Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 68 - pañcamanuṣyavibhāgādhyāyaḥ [pañcamanuṣyavibhāga-adhyāya]

[English text for this chapter is available]

puruṣalakṣaṇamuktamidaṃ mayā munimatānyavalokya samāsataḥ |
idamadhītya naro nṛpasammato bhavati sarvajanasya ca vallabhaḥ || K(117) ||
[Analyze grammar]

tārāgrahairbalayutaiḥ svakṣetrasvoccagaiścatuṣṭayagaiḥ |
pañca puruṣāḥ praśastā jāyante tānahaṃ vakṣye || 1 ||
[Analyze grammar]

jīvena bhavati haṃsaḥ saureṇa śaśaḥ kujena rucakaśca |
bhadro budhena balinā mālavyo daityapūjyena || 2 ||
[Analyze grammar]

sattvamahīnaṃ sūryācchārīraṃ mānasaṃ ca candrabalāt |
yad rāśibhedayuktāvetau tal lakṣaṇaḥ sa pumān || 3 ||
[Analyze grammar]

taddhātumahābhūtaprakṛtidyutivarṇasattvarūpādyaiḥ |
abalaravīnduyutaistaiḥ saṅkīrṇā lakṣaṇaiḥ puruṣāḥ || 4 ||
[Analyze grammar]

bhaumātsattvaṃ gurutā budhātsurejyātsvaraḥ sitātsnehaḥ |
varṇaḥ saurādeṣāṃ guṇadoṣaiḥ sādhvasādhutvam || 5 ||
[Analyze grammar]

saṅkīrṇāḥ syurna nṛpā daśāsu teṣāṃ bhavanti sukhabhājaḥ |
ripugṛhanīcoccacyutasatpāpanirīkṣaṇairbhedāḥ || 6 ||
[bhedaḥ]
[Analyze grammar]

ṣaṇṇavatiraṅgulānāṃ vyāyāmo dīrghatā ca haṃsasya |
śaśarucakabhadramālavyasaṃjñitāstryaṅgulavivṛddhyā || 7 ||
[Analyze grammar]

yaḥ sāttvikastasya dayā sthiratvaṃ sattvārjavaṃ brāhmaṇadevabhaktiḥ |
rajo'dhikaḥ kāvyakalākratustrīsaṃsaktacittaḥ puruṣo'tiśūraḥ || 8 ||
[Analyze grammar]

tamo'dhiko vañcayitā pareṣāṃ mūrkho'lasaḥ krodhaparo'tinidraḥ |
miśrairguṇaiḥ sattvarajastamobhirmiśrāstu te sapta saha prabhedaiḥ || 9 ||
[Analyze grammar]

mālavyo nāganāsaḥ samabhujayugalo jānusamprāptahasto māṃsaiḥ pūrṇāṅgasandhiḥ samaruciratanurmadhyabhāge kṛśaśca |
pañcāṣṭau cordhvamāsyaṃ śrutivivaramapi tryaṅgulonaṃ ca tiryagdīptākṣaṃ satkapolaṃ samasitadaśanaṃ nātimāṃsādharoṣṭham || 10 ||
[nāganāsasamabhuja]
[Analyze grammar]

mālavān sa bharukacchasurāṣṭrān lāṭasindhuviṣayaprabhṛtīṃśca |
vikramārjitadhano'vati rājā pāriyātranilayān kṛtabuddhiḥ || 11 ||
[nilayaḥ]
[Analyze grammar]

saptativarṣo mālavyo'yaṃ tyakṣyati samyakprāṇāṃstīrthe |
lakṣaṇametatsamyakproktaṃ śeṣanarāṇāṃ cāto vakṣye || 12 ||
[Analyze grammar]

upacitasamavṛttalambabāhurbhujayugalapramitaḥ samucchrayo'sya |
mṛdutanughanaromanaddhagaṇḍo bhavati naraḥ khalu lakṣaṇena bhadraḥ || 13 ||
[Analyze grammar]

tvagśukrasāraḥ pṛthupīnavakṣāḥ sattvādhiko vyāghramukhaḥ sthiraśca |
kṣamānvito dharmaparaḥ kṛtajño gajendragāmī bahuśāstravettā || 14 ||
[Analyze grammar]

prājño vapuṣmān sulalāṭaśaṅkhaḥ kalāsvabhijño dhṛtimān sukukṣiḥ |
sarojagarbhadyutipāṇipādo yogī sunāsaḥ samasaṃhatabhrūḥ || 15 ||
[Analyze grammar]

navāmbusiktāvanipatrakuṅkumadvipendradānāgurutulyagandhatā |
śiroruhāścaikajakṛṣṇakuñcitāsturaṅganāgopamaguhyagūḍhatā || 16 ||
[gūḍhaguhyatā]
[Analyze grammar]

halamuśalagadāsiśaṅkhacakradvipamakarābjarathāṅkitāṅghrihastaḥ |
vibhavamapi jano'sya bobhujīti kṣamati hi na svajanaṃ svatantrabuddhiḥ || 17 ||
[anhri]
[Analyze grammar]

aṅgulāni navatiśca ṣaḍūnānyucchrayeṇa tulayāpi hi bhāraḥ |
madhyadeśanṛpatiryadi puṣṭāś tryādayo'sya sakalāvanināthaḥ || 18 ||
[Analyze grammar]

bhuktvā samyagvasudhāṃ śauryeṇopārjitāmaśītyabdaḥ |
tīrthe prāṇāṃstyaktvā bhadro devālayaṃ yāti || 19 ||
[Analyze grammar]

īṣaddanturakastanudvijanakhaḥ kośekṣaṇaḥ śīghrago vidyādhātuvaṇikkriyāsu nirataḥ sampūrṇagaṇḍaḥ śaṭhaḥ |
senānīḥ priyamaithunaḥ parajanastrīsaktacittaścalaḥ śūro mātṛhito vanācalanadīdurgeṣu saktaḥ śaśaḥ || 20 ||
[Analyze grammar]

dīrgho'ṅgulānāṃ śatamaṣṭahīnaṃ sāśaṅkaceṣṭaḥ pararandhravicca |
sāro'sya majjā nibhṛtapracāraḥ śaśo hyato nātiguruḥ pradiṣṭaḥ || 21 ||
[ayaṃ]
[Analyze grammar]

madhye kṛśaḥ kheṭakakhaḍgavīṇā paryaṅkamālāmurajānurūpāḥ |
śūlopamāścordhvagatāśca rekhāḥ śaśasya pādopagatāḥ kare vā || 22 ||
[Analyze grammar]

prātyantiko māṇḍaliko'tha vāyaṃ sphiksrāvaśūlābhibhavārtamūrtiḥ |
evaṃ śaśaḥ saptatihāyano'yaṃ vaivasvatasyālayamabhyupaiti || 23 ||
[Analyze grammar]

raktaṃ pīnakapolamunnatanasaṃ vaktraṃ suvarṇopamaṃ vṛttaṃ cāsya śiro'kṣiṇī madhunibhe sarve ca raktā nakhāḥ |
sragdāmāṅkuśaśaṅkhamatsyayugalakratvaṅgakumbhāmbujaiścihnairhaṃsakalasvanaḥ sucaraṇo haṃsaḥ prasannendriyaḥ || 24 ||
[Analyze grammar]

ratirambhasi śukrasāratā dviguṇā cāṣṭaśataiḥ palairmitiḥ |
parimāṇamathāsya ṣaḍyutā navatiḥ samparikīrtitā budhaiḥ || 25 ||
[Analyze grammar]

bhunakti haṃsaḥ khasaśūrasenān gāndhāragaṅgāyāmunāntarālam |
śataṃ daśonaṃ śaradāṃ nṛpatvaṃ kṛtvā vanānte samupaiti mṛtyum || 26 ||
[Analyze grammar]

subhrūkeśo raktaśyāmaḥ kambugrīvo vyādīrghāsyaḥ |
śūraḥ krūraḥ śreṣṭho mantrī caurasvāmī vyāyāmī ca || 27 ||
[Analyze grammar]

yanmātramāsyaṃ rucakasya dīrghaṃ madhyapradeśe caturasratā sā |
tanucchaviḥ śoṇitamāṃsasāro hantā dviṣāṃ sāhasasiddhakāryaḥ || 28 ||
[caturaśratā]
[Analyze grammar]

khaṭvāṅgavīṇāvṛṣacāpavajraśaktīndraśūlāṅkitapāṇipādaḥ |
bhakto gurubrāhmaṇadevatānāṃ śatāṅgulaḥ syāttu sahasramānaḥ || 29 ||
[tulayā sahasram]
[Analyze grammar]

mantrābhicārakuśalaḥ kṛśajānujaṅgho vindhyaṃ sasahyagirimujjayinīṃ ca bhuktvā |
samprāpya saptatisamā rucako narendraḥ śastreṇa mṛtyumupayātyatha vānalena || 30 ||
[Analyze grammar]

pañcāpare vāmanako jaghanyaḥ kubjo'tha vā maṇḍalako'tha sācī |
pūrvoktabhūpānucarā bhavanti saṅkīrṇasaṃjñaḥ śṛṇu lakṣaṇaistān || 31 ||
[samī | saṃjñāḥ]
[Analyze grammar]

sampūrṇāṅgo vāmano bhagnapṛṣṭhaḥ kiñciccorūmadhyakakṣyāntareṣu |
khyāto rājñāṃ hyeṣa bhadrānujīvī sphīṭo rājā vāsudevasya bhaktaḥ || 32 ||
[kakṣa | dātā]
[Analyze grammar]

mālavyasevī tu jaghanyanāmā khaṇḍendutulyaśravaṇaḥ susandhiḥ |
śukreṇa sāraḥ piśunaḥ kaviśca rūkṣacchaviḥ sthūlakarāṅgulīkaḥ || 33 ||
[Analyze grammar]

krūro dhanī sthūlamatiḥ pratītas |
tāmracchaviḥ syātparihāsaśīlaḥ |
uro'ṅghrihasteṣvasiśaktipāśaparaśvadhāṅkaḥ sa jaghanyanāmā || 34 ||
[anhri | aṅkaśca]
[Analyze grammar]

kubjo nāmnā yaḥ sa śuddho hyadhastātkṣīṇaḥ kiñcitpūrvakāye nataśca |
haṃsāsevī nāstiko'rthairupeto |
vidvācchūraḥ sūcakaḥ syātkṛtajñaḥ || 35 ||
[Analyze grammar]

kalāsvabhijñaḥ kalahapriyaśca prabhūtabhṛtyaḥ pramadājitaśca |
sampūjya lokaṃ prajahātyakasmātkubjo'yamuktaḥ satatodyataśca || 36 ||
[Analyze grammar]

maṇḍalakakṣaṇamato rucakānucaro'bhicāravitkuśalaḥ |
kṛtyāvetālādiṣu karmasu vidyāsu cānurataḥ || 37 ||
[maṇḍalakanāmadheyo | maṇḍalakalakṣaṇamato | vaitāla]
[Analyze grammar]

vṛddhākāraḥ kharaparuṣamūrdhajaśca śatrunāśane kuśalaḥ |
dvijadevayajñayogaprasaktadhīḥ strījito matimān || 38 ||
[rūkṣamūrdhajaś]
[Analyze grammar]

sācīti yaḥ so'tivirūpadehaḥ śaśānugāmī khalu durbhagaśca |
dātā mahārambhasamāptakāryo guṇaiḥ śaśasyaiva bhavetsamānaḥ || 39 ||
[sāmīti]
[Analyze grammar]

apuruṣalakṣaṇamuktamidaṃ mayā bmunimatāni nirīkṣya samāsataḥ |
cidamadhītya naro nṛpasammato dbhavati sarvajanasya ca vallabhaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the pañcamanuṣyavibhāgādhyāyaḥ [pañcamanuṣyavibhāga-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: