Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

tataḥ prabhṛti sā devī kāmamohaṃ gatā vibho || 1 ||
[Analyze grammar]

devyāstu vacanaṃ smṛtvā saṃsmarantī patiṃ tadā || 2 ||
[Analyze grammar]

nidrāṃ na bhajate rātrau na divā bhojanaṃ tathā || 3 ||
[Analyze grammar]

smarantī patibhāvaṃ sā vilalāpa nṛpātmajā || 4 ||
[Analyze grammar]

nindantī śaśinaṃ nāke sevatī na ca candanam || 5 ||
[Analyze grammar]

sā bālā mohitā rājan kāmena paripīḍitā || 6 ||
[Analyze grammar]

upacaryanti tāṃ sukhyo vijvarāmapi sajvarām || 7 ||
[Analyze grammar]

tapyate hṛdayaṃ tasyā lepitaṃ candanena ca || 8 ||
[Analyze grammar]

kapole pāṇḍimā cihnaṃ netre jalasamanvite || 9 ||
[Analyze grammar]

jṛmbhaṇaṃ ca tathā svāpo dehe tasyā vyavardhata || 10 ||
[Analyze grammar]

padminīkandacūrṇāni śītalāni muhurmuhuḥ || 11 ||
[Analyze grammar]

kṣipanti sakhyo hṛdaye pīḍite manmathāgninā || 12 ||
[Analyze grammar]

vyajanāni prakurvanti pṛcchanti ca punaḥ punaḥ || 13 ||
[Analyze grammar]

kā vyathā kiṃ śarīriṃ te kimidaṃ tava bhāmini || 14 ||
[Analyze grammar]

kiṃ tubhyaṃ rocate devi tadākhyāhi varānane || 15 ||
[Analyze grammar]

kasmādidaṃ samutpannaṃ duḥkhasādhyaṃ manorame || 16 ||
[Analyze grammar]

tvanmanonugataṃ vākyaṃ vadantyetāstu sārikāḥ || 17 ||
[Analyze grammar]

śukā nīlatamāḥ subhru paṭhanti hi pumāniva || 18 ||
[Analyze grammar]

prahlādajananaṃ vākyaṃ kimarthaṃ nādya bhāṣase || 19 ||
[Analyze grammar]

tava tāto mahāvīro devānāmapi durjayaḥ || 20 ||
[Analyze grammar]

tasyāgre tiṣṭhate ko'pi na bhūmau varavarṇini || 21 ||
[Analyze grammar]

baleḥ putro mahāvīro bāṇo hi duratikramaḥ || 22 ||
[Analyze grammar]

jitvāmarāvatīkaṃ ca nagaraṃ śoṇitāhvayam || 23 ||
[Analyze grammar]

yatra saṃtiṣṭhate devaḥ śūlahasto maheśvaraḥ || 24 ||
[Analyze grammar]

putro'yamiti jānīhi girijāṃ yo'bravīddharaḥ || 25 ||
[Analyze grammar]

bāṇaṃ prati mahādevastava tātamuṣe śṛṇu || 26 ||
[Analyze grammar]

kā vyatheti mukhe cedaṃ nāsāgraṃ ca virājate || 27 ||
[Analyze grammar]

nīhārabindavaḥ padme rājante śaradāgame || 28 ||
[Analyze grammar]

saṃpūrṇacandrapratimaṃ mukhaṃ candro yathā ghane || 29 ||
[Analyze grammar]

na śobhite tu vicchāyaṃ kimarthaṃ kāraṇaṃ vada || 30 ||
[Analyze grammar]

śvāsānmuñcasi bāle tvaṃ na ratiṃ yāsi bhāvataḥ || 31 ||
[Analyze grammar]

gṛhāṇa bhojanaṃ divyaṃ yatte manasi vartate || 32 ||
[Analyze grammar]

tāmbūlaṃ rocate pūrvaṃ tatkimarthaṃ na gṛhyate || 33 ||
[Analyze grammar]

miṣṭāni yāni vastūni durlabhānītarairjanaiḥ || 34 ||
[Analyze grammar]

gṛhāṇa devi uttiṣṭha vada pīḍāṃ śarīrajām || 35 ||
[Analyze grammar]

iti kolāhalaṃ śrutvā uṣā veśmasamudbhavam || 36 ||
[Analyze grammar]

dāsībhiḥ kīrtitaṃ tatra māturagre pṛthakpṛthak || 37 ||
[Analyze grammar]

rājaputrī yadā devi samāyātā gṛhe satī || 38 ||
[Analyze grammar]

jalakrīḍāvihārācca mūkeva parilaksyate || 39 ||
[Analyze grammar]

ato dāsījanā devi vadāmastvāṃ vayaṃ janāḥ || 40 ||
[Analyze grammar]

ko mohaḥ kimidaṃ maunaṃ kaḥ svāpo mlānatā katham || 41 ||
[Analyze grammar]

vicārya bhiṣajo devi diśyantāṃ kaṣṭaśāntaye || 42 ||
[Analyze grammar]

śirīṣapuṣpasadṛśaṃ yaccharīraṃ sukomalam || 43 ||
[Analyze grammar]

tatkathaṃ sahate devi vyādhibhāraṃ varānane || 44 ||
[Analyze grammar]

iti śrutvā tadā devī satvarā haṃsagāminī || 45 ||
[Analyze grammar]

prāpya deśamuṣā yatra kimidaṃ kaṣṭalakṣaṇam || 46 ||
[Analyze grammar]

pallavākṛtihastena komalaṃ tatkaraṃ tadā || 47 ||
[Analyze grammar]

spṛṣṭvāṅgulīranāyāsaṃ sphoṭayāmāsa bhāvinī || 48 ||
[Analyze grammar]

kimasti tava kalyāṇi kā vyathā tava vartate || 49 ||
[Analyze grammar]

ete vaidyāḥ samāgatya pṛcchanti bhavatīṃ hi tat || 50 ||
[Analyze grammar]

vaidyā ūcuḥ |
jalakrīḍāṃ gatā tatra rājaputrī sakhīgaṇaiḥ || 52 ||
[Analyze grammar]

pārvatyāḥ krīḍitaṃ tatra jānīmaḥ śramasaṃbhavam || 53 ||
[Analyze grammar]

śramādglāniḥ samutpannā jṛmbhaṇaṃ ca punaḥ punaḥ || 54 ||
[Analyze grammar]

svāpaśca jāyate tena mā bhayaṃ kartumarhasi || 55 ||
[Analyze grammar]

devyuvāca |
hṛdaye nihitaṃ vaidyāścandanaṃ himasaṃyutam || 57 ||
[Analyze grammar]

amātyāḥ kimidaṃ śīghraṃ kimidaṃ budbudāyate || 58 ||
[Analyze grammar]

atidāho mahān svedaḥ pipāsā na bubhukṣate || 59 ||
[Analyze grammar]

pralāpa eva kiṃ tasyāṃ śāstrato brūta niścitam || 60 ||
[Analyze grammar]

vaidyā ūcuḥ |
krīḍāvihāre militāḥ strījanā devasaṃnidhau || 62 ||
[Analyze grammar]

rūpeṇāpratimā devī rājaputrī ca bhāvinī || 63 ||
[Analyze grammar]

dṛṣṭipātaḥ kṛtastābhistena putryāṃ vyathābhavat || 64 ||
[Analyze grammar]

rakṣāmantraistathā pītaiḥ sarṣapaistāṃ kumārikām || 65 ||
[Analyze grammar]

pānīyairabhiṣekeṇa parā śāntirbhaviṣyati || 66 ||
[Analyze grammar]

ityuktvā bhiṣajaḥ sarve nivṛttā nṛpaveśmataḥ || 67 ||
[Analyze grammar]

sūcayanta punaḥ sarve kāmābhiprāyajāṃ vyathām || 68 ||
[Analyze grammar]

mātṛpṛṣṭā varārohā cirakālamuvāca sā || 69 ||
[Analyze grammar]

lajjāvatī mahābhāgā mātaraṃ rudatī bhṛśam || 70 ||
[Analyze grammar]

mātarna rocate nityaṃ bhāṣaṇaṃ na ca bhojanam || 71 ||
[Analyze grammar]

na cāpyutsavakaṃ mātaḥ sadāhaṃ hṛdayaṃ śṛṇu || 72 ||
[Analyze grammar]

ityuktvā virarāmātha hyuṣā nārī varāṅganā || 73 ||
[Analyze grammar]

sarvābhiḥ strībhirārabdhamanyonyaṃ mukhavīkṣaṇam || 74 ||
[Analyze grammar]

lajjānukāri nārīṇāṃ yauvanaṃ hi bhavediti || 75 ||
[Analyze grammar]

iyaṃ ca rājakanyā hi bhartṛyogyā kimucyate || 76 ||
[Analyze grammar]

pituḥ prasādānmātuśca prāpnuyātsadṛśaṃ varam || 77 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tatrasthāḥ paramā nāryaścitreṇa paramādbhutāḥ || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 32

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: