇīmāsīdavāṅmukhaḥ || 2841 ||
[Analyze grammar]

vaiśaṃpāyana uvāca hāsaṃ kurvatsu teṣvevaṃ keśavaḥ keśisūdanaḥ || 2842 ||
[Analyze grammar]

uvāca vacanaṃ dūtaṃ gaccha madvacanāddvija || 2843 ||
[Analyze grammar]

tāvitthaṃ haṃsaḍibhakau brūhi tvaritavikrama || 2844 ||
[Analyze grammar]

bāṇairdāsyāmi niśitaiḥ śārṅgamuktaiḥ śilāśitaiḥ || 2845 ||
[Analyze grammar]

navanītāttakusumaiḥ kaṅkapatraiḥ suvājitaiḥ || 2846 ||
[Analyze grammar]

asinā vātha dāsyāmi niśitena mahātmanoḥ || 2847 ||
[Analyze grammar]

śiro vaśchetsyate cakraṃ matkaraprahitaṃ bali || 2848 ||
[Analyze grammar]

yo varaṃ dattavāñcharvo yuvayordhārṣṭyakāraṇam || 2849 ||
[Analyze grammar]

sa eva rakṣitā vāṃ syāttaṃ jitvā vā nihanmyaham || 2850 ||
[Analyze grammar]

deśo'yaṃ saṃvidhātavyo yatra naḥ saṃgatirbhavet || 2851 ||
[Analyze grammar]

tatra gantā tathā cāsmi sabalaḥ sahasainikaḥ || 2852 ||
[Analyze grammar]

bhavantau nirbhayau bhūtvā gacchetāṃ sabalau nṛpau || 2853 ||
[Analyze grammar]

puṣkare vā prayāge vā mathurāyāmathāpi vā || 2854 ||
[Analyze grammar]

tatrāhaṃ sabalo yātā nātra kāryā vicāraṇā || 2855 ||
[Analyze grammar]

atha vā mitrabhāvācca vaktumevaṃ tvamakṣamaḥ || 2856 ||
[Analyze grammar]

na śakyaṃ yattvayā vaktuṃ tattu vakṣyati sātyakiḥ || 2857 ||
[Analyze grammar]

tvayā saha tato gatvā sākṣibhūto bhava dvija || 2858 ||
[Analyze grammar]

idaṃ ca jāne viprendra sneho mama sadā tvayi || 2859 ||
[Analyze grammar]

tena tvaṃ vijayī bhūyāḥ saṃsāre duḥkhasaṃkule || 2860 ||
[Analyze grammar]

matkathāparamo nityaṃ sadā bhava janārdana || 2861 ||
[Analyze grammar]

vaiśaṃpāyana uvāca ityuktvā brāhmaṇaṃ kṛṣṇaḥ sātyakiṃ punarāha ca || 2862 ||
[Analyze grammar]

gaccha śaineya vipreṇa brūhi madvacanāttayoḥ || 2863 ||
[Analyze grammar]

yanmayoktamaśeṣeṇa vada gatvā tayoryado || 2864 ||
[Analyze grammar]

yathā naḥ saṃgatiryuddhe tathā vada balād yado || 2865 ||
[Analyze grammar]

dhanurādāya gaccha tvaṃ baddhagodhāṅgulitravān || 2866 ||
[Analyze grammar]

ekenāśvena gaccha tvamasahāyo yadūttama || 2867 ||
[Analyze grammar]

sātyakistaṃ tathetyuktvā hayamāruhya śīghragam || 2868 ||
[Analyze grammar]

gantumaicchattato rājannasahāyaḥ sa sātyakiḥ || 2869 ||
[Analyze grammar]

janārdanaṃ visṛjyāśu dūtaṃ taṃ yādaveśvaraḥ || 2870 ||
[Analyze grammar]

aho dhārṣṭyamaho dārṣṭyamityuvāca janārdanaḥ || 2871 ||
[Analyze grammar]

namaskṛtya tato dūto mādhavaṃ yādaveśvaram || 2872 ||
[Analyze grammar]

sa yayau sālvanagaraṃ śaineyena saha dvijaḥ || 2873 ||
[Analyze grammar]

tataḥ praviśya dharmātmā brāhmaṇo brahmavittamaḥ || 2874 ||
[Analyze grammar]

āsanaṃ mahadāsthāya visṛjya yadave punaḥ || 2875 ||
[Analyze grammar]

āste yathāsukhaṃ vipraḥ śaineyena samanvitaḥ || 2876 ||
[Analyze grammar]

atha taṃ haṃsaḍibhayordarśayāmāsa sātyakim || 2877 ||
[Analyze grammar]

dūto'yaṃ sātyakiḥ prāptaḥ savyo bāhurayaṃ hareḥ || 2878 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā haṃsaḥ prāha vacastadā || 2879 ||
[Analyze grammar]

śrutyā samāgataḥ pūrvamadya dṛṣṭo mayā tvasau || 2880 ||
[Analyze grammar]

dhanurvede ca vede ca śastraśāstre tathaiva ca || 2881 ||
[Analyze grammar]

nipuṇo'yaṃ sadā śūra ityevamanuśuśrumaḥ || 2882 ||
[Analyze grammar]

adya dṛṣṭipathaṃ prāptaḥ prītiṃ me vidadhātyasau || 2883 ||
[Analyze grammar]

kuśalaṃ vāsudevasya baladevasya cāpi vā || 2884 ||
[Analyze grammar]

kuśalāḥ sātvatāḥ sarve ugrasenapurogamāḥ || 2885 ||
[Analyze grammar]

tatheti sātyakiḥ prāha mandamunmiṣitānanaḥ || 2886 ||
[Analyze grammar]

tato janārdanaṃ prāha haṃso vākyaviśāradaḥ || 2887 ||
[Analyze grammar]

api dṛṣṭastvayā cakrī siddhaṃ naḥ kāryamīhitam || 2888 ||
[Analyze grammar]

vada sarvamaśeṣeṇa mā vṛthā kālamatyagāḥ || 2889 ||
[Analyze grammar]

vaiśaṃpāyana uvāca ityuktavati haṃse ca dharmātmātha janārdanaḥ || 2890 ||
[Analyze grammar]

uvāca prasahanvīraḥ stuvannārāyaṇaṃ tadā || 2891 ||
[Analyze grammar]

adrākṣamadrākṣamahaṃ janārdanaṃ || 2892 ||
[Analyze grammar]

karasthacakraṃ varaśaṅkhadhāriṇam || 2893 ||
[Analyze grammar]

ātaptajāmbūnadabhūṣitāṅgaṃ || 2894 ||
[Analyze grammar]

sphuratprabhādyotitaratnadhāriṇam || 2895 ||
[Analyze grammar]

adrākṣamenaṃ yadubhiḥ purātanair || 2895 ||
[Analyze grammar]

vivicya vedyaṃ vidhivatsahāmaraiḥ || 2895 ||
[Analyze grammar]

praphullanīlotphalaśobhitaśriyaṃ || 2895 ||
[Analyze grammar]

vinidrahemābjavirājitodaram || 2895 ||
[Analyze grammar]

adrākṣamenaṃ yadubhiḥ purogataṃ || 2896 ||
[Analyze grammar]

saṃsevyamānaṃ munivṛndamukhyaiḥ || 2897 ||
[Analyze grammar]

saṃstūyamānaṃ prabhubandimāgadhaiḥ || 2898 ||
[Analyze grammar]

smitapravālāruṇapallavādharam || 2899 ||
[Analyze grammar]

adrākṣamenaṃ kavibhiḥ purātanair || 2900 ||
[Analyze grammar]

vivicya vedyaṃ vidhivatsahāmaraiḥ || 2901 ||
[Analyze grammar]

praphullanīlotpalaśobhitaśriyaṃ || 2902 ||
[Analyze grammar]

vinidrahemābjavirājitodaram || 2903 ||
[Analyze grammar]

bhūyo'hamadrākṣamajaṃ jagadguruṃ || 2904 ||
[Analyze grammar]

prasādayantaṃ vacanena yādavān || 2905 ||
[Analyze grammar]

nirūpayantaṃ vidhivanmunīśvaraiḥ || 2906 ||
[Analyze grammar]

pravṛddhavedārthavidhiṃ purātanaiḥ || 2907 ||
[Analyze grammar]

adrākṣamadrākṣamahaṃ punaḥ punaḥ || 2908 ||
[Analyze grammar]

samastalokaikahitaṃ prabhuṃ harim || 2909 ||
[Analyze grammar]

vasantamasmiñjagato hitāya || 2910 ||
[Analyze grammar]

jaganmayaṃ taṃ paribhūya śatrūn || 2911 ||
[Analyze grammar]

bhūyo'pyapaśyaṃ saha yādaveśvarair || 2912 ||
[Analyze grammar]

vikrīḍya vikrīḍya vihārakāle || 2913 ||
[Analyze grammar]

ramantamīḍyaṃ ramayantamīśvarān || 2914 ||
[Analyze grammar]

yadūttamānyādavamukhyamīśvaram || 2915 ||
[Analyze grammar]

bhūyo'pyapaśyaṃ sarasīruhekṣaṇaṃ || 2916 ||
[Analyze grammar]

sārdhaṃ tayā bhīṣmatanūjayā harim || 2917 ||
[Analyze grammar]

vasantamambhonidhiśāyinaṃ vibhuṃ || 2918 ||
[Analyze grammar]

bhaktapriyaṃ bhaktajanāspadaṃ harim || 2919 ||
[Analyze grammar]

adrākṣamadrākṣamahaṃ sunirvṛtaḥ || 2920 ||
[Analyze grammar]

pibanpibaṃstasya vapuḥ punaḥ punaḥ || 2921 ||
[Analyze grammar]

netreṇa mīladvivareṇa kevalaṃ || 2922 ||
[Analyze grammar]

dhanyo'hameveti tadā vyacintayam || 2923 ||
[Analyze grammar]

adrākṣamambhojayugaṃ dadhānaṃ || 2924 ||
[Analyze grammar]

prabhuṃ vibhuṃ bhūtabhavaprabhāvanam || 2925 ||
[Analyze grammar]

ādyaṃ kakudmānamuruṃ vibhāvasuṃ || 2926 ||
[Analyze grammar]

saṃsmṛtya saṃsmṛtya tameva nirvṛtaḥ || 2927 ||
[Analyze grammar]

adrākṣaṃ jagatāmīśaṃ vakṣorājitakaustubham || 2928 ||
[Analyze grammar]

vījyamānaṃ hariṃ kṛṣṇaṃ cāmarāṇāṃ śataiḥ sadā || 2929 ||
[Analyze grammar]

yuvāṃ vidveṣayuktena cetasā yādaveśvaram || 2930 ||
[Analyze grammar]

smarantaṃ sarvadā viṣṇuṃ kva vā tau kva ca veti vā || 2931 ||
[Analyze grammar]

kuto drakṣyāmi tau mandau kuto vā matpurogatau || 2932 ||
[Analyze grammar]

dhyāyantamitthaṃ deveśaṃ karasaṃśravaṇāttadā || 2933 ||
[Analyze grammar]

hasantamevamadrākṣaṃ karaṃ dehītyataḥ param || 2934 ||
[Analyze grammar]

vadantaṃ nārade vācaṃ durvāsasi yatīśvare || 2935 ||
[Analyze grammar]

brahmasūtrapadāṃ vāṇīṃ dāpayantaṃ munīśvarān || 2936 ||
[Analyze grammar]

dṛṣṭvā dṛṣṭvā hariṃ devaṃ punaḥ punaracintayam || 2937 ||
[Analyze grammar]

asādhyamidamārabdhaṃ tābhyāmiti nṛpottama || 2938 ||
[Analyze grammar]

nārabdhavyamidaṃ kāryamitaḥprabhṛti bhūmipa || 2939 ||
[Analyze grammar]

nivṛttā sā kathā haṃsa yatkaragrahaṇaṃ tava || 2940 ||
[Analyze grammar]

eṣa te'śeṣamakhilaṃ vakṣyatyeva hi sātyakiḥ || 2941 ||
[Analyze grammar]

etadvacanaṃ ākarṇya haṃsaḥ kruddho'bravīdvacaḥ || 2942 ||
[Analyze grammar]

are brāhmaṇadāyāda kā nāma tava vāgiyam || 2943 ||
[Analyze grammar]

āvayoḥ purato vaktuṃ trailokyaṃ jetumicchatoḥ || 2944 ||
[Analyze grammar]

māyayā tvāṃ bhramatyeṣa kṛṣṇo līlāvidhānavit || 2945 ||
[Analyze grammar]

taṃ dṛṣṭvā bhrama evaiṣa tava saṃjāyate mahān || 2946 ||
[Analyze grammar]

śaṅkhacakragadāśārṅga vanamālāvibhūṣitam || 2947 ||
[Analyze grammar]

vṛṣṇivīrasamāveśa samuddhṛtayaśodharam || 2948 ||
[Analyze grammar]

sūtamāgadhasaṃstāva prakaṭadvīrabāhukam || 2949 ||
[Analyze grammar]

atyadbhutayaśorāśi vilasallokamaṇḍalam || 2950 ||
[Analyze grammar]

caturbhujabalākrānta vṛṣṇiyādavasaṃsadam || 2951 ||
[Analyze grammar]

aho'dya bhrama evaiṣa darśanāttasya cakriṇaḥ || 2952 ||
[Analyze grammar]

idānīṃ ca mahātmāsau bhrāmayatyeva keśavaḥ || 2953 ||
[Analyze grammar]

tvāmeva vipra mandātmannindrajālakṛtā hi sā || 2954 ||
[Analyze grammar]

cāpalyamidamevaitattava vipra samudbhavam || 2955 ||
[Analyze grammar]

aho nu khalu sādṛśyaṃ kartavyaṃ bhavatā mama || 2956 ||
[Analyze grammar]

ahametattvayā vipra marṣaye'troditaṃ vacaḥ || 2957 ||
[Analyze grammar]

sakhibhāvāddvijaśreṣṭha anyathā kaḥ sahedidam || 2958 ||
[Analyze grammar]

gaccha mandamate vipra yatheṣṭaṃ sāṃprataṃ tvitaḥ || 2959 ||
[Analyze grammar]

gaccha gaccha yatheṣṭaṃ tvaṃ pṛthivīṃ pṛthivīṃ tava || 2960 ||
[Analyze grammar]

jitvā gopāladāyādaṃ hatvā yādavakānbahūn || 2961 ||
[Analyze grammar]

eṣa naḥ prathamaḥ kalpo jeṣyāma iti yādavān || 2962 ||
[Analyze grammar]

gaccha necchāmi vipra tvāṃ draṣṭuṃ paruṣavādinam || 2963 ||
[Analyze grammar]

śatrupakṣastutiparaṃ saha bhuktvā sadā mayā || 2964 ||
[Analyze grammar]

na me vipravadhaḥ kāryaḥ kaṣṭāyāmapi cāpadi || 2965 ||
[Analyze grammar]

ityuktvā brāhmaṇaṃ haṃso bhūyaḥ sātyakimabravīt || 2966 ||
[Analyze grammar]

are yādavadāyāda kimarthaṃ prāptavāniha || 2967 ||
[Analyze grammar]

kimabravīnnandasutaḥ kiṃ vā me nādiśatkaram || 2968 ||
[Analyze grammar]

sātyakiruvāca idaṃ tasya vaco haṃsa śaṅkhacakragadābhṛtaḥ || 2969 ||
[Analyze grammar]

śanairniśitadhārāgraiḥ śārṅgamuktaiḥ śilāśitaiḥ || 2970 ||
[Analyze grammar]

dāsyāmi karasarvasvamasinā vā śitena ca || 2971 ||
[Analyze grammar]

śiraśchetsyāmi te haṃsa karadānasya saṃgraham || 2972 ||
[Analyze grammar]

dhārṣṭyaṃ hi tava mandātman kimato'pi nṛpādhama || 2973 ||
[Analyze grammar]

devadevājjagannāthātkaramicchati yo nṛpaḥ || 2974 ||
[Analyze grammar]

tasyaiṣa karasaṃkṣepo jihvācchedo narādhama || 2975 ||
[Analyze grammar]

tasya śārṅgaravaṃ śrutvā śaṅkhasya ca hareḥ punaḥ || 2976 ||
[Analyze grammar]

ko nāma jīvitaṃ kāṅkṣaṃstiṣṭhedānīṃ tvamadya vai || 2977 ||
[Analyze grammar]

girīśavaradarpeṇa brūyādasadṛśaṃ vacaḥ || 2978 ||
[Analyze grammar]

sahāyā vayamevaite balabhadrapurogamāḥ || 2979 ||
[Analyze grammar]

prathamo balabhadro'sau dvitīyo'haṃ sa sātyakiḥ || 2980 ||
[Analyze grammar]

kṛtavarmā tṛtīyastu caturtho niśaṭho balī || 2981 ||
[Analyze grammar]

pañcamo'tha ca babhrustu ṣaṣṭhaścaivotkalaḥ smṛtaḥ || 2982 ||
[Analyze grammar]

saptamaḥ sāraṇo dhīmānastraśastraviśāradaḥ || 2983 ||
[Analyze grammar]

aṣṭamastvatha sāraṅgo navamo vipṛthustathā || 2984 ||
[Analyze grammar]

daśamaścoddhavo dhīmānvayamete balānvitāḥ || 2985 ||
[Analyze grammar]

tasyaite purato goptuḥ śaṅkhacakragadābhṛtaḥ || 2986 ||
[Analyze grammar]

devadevasya yuddheṣu tiṣṭhantyeva divāniśam || 2987 ||
[Analyze grammar]

yau hi vīrau sutau tasya svātmanā sadṛśau bale || 2988 ||
[Analyze grammar]

tāveva vāṃ kṣamau yuddhe hantuṃ balamadānvitau || 2989 ||
[Analyze grammar]

yo girīśo girāveva varaṃ dattvā sa tiṣṭhati || 2990 ||
[Analyze grammar]

yuvāṃ hi kevalau yuddhe tiṣṭhathaḥ saśaraṃ dhanuḥ || 2991 ||
[Analyze grammar]

gṛhītvā śatrubhiḥ sārdhaṃ yuddhaṃ kartuṃ samudyatau || 2992 ||
[Analyze grammar]

īdṛśeṣvatha bhṛtyeṣu yuddhaṃ kurvatsu śatrubhiḥ || 2993 ||
[Analyze grammar]

trailokyaṃ rakṣatastasmātkaramicchanvrajeta kaḥ || 2994 ||
[Analyze grammar]

haniṣyatyeṣa vāṃ yuddhe trailokyaṃ yo'dya rakṣati || 2995 ||
[Analyze grammar]

śareṇa niśitenājau śārṅgamuktena kevalam || 2996 ||
[Analyze grammar]

kva naḥ saṃgrāma ityevaṃ punarāha jagatpatiḥ || 2997 ||
[Analyze grammar]

puṣkare puṇyade nityamuta govardhane girau || 2998 ||
[Analyze grammar]

mathurāyāṃ prayāge vā darśayetāṃ balāni me || 2999 ||
[Analyze grammar]

śaṅkhacakradhare deve jagatpālanatatpare || 3000 ||
[Analyze grammar]

rājasūyaṃ mahāyajñaṃ yaṣṭumicchati kaḥ svayam || 3001 ||
[Analyze grammar]

vadanvā svastimānmartyastvāṃ vinā ko vrajetsukham || 3002 ||
[Analyze grammar]

idaṃ jāḍyamidaṃ mauḍhyamidamatyadbhutaṃ vacaḥ || 3003 ||
[Analyze grammar]

idamicchasi cenmūḍha hāsyatāṃ yāsi bhūtale || 3004 ||
[Analyze grammar]

ityuktvā sātyakirvīro hasanniva vibho sthitaḥ || 3005 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tataḥ kruddho mahārāja haṃso ḍibhaka eva ca || 3006 ||
[Analyze grammar]

idaṃ prāvocatāṃ vākyaṃ roṣavyākulitekṣaṇau || 3007 ||
[Analyze grammar]

didhakṣantau diśaḥ sarvāḥ sarvānvīkṣya nṛpottamān || 3008 ||
[Analyze grammar]

karaṃ kareṇa niṣpīḍya smarantau tadvaco mahat || 3009 ||
[Analyze grammar]

kva nu kva vā nandasūnuḥ kva vā rāmo balotkaṭaḥ || 3010 ||
[Analyze grammar]

iti bruvāṇau sākṣepau sātyakiṃ satyasaṃgaram || 3011 ||
[Analyze grammar]

are yādavadāyāda kiṃ brūṣe naḥ purogataḥ || 3012 ||
[Analyze grammar]

ito nirgaccha mandātmandūtastvamasi sāṃpratam || 3013 ||
[Analyze grammar]

anyathā vadhya eva tvaṃ pralapanparuṣaṃ vacaḥ || 3014 ||
[Analyze grammar]

satyaṃ nirlajja evāsi yadbrūyā īdṛśaṃ vacaḥ || 3015 ||
[Analyze grammar]

āvāmidaṃ jagatsarvaṃ śāsituṃ saṃyatau nṛpau || 3016 ||
[Analyze grammar]

ko nāma mānuṣe loke karado naiva jīvati || 3017 ||
[Analyze grammar]

hatvā gopālakaṃ saṃkhye badhvā yādavakānbahūn || 3018 ||
[Analyze grammar]

gṛhṇīmaḥ karasarvasvaṃ tato gaccha narādhama || 3019 ||
[Analyze grammar]

avadhyo dūtatāṃ prāpto bahvabaddhaṃ prabhāṣase || 3020 ||
[Analyze grammar]

īśvaro nau varaṃ dātā hyastrāṇāmapi ca prabhuḥ || 3021 ||
[Analyze grammar]

rakṣitārau mahābhūtau saṃgrāmaṃ gacchatośca nau || 3022 ||
[Analyze grammar]

pitaraṃ yājayiṣyāvo hatvā gopālakān raṇe || 3023 ||
[Analyze grammar]

ete proktā bhṛśaṃ yuddhe kātarāḥ sarva eva te || 3024 ||
[Analyze grammar]

hatvā tān sabalānyuddhe punarjeṣyāva keśavam || 3025 ||
[Analyze grammar]

saṃskartavyā mahāsenā pragṛhītaśarāsanā || 3026 ||
[Analyze grammar]

gṛhītaprāsamusalā gṛhītakavacā sadā || 3027 ||
[Analyze grammar]

ārūḍharathasāhasra gadāparighasaṃkulā || 3028 ||
[Analyze grammar]

suprabhūtendhanavatī prabhūtayavasākulā || 3029 ||
[Analyze grammar]

prabhūtabalasaṃyuktā sakuṭīkā satomarā || 3030 ||
[Analyze grammar]

sacchatrā sadhvajā caiva sabhaṭā sādhu sāmbarā || 3031 ||
[Analyze grammar]

kalpyatāṃ vāhinī ghorā balādhyakṣāḥ samantataḥ || 3032 ||
[Analyze grammar]

avadhya eva gaccha tvaṃ na te maraṇato bhayam || 3033 ||
[Analyze grammar]

saṃgrāmaḥ puṣkare'smākaṃ śvaḥ paraśvo'pi vā nṛpa || 3034 ||
[Analyze grammar]

tato jñāsyāvahe vīryaṃ keśavasya balasya ca || 3035 ||
[Analyze grammar]

ye tvayoktā nṛpāḥ saṃkhye teṣāmapi ca yadbalam || 3036 ||
[Analyze grammar]

sātyakiruvāca eṣa gacchāmi vāṃ hantuṃ śvaḥ paraśvo'pi vā nṛpau || 3037 ||
[Analyze grammar]

adyaiva hi mayā vadhyau na ceddūto bhavāmyaham || 3038 ||
[Analyze grammar]

na hi śvo vā paraśvo vā yuvāṃ kaṭukabhāṣiṇau || 3039 ||
[Analyze grammar]

dautyaṃ hi duḥkhamakhilaṃ bhavatyeva sadā nṛṇām || 3040 ||
[Analyze grammar]

anyathāhaṃ yuvāṃ hatvā tato yāsyāmi nirvṛtim || 3041 ||
[Analyze grammar]

svavīryaṃ bāhudarpaṃ ca darśayaṃśca nṛpādhamau || 3042 ||
[Analyze grammar]

śaṅkhacakragadāpāṇiḥ sārṅgadhanvā kirīṭabhṛt || 3043 ||
[Analyze grammar]

nīlakuñcitakeśāḍhyo lambabāhuḥ śriyā vṛtaḥ || 3044 ||
[Analyze grammar]

sa sarvalokaprabhavo viśvarūpaḥ surūpavān || 3045 ||
[Analyze grammar]

daityadānavahantāsau yogidhyeyaḥ purātanaḥ || 3046 ||
[Analyze grammar]

padmakiñjalkavadanaḥ śyāmalaḥ satyavikramaḥ || 3047 ||
[Analyze grammar]

sṛṣṭisthitilayasyaikaḥ kartā trijagatāṃ patiḥ || 3048 ||
[Analyze grammar]

śareṇa niśitenājau darpaṃ vāṃ vyapaneśyati || 3049 ||
[Analyze grammar]

ityuktvā rathamāruhya pratasthe sātyakiḥ kila || 3050 ||
[Analyze grammar]

vaiśaṃpāyana uvāca sa praviśya puraṃ viṣṇoḥ sātyakiḥ śinipuṃgavaḥ || 3051 ||
[Analyze grammar]

ācacakṣe'tha kṛṣṇāya yathā vṛttaṃ tayostadā || 3052 ||
[Analyze grammar]

tataḥ prabhāte vimale keśavaḥ keśisūdanaḥ || 3053 ||
[Analyze grammar]

balādhyakṣānuvācedaṃ kṛtamaṅgalatatparaḥ || 3054 ||
[Analyze grammar]

saṃnahyantāṃ balaṃ sarvaṃ rathakuñjaravājimat || 3055 ||
[Analyze grammar]

anekabherīpaṇava prāsāsiparighākulam || 3056 ||
[Analyze grammar]

sadhvajaṃ sapatākaṃ ca sālaṃkāraparicchadam || 3057 ||
[Analyze grammar]

tatheti te pratiśrutya sarvaṃ cakruranīkapāḥ || 3058 ||
[Analyze grammar]

ādāya sudṛḍhaṃ cāpaṃ rathamāruhya daṃśitāḥ || 3059 ||
[Analyze grammar]

agrato jagmuratyarthaṃ senāyāḥ puruṣottamāḥ || 3060 ||
[Analyze grammar]

vanamālī halī rāmo nīlavāsāḥ sitaprabhaḥ || 3061 ||
[Analyze grammar]

babhau sainyāgrato rājañjagāmendrasamaprabhaḥ || 3062 ||
[Analyze grammar]

sātyakiśca tathā rājanpragṛhītaśarāsanaḥ || 3063 ||
[Analyze grammar]

babhau krodhasamāyukto jagāmāgre mahābalaḥ || 3064 ||
[Analyze grammar]

anye ca yādavāḥ śūrāḥ pragṛhītamahāyudhāḥ || 3065 ||
[Analyze grammar]

siṃhanādaṃ prakurvanto jagmuratyarthamuttamāḥ || 3066 ||
[Analyze grammar]

haristu rathamāruhya saṃnaddhaṃ dārukeṇa ha || 3067 ||
[Analyze grammar]

śārṅgaṃ bhārasahaṃ ghoraṃ gṛhītvā saśaraṃ dhanuḥ || 3068 ||
[Analyze grammar]

cakrapāṇistadā śaṅkhī gadāśūlaśarāsimān || 3069 ||
[Analyze grammar]

baddhagodhāṅgulitrāṇaḥ pītavāsā janārdanaḥ || 3070 ||
[Analyze grammar]

padmamālākṛtorasko nīlakuñcitamūrdhajaḥ || 3071 ||
[Analyze grammar]

yayau rathagato vipraiḥ stūyamāno mudānvitaiḥ || 3072 ||
[Analyze grammar]

sūtairmāgadhaputraiśca stūyamānastatastataḥ || 3073 ||
[Analyze grammar]

ānīya senāṃ sakalāṃ yayau kāṣṭhāmathottarām || 3074 ||
[Analyze grammar]

pāñcajanyaṃ mukhe nyasya sarvaprāṇena keśavaḥ || 3075 ||
[Analyze grammar]

dadhmau mahāravaṃ kurvañchatrūṇāṃ bhayavardhanam || 3076 ||
[Analyze grammar]

ādhmātastena hariṇā sa cakre śaṅkharāṭ svanam || 3077 ||
[Analyze grammar]

ravaḥ sa rodasī rājanpūrayāmāsa śaṅkhataḥ || 3078 ||
[Analyze grammar]

tasmiñchaṅkhe tathādhmāte neduḥ śaṅkhāḥ sahasraśaḥ || 3079 ||
[Analyze grammar]

bheryaścāpi samādhmātā mṛdaṅgā bahuśo nṛpa || 3080 ||
[Analyze grammar]

neduratyarthamatulaṃ gharmānte jaladā yathā || 3081 ||
[Analyze grammar]

atho yayurmahārāja puṣkaraṃ puṇyavardhanam || 3082 ||
[Analyze grammar]

sarasastasya rājendra puṣkarasya nṛpottamāḥ || 3083 ||
[Analyze grammar]

pratīkṣya haṃsaḍibhakau yuddhāya samupasthitāḥ || 3084 ||
[Analyze grammar]

niveśaṃ kārayāmāsuryādavāḥ sarva eva hi || 3085 ||
[Analyze grammar]

svaṃ svaṃ yathāsukhaṃ rājanpragṛhītakuṭīmaṭham || 3086 ||
[Analyze grammar]

bhagavānapi govindaḥ saro dṛṣṭvā suśobhanam || 3087 ||
[Analyze grammar]

upaspṛśya jale tasminpraṇamya yatipuṅgavān || 3088 ||
[Analyze grammar]

tayorāgamanaṃ lipsurāste tīre yathāsukham || 3089 ||
[Analyze grammar]

śṛṇvanvedadhvaniṃ viṣṇurbrāhmaṇānāṃ samantataḥ || 3090 ||
[Analyze grammar]

vaiśaṃpāyana uvāca atha tau haṃsaḍibhakau jagmatuḥ puṣkaraṃ prati || 3091 ||
[Analyze grammar]

pragṛhītamahācāpau sarathau sadhvajau nṛpa || 3092 ||
[Analyze grammar]

puraḥsaramahābhūtau saṃharantāvivolbaṇau || 3093 ||
[Analyze grammar]

prakurvantāv ururavaṃ bhasmanā pariveṣṭitau || 3094 ||
[Analyze grammar]

tripuṇḍrakalalāṭāntau rudrākṣapariśobhitau || 3095 ||
[Analyze grammar]

anyau dvāviva rudrau tau lokasaṃhārakārakau || 3096 ||
[Analyze grammar]

tato'nujagmuḥ śataśaḥ sainyāni nṛpasattama || 3097 ||
[Analyze grammar]

akṣauhiṇyo daśaivāsaṃstayoratha samāgatāḥ || 3098 ||
[Analyze grammar]

vicakrastu mahārāja dānavo nagasaṃnibhaḥ || 3099 ||
[Analyze grammar]

tayoreva sakhā pūrvamāsīcca balaśālinoḥ || 3100 ||
[Analyze grammar]

śakro'pi yasya purataḥ sthātuṃ śakto na vajrabhṛt || 3101 ||
[Analyze grammar]

yo hi vīro mahārāja devadaitya samāgame || 3102 ||
[Analyze grammar]

devānnighnaṃstadā yuddhe devendramajayanmahān || 3103 ||
[Analyze grammar]

akarocca purā yuddhaṃ viṣṇunā prabhaviṣṇunā || 3104 ||
[Analyze grammar]

yo hi dvāravatīṃ prāpya babādhe yadupuṅgavān || 3105 ||
[Analyze grammar]

sa tadānīṃ mahārāja śrutvā yuddhamupasthitaḥ || 3106 ||
[Analyze grammar]

anekaśatasāhasrairdānavaiḥ parighāyudhaiḥ || 3107 ||
[Analyze grammar]

vṛtaḥ samabhavaddaityo vṛṣṇidveṣānnṛpottama || 3108 ||
[Analyze grammar]

haṃsasya ḍibhakasyātha sāhāyyaṃ kartumudyataḥ || 3109 ||
[Analyze grammar]

vicakrasyātha daityasya hiḍimbo rākṣaseśvaraḥ || 3110 ||
[Analyze grammar]

atīva mitratāṃ yāto dadyātprāṇāṃśca saṃyati || 3111 ||
[Analyze grammar]

rākṣasairaparaiḥ sārdhaṃ śilāśūlāsipāṇibhiḥ || 3112 ||
[Analyze grammar]

yayau tasya sahāyārthaṃ hiḍimbaḥ puruṣādakaḥ || 3113 ||
[Analyze grammar]

aṣṭāśītisahasrāṇi rākṣasāstasya cābhavan || 3114 ||
[Analyze grammar]

anuyātā mahārāja śilāparighapāṇayaḥ || 3115 ||
[Analyze grammar]

tayostatra mahāsainyaṃ gacchatoḥ keśavaṃ prati || 3116 ||
[Analyze grammar]

miśritaṃ daityasaṃghaiśca rākṣasaiśca samantataḥ || 3117 ||
[Analyze grammar]

atyadbhutaṃ mahāraudraṃ trailokyabhayadāyi ca || 3118 ||
[Analyze grammar]

daityena tena sahitau jagmatuḥ puṣkaraṃ prati || 3119 ||
[Analyze grammar]

tāvetau haṃsaḍibhakau hantuṃ keśavamañjasā || 3120 ||
[Analyze grammar]

tataḥ śrutvā jarāsaṃdho vigrahaṃ yadupuṅgavaiḥ || 3121 ||
[Analyze grammar]

nākaronnṛpa sāhāyyaṃ śāpo me bhaviteti ha || 3122 ||
[Analyze grammar]

gacchatoḥ saṃyugaṃ rājan haṃsasya ḍibhakasya ca || 3123 ||
[Analyze grammar]

atitvaritavikrāntāste yayuḥ puṣkaraṃ nṛpa || 3124 ||
[Analyze grammar]

siṃhanādaṃ vimuñcantaḥ kathayantaḥ parasparam || 3125 ||
[Analyze grammar]

ahameva nṛpā yuddhaṃ karomi prathamaṃ hareḥ || 3126 ||
[Analyze grammar]

ityabruvannṛpā rājan gacchantaḥ keśavaṃ prati || 3127 ||
[Analyze grammar]

saṃprāptāste nṛpaśreṣṭhāḥ puṣkaraṃ puṇyavardhanam || 3128 ||
[Analyze grammar]

munijuṣṭaṃ tapovṛddhairṛṣibhiśca niṣevitam || 3129 ||
[Analyze grammar]

atyantabhadraṃ lokeṣu puṣkaraṃ prathamaṃ nṛpa || 3130 ||
[Analyze grammar]

puṣkaraṃ puṇḍarīkākṣo dvāveva jagatīpate || 3131 ||
[Analyze grammar]

darśanātsparśanāccāpi kilbiṣacchedinau nṛpa || 3132 ||
[Analyze grammar]

puṣkaraṃ puṇḍarīkākṣo dvāveva nṛpasattama || 3133 ||
[Analyze grammar]

sevyamānau muniśreṣṭhaiḥ sāmaraughairmahātmabhiḥ || 3134 ||
[Analyze grammar]

dvāveva hi naraśreṣṭha kilbiṣaughasya nāśakau || 3135 ||
[Analyze grammar]

tāv ubhau yatra sahitau tatra te saṃsthitā nṛpāḥ || 3136 ||
[Analyze grammar]

dṛṣṭavantau hariṃ viṣṇuṃ viṣṭaraśravasaṃ param || 3137 ||
[Analyze grammar]

puṣkaraṃ puṇyanilayaṃ tīrthaṃ brahmarṣisevitam || 3138 ||
[Analyze grammar]

tebhyaḥ kuru namaskāraṃ manasā nṛpasattama || 3139 ||
[Analyze grammar]

aghaṃ niḥśeṣamabhavattava bhūpa na saṃśayaḥ || 3140 ||
[Analyze grammar]

sainyaṃ tatra ca saṃprāptaṃ daityarakṣaḥsamākulam || 3141 ||
[Analyze grammar]

anekabherīpaṇava jharjharīḍiṇḍimākulam || 3142 ||
[Analyze grammar]

tālasaṃmiśrapaṇavaṃ rakṣonādasamākulam || 3143 ||
[Analyze grammar]

praviśya sarasastīraṃ puṣkarasya viśāṃ pate || 3144 ||
[Analyze grammar]

adarśayattatra devaṃ yuddhāya samupasthitam || 3145 ||
[Analyze grammar]

dve sene saṃgate rājan sadhvaje saparicchade || 3146 ||
[Analyze grammar]

mahāparighasaṃkīrṇe gadāśaktisamākule || 3147 ||
[Analyze grammar]

bherījharjharasaṃpūrṇe ḍiṇḍimārāvasaṃkule || 3148 ||
[Analyze grammar]

pragṛhītamahāśastre śūlāsivarakārmuke || 3149 ||
[Analyze grammar]

parasparakṛtotsāhe cakrāte yuddhamuttamam || 3150 ||
[Analyze grammar]

te śarāḥ kārmukotsṛṣṭā nirbhidyātha śarīriṇām || 3151 ||
[Analyze grammar]

śarīrāṇi mahārāja jagmurdūraṃ sahasraśaḥ || 3152 ||
[Analyze grammar]

bhaṭabāhuvinirmuktāḥ khaḍgā nirbhidya vakṣasi || 3153 ||
[Analyze grammar]

sphuṭitāśca tadā rājañchirāṃsyāhatya saṃyayuḥ || 3154 ||
[Analyze grammar]

parighāśca tadā rājñāṃ bāhubhiḥ paricoditāḥ || 3155 ||
[Analyze grammar]

tilaśaścakruratulāḥ śarīraṃ nṛparakṣasām || 3156 ||
[Analyze grammar]

daityānāṃ kurvatāṃ nādamanyonyavadhakāṅkṣiṇām || 3157 ||
[Analyze grammar]

daityā rakṣāṃsi rājendra rājānaśca samantataḥ || 3158 ||
[Analyze grammar]

anyonyaṃ parighairjaghnuścāpamuktairmahāśaraiḥ || 3159 ||
[Analyze grammar]

śaraiśca bhogibhogābhaistīkṣṇamanye mahābalāḥ || 3160 ||
[Analyze grammar]

rākṣasā dānavāścānye mattamātaṅgavikramāḥ || 3161 ||
[Analyze grammar]

anyonyaṃ jaghnire rājaṃścāpamuktairmahāśaraiḥ || 3161 ||
[Analyze grammar]

nāgā nāgairmahārāja hayāścāśvaiḥ samantataḥ || 3162 ||
[Analyze grammar]

rathā rathaiḥ samājaghnuḥ sādinaḥ sādibhistathā || 3163 ||
[Analyze grammar]

paṭṭasāsiśaravrātaiḥ kuntaiḥ sāyakakarpaṇaiḥ || 3164 ||
[Analyze grammar]

saśaktiparighaprāsa paraśvadhasamākulaiḥ || 3165 ||
[Analyze grammar]

bhiṇḍipālairmahāraudrairjaghnuranyonyamāhave || 3166 ||
[Analyze grammar]

rākṣasā dānavā rājan kṣatriyāśca samantataḥ || 3167 ||
[Analyze grammar]

itaścetaśca dhāvantaḥ kurvanto visvaraṃ ravam || 3168 ||
[Analyze grammar]

hatāḥ kecinmahārāja petururvyāṃ mahāsibhiḥ || 3169 ||
[Analyze grammar]

kecinmathitamastiṣkā gadābhirvīryavattamāḥ || 3170 ||
[Analyze grammar]

bhagnagrīvā mahārāja parighaiḥ parighāyudhaiḥ || 3171 ||
[Analyze grammar]

yamarāṣṭraṃ gatāḥ kecitkecitsvargaṃ samāyayuḥ || 3172 ||
[Analyze grammar]

apsarobhiḥ samāseduḥ paśyantaḥ svakalevaram || 3173 ||
[Analyze grammar]

kecitsvāṃśca parāṃścaiva hatvā bhrāntā ivābhavan || 3174 ||
[Analyze grammar]

etasminnantare rājañchaṅkhā bheryaḥ sahasraśaḥ || 3175 ||
[Analyze grammar]

sasvanuḥ sarvataḥ sainye mṛdaṅgā bahavastathā || 3176 ||
[Analyze grammar]

madhyaṃdinagate sūrye tāpaṃ dadhati ghoravat || 3177 ||
[Analyze grammar]

tataḥ piśācā vikṛtāḥ karālā nirṇatodarāḥ || 3178 ||
[Analyze grammar]

rākṣasāśca mahāghorāḥ piśitaṃ keśaśāḍvalam || 3179 ||
[Analyze grammar]

muditā bhakṣayāmāsuḥ pibantaḥ śoṇitaṃ bahu || 3180 ||
[Analyze grammar]

saṃcitāni śavānyāsan kabandhāḥ khaḍgapāṇayaḥ || 3181 ||
[Analyze grammar]

vibhajya deśaṃ bahuśo yuddhabhūmau śavārthinaḥ || 3182 ||
[Analyze grammar]

atha śyenā balāścaiva kaṅkā gṛdhrāstathāpare || 3183 ||
[Analyze grammar]

tuṇḍaiḥ śavāni niṣkṛṣya bhakṣayanti tatastataḥ || 3184 ||
[Analyze grammar]

saptāśītisahasrāṇi hatā nāgā nṛpottama || 3185 ||
[Analyze grammar]

triṃśatsahasramayutaṃ nihatā hayasattamāḥ || 3186 ||
[Analyze grammar]

hataṃ lakṣaṃ mahārāja rathānāṃ rathibhiḥ saha || 3187 ||
[Analyze grammar]

triṃśatkoṭyo hatāstatra sādinaḥ sāyudhā bhṛśam || 3188 ||
[Analyze grammar]

madhyaṃdinagate sūrye hatāḥ kecana nirgatāḥ || 3189 ||
[Analyze grammar]

kecicca nihatā rājanpuṣkaraṃ prāviśan saraḥ || 3190 ||
[Analyze grammar]

kecidbhūmiṃ samālambya bhītā ityabruvan raṇe || 3191 ||
[Analyze grammar]

muktakeśāḥ patanti sma rathaṃ saṃtyajya kecana || 3192 ||
[Analyze grammar]

saṃdaṣṭauṣṭhapuṭāḥ kecitsvāminaḥ purato hatāḥ || 3193 ||
[Analyze grammar]

atyadbhutaṃ mahāyuddhamāsītpuṣkaratīrthake || 3194 ||
[Analyze grammar]

yathā devāsuraṃ yuddhaṃ pūrvamāsīnnṛpottama || 3195 ||
[Analyze grammar]

vaiśaṃpāyana uvāca etasminnantare rājandvaṃdvayuddhamavartata || 3196 ||
[Analyze grammar]

vicakraṃ yodhayāmāsa śārṅgadhanvā gadādharaḥ || 3197 ||
[Analyze grammar]

balabhadro'tha haṃsena ḍibhakena ca sātyakiḥ || 3198 ||
[Analyze grammar]

vāsudevograsenābhyāṃ hiḍimbaḥ puruṣādakaḥ || 3199 ||
[Analyze grammar]

śeṣāśca śeṣai rājendra cakruryuddhamadīnagāḥ || 3200 ||
[Analyze grammar]

vāsudevastrisaptatyā daityaṃ vakṣasyatāḍayat || 3201 ||
[Analyze grammar]

śarairniśitadhārāgrairvismayaṃ darśayan raṇe || 3202 ||
[Analyze grammar]

dānavo devadeveśaṃ dṛḍhena niśitena ca || 3203 ||
[Analyze grammar]

śareṇākarṇamākṛṣya dhanuḥpravaramīśvaram || 3204 ||
[Analyze grammar]

jaghāna stanayormadhye paśyatastu śacīpateḥ || 3205 ||
[Analyze grammar]

tena viddho'tha bhagavānvakṣodeśe janārdanaḥ || 3206 ||
[Analyze grammar]

avamacchonitaṃ viṣṇurādikāle yathā prajāḥ || 3207 ||
[Analyze grammar]

tataḥ kruddho hṛṣīkeśaḥ kṣurapreṇāharaddhvajam || 3208 ||
[Analyze grammar]

aśvāṃśca caturo hatvā sārathiṃ ca śaraistribhiḥ || 3209 ||
[Analyze grammar]

tato dadhmau śaṅkhavaraṃ yathā tārāmaye raṇe || 3210 ||
[Analyze grammar]

rathādutplutya sahasā dānavaḥ krodhamūrchitaḥ || 3211 ||
[Analyze grammar]

gadāṃ gṛhya mahāghorāṃ duḥsahāṃ vīryaśālinīm || 3212 ||
[Analyze grammar]

tayā jaghāna daityendraḥ kirīṭe keśavasya ha || 3213 ||
[Analyze grammar]

lalāṭe ca punarviṣṇuṃ siṃhanādamanīnadat || 3214 ||
[Analyze grammar]

tataḥ śilāṃ ca mahatīṃ pragṛhya danujaḥ kila || 3215 ||
[Analyze grammar]

bhrāmayitvā śataguṇaṃ prāharatkeśavorasi || 3216 ||
[Analyze grammar]

tāmāpatantīṃ saṃprekṣya hastenādāya keśavaḥ || 3217 ||
[Analyze grammar]

jaghāna ca tadā daityaṃ tāḍitaḥ sa tayā kṣitau || 3218 ||
[Analyze grammar]

gatāsuriva saṃjajñe śvasanniva papāta ha || 3219 ||
[Analyze grammar]

prāpya saṃjñāṃ tato daityaḥ krodhāddviguṇamābabhau || 3220 ||
[Analyze grammar]

ādāya parighaṃ ghoramidamāha janārdanam || 3221 ||
[Analyze grammar]

anena tava govinda darpaṃ jātaṃ nihanmyaham || 3222 ||
[Analyze grammar]

vikramajñaḥ sadā cāsi mama devāsure raṇe || 3223 ||
[Analyze grammar]

tāveva vipulau bāhū sa evāsmi janārdana || 3224 ||
[Analyze grammar]

tathāpi yudhyase vīra jñātvā vai māmakaṃ balam || 3225 ||
[Analyze grammar]

vārayainaṃ mahābāho parighaṃ bāhuniḥsṛtam || 3226 ||
[Analyze grammar]

ityuktvā devadeveśaṃ śaṅkhacakragadādharam || 3227 ||
[Analyze grammar]

cikṣepa daityo lokeśaṃ sarvalokasya paśyataḥ || 3228 ||
[Analyze grammar]

taṃ gṛhya bāhunā kṛṣṇo duṣṭo'sīti vadan hariḥ || 3229 ||
[Analyze grammar]

khaṇḍaśaḥ kārayāmāsa khaḍgena niśitena ca || 3230 ||
[Analyze grammar]

utpāṭya vṛkṣaṃ daityendraḥ śataśākhaṃ mahāśikham || 3231 ||
[Analyze grammar]

tena taṃ pothayāmāsa viṣṭaraśravasaṃ vibhum || 3232 ||
[Analyze grammar]

gṛhya taṃ cāpi khaḍgena tilaśaśca cakāra ha || 3233 ||
[Analyze grammar]

vikrīḍya suciraṃ kṛṣṇastena daityena mādhavaḥ || 3234 ||
[Analyze grammar]

hantumaicchattadā daityamādāya niśitaṃ śaram || 3235 ||
[Analyze grammar]

āgneyāstreṇa saṃyojya jaghānainaṃ sa tena ha || 3236 ||
[Analyze grammar]

pradahya sa śaro daityaṃ sarvalokasya paśyataḥ || 3237 ||
[Analyze grammar]

yathāpūrvaṃ jagāmāśu karaṃ bhagavataḥ punaḥ || 3238 ||
[Analyze grammar]

hataśiṣṭāstadā daityāḥ palāyanta diśo daśa || 3239 ||
[Analyze grammar]

adyāpi na nivartante gacchanto vai mahodadhim || 3240 ||
[Analyze grammar]

vaiśaṃpāyana uvāca baladevastu dharmātmā dhanurādāya satvaram || 3241 ||
[Analyze grammar]

jaghāna haṃsaṃ daśabhirbāṇairbāṇabhṛtāṃ varaḥ || 3242 ||
[Analyze grammar]

taṃ pratyavidhyannārācairhaṃsaḥ pañcabhirāśugaiḥ || 3243 ||
[Analyze grammar]

tānantare halī chittvā nārācairdaśabhiḥ punaḥ || 3244 ||
[Analyze grammar]

nārācenāśu vivyādha lalāṭe haṃsamojasā || 3245 ||
[Analyze grammar]

dṛḍhaṃ patan sa nārācastasya saṃjñāṃ samādade || 3246 ||
[Analyze grammar]

rathopasthe ciraṃ sthitvā sthūṇākarṇaṃ samādade || 3247 ||
[Analyze grammar]

labdhvā haṃsaḥ sa saṃjñāṃ tu vidhvā tena yadūttamam || 3248 ||
[Analyze grammar]

siṃhavadvyanadaddhaṃso devānvismāpayan raṇe || 3249 ||
[Analyze grammar]

tataḥ kruddho halī viddhastena bāṇena mādhavaḥ || 3250 ||
[Analyze grammar]

vamañchoṇitamatyarthaṃ niśaśvāsa raṇājire || 3251 ||
[Analyze grammar]

lohitāviṣṭagātrastu kuṅkumārdra ivābhavat || 3252 ||
[Analyze grammar]

nārācaiḥ saptasāhasrairardayāmāsa yādavaḥ || 3253 ||
[Analyze grammar]

haṃsaṃ haṃsagatiṃ vīraṃ nīlavāsā halāyudhaḥ || 3254 ||
[Analyze grammar]

te muktā niśitā ghorā nārācāśca suvājinaḥ || 3255 ||
[Analyze grammar]

rathe dhvaje tathā cāpe cakre tūṇīdvaye nṛpa || 3256 ||
[Analyze grammar]

patitāḥ sarvato rājanvyathāṃ caiva tathā dadhuḥ || 3257 ||
[Analyze grammar]

tataḥ kruddho mahārāja haṃso vīryabalānvitaḥ || 3258 ||
[Analyze grammar]

śareṇa halinaṃ vidhvā dhvajaṃ ciccheda kenacit || 3259 ||
[Analyze grammar]

śaraiścaturbhiraśvāṃśca sūtaṃ pretādhipe dadau || 3260 ||
[Analyze grammar]

tataḥ kruddho halī tasmādgadāṃ gṛhya mahāraṇe || 3261 ||
[Analyze grammar]

āpapāta mahābāhurhaṃsaṃ śeṣa iva śvasan || 3262 ||
[Analyze grammar]

tayā dhvajaṃ rathaṃ cakramīṣāṃ sūtaṃ halāyudhaḥ || 3263 ||
[Analyze grammar]

babhañja tilaśaḥ sarvaṃ nanāda ca punaḥ punaḥ || 3264 ||
[Analyze grammar]

bhūyaśca gadayā haṃsaṃ cikṣepa ca halī kila || 3265 ||
[Analyze grammar]

so'pi haṃso gadāṃ gṛhya rathāttasmādavāpatat || 3266 ||
[Analyze grammar]

tatastau haṃsahalinau yuyudhāte mahāraṇe || 3267 ||
[Analyze grammar]

mahārathau mahābāhū loke prathitatejasau || 3268 ||
[Analyze grammar]

atyadbhutau suvikrāntau parasparavadhaiṣiṇau || 3269 ||
[Analyze grammar]

kṛtaśramau mahāyuddhe siṃhavikrāntagāminau || 3270 ||
[Analyze grammar]

yathā devāsure yuddhe śakravṛtrau purāmbare || 3271 ||
[Analyze grammar]

ubhau saṃsiktasarvāṅgau śoṇitena mahāraṇe || 3272 ||
[Analyze grammar]

atyantakheditau yuddhe parasparabalena ha || 3273 ||
[Analyze grammar]

tataśca dakṣiṇaṃ mārgaṃ balabhadro'nvagṛhṇata || 3274 ||
[Analyze grammar]

savyaṃ tu haṃso rājendra vyagṛhṇātsatyasaṃgaraḥ || 3275 ||
[Analyze grammar]

pothayāṃ cakraturyuddhe gadābhyāṃ gajavikramau || 3276 ||
[Analyze grammar]

yathāprāṇaṃ mahābāhū jaghnaturmaraṇāya vai || 3277 ||
[Analyze grammar]

atipravṛddhaṃ saṃgrāmaṃ devāsuraraṇopamam || 3278 ||
[Analyze grammar]

vidadhāte mahāraṅge paśyatāṃ tridivaukasām || 3279 ||
[Analyze grammar]

devāśca munayaścaiva vismayaṃ parijagmire || 3280 ||
[Analyze grammar]

aho khalvīdṛśaṃ yuddhaṃ dṛṣṭaṃ pūrvaṃ na ca śrutam || 3281 ||
[Analyze grammar]

ityūcurvismayavaśāddevagandharvakiṃnarāḥ || 3282 ||
[Analyze grammar]

parasparakṛtotsāhau cakraturyuddhamadbhutam || 3283 ||
[Analyze grammar]

atha haṃso mahāraṅge dakṣiṇaṃ dakṣiṇottamaḥ || 3284 ||
[Analyze grammar]

vyacaranmārgamatyarthaṃ savyaṃ tu balavānbalī || 3285 ||
[Analyze grammar]

vikuñcya jānunī pūrvaṃ cakraturgadayā bhṛśam || 3286 ||
[Analyze grammar]

raṇaṃ raṇavidāṃ śreṣṭhau paśyatāṃ tridivaukasām || 3287 ||
[Analyze grammar]

vaiśaṃpāyana uvāca yuddhaṃ cakraturatyarthaṃ tato ḍibhakasātyakī || 3288 ||
[Analyze grammar]

tāv ubhau balinau vīrau prakhyātau kṣatriyeṣu vai || 3289 ||
[Analyze grammar]

kṛtaśramau mahāyuddhe satataṃ vṛddhasevinau || 3290 ||
[Analyze grammar]

sātyakirdaśabhirvīro ḍibhakaṃ satyavikramam || 3291 ||
[Analyze grammar]

avidhyanniśitairbāṇaiḥ stanamadhye tathorasi || 3292 ||
[Analyze grammar]

sa tena viddho balinā ḍibhakaḥ kṣatriyottamaḥ || 3293 ||
[Analyze grammar]

nārācaiḥ pañcasāhasrairvivyādha yudhi garvitaḥ || 3294 ||
[Analyze grammar]

tānantare vṛṣṇivīro niṣedhya vyanadad raṇe || 3295 ||
[Analyze grammar]

atha kruddho nṛpavaro vidhvā saptabhirāśugaiḥ || 3296 ||
[Analyze grammar]

punaḥ śatasahasreṇa pratyavidhyatsa sātyakim || 3297 ||
[Analyze grammar]

sātyakistvatha vikrānto dhanuściccheda tasya tat || 3298 ||
[Analyze grammar]

ardhacandreṇa tīkṣṇena ḍibhakasya sa yādavaḥ || 3299 ||
[Analyze grammar]

athānyaddhanurādāya ḍibhakaḥ śatrukarśanaḥ || 3299 ||
[Analyze grammar]

ājaghne ḍibhako rājanyuyudhānaṃ yudhāṃ varam || 3300 ||
[Analyze grammar]

kṣurapreṇātha raudreṇa tailadhautena vikramī || 3301 ||
[Analyze grammar]

sa tena viddho bāṇena vamañchoṇitakaṃ nṛpa || 3302 ||
[Analyze grammar]

atīva śuśubhe rājanvasante kiṃśuko yathā || 3303 ||
[Analyze grammar]

dhanuściccheda bhūyastu yadgṛhītaṃ punarmahat || 3304 ||
[Analyze grammar]

tato'nyaddhanurādāya ḍibhako yādaveśvaram || 3305 ||
[Analyze grammar]

jaghāna niśitairbānaiḥ sarvakṣatrasya paśyataḥ || 3306 ||
[Analyze grammar]

sa dhanuḥ punaratyugraṃ ciccheda yudhi sātyakiḥ || 3307 ||
[Analyze grammar]

śareṇa tīkṣṇapuṅkhena ḍibhakasya durātmanaḥ || 3308 ||
[Analyze grammar]

tato'nyaddhanurādāya satvaraṃ sa nṛpottamaḥ || 3309 ||
[Analyze grammar]

dhanuṣā tena rājendra sātyakiṃ vivyadhe punaḥ || 3310 ||
[Analyze grammar]

evaṃ dhanūṃṣi rājendra śataṃ pañca ca pañca ca || 3311 ||
[Analyze grammar]

chittvā nanāda śaineyaḥ sarvakṣatrasya paśyataḥ || 3312 ||
[Analyze grammar]

dhanūṃṣi tau samutsṛjya vīrau ḍibhakasātyakī || 3313 ||
[Analyze grammar]

khaḍgau pragṛhya cātyugrau yuddhāya samupasthitau || 3314 ||
[Analyze grammar]

tau hi khaḍgavidāṃ śreṣṭhau vīrau ḍibhakasātyakī || 3315 ||
[Analyze grammar]

dauḥśāsanirmahārāja saumadattistathaiva ca || 3316 ||
[Analyze grammar]

abhimanyuśca vikrānto nakulaśca tathaiva ca || 3317 ||
[Analyze grammar]

ete khaḍgavidāṃ śreṣṭhāḥ kīrtitā yudhi sattamāḥ || 3318 ||
[Analyze grammar]

eṣvetau hi nṛpaśreṣṭhau khaḍge hi nṛpasattamau || 3319 ||
[Analyze grammar]

tāvetāvasinā yuddhaṃ cakraturyuddhalālasau || 3320 ||
[Analyze grammar]

bhrāntamudbhrāntamāviddhaṃ praviddhaṃ bāhuniḥsṛtam || 3321 ||
[Analyze grammar]

ākaraṃ vikaraṃ bhinnaṃ nirmaryādamamānuṣam || 3322 ||
[Analyze grammar]

saṃkocitaṃ vikucitaṃ savyajānu vijānu ca || 3323 ||
[Analyze grammar]

āhitaṃ citrakaṃ kṣiptaṃ kuḍumbaṃ lambanaṃ dhṛtam || 3324 ||
[Analyze grammar]

savyabāhu vinirbāhu savyetaramathottaram || 3325 ||
[Analyze grammar]

tribāhutuṅgabāhū ca savyonnatamudāsi ca || 3326 ||
[Analyze grammar]

pṛṣṭhataḥpraharaṃ caiva yaudhikaṃ prathitaṃ tathā || 3327 ||
[Analyze grammar]

iti pracārāndvātriṃśaccakratuḥ khaḍgayodhinau || 3328 ||
[Analyze grammar]

punaśca praharantau tau na ca śramamupeyatuḥ || 3329 ||
[Analyze grammar]

puṣkarasthau mahārāja yuddhāya kṛtaniścayau || 3330 ||
[Analyze grammar]

tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ || 3331 ||
[Analyze grammar]

tuṣṭuvustau mahārāja jaye dhṛtakṛtaśramau || 3332 ||
[Analyze grammar]

aho vīryamaho vīryametayorbalaśālinoḥ || 3333 ||
[Analyze grammar]

etāveva raṇe śaktau khaḍge dhanuṣi pāragau || 3334 ||
[Analyze grammar]

ekaḥ śiṣyo girīśasya droṇasyānyo hi dhīmataḥ || 3335 ||
[Analyze grammar]

arjunaḥ sātyakiścaiva vāsudevo jagatpatiḥ || 3336 ||
[Analyze grammar]

traya ete mahārāja prathitāḥ saṃgare sadā || 3337 ||
[Analyze grammar]

ḍibhakaḥ śaktibhṛccharvastraya ete mahārathāḥ || 3338 ||
[Analyze grammar]

prasiddhāḥ sarva evaite vīryeṣu ca baleṣu ca || 3339 ||
[Analyze grammar]

iti te devagandharvāḥ siddhā yakṣā mahoragāḥ || 3340 ||
[Analyze grammar]

divi sthitāḥ samaṃ brūyuryuddhadarśanalālasāḥ || 3341 ||
[Analyze grammar]

vaiśaṃpāyana uvāca vasudevograsenau ca vṛddhau yuddheṣu nirvṛtau || 3342 ||
[Analyze grammar]

jarājaritasarvāṅgau palitāṅgaśirodharau || 3343 ||
[Analyze grammar]

jñānavijñānasaṃpannau rājamārgaviśāradau || 3344 ||
[Analyze grammar]

yuyudhāte mahāraṅge rākṣasena durātmanā || 3345 ||
[Analyze grammar]

śarairanekasāhasrairardayāmāsatū raṇe || 3346 ||
[Analyze grammar]

rākṣasendraṃ durātmānaṃ hiḍimbaṃ puruṣādakam || 3347 ||
[Analyze grammar]

hiḍimbo rākṣasendrastu bhakṣayan sarvato narān || 3348 ||
[Analyze grammar]

atipravṛddho duṣṭātmā lambabāhurmahāhanuḥ || 3349 ||
[Analyze grammar]

lambodaro virūpākṣaḥ piṅgakeśavilocanaḥ || 3350 ||
[Analyze grammar]

śyenanāso mahāraudra ūrdhvaromā mahābhujaḥ || 3351 ||
[Analyze grammar]

parvatākāragātraśca dīrghadaṃṣṭraḥ śaśānanaḥ || 3352 ||
[Analyze grammar]

lambodaro dīrghadanto jagadgrāsakaraḥ sadā || 3353 ||
[Analyze grammar]

uttuṅgāsyo mahorasko dīrghagrīvo gajopamaḥ || 3354 ||
[Analyze grammar]

bhakṣayanmāṃsapiṭakaṃ pibañchoṇitasaṃcayam || 3355 ||
[Analyze grammar]

gajān gajaiḥ samāghnāno hayairaśvānnṛpottama || 3356 ||
[Analyze grammar]

rathān rathaiḥ samāhatya sādinaḥ sādibhistathā || 3357 ||
[Analyze grammar]

manuṣyān svapuro dṛṣṭvā nāsyagrāsaṃ cakāra saḥ || 3358 ||
[Analyze grammar]

kāṃściddhatvā mahārāja vṛṣṇipālān samantataḥ || 3359 ||
[Analyze grammar]

bhakṣayāmāsa sahasā hiḍimbaḥ puruṣādakaḥ || 3360 ||
[Analyze grammar]

yānpaśyati puro rakṣastāñjaghāna virūpadhṛk || 3361 ||
[Analyze grammar]

bhakṣayannaparānvṛṣṇīnpādātān rākṣasādhipaḥ || 3362 ||
[Analyze grammar]

cikṣepa sahasā kāṃściddhiḍimbaḥ puruṣādakaḥ || 3363 ||
[Analyze grammar]

antakāle yathā kruddho rudraḥ prāṇabhṛto nṛpa || 3364 ||
[Analyze grammar]

kṣaṇenaikena sarvāṃstānbhakṣayāmāsa rākṣasaḥ || 3365 ||
[Analyze grammar]

kecidbhītā diśaḥ prāpurvṛṣṇayo vīryaśālinaḥ || 3366 ||
[Analyze grammar]

kecittu bhakṣitāstena rakṣasā vṛṣṇipuṅgavāḥ || 3367 ||
[Analyze grammar]

kumbhakarṇo yathā rājanbhakṣayāmāsa vānarān || 3368 ||
[Analyze grammar]

niḥśeṣaṃ vṛṣṇisainyaṃ tu cakāra puruṣādakaḥ || 3369 ||
[Analyze grammar]

niśceṣṭaṃ vṛṣṇisainyaṃ tu sthitaṃ citrapaṭe yathā || 3370 ||
[Analyze grammar]

etasminnantare kruddhau vṛddhau yādavapuṅgavau || 3371 ||
[Analyze grammar]

dhanurgṛhya mahāghoraṃ rākṣasasya puraḥ sthitau || 3372 ||
[Analyze grammar]

yathā kruddhasya siṃhasya meṣau kruddhatamāviva || 3373 ||
[Analyze grammar]

vyādāyāsyaṃ mahad rakṣastau dṛṣṭvāthābhyadhāvata || 3374 ||
[Analyze grammar]

cikhādiṣurvirūpākṣaḥ pātālatalasaṃnibhaḥ || 3375 ||
[Analyze grammar]

paryadhāvattato rakṣaḥ khādatkhādatkalevaram || 3376 ||
[Analyze grammar]

pūrayāmāsaturvīrau śarairyaduvṛṣau nṛpa || 3377 ||
[Analyze grammar]

hiḍimbāsyaṃ mahāghoraṃ vyāditāsyamivāntakam || 3378 ||
[Analyze grammar]

sarvāṃstān khādayāmāsa devaśatrurvirūpadhṛk || 3379 ||
[Analyze grammar]

dhāvati sma tato rakṣo vyāditāsyaṃ bhayānakam || 3380 ||
[Analyze grammar]

tayorgṛhītvā dhanuṣī babhañja yudhi satvaram || 3381 ||
[Analyze grammar]

bāhū prasārya duṣṭātmā rākṣaso vikṛtānanaḥ || 3382 ||
[Analyze grammar]

vasudevaṃ mahīpālaṃ rājānaṃ vṛddhasevinam || 3383 ||
[Analyze grammar]

grahītuṃ rākṣasaśreṣṭho yatate nṛpasaṃsadi || 3384 ||
[Analyze grammar]

hiḍimba uvāca eṣa vāṃ bhakṣayiṣyāmi vasudeva nṛpādhama || 3385 ||
[Analyze grammar]

ugrasena kimarthaṃ tvaṃ tiṣṭhase matpuro'dhama || 3386 ||
[Analyze grammar]

āgaccha praviśāsyaṃ me grāsabhūtau yuvāṃ mama || 3387 ||
[Analyze grammar]

vidhinā nirmitau vṛddhau vasudeva hareḥ pitaḥ || 3388 ||
[Analyze grammar]

bubhukṣitaḥ śramārtaśca yuddhe tvaritavikramaḥ || 3389 ||
[Analyze grammar]

manmukhānnaiva gacchetaṃ praviśantau tvarānvitau || 3390 ||
[Analyze grammar]

yuvayoḥ śoṇitaṃ pītvā tṛptiṃ yāsyāmi nirvṛtaḥ || 3391 ||
[Analyze grammar]

khādāmi ca punarmāṃsaṃ vṛddhayoryuvayoḥ sukham || 3392 ||
[Analyze grammar]

iti bruvaṃstadā kruddho vyāditāsyo mahāhanuḥ || 3393 ||
[Analyze grammar]

dhāvati sma tadā kṣipraṃ hiḍimbo rākṣaseśvaraḥ || 3394 ||
[Analyze grammar]

vasudevograsenau ca bhītau viprekṣya sarvataḥ || 3395 ||
[Analyze grammar]

diśo'bhyabhajatāṃ rājanniḥśastrau vṛṣṇipuṃgavau || 3396 ||
[Analyze grammar]

etasminnantare dṛṣṭvā balabhadraḥ pratāpavān || 3397 ||
[Analyze grammar]

dṛṣṭvā ca tau tathābhūtau vasudevograsenakau || 3398 ||
[Analyze grammar]

vāsudevaṃ samādiśya haṃsaṃ yudhyantamīśvaram || 3399 ||
[Analyze grammar]

nirgatya cāntaraṃ tasya rākṣasasya durātmanaḥ || 3400 ||
[Analyze grammar]

mā kṛthāḥ sāhasaṃ rakṣo muñcaitau rājasattamau || 3401 ||
[Analyze grammar]

sthito'smi yudhyatāṃ rakṣo mayā śatrūñjighāṃsatā || 3402 ||
[Analyze grammar]

ahameva haniṣye tvāṃ kā ceyaṃ tava bhīṣikā || 3403 ||
[Analyze grammar]

iti bruvāṇaṃ halinaṃ visṛjyaitau mahāraṇe || 3404 ||
[Analyze grammar]

mahānayamasau puṣṭo bhakṣayāmyenamagrataḥ || 3405 ||
[Analyze grammar]

vidārya pūrvavadvaktraṃ balabhadramupādravat || 3406 ||
[Analyze grammar]

visṛjya saśaraṃ cāpaṃ rākṣasasya puraḥ sthitaḥ || 3407 ||
[Analyze grammar]

muṣṭiṃ pragṛhya balavān sphoṭayanbāhumuttamam || 3408 ||
[Analyze grammar]

hiḍimbastvatha duṣṭātmā muṣṭiṃ kṛtvā mahāravam || 3409 ||
[Analyze grammar]

jaghāna vakṣo rāmasya vyāditāsya ivāntakaḥ || 3410 ||
[Analyze grammar]

kruddho'tha balabhadrastu muṣṭinā tena tāḍitaḥ || 3411 ||
[Analyze grammar]

jaghāna muṣṭinā rāmo rākṣasendramaninditaḥ || 3412 ||
[Analyze grammar]

muṣṭiyuddhaṃ samabhavannararākṣasavīrayoḥ || 3413 ||
[Analyze grammar]

yudhyatoryuddharaṅgeṣu nararākṣasasiṃhayoḥ || 3414 ||
[Analyze grammar]

tayoścaṭacaṭāśabdaḥ prādurāsīdbhayānakaḥ || 3415 ||
[Analyze grammar]

atha rākṣasarājastu muṣṭinā rāmamāhave || 3416 ||
[Analyze grammar]

jaghāna vakṣodeśe tu vajreṇeva puraṃdaraḥ || 3417 ||
[Analyze grammar]

atha rāmo balī sākṣānmuṣṭiṃ saṃvartya yatnataḥ || 3418 ||
[Analyze grammar]

hiḍimbaṃ tāḍayāmāsa vakṣasyamaravidviṣam || 3419 ||
[Analyze grammar]

talābhyāmatha rāmastu jaghne vaktre sa rākṣasam || 3420 ||
[Analyze grammar]

āhatastalaghātena hiḍimbo rākṣaseśvaraḥ || 3421 ||
[Analyze grammar]

jānubhyāmapatadbhūmau gatāsuriva rākṣasaḥ || 3422 ||
[Analyze grammar]

tata utpatya rāmastu dorbhyāṃ saṃgṛhya rākṣasam || 3423 ||
[Analyze grammar]

ādāya bāhuvegena bhrāmayitvā padātpadam || 3424 ||
[Analyze grammar]

vyāvidhya suciraṃ rāmo darśayannātmano balam || 3425 ||
[Analyze grammar]

utkṣipya rākṣasendraṃ taṃ sarvalokasya paśyataḥ || 3426 ||
[Analyze grammar]

gavyūtimātraṃ cikṣepa tato deśāddhalāyudhaḥ || 3427 ||
[Analyze grammar]

gatāsuriva rakṣastu tato deśānnirākramat || 3428 ||
[Analyze grammar]

ye kecid rākṣasāstatra hataśeṣā mahāraṇe || 3429 ||
[Analyze grammar]

balabhadrāttato bhītā jagmuścaiva diśo daśa || 3430 ||
[Analyze grammar]

atha bhagavānapi bhāskaro raviḥ || 3431 ||
[Analyze grammar]

saṃhṛtya tejāṃsi sahasraraśmiḥ || 3432 ||
[Analyze grammar]

astaṃ yayau cakṣurapi prajānām || 3433 ||
[Analyze grammar]

īṣattamaścāpi samāviveśa || 3434 ||
[Analyze grammar]

tasminpraviṣṭe'tha samudratoyaṃ || 3435 ||
[Analyze grammar]

prajāpatau viśvamukhe jagadgurau || 3436 ||
[Analyze grammar]

nakṣatranāthaḥ samupājagāma || 3437 ||
[Analyze grammar]

saṃdhyātamo'pi vyanaśannṛpottama || 3438 ||
[Analyze grammar]

prabhātakāle nṛpasattamā raṇe || 3439 ||
[Analyze grammar]

govardhane kiṃnaragītanādite || 3440 ||
[Analyze grammar]

iti bruvanto nṛpasattamāstadā || 3441 ||
[Analyze grammar]

vyupāramaṃstatra raṇotsavaṃ nṛpa || 3442 ||
[Analyze grammar]

vaiśaṃpāyana uvāca ubhau tau haṃsaḍibhakau rātrāveva mahāgirim || 3443 ||
[Analyze grammar]

jagmatuḥ sahitau rājan govardhanamatho nṛpa || 3444 ||
[Analyze grammar]

atha prabhāte vimale sūrye cābhyudite sati || 3445 ||
[Analyze grammar]

govardhanaṃ jagāmāśu keśavaḥ keśisūdanaḥ || 3446 ||
[Analyze grammar]

śaineyo balabhadraśca yādavāḥ sāraṇādayaḥ || 3447 ||
[Analyze grammar]

gandharvairapsarobhiśca nāditaṃ bahudhā girim || 3448 ||
[Analyze grammar]

jagmatuḥ sahitau rājan govardhanamatho girim || 3448 ||
[Analyze grammar]

godhanairatha sainyaiśca nāditaṃ bahudhā girim || 3448 ||
[Analyze grammar]

tasyottaraṃ nṛpaśreṣṭha pārśvaṃ saṃprāpya yādavāḥ || 3449 ||
[Analyze grammar]

nikaṣā yamunāṃ rājaṃstato yuddhamavartata || 3450 ||
[Analyze grammar]

haṃsena ḍibhakenātha yādavaiśca samantataḥ || 3451 ||
[Analyze grammar]

ugrasenastrisaptatyā śarāṇāṃ nataparvaṇām || 3452 ||
[Analyze grammar]

vivyādha haṃsaḍibhakau vasudevaśca saptabhiḥ || 3453 ||
[Analyze grammar]

sāraṇaḥ pañcaviṃśatyā daśabhiḥ kaṅka eva ca || 3454 ||
[Analyze grammar]

niśaṭhastriṃśatā rājan sātyakiścāpi saptabhiḥ || 3455 ||
[Analyze grammar]

aśītyā vipṛthū rājannuddhavo daśabhiḥ śaraiḥ || 3456 ||
[Analyze grammar]

pradyumnastriṃśatā rājan sāmbaścāpi ca saptabhiḥ || 3457 ||
[Analyze grammar]

anādhṛṣṭistvekaṣaṣṭyā śarāṇāṃ nataparvaṇām || 3458 ||
[Analyze grammar]

evaṃ te sahitā rājaṃścakruryuddhamadīnavat || 3459 ||
[Analyze grammar]

atyadbhutaṃ mahāghoraṃ yādavāḥ sarva eva ca || 3460 ||
[Analyze grammar]

cakrustābhyāṃ mahāyuddhaṃ vāsudevasya paśyataḥ || 3461 ||
[Analyze grammar]

sarvānatha mahārāja yādavānbalavattarān || 3462 ||
[Analyze grammar]

tāv ubhau haṃsaḍibhakau nṛpāṃstānpratyavidhyatām || 3463 ||
[Analyze grammar]

pratyekaṃ daśabhirvidhvā bāṇaiśca kṛtasaṃyataiḥ || 3464 ||
[Analyze grammar]

jaghnatuśca śaraistīkṣṇairatyarthaṃ yādaveśvarān || 3465 ||
[Analyze grammar]

vyathitāḥ sarva evaite vamantaḥ śoṇitaṃ bahu || 3466 ||
[Analyze grammar]

mādhave kiṃśukā rājanpuṣpitā iva te babhuḥ || 3467 ||
[Analyze grammar]

bhītāśca yādavā rājanpalāyanaparāyaṇāḥ || 3468 ||
[Analyze grammar]

etasminnantare rājanvasudevātmajau nṛpa || 3469 ||
[Analyze grammar]

vāsudevo halī yuddhe pramukhe dhanvinau tayoḥ || 3470 ||
[Analyze grammar]

cakraturyuddhamatulaṃ skandaśakrāvivāmbare || 3471 ||
[Analyze grammar]

tato devāḥ sagandharvāḥ siddhā yakṣā maharṣayaḥ || 3472 ||
[Analyze grammar]

vimānasthāśca dadṛśuryuddhaṃ devāsuropamam || 3473 ||
[Analyze grammar]

tataḥ prādurabhūtāṃ tau bhūtau bhūteśvarasya ha || 3474 ||
[Analyze grammar]

śūlinā preṣito yuddhe rakṣārthaṃ balinau tayoḥ || 3475 ||
[Analyze grammar]

haṃso'tha vāsudevaśca yuddhaṃ cakraturīśvarau || 3476 ||
[Analyze grammar]

rāmaśca ḍibhakaścaiva saṃyuktau yuddhakāṅkṣayā || 3477 ||
[Analyze grammar]

vikrāntāḥ sarva evaite śastre hyastre tathā bale || 3478 ||
[Analyze grammar]

śaṅkhāndadhmuḥ pṛthag rājan sve sve sarve rathe sthitāḥ || 3479 ||
[Analyze grammar]

atha kṛṣṇo hṛṣīkeśaḥ pāñcajanyaṃ mahāsvanam || 3480 ||
[Analyze grammar]

dadhmau padmapalāśākṣaḥ sarvānvismāpayanniva || 3481 ||
[Analyze grammar]

atha bhūtau mahāghorau lambodaraśarīriṇau || 3482 ||
[Analyze grammar]

dudruvaturmahārāja śūlamādāya keśavam || 3483 ||
[Analyze grammar]

śūlena pothayāṃ rājaṃścakraturyādaveśvaram || 3484 ||
[Analyze grammar]

tābhyāṃ samāhato viṣṇurdevagandharvasaṃnidhau || 3485 ||
[Analyze grammar]

īṣasmitādharo devaḥ kiṃcidutplutya satvaram || 3486 ||
[Analyze grammar]

rathād rathivaraśreṣṭhastau pragṛhya jagatpatiḥ || 3487 ||
[Analyze grammar]

bhrāmayitvā śataguṇamalātamiva keśavaḥ || 3488 ||
[Analyze grammar]

kailāsaṃ ca samuddiśya pracikṣepa tato hariḥ || 3489 ||
[Analyze grammar]

tāvetya tu gireḥ śṛṅgaṃ kailāsasya mahāmate || 3490 ||
[Analyze grammar]

dṛṣṭvā tatkarma devasya vismayaṃ jagmatuḥ param || 3491 ||
[Analyze grammar]

haṃsaśca dṛṣṭvā tatkarma roṣatāmrāyatekṣaṇaḥ || 3492 ||
[Analyze grammar]

uvāca vacanaṃ viṣṇuṃ paśyatāṃ tridivaukasām || 3493 ||
[Analyze grammar]

kimarthaṃ rājasūyasya vighnaṃ carasi keśava || 3494 ||
[Analyze grammar]

brahmadatto mahīpālo yaṣṭā tasya mahākratoḥ || 3495 ||
[Analyze grammar]

karaṃ diśa yathāyogaṃ yadi prāṇānprakāṅkṣase || 3496 ||
[Analyze grammar]

atha cettvaṃ kṣaṇaṃ tiṣṭha tato jñātvā karaṃ bahu || 3497 ||
[Analyze grammar]

dadāsi nandaputra tvaṃ tato yaṣṭā sa me guruḥ || 3498 ||
[Analyze grammar]

īśvaro'haṃ sadā rājñāṃ devānāmiva śūladhṛk || 3499 ||
[Analyze grammar]

evaṃ te vīryavibhavaṃ nāśayiṣyāmi saṃyuge || 3500 ||
[Analyze grammar]

ityuktvā saśaraṃ cāpaṃ sālatālopamaṃ nṛpa || 3501 ||
[Analyze grammar]

ākṛṣya ca yathāprāṇaṃ nārācena sa keśavam || 3502 ||
[Analyze grammar]

lalāṭe cikṣipe haṃso lalāma iva so'bhavat || 3503 ||
[Analyze grammar]

uvāca sātyakiṃ kṛṣṇo rathaṃ vāhaya me prabho || 3504 ||
[Analyze grammar]

dārukaṃ pṛṣṭavāhaṃ taṃ kṛtvā keśava īśvaraḥ || 3505 ||
[Analyze grammar]

atha tena samādiṣṭaḥ sātyakirvāhayan ratham || 3506 ||
[Analyze grammar]

maṇḍalāni bahūnyājau darśayāmāsa satvaram || 3507 ||
[Analyze grammar]

atha viddho dṛḍhaṃ tena śareṇa harirīśvaraḥ || 3508 ||
[Analyze grammar]

āgneyamastraṃ saṃyojya śare kasmiṃścidīśvaraḥ || 3509 ||
[Analyze grammar]

uvāca haṃsaṃ rājendra sātyakiṃ preṣayan hayān || 3510 ||
[Analyze grammar]

anena tvāṃ dahāmyadya yadi śaknoṣi vāraya || 3511 ||
[Analyze grammar]

alaṃ te bahuyuddhena kṣatriyo'si sadā śaṭha || 3512 ||
[Analyze grammar]

mattaścetkaramicchaṃstvaṃ darśayādya parākramam || 3513 ||
[Analyze grammar]

yatayo bādhitā haṃsa puṣkare saṃsthitāstvayā || 3514 ||
[Analyze grammar]

śāstā tvaṃ khalu viprāṇāṃ sthite mayi narādhama || 3515 ||
[Analyze grammar]

sthite mayi jagannāthe hatvā kṣatriyakaṇṭakān || 3516 ||
[Analyze grammar]

śāstāsmyatho'satāṃ loke duṣṭānāṃ brahmavidviṣām || 3517 ||
[Analyze grammar]

śāpena yatimukhyānāṃ hata eva purādhama || 3518 ||
[Analyze grammar]

mṛtyave tvāṃ nivedyādya rakṣitā brāhmaṇānaham || 3519 ||
[Analyze grammar]

iti bruvaṃstadastraṃ tu mumoca yudhi keśavaḥ || 3520 ||
[Analyze grammar]

tadastraṃ vāruṇenātha haṃso'pi pratyaṣedhayat || 3521 ||
[Analyze grammar]

vāyavyamatha govindo mumoca yudhi haṃsake || 3522 ||
[Analyze grammar]

tadastraṃ vārayāmāsa māhendreṇa nṛpottama || 3523 ||
[Analyze grammar]

atha māheśvaraṃ kṛṣṇo mumocātyugramāhave || 3524 ||
[Analyze grammar]

raudreṇa tattato haṃso vārayāmāsa tatkṣaṇāt || 3525 ||
[Analyze grammar]

gāndharvaṃ rākṣasaṃ caiva paiśācamatha keśavaḥ || 3526 ||
[Analyze grammar]

brahmāstramatha kauberamāsuraṃ yāmyameva ca || 3527 ||
[Analyze grammar]

chittvāsyaitāni haṃsastu mumoca yudhi satvaram || 3528 ||
[Analyze grammar]

vāraṇārthaṃ tadastrāṇāṃ caturṇāṃ mādhavasya ha || 3529 ||
[Analyze grammar]

atha brahmaśiro nāma ghoraṃ śatruvināśanam || 3530 ||
[Analyze grammar]

mumoca haṃsamuddiśya keśavaḥ krodhamūrchitaḥ || 3531 ||
[Analyze grammar]

yojayāmāsa taddhaṃse mahāghoraparākramam || 3531 ||
[Analyze grammar]

atha bhīto mahāraudramastraṃ dṛṣṭvā nṛpottamaḥ || 3531 ||
[Analyze grammar]

haṃso'pi tena rājendra vārayāmāsa taṃ śaram || 3532 ||
[Analyze grammar]

yamunāpa upaspṛśya devadevo janārdanaḥ || 3533 ||
[Analyze grammar]

astraṃ vaiṣṇavamādāya śare suniśite hariḥ || 3534 ||
[Analyze grammar]

yojayāmāsa bhūtātmā bhūtabhāvanabhāvanaḥ || 3535 ||
[Analyze grammar]

yena devā raṇe hatvā rājyamāpuḥ purāsurān || 3536 ||
[Analyze grammar]

tadastraṃ yojayāmāsa vadhārthaṃ tasya bhūpateḥ || 3537 ||
[Analyze grammar]

vaiśaṃpāyana uvāca atha bhīto mahāraudramastraṃ dṛṣṭvā nṛpottama || 3538 ||
[Analyze grammar]

haṃso rājā mahārāja niśceṣṭa iva saṃbabhau || 3539 ||
[Analyze grammar]

utplutya sa rathāttasmād yamunāmabhyadhāvata || 3540 ||
[Analyze grammar]

yatra kṛṣṇo hṛṣīkeśaḥ kāliyaṃ balaśālinam || 3541 ||
[Analyze grammar]

mamarda ca mahāghoraṃ yāvatpātālasaṃsthitiḥ || 3542 ||
[Analyze grammar]

tāvaddīrghaṃ mahānīlaṃ kālāñjananibhaṃ mahat || 3543 ||
[Analyze grammar]

tasmin hrade mahāghore papātātha sa haṃsakaḥ || 3544 ||
[Analyze grammar]

haṃse patati tasmiṃstu mahān rāvo babhūva ha || 3545 ||
[Analyze grammar]

girīṇāṃ pātyamānānāṃ samudra iva vajriṇā || 3546 ||
[Analyze grammar]

rathādutplutya kṛṣṇo'pi tasyopari papāta ha || 3547 ||
[Analyze grammar]

devadevo jagannātho jagadvismāpayanniva || 3548 ||
[Analyze grammar]

prāharattaṃ mahābāhuṃ pādābhyāmatha keśavaḥ || 3549 ||
[Analyze grammar]

pādakṣepaṃ tatastasmāl labdhvā haṃso nṛpottama || 3550 ||
[Analyze grammar]

mamāra ca nṛpaśreṣṭha kecidevaṃ vadanti hi || 3551 ||
[Analyze grammar]

anye pātālamāyāto bhakṣitaḥ pannagairiti || 3552 ||
[Analyze grammar]

adyāpi naiva rājendra dṛṣṭa ityanuśuśrumaḥ || 3553 ||
[Analyze grammar]

yathāpūrvaṃ jagannātho rathaṃ samupajagmivān || 3554 ||
[Analyze grammar]

hate tasminmahārāja dharmaputro yudhiṣṭhiraḥ || 3555 ||
[Analyze grammar]

akarod rājasūyaṃ ca tava pūrvapitāmahaḥ || 3556 ||
[Analyze grammar]

yadi jīvedasau haṃsaḥ ko nu maṃsyati taṃ kratum || 3557 ||
[Analyze grammar]

sa ca sarvāstravinnityaṃ rudrāl labdhavaraḥ prabho || 3558 ||
[Analyze grammar]

kṣaṇādeva mahārāja vārteyaṃ gāmagāhata || 3559 ||
[Analyze grammar]

hato haṃso hato haṃsaḥ kṛṣṇena ripumardinā || 3560 ||
[Analyze grammar]

jagurgandharvapatayo devaloke divāniśam || 3561 ||
[Analyze grammar]

kṛṣṇena lokanāthena viṣṇunā prabhaviṣṇunā || 3562 ||
[Analyze grammar]

yamunāyā hrade ghore kṛṣṇeneti divāniśam || 3563 ||
[Analyze grammar]

vaiśaṃpāyana uvāca śrutvā nihatamatyugraṃ bhrātaraṃ vīryaśālinam || 3564 ||
[Analyze grammar]

baladevaṃ parityajya yudhyamānaṃ mahāraṇe || 3565 ||
[Analyze grammar]

ḍibhako vīryasaṃpanno yamunāmanu jagmivān || 3566 ||
[Analyze grammar]

tamanvadhāvadvegena balabhadro halāyudhaḥ || 3567 ||
[Analyze grammar]

haṃso hi yatra patitastatrāsau nipapāta ha || 3568 ||
[Analyze grammar]

yamunāyāṃ mahārāja viloḍya jalasaṃcayam || 3569 ||
[Analyze grammar]

atikruddho'tha ḍibhako bhrāmayitvā jalaṃ bahu || 3570 ||
[Analyze grammar]

unmajyonmajya sahasā nimajya ca punaḥ punaḥ || 3571 ||
[Analyze grammar]

na dadarśa tadā rājanbhrātaraṃ vīryaśālinam || 3572 ||
[Analyze grammar]

unmajyātha mahābāhurvāsudevaṃ vilokya ca || 3573 ||
[Analyze grammar]

uvāca vacanaṃ rājan ḍibhako vīryavattamaḥ || 3574 ||
[Analyze grammar]

are gopakadāyāda kvāsau haṃsa iti sthitaḥ || 3575 ||
[Analyze grammar]

vāsudevo'pi dharmātmā yamunāṃ pṛccha rājaka || 3576 ||
[Analyze grammar]

ityabravītprasannātmā vāsudevaḥ pratāpavān || 3577 ||
[Analyze grammar]

tacchrutvā yamunāṃ bhūyaḥ praviśya ḍibhakaḥ kila || 3578 ||
[Analyze grammar]

bahuprakāramudvīkṣya bhrātaraṃ bhrātṛvatsalaḥ || 3579 ||
[Analyze grammar]

vilalāpa tato rājā ḍibhako bhrāntamānasaḥ || 3580 ||
[Analyze grammar]

kva nu gacchasi rājendra vihāyaikamabāndhavam || 3581 ||
[Analyze grammar]

kuto bhrātarito gaccheḥ parityajyaiva māmiha || 3582 ||
[Analyze grammar]

vilapyaivaṃ nṛpaśreṣṭha ḍibhako bhrātṛvatsalaḥ || 3583 ||
[Analyze grammar]

ātmatyāge manaḥ kurvanyamunāyā mahāhrade || 3584 ||
[Analyze grammar]

nimajyonmajya sahasā maraṇe kṛtaniścayaḥ || 3585 ||
[Analyze grammar]

hastena jihvāmākṛṣya bhūyo bhūyo vilapya ca || 3586 ||
[Analyze grammar]

tataḥ samūlāmākṛṣya jihvāṃ sāhasakṛtsvayam || 3587 ||
[Analyze grammar]

mamārāntarjale rājan ḍibhako narakāya vai || 3588 ||
[Analyze grammar]

gate narādhame haṃse ḍibhake ca tadā hate || 3589 ||
[Analyze grammar]

agamatpuṇḍarīkākṣo bhūtānvismāpayanniva || 3590 ||
[Analyze grammar]

tataḥ prītaḥ prasannātmā vāsudevaḥ pratāpavān || 3591 ||
[Analyze grammar]

govardhane'tha viśramya balabhadrasahāyavān || 3592 ||
[Analyze grammar]

kaṃcitkālaṃ mahārāja pūrvabhuktamuvāsa ha || 3593 ||
[Analyze grammar]

vaiśaṃpāyana uvāca yaśodā nandagopaśca kṛṣṇadarśanalālasau || 3594 ||
[Analyze grammar]

govardhanagataṃ śrutvā vāsudevaṃ ca sāgrajam || 3595 ||
[Analyze grammar]

navanītaṃ ca dadhi ca pāyasaṃ kṛsaraṃ tathā || 3596 ||
[Analyze grammar]

vanyaṃ puṣpaṃ mahārāja mayūrāṅgadameva ca || 3597 ||
[Analyze grammar]

ballavairaparaiḥ sārdhaṃ gopībhiśca samantataḥ || 3598 ||
[Analyze grammar]

jagmatuḥ sahasā prītau govardhanamatho nṛpa || 3599 ||
[Analyze grammar]

kvacidvṛkṣe samāsaktaṃ kṛṣṇaṃ kṛṣṇamṛgekṣaṇam || 3600 ||
[Analyze grammar]

dadarśaturmahābāhuṃ vāsudevaṃ ca sāgrajam || 3601 ||
[Analyze grammar]

praṇematuḥ susaṃhṛṣṭau tatra dṛṣṭvā mahābalau || 3602 ||
[Analyze grammar]

darśayāmāsaturdevaṃ pāyasāni mahānti ca || 3603 ||
[Analyze grammar]

nandagopaṃ yaśodāṃ ca dṛṣṭvā prīto'bhavaddhariḥ || 3604 ||
[Analyze grammar]

avocacca tato vākyaṃ nandagopaṃ saballavam || 3605 ||
[Analyze grammar]

yaśodāṃ mātaraṃ paścādvāsudevaḥ pratāpavān || 3606 ||
[Analyze grammar]

tāta mātarvraje goṣṭhe kuśalaṃ vā svagodhane || 3607 ||
[Analyze grammar]

api gāvaḥ kṣīravatyo vatsā vatsatarāḥ pitaḥ || 3608 ||
[Analyze grammar]

api vā suśubhaṃ kṣīramapi gāvaḥ suśobhanāḥ || 3609 ||
[Analyze grammar]

api vā dārakā mātarvatsapālāḥ pitardivā || 3610 ||
[Analyze grammar]

bahūni cāpi dāmāni kīlakā api vā bahu || 3611 ||
[Analyze grammar]

tṛṇāni bahurūpāṇi kiṃ vā santi pitaḥ sadā || 3612 ||
[Analyze grammar]

śakaṭāni sugandhīni kiṃ vā santi pitardhruvam || 3613 ||
[Analyze grammar]

api gopyaḥ putravatyo dārakāḥ kimajījanan || 3614 ||
[Analyze grammar]

ghaṭāḥ kiṃ bahavo mātarabhinnāḥ sarvato vraje || 3615 ||
[Analyze grammar]

kiṃ gāvaḥ kṣīramatulaṃ sravanyaharahaḥ pitaḥ || 3616 ||
[Analyze grammar]

haiyaṃgavīnaṃ kṣīrāṇi dadhi vā kimajījanan || 3617 ||
[Analyze grammar]

godhanaṃ sarvamevaitannīrogaṃ saṃprapadyate || 3618 ||
[Analyze grammar]

nanda uvāca sarvametad yaduśreṣṭha nīrogaṃ bahuśaḥ prabho || 3619 ||
[Analyze grammar]

kuśalaṃ godhanasyaivaṃ sarvakāleṣu keśava || 3620 ||
[Analyze grammar]

rakṣaṇāttava deveśa sadā kuśalino vayam || 3621 ||
[Analyze grammar]

sagodhanāḥ savatsāśca nīrogā eva keśava || 3622 ||
[Analyze grammar]

ekameva sadā duḥkhaṃ na tvāṃ drakṣyāma keśava || 3623 ||
[Analyze grammar]

yadetatkevalaṃ duḥkhamiti me dhīyate sadā || 3624 ||
[Analyze grammar]

vaiśaṃpāyana uvāca evamādi vilapyantaṃ gacchetyāha sa keśavaḥ || 3625 ||
[Analyze grammar]

mātaraṃ punarāhedaṃ mātargaccha gṛhaṃ prati || 3626 ||
[Analyze grammar]

ye ca tvāṃ kīrtayiṣyanti te ca svargamavāpnuyuḥ || 3627 ||
[Analyze grammar]

ye kecittvāṃ namasyanti te me priyatarāḥ sadā || 3628 ||
[Analyze grammar]

madbhaktāḥ sarvadā santu gacchetyāha ca tāṃ hariḥ || 3629 ||
[Analyze grammar]

ityuktvā pitarau devo vāsudevaḥ sanātanaḥ || 3629 ||
[Analyze grammar]

gāḍhamāliṅgya tau prītau preṣayāmāsa keśavaḥ || 3629 ||
[Analyze grammar]

iti śrutvā ca tadvākyaṃ kṛṣṇādbhaktipuraḥsaram || 3629 ||
[Analyze grammar]

yaśodā nandagopaśca jagmatuḥ svagṛhaṃ kila || 3630 ||
[Analyze grammar]

tataḥ kṛṣṇo hṛṣīkeśo yādavairvṛṣṇibhiḥ saha || 3631 ||
[Analyze grammar]

gantumaicchattadā viṣṇuḥ purīṃ dvāravatīṃ kila || 3632 ||
[Analyze grammar]

ya etacchṛṇuyānnityaṃ paṭhedvāpi samāhitaḥ || 3632 ||
[Analyze grammar]

putravāndhanavāṃścaiva ante mokṣaṃ ca gacchati || 3632 ||
[Analyze grammar]

vaiśaṃpāyana uvāca gacchannatha mahāviṣṇuḥ puṣkaraṃ prāpya yādavaiḥ || 3633 ||
[Analyze grammar]

apaśyanmunimukhyāṃstu puṣkarasthānnṛpottama || 3634 ||
[Analyze grammar]

te sametya mahādevamṛṣayo vītamatsarāḥ || 3635 ||
[Analyze grammar]

arghyādisamudācāraṃ kṛtvainaṃ yādavottamam || 3636 ||
[Analyze grammar]

procurviśveśvaraṃ viṣṇuṃ bhūtabhavyabhavatprabhum || 3637 ||
[Analyze grammar]

atyadbhutamidaṃ viṣṇo tava vīryaṃ janārdana || 3638 ||
[Analyze grammar]

yena tau nihatau yuddhe haṃso ḍibhaka eva ca || 3639 ||
[Analyze grammar]

yo vicakro durādharṣo devairapi suduḥsahaḥ || 3640 ||
[Analyze grammar]

saṃgare nihato deva duḥsādhya iti no matiḥ || 3641 ||
[Analyze grammar]

kṣemo naḥ sarvakāryeṣu caratāṃ tapa uttamam || 3642 ||
[Analyze grammar]

tvatprasādājjagannātha carāmastapa uttamam || 3643 ||
[Analyze grammar]

niṣkalmaṣā bhaviṣyāmastava saṃsmaraṇāddhare || 3644 ||
[Analyze grammar]

tvaṃ hi sarvasya duḥkhasya hartā tvāṃ dhyāyatāṃ sadā || 3645 ||
[Analyze grammar]

tvadanusmaraṇaṃ jantoḥ sadā puṇyapradaṃ prabho || 3646 ||
[Analyze grammar]

tvaṃ hi naḥ satataṃ dhātā vidhātā tapaso hare || 3647 ||
[Analyze grammar]

tvamoṃkāro vaṣaṭkārastvaṃ yajñastvaṃ pitāmahaḥ || 3648 ||
[Analyze grammar]

tvaṃ jyotirbrahmaṇo mūrtistvaṃ brahmā rudra eva ca || 3649 ||
[Analyze grammar]

prāṇastvaṃ sarvabhūtānāmantarātmeti śabdyase || 3650 ||
[Analyze grammar]

upāsyaḥ sarvabhūtānāṃ yajñairdānairjagatpate || 3651 ||
[Analyze grammar]

namo viśvasṛje deva namaste viśvamūrtaye || 3652 ||
[Analyze grammar]

pāhi lokamimaṃ deva hatvā brahmadviṣaḥ sadā || 3653 ||
[Analyze grammar]

sa tatheti harirviṣṇuryayau dvāravatīṃ purīm || 3654 ||
[Analyze grammar]

avasadvṛṣṇibhiḥ sārdhaṃ stūyamānaḥ sa māgadhaiḥ || 3655 ||
[Analyze grammar]

iyaṃ ca devadevasya ceṣṭā hi janamejaya || 3656 ||
[Analyze grammar]

proktā te pṛcchate rājan kiṃ bhūyaḥ śrotumicchasi || 3657 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 31

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: