Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

sarvamāyāsvabhijño'sau nāma viśrāvya cāvyayaḥ || 1 ||
[Analyze grammar]

aho dānava duṣṭātman keśavasyātmajaṃ śiśum || 2 ||
[Analyze grammar]

harate nirbhayaścaiva bhayamadya karomyaham || 3 ||
[Analyze grammar]

kathaṃ vai krodhamāgacchedbadhyate vā kathaṃ mayā || 4 ||
[Analyze grammar]

prathamaṃ kiṃ kariṣyāmi yena kupyati mandadhīḥ || 5 ||
[Analyze grammar]

asti cāsya dhvajaṃ siṃhaketuvibhūṣitam || 6 ||
[Analyze grammar]

toraṇaṃ gṛhamāsādya ucchritaṃ meruśṛṅgavat || 7 ||
[Analyze grammar]

etadunmathya pātiṣye bhallena niśitena vai || 8 ||
[Analyze grammar]

dhvajacchedaṃ viditvātha śambaro niṣkramiṣyati || 9 ||
[Analyze grammar]

tato yuddhena hatvājau gantāsmi dvārakāṃ prati || 10 ||
[Analyze grammar]

ityuktvā sajyamācakre saśaraṃ cāpamojasā || 11 ||
[Analyze grammar]

ciccheda dhvajaratnaṃ tu śambarasya mahābhujaḥ || 12 ||
[Analyze grammar]

tacchrutvā tu dhvajacchedaṃ pradyumnena mahātmanā || 13 ||
[Analyze grammar]

kruddhastvājñāpayāmāsa putrānvai kālaśambaraḥ || 14 ||
[Analyze grammar]

jighāṃsata mahāvīrā raukmiṇeyaṃ tvarānvitaḥ || 15 ||
[Analyze grammar]

naitaṃ vai draṣṭumicchāmi mama vipriyakārakam || 16 ||
[Analyze grammar]

śrutvā tu śambarādvākyaṃ sutāste śambarasya ha || 17 ||
[Analyze grammar]

saṃnaddhā niryayurhṛṣṭāḥ pradyumnavadhakāṅkṣayā || 18 ||
[Analyze grammar]

citraseno'tisenaśca viṣvakseno'jitastathā || 19 ||
[Analyze grammar]

śrutesenaḥ suṣeṇaśca somaseno damastathā || 20 ||
[Analyze grammar]

senānīḥ sainyahantā ca senahā sainikastathā || 21 ||
[Analyze grammar]

senaskandho'tisenaśca senako'sanakastathā || 22 ||
[Analyze grammar]

sutaḥ sākocavikalaḥ sātulaḥ sarakaḥ śuciḥ || 23 ||
[Analyze grammar]

kumbhaketuḥ sudaṃṣṭraśca keśirityevamādayaḥ || 24 ||
[Analyze grammar]

cakratomaraśūlāni paṭṭiśāni paraśvadhān || 25 ||
[Analyze grammar]

gṛhītvā niryayurhṛṣṭā manyunā paricoditāḥ || 26 ||
[Analyze grammar]

āhvayantamamitraṃ vai tasthuḥ saṃgrāmamūrdhani || 27 ||
[Analyze grammar]

pradyumnastu mahābāhū rathamāruhya satvaraḥ || 28 ||
[Analyze grammar]

niryayau cāpamādāya saṃgrāmābhimukhastadā || 29 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam || 30 ||
[Analyze grammar]

śambarasya ca putrāṇāṃ keśavasya ca sūnunā || 31 ||
[Analyze grammar]

tato devāḥ sagandharvāḥ samahoragacāraṇāḥ || 32 ||
[Analyze grammar]

devarājaṃ puraskṛtya vimānāgreṣu dhiṣṭhitāḥ || 33 ||
[Analyze grammar]

nāradastumbarus caiva hāhā hūhūśca gāyanāḥ || 34 ||
[Analyze grammar]

apsarobhiḥ parivṛtāḥ sarve tatrāvatasthire || 35 ||
[Analyze grammar]

devarājapratīhāro gandharvaścitramadbhutam || 36 ||
[Analyze grammar]

śaśaṃsa devarājāya vajriṇe citramadbhutam || 37 ||
[Analyze grammar]

śambarasya śataṃ putrā ekaḥ kṛṣṇasya cātmajaḥ || 38 ||
[Analyze grammar]

bahūnāṃ yudhyatāmeṣa kathaṃ vijayamāpnuyāt || 39 ||
[Analyze grammar]

tacchrutvā bhāṣitaṃ tasya prahasya balasūdanaḥ || 40 ||
[Analyze grammar]

uvāca vacanaṃ cedaṃ śṛṇu yo'sya parākramaḥ || 41 ||
[Analyze grammar]

kāmo'yaṃ pūrvadehe tu harakrodhāgninirjitaḥ || 42 ||
[Analyze grammar]

ratyā prasādito devaḥ kāmapatnyā trilocanaḥ || 43 ||
[Analyze grammar]

parituṣṭena devena varamasyāḥ pradīyate || 44 ||
[Analyze grammar]

viṣṇurmanuṣyadehastu dvārakāyāṃ bhaviṣyati || 45 ||
[Analyze grammar]

tasya putratvamasyaiva bhaviṣyati na saṃśayaḥ || 46 ||
[Analyze grammar]

anaṅga iti vikhyātastrilokeṣu mahāyaśāḥ || 47 ||
[Analyze grammar]

tatrotpanno mahātejāḥ śambaraṃ ghātayiṣyati || 48 ||
[Analyze grammar]

saptāhajātamātraṃ tu rukmiṇyāḥ kroḍasaṃsthitam || 49 ||
[Analyze grammar]

āsthāya śambaro māyāṃ pradyumnamapaneṣyati || 50 ||
[Analyze grammar]

tac gaccha śambaragṛhaṃ bhāryā māyāvatī bhava || 51 ||
[Analyze grammar]

māyārūpapraticchannā śambaraṃ mohayiṣyasi || 52 ||
[Analyze grammar]

tatra tvamātmanaḥ kāntaṃ bālarūpaṃ vivardhaya || 53 ||
[Analyze grammar]

prāptayauvanadehastu śambaraṃ nihaniṣyati || 54 ||
[Analyze grammar]

tatastvayā sahānaṅgo dvārakāṃ vai gamiṣyati || 55 ||
[Analyze grammar]

ramiṣyati tvayā sārdhaṃ śailāputryā tvahaṃ yathā || 56 ||
[Analyze grammar]

evamādiśya deveśo jagāma puruṣottamaḥ || 57 ||
[Analyze grammar]

kailāsaṃ merusaṃkāśaṃ siddhacāraṇasevitam || 58 ||
[Analyze grammar]

kāmapatnī praṇamyātha devadevamumāpatim || 59 ||
[Analyze grammar]

jagāma śambaragṛhaṃ kālasyāntaṃ pratīkṣatī || 60 ||
[Analyze grammar]

evameṣa mahābāhuḥ śambaraṃ nihaniṣyati || 61 ||
[Analyze grammar]

saputriṇo vai pradyumno hantā tasya durātmanaḥ || 62 ||
[Analyze grammar]

pradyumnaḥ śambaraṃ hatvā dvārakāṃ pratiyāsyati || 62 ||
[Analyze grammar]

saha putreṇa govindo bhaviṣyati na saṃśayaḥ || 62 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam || 63 ||
[Analyze grammar]

śambarasya tu putrāṇāṃ rukmiṇyā nandanasya ca || 64 ||
[Analyze grammar]

tataḥ kruddhā mahādaityāḥ śaraśaktiparaśvadhān || 65 ||
[Analyze grammar]

cakratomarakuntāni bhuśuṇḍīrmusalāni ca || 66 ||
[Analyze grammar]

yugapatpātayanti sma pradyumnopari vegitāḥ || 67 ||
[Analyze grammar]

kārṣṇāyanistu saṃkruddhaḥ sarvāstrairdhanuṣaścyutaiḥ || 68 ||
[Analyze grammar]

ekaikaṃ paṅcabhiḥ kruddhaściccheda raṇamūrdhani || 69 ||
[Analyze grammar]

tato'surā kruddhatarāḥ sarve te kṛtaniścayāḥ || 70 ||
[Analyze grammar]

vavarṣuḥ śarajālāni pradyumnavadhakāṅkṣayā || 71 ||
[Analyze grammar]

tataḥ prakupito'naṅgo dhanurāyamya satvaraḥ || 72 ||
[Analyze grammar]

śambarasya jaghānāśu daśa putrānmahaujasaḥ || 73 ||
[Analyze grammar]

tato'pareṇa bhallena kupitaḥ keśavātmajaḥ || 74 ||
[Analyze grammar]

cicchedāśu śirastasya citrasenasya vīryavān || 75 ||
[Analyze grammar]

tataste hataśeṣāstu sametya samayudhyata || 76 ||
[Analyze grammar]

śaravarṣaṃ vimuñcanto abhyadhāvañjighāṃsitum || 77 ||
[Analyze grammar]

tataḥ saṃdhāya bāṇāṃstu vimuṅcan sa raṇotsukaḥ || 78 ||
[Analyze grammar]

krīḍanniva mahātejāsteṣāṃ śīrṣāṇyapātayat || 79 ||
[Analyze grammar]

nihatya samare sarvāñchatamuttamadhanvinām || 80 ||
[Analyze grammar]

pradyumnaḥ samarākaṅkṣī tasthau saṃgrāmamūrdhani || 81 ||
[Analyze grammar]

hataṃ putraśataṃ śrutvā śambaraḥ krodhamādadhe || 82 ||
[Analyze grammar]

sūtaṃ saṃcodayāmāsa rathaṃ me saṃprayojaya || 83 ||
[Analyze grammar]

rājño vākyaṃ niśamyātha praṇamya śirasā bhuvi || 84 ||
[Analyze grammar]

sa sainyaṃ codayāmāsa rathaṃ ca susamāhitam || 85 ||
[Analyze grammar]

aṣṭanalvapratīkāśaṃ kāmagaṃ kāmabhinnabham || 85 ||
[Analyze grammar]

yuktamṛkṣasahasreṇa sarpayoktreṇa yoktritam || 86 ||
[Analyze grammar]

śārdūlacarmasaṃceṣṭaṃ kiṃkiṇījālamālinam || 87 ||
[Analyze grammar]

īhāmṛgagaṇākīrṇaṃ paṅktibhaktivirājitam || 88 ||
[Analyze grammar]

tārācitrapinaddhāṅgaṃ svarṇakūbarabhūṣitam || 89 ||
[Analyze grammar]

sapatākaṃ mahocchrāyaṃ mṛgarājograketanam || 90 ||
[Analyze grammar]

suvibhaktavarūthaṃ ca loheṣāvajrabandhuram || 91 ||
[Analyze grammar]

mandarodagraśikharaṃ cārucāmarabhūṣitam || 92 ||
[Analyze grammar]

nakṣatramālāpihitaṃ hemadaṇḍasamāhitam || 93 ||
[Analyze grammar]

virājamānaṃ śrīmantamārohacchambarastadā || 94 ||
[Analyze grammar]

kāñcanaṃ citrasaṃnāhaṃ dhanurgṛhya śarāṃstathā || 95 ||
[Analyze grammar]

prasthitaḥ samarākāṅkṣī mṛtyunā paricoditaḥ || 96 ||
[Analyze grammar]

caturbhiḥ sacivaiḥ sārdhaṃ sainyena mahatā vṛtaḥ || 97 ||
[Analyze grammar]

durdharaḥ ketumālī ca śatruhantā pramardanaḥ || 98 ||
[Analyze grammar]

etaiḥ parivṛto'mātyairyuyutsuḥ prasthito raṇe || 99 ||
[Analyze grammar]

daśa nāgasahasrāṇi rathānāṃ dve śate tathā || 100 ||
[Analyze grammar]

hayānāṃ cāṣṭasāhasraiḥ prayutaiśca padātinām || 101 ||
[Analyze grammar]

etaiḥ parivṛto yodhaiḥ śambaraḥ prayayau tadā || 102 ||
[Analyze grammar]

prayātasya tu saṃgrāme utpātānyutthitāni vai || 103 ||
[Analyze grammar]

gṛdhracakrākule vyomni saṃdhyākārābhranādite || 104 ||
[Analyze grammar]

garjanti puruṣaṃ medhā nirghātaścāmbarātpatat || 105 ||
[Analyze grammar]

śivā vineduraśivaṃ sainyaṃ saṃkālayanmahat || 106 ||
[Analyze grammar]

dhvajaśīrṣe'patadgṛdhraḥ kāṅkṣanvai dānavāsṛjam || 107 ||
[Analyze grammar]

rathāgre patitaścāsya kabandho bhuvi dṛśyate || 108 ||
[Analyze grammar]

cīcīkūcīti vāśanti śambarasya rathopari || 109 ||
[Analyze grammar]

svarbhānugrasta ādityaḥ parighaiḥ pariveṣṭitaḥ || 110 ||
[Analyze grammar]

sphurate nayanaṃ cāsya savyaṃ bhayanivedanam || 111 ||
[Analyze grammar]

bāhuḥ prakampate savyaḥ prāskhalan rathavājinaḥ || 112 ||
[Analyze grammar]

dhvāṅkṣo mūrdhni nipatitaḥ śambarasya surāriṇaḥ || 113 ||
[Analyze grammar]

vavarṣa rudhiraṃ devaḥ sīkarodgāramiśritam || 114 ||
[Analyze grammar]

ulkāpātasahasrāṇi nipetū raṇamūrdhani || 115 ||
[Analyze grammar]

pratodo nyapataddhastātsāratherhayayāyinaḥ || 116 ||
[Analyze grammar]

etānacintayitvā tu utpātān samupasthitān || 117 ||
[Analyze grammar]

prayayau śambaraḥ kruddhaḥ pradyumnavadhakāṅkṣayā || 118 ||
[Analyze grammar]

bherīśaṅkhamṛdaṅgānāṃ paṇavānakaduṃdubheḥ || 119 ||
[Analyze grammar]

yugapattāḍyamānānāṃ pṛthivī samakampata || 120 ||
[Analyze grammar]

tena śabdena mahatā saṃtrastā mṛgapakṣiṇaḥ || 121 ||
[Analyze grammar]

samastāddudruvustasmādbhayaviklavacetanāḥ || 122 ||
[Analyze grammar]

raṇamadhye sthitaḥ kārṣṇiścintayannidhanaṃ ripoḥ || 123 ||
[Analyze grammar]

taṃ dṛṣṭvā śambaro māyī raukmiṇeyaṃ mahābalam || 123 ||
[Analyze grammar]

sainyaiḥ parivṛtaḥ saṃkhye yuddhāya kṛtaniścayaḥ || 124 ||
[Analyze grammar]

kruddhaḥ śarasahasreṇa pradyumnaṃ samatāḍayat || 125 ||
[Analyze grammar]

asaṃprāptāṃśca tānbāṇāṃściccheda kṛtahastavat || 126 ||
[Analyze grammar]

pradyumno dhanurādāya śaravarṣaṃ mumoca ha || 127 ||
[Analyze grammar]

na tasya sainye'bhimukho yo na viddhaḥ śareṇa vai || 128 ||
[Analyze grammar]

pradyumnaśarapātena tatsainyaṃ vimukhīkṛtam || 129 ||
[Analyze grammar]

śambarasya tathābhyāśe sthitaṃ saṃhṛtya bhītavat || 130 ||
[Analyze grammar]

svabalaṃ vidrutaṃ dṛṣṭvā śambaraḥ krodhamūrchitaḥ || 131 ||
[Analyze grammar]

ājñāpayāmāsa tadā sacivāndānaveśvaraḥ || 132 ||
[Analyze grammar]

gacchadhvaṃ manniyogena praharadhvaṃ ripoḥ sutam || 133 ||
[Analyze grammar]

nopekṣaṇīyaḥ śatrurvai vadhyatāṃ kṣiprameṣa vai || 134 ||
[Analyze grammar]

upekṣita iva vyādhiḥ śarīraṃ nāśayeddhruvam || 135 ||
[Analyze grammar]

tadeṣa durgatiḥ pāpo vadhyatāṃ matpriyecchayā || 136 ||
[Analyze grammar]

tataste sacivāḥ kruddhāḥ śirasā gṛhya śāsanam || 137 ||
[Analyze grammar]

śaravarṣaṃ pramuñcantastvaritāścodayan rathān || 138 ||
[Analyze grammar]

tāndṛṣṭvā dhāvataḥ saṃkhye kruddho makaraketanaḥ || 139 ||
[Analyze grammar]

cāpamudyamya saṃbhrāntastasthau pramukhato balī || 140 ||
[Analyze grammar]

durdharaṃ pañcaviṃśatyā śaraiḥ saṃnataparvabhiḥ || 141 ||
[Analyze grammar]

bibheda sumahātejāḥ ketumāliṃ triṣaṣṭibhiḥ || 142 ||
[Analyze grammar]

saptatyā śatruhantāraṃ dvyaśītyā tu pramardanam || 143 ||
[Analyze grammar]

bibheda paramāmarṣī rukmiṇyā nandivardhanaḥ || 144 ||
[Analyze grammar]

tataste savicāḥ kruddhā pradyumnaṃ śaravṛṣṭibhiḥ || 145 ||
[Analyze grammar]

nijaghnuḥ samare vīrāstadadbhūtamivābhavat || 145 ||
[Analyze grammar]

ekaikaśo bibhedājau ṣaṣṭibhiḥ ṣaṣṭibhiḥ śaraiḥ || 146 ||
[Analyze grammar]

tānaprāptāñcharānbāṇaiściccheda makaradhvajaḥ || 147 ||
[Analyze grammar]

tato'rdhacandramādāya durdharasya sa sārathim || 148 ||
[Analyze grammar]

jaghāna paśyatāṃ rājñāṃ sarveṣāṃ sainikasya vai || 149 ||
[Analyze grammar]

caturbhiratha nārācaiḥ suparvaiḥ kaṅkavājitaiḥ || 150 ||
[Analyze grammar]

jaghāna caturaḥ so'śvāndurdharasya rathaṃ prati || 151 ||
[Analyze grammar]

ekena yoktraṃ chatraṃ ca dhvajamekena bandhuram || 152 ||
[Analyze grammar]

ṣaṣṭyā ca yugacakrākṣaṃ ciccheda makaradhvajaḥ || 153 ||
[Analyze grammar]

athāparaṃ śaraṃ gṛhya kaṅkapatraṃ sutejitam || 154 ||
[Analyze grammar]

mumoca hṛdaye tasya durdharasyālpajīvinaḥ || 155 ||
[Analyze grammar]

sa gatāsurgataśrīko gatasattvo gataprabhaḥ || 156 ||
[Analyze grammar]

nipapāta rathopasthātkṣīṇapuṇya iva grahaḥ || 157 ||
[Analyze grammar]

durdhare nihate śūre dānave dānaveśvaraḥ || 158 ||
[Analyze grammar]

ketumālī śaravrātairabhidudrāva kṛṣṇajam || 159 ||
[Analyze grammar]

pradyumnamabhisaṃkruddho bhrukuṭībhīṣaṇānanam || 160 ||
[Analyze grammar]

kṛtvābhyadhāvatsahasā tiṣṭha tiṣṭheti cābravīt || 161 ||
[Analyze grammar]

saṃkruddhaḥ kṛṣṇasūnustu śaravarṣairavākirat || 162 ||
[Analyze grammar]

parvataṃ vāridhārābhiḥ prāvṛṣīva yathā ghanaḥ || 163 ||
[Analyze grammar]

sa viddho dānavāmātyaḥ pradyumnena dhanuṣmatā || 164 ||
[Analyze grammar]

cakramādāya cikṣepa pradyumnavadhakaṅkṣayā || 165 ||
[Analyze grammar]

tamaprāptaṃ sahasrāraṃ kṛṣṇacakrasamadyutim || 166 ||
[Analyze grammar]

nipatyotpatya jagrāha sarveṣāmeva paśyatām || 167 ||
[Analyze grammar]

tenaiva tasya ciccheda ketumāleḥ śirastadā || 168 ||
[Analyze grammar]

taddṛṣṭvā karma vipulaṃ raukmiṇeyasya devarāṭ || 169 ||
[Analyze grammar]

vismayaṃ paramaṃ prāptaḥ sarvairdevagaṇaiḥ saha || 170 ||
[Analyze grammar]

gandharvāpsarasaścaiva puṣpavarṣairavākiran || 171 ||
[Analyze grammar]

ketumāliṃ hataṃ dṛṣṭvā śatruhantā pramardanaḥ || 172 ||
[Analyze grammar]

mahābalasamūhena pradyumnamatha dudruve || 173 ||
[Analyze grammar]

te gadāṃ musalaṃ cakraṃ prāsatomarasāyakān || 174 ||
[Analyze grammar]

bhindipālān kuṭhārāṃśca bhāsvarān kūṭamudgarān || 175 ||
[Analyze grammar]

yugapatsaṃkṣipanti sma vadhārthaṃ kṛṣṇanandane || 176 ||
[Analyze grammar]

so'pi tānyastrajālāni śastrajālairanekadhā || 177 ||
[Analyze grammar]

ciccheda bahudhā vīro darśayanpāṇilāghavam || 178 ||
[Analyze grammar]

gajān so'bhyahanatkruddho gajārohān sahasraśaḥ || 179 ||
[Analyze grammar]

rathān sārathibhiḥ sārdhaṃ hayāṃścaiva tu mardayan || 180 ||
[Analyze grammar]

pātayaṃstāñcharavrātairnāviddhaḥ kaścidīkṣyate || 181 ||
[Analyze grammar]

evaṃ sarvāṇi sainyāni mamantha makaradhvajaḥ || 182 ||
[Analyze grammar]

nadīṃ prāvartayadghorāṃ śoṇitāmbutaraṃgiṇīm || 183 ||
[Analyze grammar]

muktāhārormibahulāṃ māṃsamedosthipaṅkinīm || 184 ||
[Analyze grammar]

chatradvīpaśarāvartāṃ rathaiḥ pulinamaṇḍitām || 185 ||
[Analyze grammar]

keyūrakuṇḍalākūrmāṃ dhvajamatsyavibhūṣitām || 186 ||
[Analyze grammar]

nāgagrāhavatīṃ raudrīṃ matsyanakravibhūṣitām || 187 ||
[Analyze grammar]

keśaśaivālasaṃchannāṃ śroṇisūtramṛṇālikām || 188 ||
[Analyze grammar]

narānanasupadmāṃ ca haṃsacāmaravījitām || 189 ||
[Analyze grammar]

śirastimisamākīrṇāṃ śoṇitaughapravartinīm || 190 ||
[Analyze grammar]

nadīṃ dustaraṇīṃ bhīmāmanaṅgena pravartitām || 191 ||
[Analyze grammar]

duṣprekṣāṃ durgamāṃ raudrāṃ hīnatejaḥsudustarām || 192 ||
[Analyze grammar]

śastragrāhavatīṃ ghorāṃ yamarāṣṭravivardhanīm || 193 ||
[Analyze grammar]

tān rukmiṇīṣutaḥ śrīmānviloḍayati dhanvinaḥ || 194 ||
[Analyze grammar]

śatruhantāramāśritya śarānabhyakiranbahūn || 195 ||
[Analyze grammar]

śatruhantā punaḥ kruddho mumoca śaramuttamam || 196 ||
[Analyze grammar]

pradyumnaṃ sa samāsādya hṛdaye nipapāta ha || 197 ||
[Analyze grammar]

sa viddhastena bāṇena pradyumno na vyakampata || 198 ||
[Analyze grammar]

śaktiṃ jagrāha balavāñchatruhantre mumūrṣave || 199 ||
[Analyze grammar]

sā kṣiptā raukmiṇeyena śaktirjvālākulā raṇe || 200 ||
[Analyze grammar]

patāta hṛdayaṃ bhittvā vajrāśanisamasvanā || 201 ||
[Analyze grammar]

bhinnahṛdayaḥ srastāṅgo muktamarmāsthibandhanaḥ || 202 ||
[Analyze grammar]

papāta rudhirodgārī śatruhantā mahābalaḥ || 203 ||
[Analyze grammar]

patitaṃ śatruhantāraṃ dṛṣṭvā tasthau pramardanaḥ || 204 ||
[Analyze grammar]

jagrāha musalaṃ so'tha vacanaṃ cedamādade || 205 ||
[Analyze grammar]

tiṣṭha kiṃ prākṛtairebhiḥ kariṣyasi raṇapriya || 206 ||
[Analyze grammar]

māṃ yodhaya sudurbuddhe tatastvaṃ na bhaviṣyasi || 207 ||
[Analyze grammar]

vṛṣṇivaṃśakule jātaḥ śatrurasmatpitā tava || 208 ||
[Analyze grammar]

putraṃ hantāsmyahaṃ tasya tato'sau nihato bhavet || 209 ||
[Analyze grammar]

mṛtena tena durbuddhe sarvadevakṣayo bhavet || 210 ||
[Analyze grammar]

daiteyā dānavāḥ sarve modantāṃ hataśatravaḥ || 211 ||
[Analyze grammar]

hate tvayi mamāstreṇa tvatsamutthaiśca śoṇitaiḥ || 212 ||
[Analyze grammar]

śambarasya tu putrāṇāṃ karomyudakasatkriyām || 213 ||
[Analyze grammar]

adya bhīṣmasutā mandā karuṇaṃ vilapiṣyati || 214 ||
[Analyze grammar]

nihataṃ tvāṃ ca śrutvaiva yauvanasthaṃ gatāyuṣam || 215 ||
[Analyze grammar]

sa te pitā cakradharo viphalāśo bhaviṣyati || 216 ||
[Analyze grammar]

hataṃ tvāṃ sa viditvā tu prāṇāṃstyakṣyati mandadhīḥ || 217 ||
[Analyze grammar]

ityuktvā parigheṇāśu tāḍayad rukmiṇīsutam || 218 ||
[Analyze grammar]

sa tāḍito mahātejā raukmiṇeyaḥ pratāpavān || 219 ||
[Analyze grammar]

dorbhyāmākṣipya tasyaiva rathamukhyaṃ vyacūrṇayat || 220 ||
[Analyze grammar]

so'vaplutya rathāttasmātpadātiravatasthivān || 221 ||
[Analyze grammar]

tāṃ gadāṃ gṛhya sahasā raukmiṇeyamupādravat || 222 ||
[Analyze grammar]

tathaiva gadayā kāmaḥ pramardanamapothayat || 223 ||
[Analyze grammar]

hataṃ pramardanaṃ daityaṃ dṛṣṭvā sarve pradudruvuḥ || 224 ||
[Analyze grammar]

na śaktāḥ pramukhe sthātuṃ siṃhatrāsādgajā iva || 225 ||
[Analyze grammar]

sārameyaṃ yathā dṛṣṭvā vigaṇo vipraṇaśyate || 226 ||
[Analyze grammar]

tathā sainyā viṣīdanti pradyumnasya bhayārditāḥ || 227 ||
[Analyze grammar]

kṣatajādigdhavaktrā vai muktakeśā hyaśobhata || 228 ||
[Analyze grammar]

rajasvaleva yuvatiḥ senā samavagūhate || 229 ||
[Analyze grammar]

madanaśaravibhinnā sainikānabhyupāyād || 230 ||
[Analyze grammar]

yuvatisadṛśaveṣā sādhvasaiḥ pīḍyamānā || 231 ||
[Analyze grammar]

ratisamaramaśaktā vīkṣituṃ socchvasantī || 232 ||
[Analyze grammar]

svagṛhagamanakāmā necchate sthātumatra || 233 ||
[Analyze grammar]

vaiśaṃpāyana uvāca śambarastu tataḥ kruddhaḥ sūtamāha viśāṃ pate || 234 ||
[Analyze grammar]

śatrupramukhato vīra rathaṃ me śīgramāvaha || 235 ||
[Analyze grammar]

yāvadenaṃ śarairhanmi mama vipriyakārakam || 236 ||
[Analyze grammar]

tato bharturvacaḥ śrutvā sūtastatpriyakārakaḥ || 237 ||
[Analyze grammar]

ṛkṣān saṃcodayaāmāsa cāmīkaravibhūṣitān || 238 ||
[Analyze grammar]

taṃ dṛṣṭvā rathamāyāntaṃ pradyumnaḥ phullalocanaḥ || 239 ||
[Analyze grammar]

saṃdadhe cāpamādāya śaraṃ kanakabhūṣaṇam || 240 ||
[Analyze grammar]

tenāhanatsusaṃkruddhaḥ kopayañchambaraṃ raṇe || 241 ||
[Analyze grammar]

hṛdaye tāḍitastena devaśatruḥ suviklavaḥ || 242 ||
[Analyze grammar]

rathopasthaṃ samāśritya tasthau so'tha vicetanaḥ || 243 ||
[Analyze grammar]

sa cetanāṃ punaḥ prāpya dhanurādāya śambaraḥ || 244 ||
[Analyze grammar]

vivyādha kārṣṇiṃ kupitaḥ saptabhirniśitaiḥ śaraiḥ || 245 ||
[Analyze grammar]

tānaprāptāñcharān so'tha saptabhiḥ saptadhācchinat || 246 ||
[Analyze grammar]

śambaraṃ ca jaghānātha saptatyā niśitaiḥ śaraiḥ || 247 ||
[Analyze grammar]

punaḥ śarasahasreṇa kaṅkabarhiṇavāsasā || 248 ||
[Analyze grammar]

ahanacchambaraṃ krodhāddhārābhiriva parvatam || 249 ||
[Analyze grammar]

pradiśo vidiśaścaiva śaradhārāsamāvṛtāḥ || 250 ||
[Analyze grammar]

sa diśo vidiśaścaiva śaradhārāḥ samāvṛṇot || 250 ||
[Analyze grammar]

andhakārīkṛtaṃ vyoma dineśo naiva dṛśyate || 251 ||
[Analyze grammar]

tato'ndhakāramutsārya vaidyutāstreṇa śambaraḥ || 252 ||
[Analyze grammar]

pradyumnasya rathopasthe śaravarṣaṃ mumoca ha || 253 ||
[Analyze grammar]

tadastrajālaṃ pradyumnaḥ śareṇānataparvaṇā || 254 ||
[Analyze grammar]

ciccheda bahudhā rājandarśayanpāṇilāghavam || 255 ||
[Analyze grammar]

hate tasminmahāvarṣe śarāṇāṃ kārṣṇinā tadā || 256 ||
[Analyze grammar]

drumavarṣaṃ mumocātha māyayā kālaśambaraḥ || 257 ||
[Analyze grammar]

drumavarṣocchritaṃ dṛṣṭvā pradyumnaḥ krodhamūrchitaḥ || 258 ||
[Analyze grammar]

āgneyāstraṃ mumocātha tena vṛkṣānaśātayat || 259 ||
[Analyze grammar]

bhasmībhūte vṛkṣvarṣe śilāsaṃghātamutsṛjat || 260 ||
[Analyze grammar]

pradyumnastaṃ tu vāyavyaiḥ protsārayata saṃyuge || 261 ||
[Analyze grammar]

tato māyāṃ parāṃ cakre devaśatruḥ pratāpavān || 262 ||
[Analyze grammar]

siṃhānvyāghrānvarāhāṃśca tarakṣūnṛkṣavānarān || 263 ||
[Analyze grammar]

vāraṇānvāridaprakhyān hayānuṣṭrānviśāṃ pate || 264 ||
[Analyze grammar]

mumoca dhanurāyamya pradyumnasya rathopari || 265 ||
[Analyze grammar]

gāndharvāstreṇa ciccheda sarvāṃstān khaṇḍaśastadā || 266 ||
[Analyze grammar]

pradyumnena tu sā māyā hatā tāṃ vīkṣya śambaraḥ || 267 ||
[Analyze grammar]

anyāṃ māyāṃ mumocātha śambaraḥ krodhamūrchitaḥ || 268 ||
[Analyze grammar]

gajendrānbhinnavadanān ṣaṣṭihāyanayauvanān || 269 ||
[Analyze grammar]

mahāmātrottamārūḍhān kalpitān raṇagarvitān || 270 ||
[Analyze grammar]

tāmāpatantīṃ māyāṃ tu kārṣṇiḥ kamalalocanaḥ || 271 ||
[Analyze grammar]

saiṃhīṃ māyāṃ samutsraṣṭuṃ cakre buddhiṃ mahāmanāḥ || 272 ||
[Analyze grammar]

utsraṣṭukāmaṃ taṃ dṛṣṭā śambaro'pi mumoca tām || 272 ||
[Analyze grammar]

sṛṣṭāyāṃ siṃhamāyāyāṃ raukmiṇeyena dhīmatā || 273 ||
[Analyze grammar]

māyā nāgamayī naṣṭā ādityeneva śarvarī || 274 ||
[Analyze grammar]

nihatāṃ hastimāyāṃ tu dṛṣṭvāsau dānaveśvaraḥ || 275 ||
[Analyze grammar]

māyāṃ saṃmohanīṃ nāma so'sṛjaddānaveśvaraḥ || 276 ||
[Analyze grammar]

tāṃ sṛṣṭāṃ mohinīṃ nāma māyāṃ mayavinirmitām || 277 ||
[Analyze grammar]

saṃjñāstreṇa tu pradyumno nāśayāmāsa vīryavān || 278 ||
[Analyze grammar]

śambarastu tataḥ kruddho māyayā naṣṭayā tathā || 279 ||
[Analyze grammar]

saiṃhīṃ māyāṃ mahātejāḥ so'sṛjaddānaveśvaraḥ || 280 ||
[Analyze grammar]

siṃhānāpatato dṛṣṭvā raukmiṇeyaḥ pratāpavān || 281 ||
[Analyze grammar]

astraṃ gāndharvamādāya śarabhānasṛjattadā || 282 ||
[Analyze grammar]

te'ṣṭāpadā balodagrā nakhadaṃṣṭrāyudhā raṇe || 283 ||
[Analyze grammar]

siṃhānvidrāvayāmāsurvāyurjaladharāniva || 284 ||
[Analyze grammar]

siṃhānvidrāvitāndṛṣṭvā māyayāṣṭāpadena vai || 285 ||
[Analyze grammar]

śambaraścintayāmāsa kathamenaṃ nihanmi vai || 286 ||
[Analyze grammar]

aho mūrkhasvabhāvo'haṃ yanmayā na hataḥ śiśuḥ || 287 ||
[Analyze grammar]

prāptayauvanadehastu kṛtāstraścāpi durmatiḥ || 288 ||
[Analyze grammar]

tatkathaṃ nihaniṣyāmi śatruṃ raṇaśiraḥsthitam || 289 ||
[Analyze grammar]

māyā sā tiṣṭhate tīvrā pannagī nāma bhīṣaṇā || 290 ||
[Analyze grammar]

dattā me devadevena hareṇāsuraghātinā || 291 ||
[Analyze grammar]

tāṃ sṛjāmi mahāmāyāmāśīviṣasamākulām || 292 ||
[Analyze grammar]

tayā dahyeta duṣṭātmā hyeṣa māyāmayena vai || 293 ||
[Analyze grammar]

sā sṛṣṭā pānnagī māyā viṣajvālāsamākulā || 294 ||
[Analyze grammar]

tayā pannagamayyā tu sarathaṃ sahavājinam || 295 ||
[Analyze grammar]

sasūtaṃ sa hi pradyumnaṃ babandha śarabandhanaiḥ || 296 ||
[Analyze grammar]

badhyamānaṃ tadā dṛṣṭvā ātmānaṃ vṛṣṇivaṃśajaḥ || 297 ||
[Analyze grammar]

māyāṃ saṃcintayāmāsa sauparṇīṃ sarpanāśanīm || 298 ||
[Analyze grammar]

sā cintitā mahāmāyā pradyumnena mahātmanā || 299 ||
[Analyze grammar]

abhyājagāma tāṃ so'pi mumocāsyā vinirgataḥ || 299 ||
[Analyze grammar]

suparṇā vicaranti sma sarpā naṣṭā mahāviṣāḥ || 300 ||
[Analyze grammar]

bhagnāyāṃ sarpamāyāyāṃ praśaṃsanti surāsurāḥ || 301 ||
[Analyze grammar]

sādhu vīra mahābāho sādhu rukmiṇinandana || 302 ||
[Analyze grammar]

yattvayā dharṣitā māyā tena sma paritoṣitāḥ || 303 ||
[Analyze grammar]

hatāyāṃ sarpamāyāyāṃ śambaro'cintayatpunaḥ || 304 ||
[Analyze grammar]

asti me kāladaṇḍābho mudgaro hemabhūṣitaḥ || 305 ||
[Analyze grammar]

tamapratihataṃ yuddhe devadānavamānuṣaiḥ || 306 ||
[Analyze grammar]

mayā sṛṣṭaṃ svadehena tapastaptvā suduścaram || 307 ||
[Analyze grammar]

purā yo mama pārvatyā dattaḥ paramatuṣṭayā || 308 ||
[Analyze grammar]

gṛhāṇa śambaremaṃ tvaṃ mudgaraṃ hemabhūṣitam || 309 ||
[Analyze grammar]

māyāntakaraṇaṃ nāma sarvāsuravināśanam || 310 ||
[Analyze grammar]

anena dānavau raudrau balinau nagacāriṇau || 311 ||
[Analyze grammar]

śumbhaścaiva niśumbhaśca sagaṇau sūditau mayā || 312 ||
[Analyze grammar]

prāṇasaṃśayamāpanne tvayā mokṣyaḥ sa śatrave || 313 ||
[Analyze grammar]

ityuktvā pārvatī devī tatraivāntaradhīyata || 314 ||
[Analyze grammar]

tadahaṃ mudgaraśreṣṭhaṃ mocayiṣyāmi śatrave || 315 ||
[Analyze grammar]

tasya vijñāya cittaṃ tu devarājo'bhyabhāṣata || 316 ||
[Analyze grammar]

gaccha nārada śīgraṃ tvaṃ pradyumnasya rathaṃ prati || 317 ||
[Analyze grammar]

saṃbodhaya mahābāhuṃ pūrvajātiṃ ca smāraya || 318 ||
[Analyze grammar]

vaiṣṇavāstraṃ prayacchāsmai vadhārthaṃ śambarasya ca || 319 ||
[Analyze grammar]

abhedyaṃ kavacaṃ cāsya prayacchāsurasūdanam || 320 ||
[Analyze grammar]

evamukto maghavatā nāradaḥ prayayau tvaran || 321 ||
[Analyze grammar]

ākāśo'dhiṣṭhito'vocanmakaradhvajaketanam || 322 ||
[Analyze grammar]

kumāra paśya māṃ prāptaṃ devagandharvanāradam || 323 ||
[Analyze grammar]

preṣitaṃ devarājena tava saṃbodhanāya vai || 324 ||
[Analyze grammar]

smara tvaṃ pūrvakaṃ bhāvaṃ kāmadevo'si mānada || 325 ||
[Analyze grammar]

harakopānalāddagdhastenānaṅga ihocyase || 326 ||
[Analyze grammar]

tvaṃ vṛṣṇivaṃśe jāto'si rukmiṇyā garbhasaṃbhavaḥ || 327 ||
[Analyze grammar]

jāto'si keśavena tvaṃ pradyumna iti kīrtyase || 328 ||
[Analyze grammar]

āhṛtya śambareṇa tvamihānīto'si mānada || 329 ||
[Analyze grammar]

saptarātre tvasaṃpūrṇe sūtikāgāramadhyataḥ || 330 ||
[Analyze grammar]

vadhārthaṃ śambarasya tvaṃ hriyamāṇo hyapekṣitaḥ || 331 ||
[Analyze grammar]

keśavena mahābāho devakāryārthasiddhaye || 332 ||
[Analyze grammar]

yaiṣā māyāvatī nāma bhāryā vai śambarasya tu || 333 ||
[Analyze grammar]

ratiṃ tāṃ viddhi kalyāṇīṃ tava bhāryāṃ purātanīm || 334 ||
[Analyze grammar]

tava sā rakṣaṇārthāya śambarasya gṛhe'vasat || 335 ||
[Analyze grammar]

māyāṃ śarīrajāṃ nyasya mohanārthaṃ durātmanaḥ || 336 ||
[Analyze grammar]

raterutpādanārthāya preṣayatyaniśaṃ tadā || 337 ||
[Analyze grammar]

evaṃ pradyumna buddhyā vai tava bhāryā pratiṣṭhitā || 338 ||
[Analyze grammar]

hatvā tvaṃ śambaraṃ vīra vaiṣṇavāstreṇa saṃyuge || 339 ||
[Analyze grammar]

gṛhya māyāvatīṃ bhāryāṃ dvārakāṃ gantumarhasi || 340 ||
[Analyze grammar]

gṛhāṇa vaiṣṇavaṃ cāstraṃ kavacaṃ ca mahāprabham || 341 ||
[Analyze grammar]

śakreṇa tava saṃgṛhya preṣitaṃ śatrusūdana || 342 ||
[Analyze grammar]

śṛṇu me hyaparaṃ vākyaṃ kriyatāmaviśaṅkayā || 343 ||
[Analyze grammar]

asya devaripostāta mudgaro nityapūjitaḥ || 344 ||
[Analyze grammar]

pārvatyā tuṣṭayā dattaḥ sarvaśatrubarhaṇaḥ || 345 ||
[Analyze grammar]

amoghaścaiva saṃgrāme devadānavamānavaiḥ || 346 ||
[Analyze grammar]

tadastrapratighātārthaṃ devīṃ saṃsmartumarhasi || 347 ||
[Analyze grammar]

gṛhāṇa vaiṣṇavaṃ cāstraṃ devyai caiva namasya ca || 347 ||
[Analyze grammar]

stavyā caiva namasyā ca mahādevī raṇotsukaiḥ || 348 ||
[Analyze grammar]

tatra vai kriyatāṃ yatnaḥ saṃgrāme ripuṇā saha || 349 ||
[Analyze grammar]

ityuktvā nārado vākyaṃ prayayau yatra vāsavaḥ || 350 ||
[Analyze grammar]

vaiśaṃpāyana uvāca śambarastu tataḥ kruddho mudgaraṃ taṃ samādade || 351 ||
[Analyze grammar]

mudgare gṛhyamāṇe tu dvādaśārkāḥ samutthitāḥ || 352 ||
[Analyze grammar]

parvatāścalitāḥ sarve calitaṃ vasudhātalam || 353 ||
[Analyze grammar]

udmārgāḥ sāgarā jātāḥ saṃkṣubdhāścāpi devatāḥ || 354 ||
[Analyze grammar]

gṛdhracakrākulaṃ vyoma ulkāpāto babhūva ha || 355 ||
[Analyze grammar]

vavarṣa rudhiraṃ devaḥ puruṣaṃ pavano vavau || 356 ||
[Analyze grammar]

evaṃ dṛṣṭvā mahotpātānpradyumnaḥ sa tvarānvitaḥ || 357 ||
[Analyze grammar]

avatīrya rathādvīraḥ kṛtāñjalipuṭaḥ sthitaḥ || 358 ||
[Analyze grammar]

devīṃ sasmāra manasā pārvatīṃ śaṃkarapriyām || 359 ||
[Analyze grammar]

praṇamya śirasā devīṃ stotuṃ samupacakrame || 360 ||
[Analyze grammar]

pradyumna uvāca oṃ namaḥ kātyāyanyai guhasya jananyai namaḥ || 361 ||
[Analyze grammar]

namastrailokyamāyāyai kātyāyanyai namo namaḥ || 362 ||
[Analyze grammar]

namaḥ śatruvināśinyai namo gārgyai girīśaye || 363 ||
[Analyze grammar]

namasye śumbhahananīṃ niśumbhahṛdidāraṇīm || 364 ||
[Analyze grammar]

kālarātriṃ namasye'haṃ kumārīṃ cāpi nityaśaḥ || 365 ||
[Analyze grammar]

kāntāravāsinīṃ devīṃ namasyāmi kṛtāñjaliḥ || 366 ||
[Analyze grammar]

vindhyavāsinīṃ durgaghnīṃ raṇadurgāṃ raṇapriyām || 367 ||
[Analyze grammar]

namasyāmi mahādevīṃ jayāṃ ca vijayāṃ tathā || 368 ||
[Analyze grammar]

aparājitāṃ namasye'hamajitāṃ śatrutāpanīm || 369 ||
[Analyze grammar]

ghaṇṭāhastāṃ namasyāmi ghaṇṭāmālākulāṃ tathā || 370 ||
[Analyze grammar]

triśūlinīṃ namasyāmi mahiṣāsuraghātinīm || 371 ||
[Analyze grammar]

siṃhavāhāṃ namasyāmi siṃhapravaraketanām || 372 ||
[Analyze grammar]

ekānaṃśāṃ namasyāmi gāyatrīṃ yajñasatkriyām || 373 ||
[Analyze grammar]

sāvitrīṃ cāpi viprāṇāṃ namasye'haṃ kṛtāñjaliḥ || 374 ||
[Analyze grammar]

rakṣa māṃ devi satataṃ saṃgrāme vijayaṃ kuru || 375 ||
[Analyze grammar]

iti kāmavacaḥ śrutvā durgā suprītamānasā || 376 ||
[Analyze grammar]

uvāca vacanaṃ devī suprītenāntarātmanā || 377 ||
[Analyze grammar]

paśya paśya mahābāho rukmiṇyānandavardhana || 378 ||
[Analyze grammar]

varaṃ varaya vatsa tvamamoghaṃ darśanaṃ mama || 379 ||
[Analyze grammar]

devyāstu vacanaṃ śrutvā romāñcodgatamānasaḥ || 380 ||
[Analyze grammar]

praṇamya śirasā devīṃ vijñaptumupacakrame || 381 ||
[Analyze grammar]

yadi tvaṃ devi tuṣṭāsi dīyatāṃ me yadīpsitam || 382 ||
[Analyze grammar]

varaṃ ca varade yāce sarvāmitreṣu me jayaḥ || 383 ||
[Analyze grammar]

yastvayā mudgaro dattaḥ śambarasyātmasaṃbhavaḥ || 384 ||
[Analyze grammar]

eṣa me gātramāsādya mālā padmamayī bhavet || 385 ||
[Analyze grammar]

tathāstviti ca sāpyuktvā tatraivantaradhīyata || 386 ||
[Analyze grammar]

pradyumnastu mahātejā hṛṣṭo rathamathāruhat || 387 ||
[Analyze grammar]

mudgaraṃ tu gṛhītvā ca śambaraḥ krodhamūrchitaḥ || 388 ||
[Analyze grammar]

bhrāmayitvā sa cikṣepa pradyumnorasi vīryavān || 389 ||
[Analyze grammar]

sa gatvā madanābhyāśaṃ mālā bhūtvātha pauṣkarī || 390 ||
[Analyze grammar]

pradyumnasya ca kaṇṭhe sā samāyuktā vyarājata || 391 ||
[Analyze grammar]

nakṣatrāṇāṃ tu mālāyāṃ yathā parivṛto vidhuḥ || 392 ||
[Analyze grammar]

tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ || 393 ||
[Analyze grammar]

sādhu sādhviti vācocuḥ pūjayan keśavātmajam || 394 ||
[Analyze grammar]

mudgaraṃ puṣpabhūtaṃ tu dṛṣṭvā pradyumnasaṃnidhau || 395 ||
[Analyze grammar]

vaiṣṇavaṃ paramāstraṃ tu nāradena yadāhṛtam || 396 ||
[Analyze grammar]

saṃdadhe cāpamāyamya idaṃ vacanamabravīt || 397 ||
[Analyze grammar]

yadyahaṃ rukmiṇīputraḥ keśavasyātmajo hyaham || 398 ||
[Analyze grammar]

tena satyena bāṇemaṃ jahi tvaṃ śambaraṃ raṇe || 399 ||
[Analyze grammar]

ityuktvā cāpamākṛṣya saṃdhāya ca mahāmanāḥ || 400 ||
[Analyze grammar]

cikṣepa śambarāāyātha dahaṃl lokatrayaṃ tviṣā || 401 ||
[Analyze grammar]

sa kṣipto vṛṣṇisiṃhena bāṇaḥ kravyādamohanaḥ || 402 ||
[Analyze grammar]

hṛdayaṃ śambarasyātha bhittvā dharaṇimāgamat || 403 ||
[Analyze grammar]

naivāsya māṃsaṃ na snāyurnāsthi na tvaṅ na śoṇitam || 404 ||
[Analyze grammar]

sarvaṃ tadbhasmasādbhūtaṃ vaiṣṇavāstrasya tejasā || 405 ||
[Analyze grammar]

hate daitye mahākāye dānave śambare'dhame || 406 ||
[Analyze grammar]

jahṛṣurdevagandharvā nanṛtuścāpsarogaṇāḥ || 407 ||
[Analyze grammar]

ūrvaśī menakā rambhā vipracittistilottamā || 408 ||
[Analyze grammar]

nanṛturhṛṣṭamanaso jagatsthāvarajaṃgamam || 409 ||
[Analyze grammar]

devarājastu suprītaḥ sarvairdevagaṇaiḥ saha || 410 ||
[Analyze grammar]

pradyumnaṃ puṣpavarṣeṇa samabhyarcya prahṛṣṭavat || 411 ||
[Analyze grammar]

atha samarahate tu daityarāje || 412 ||
[Analyze grammar]

madhumathanasya sutena vaiṣṇavāstraiḥ || 413 ||
[Analyze grammar]

vigataripubhayāḥ surāśca jagmur || 414 ||
[Analyze grammar]

makaravibhūṣaṇaketanaṃ stuvantaḥ || 415 ||
[Analyze grammar]

sa ca samarapariśramaṃ vahanvai || 416 ||
[Analyze grammar]

nagaramukhaṃ praviveśa raukmiṇeyaḥ || 417 ||
[Analyze grammar]

priyatama iva kāntayā prahṛṣṭas || 418 ||
[Analyze grammar]

tvaritapadaṃ ratidarśanaṃ cakāra || 419 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 30

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: