Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 67 - puruṣalakṣanādhyāyaḥ [puruṣalakṣana-adhyāya]

[English text for this chapter is available]

unmānamānagatisaṃhatisāravarṇasnehasvaraprakṛtisattvamanūkaṃ ādau |
kṣetraṃ mṛjāṃ ca vidhivatkuśalo'valokya sāmudravidvadati yātamanāgataṃ vā || 1 ||
[ca]
[Analyze grammar]

asvedanau mṛdutalau kamalodarābhau śliṣṭāṅgulī ruciratāmranakhau supārṣṇī |
uṣṇau śirāvirahitau sunigūḍhagulphau kūrmonnatau ca caraṇau manujeśvarasya || 2 ||
[Analyze grammar]

śūrpākāravirūkṣapāṇḍuranakhau vakrau śirāsantatau saṃśuṣkau viralāṅgulī ca caraṇau dāridryaduḥkhapradau |
mārgāyotkaṭakau kaṣāyasadṛśau vaṃśasya vicchedadau brahmaghnau paripakvamṛddyutitalau pītāvagamyāratau || 3 ||
[vicchittidau | agamyaratau]
[Analyze grammar]

praviralatanuromavṛttajaṅghā 67.04b dviradakarapratimairvarorubhiśca |
upacitasamajānavaśca bhūpā |
dhanarahitāḥ śvaśṛgālatulyajaṅghāḥ || 4 ||
[Analyze grammar]

romaikaikaṃ kūpake pārthivānāṃ dve dve jñeye paṇḍitaśrotriyāṇām |
tryādyairniḥsvā mānavā duḥkhabhājaḥ keśāścaivaṃ ninditāḥ pūjitāśca || 5 ||
[Analyze grammar]

nirmāṃsajānurmriyate pravāse saubhāgyamalpairvikaṭairdaridrāḥ |
strīnirjitāścaiva bhavanti nimnai rājyaṃ samāṃsaiśca mahadbhirāyuḥ || 6 ||
[cāpi]
[Analyze grammar]

liṅge'lpe dhanavānapatyarahitaḥ sthūle'pi hīno dhanairmeḍhre vāmanate sutārtharahito vakre'nyathā putravān |
dāridryaṃ vinate tvadho'lpatanayo liṅge śirāsantate sthūlagranthiyute sukhī mṛdu karotyantaṃ pramehādibhiḥ || 7 ||
[vihīno]
[Analyze grammar]

kośanigūḍhairbhūpā dīrghairbhagnaiśca vittaparihīnāḥ |
ṛjuvṛttaśephaso laghuśirālaśiśnāśca dhanavantaḥ || 8 ||
[Analyze grammar]

jalamṛtyurekavṛṣaṇo viṣamaiḥ strīcañcalaḥ samaiḥ kṣitipaḥ |
hrasvāyuścodbaddhaiḥ pralambavṛṣaṇasya śatamāyuḥ || 9 ||
[Analyze grammar]

raktairāḍhyā maṇibhirnirdravyāḥ pāṇḍuraiśca malinaiśca |
sukhinaḥ saśabdamūtrā niḥsvā niḥśabdadhārāśca || 10 ||
[Analyze grammar]

dvitricaturdhārābhiḥ pradakṣiṇāvartavalitamūtrābhiḥ |
pṛthivīpatayo jñeyā vikīrṇamūtrāśca dhanahīnāḥ || 11 ||
[Analyze grammar]

ekaiva mūtradhārā valitā rūpapradā na sutadātrī |
snigdhonnatasamamaṇayo dhanavanitāratnabhoktāraḥ || 12 ||
[rūpapradhānasutadātrī]
[Analyze grammar]

maṇibhiśca madhyanimnaiḥ kanyāpitaro bhavanti niḥsvāśca |
bahupaśubhājo madhyonnataiśca nātyulbaṇairdhaninaḥ || 13 ||
[Analyze grammar]

pariśuṣkabastiśīrṣairdhanarahitā durbhagāśca vijñeyāḥ |
kusumasamagandhaśukrā vijñātavyā mahīpālāḥ || 14 ||
[Analyze grammar]

madhugandhe bahuvittā matsyasagandhe bahūnyapatyāni |
tanuśukraḥ strījanako māṃsasagandho mahābhogī || 15 ||
[Analyze grammar]

madirāgandhe yajvā kṣārasagandhe ca retasi daridraḥ |
śīghraṃ maithunagāmī dīrghāyurato'nyathālpāyuḥ || 16 ||
[Analyze grammar]

niḥsvo'tisthūlasphiksamāṃsalasphiksukhānvito bhavati |
vyāghrānto'dhyardhasphigmaṇḍūkasphignarādhipatiḥ || 17 ||
[Analyze grammar]

siṃhakaṭirmanujendraḥ kapikarabhakaṭirdhanaiḥ parityaktaḥ |
samajaṭharā bhogayutā ghaṭapiṭharanibhodarā niḥsvāḥ || 18 ||
[Analyze grammar]

avikalapārśvā dhanino nimnairvakraiśca bhogasantyaktāḥ |
samakukṣā bhogāḍhyā nimnābhirbhogaparihīnāḥ || 19 ||
[Analyze grammar]

unnatakukṣāḥ kṣitipāḥ kuṭilāḥ syurmānavā viṣamakukṣāḥ |
sarpodarā daridrā bhavanti bahvāśinaścaiva || 20 ||
[Analyze grammar]

parimaṇḍalonnatābhirvistīrṇābhiśca nābhibhiḥ sukhinaḥ |
alpā tvadṛśyanimnā nābhiḥ kleśāvahā bhavati || 21 ||
[svalpā]
[Analyze grammar]

valimadhyagatā viṣamā śūlādbādhāṃ karoti naisvyaṃ ca |
śāṭhyaṃ vāmāvartā karoti medhāṃ pradakṣiṇataḥ || 22 ||
[śūlābādhaṃ | naiḥsvyaṃ]
[Analyze grammar]

pārśvāyatā cirāyuṣamupariṣṭācceśvaraṃ gavāḍhyamadhaḥ |
śatapatrakarṇikābhā nābhirmanujeśvaraṃ kurute || 23 ||
[Analyze grammar]

śastrāntaṃ strībhoginamācāryaṃ bahusutaṃ yathāsaṃkhyam |
ekadvitricaturbhirvalibhirvindyādnṛpaṃ tvavalim || 24 ||
[Analyze grammar]

viṣamavalayo manuṣyā bhavantyagamyābhigāminaḥ pāpāḥ |
ṛjuvalayaḥ sukhabhājaḥ paradāradveṣiṇaścaiva || 25 ||
[Analyze grammar]

māṃsalamṛdubhiḥ pārśvaiḥ pradakṣiṇāvartaromabhirbhūpāḥ |
viparītairnirdravyāḥ sukhaparihīnāḥ parapreṣyāḥ || 26 ||
[Analyze grammar]

subhagā bhavantyanudvaddhacūcukā nirdhanā viṣamadīrghaiḥ |
pīnopacitanimagnaiḥ kṣitipatayaścūcukaiḥ sukhinaḥ || 27 ||
[anubaddha]
[Analyze grammar]

hṛdayaṃ samunnataṃ pṛthu na vepanaṃ māṃsalaṃ ca nṛpatīnām |
adhanānāṃ viparītaṃ khararomacitaṃ śirālaṃ ca || 28 ||
[Analyze grammar]

samavakṣaso'rthavantaḥ pīnaiḥ śūrā hyakiñcanāstanubhiḥ |
viṣamaṃ vakṣo yeṣāṃ te niḥsvāḥ śastranidhanāśca || 29 ||
[śūrāstv]
[Analyze grammar]

viṣamairviṣamo jatrubhirarthavihīno'sthisandhipariṇaddhaiḥ |
unnatajatrurbhogī nimnairniḥsvo'rthavānpīnaiḥ || 30 ||
[bhāgī]
[Analyze grammar]

cipiṭagrīvo niḥsvaḥ śuṣkā saśirā ca yasya vā grīvā |
mahiṣagrīvaḥ śūraḥ śastrānto vṛṣasamagrīvaḥ || 31 ||
[Analyze grammar]

kambugrīvo rājā pralambakaṇṭhaḥ prabhakṣaṇo bhavati |
pṛṣṭhamabhagnamaromaśamarthavatāmaśubhadamato'nyat || 32 ||
[Analyze grammar]

asvedanapīnonnatasugandhasamaromasaṅkulāḥ kakṣāḥ |
vijñātavyā dhanināmato'nyathārthairvihīnānām || 33 ||
[sugandhi]
[Analyze grammar]

nirmāṃsau romacitau bhagnāvalpau ca nirdhanasyāṃsau |
vipulāvavyucchinnau suśliṣṭau saukhyavīryavatām || 34 ||
[Analyze grammar]

karikarasadṛśau vṛttāvājānvavalambinau samau pīnau |
bāhū pṛthivīśānāmadhanānāṃ romaśau hrasvau || 35 ||
[adhamānāṃ]
[Analyze grammar]

hastāṅgulayo dīrghāścirāyuṣāmavalitāśca subhagānām |
medhāvināṃ ca sūkṣmāścipiṭāḥ parakarmaniratānām || 36 ||
[Analyze grammar]

sthūlābhirdhanarahitā bahirnatābhiśca śastraniryāṇāḥ |
kapisadṛśakarā dhanino vyāghropamapāṇayaḥ pāpāḥ || 37 ||
[Analyze grammar]

maṇibandhanairnigūḍhairdṛḍhaiśca suśliṣṭasandhibhirbhūpāḥ |
hīnairhastacchedaḥ ślathaiḥ saśabdaiśca nirdravyāḥ || 38 ||
[Analyze grammar]

pitṛvittena vihīnā bhavanti nimnena karatalena narāḥ |
saṃvṛtanimnairdhaninaḥ prottānakarāśca dātāraḥ || 39 ||
[Analyze grammar]

viṣamairviṣamā niḥsvāśca karatalairīśvarāś tu lākṣābhaiḥ |
pītairagamyavanitābhigāmino nirdhanā rūkṣaiḥ || 40 ||
[īśvarās]
[Analyze grammar]

tuṣasadṛśanakhāḥ klībāścipiṭaiḥ sphuṭitaiśca vittasantyaktāḥ |
kunakhavivarṇaiḥ paratarkukāśca tāmraiścamūpatayaḥ || 41 ||
[Analyze grammar]

aṅguṣṭhayavairāḍhyāḥ sutavanto'ṅguṣṭhamūlajaiśca yavaiḥ |
dīrghāṅguliparvāṇaḥ subhagā dīrghāyuṣaścaiva || 42 ||
[mūlagaiśca yavaḥ]
[Analyze grammar]

snigdhā nimnā rekhā dhanināṃ tadvyatyayena niḥsvānām |
viralāṅgulayo niḥsvā dhanasañcayino ghanāṅgulayaḥ || 43 ||
[Analyze grammar]

tisro rekhā maṇibandhanotthitāḥ karatalopagā nṛpateḥ |
mīnayugāṅkitapāṇirnityaṃ satraprado bhavati || 44 ||
[Analyze grammar]

vajrākārā dhanināṃ vidyābhājāṃ ca mīnapucchanibhāḥ |
śaṅkhātapatraśivikāgajāśvapadmopamā nṛpateḥ || 45 ||
[Analyze grammar]

kalaśamṛṇālapatākāṅkuśopamābhirbhavanti nidhipālāḥ |
dāmanibhābhiścāḍhyāḥ svastikarūpābhiraiśvaryam || 46 ||
[Analyze grammar]

cakrāsiparaśutomaraśaktidhanuḥ kuntasannibhā rekhāḥ |
kurvanti camūnāthaṃ yajvānamulūkhalākārāḥ || 47 ||
[Analyze grammar]

makaradhvajakoṣṭhāgārasannibhābhirmahādhanopetāḥ |
vedīnibhena caivāgnihotriṇo brahmatīrthena || 48 ||
[Analyze grammar]

vāpīdevakulādyairdharmaṃ kuruvanti ca trikoṇābhiḥ |
aṅguṣṭhamūlarekhāḥ putrāḥ syurdārikāḥ sūkṣmāḥ || 49 ||
[Analyze grammar]

rekhāḥ pradeśinigatāḥ śatāyuṣaṃ kalpanīyamūnābhiḥ |
chinnābhirdrumapatanaṃ bahurekhārekhiṇo niḥsvāḥ || 50 ||
[gāḥ]
[Analyze grammar]

atikṛśadīrghaiścibukairnirdravyā māṃsalairdhanopetāḥ |
vimbopamairavakrairadharairbhūpāstanubhirasvāḥ || 51 ||
[bimba]
[Analyze grammar]

oṣṭhaiḥ sphuṭitavikhaṇḍitavivarṇarūkṣaiśca dhanaparityaktāḥ |
snigdhā ghanāśca daśanāḥ sutīkṣṇadaṃṣṭrāḥ samāśca śubhāḥ || 52 ||
[Analyze grammar]

jihvā raktā dīrghā ślakṣṇā susamā ca bhogino jñeyā |
śvetā kṛṣṇā paruṣā nirdravyāṇāṃ tathā tālu || 53 ||
[bhogināṃ]
[Analyze grammar]

vaktraṃ saumyaṃ saṃvṛtamamalaṃ ślakṣṇaṃ samaṃ ca bhūpānām |
viparītaṃ kleśabhujāṃ mahāmukhaṃ durbhagāṇāṃ ca || 54 ||
[Analyze grammar]

strīmukhamanapatyānāṃ śāṭhyavatāṃ maṇḍalaṃ parijñeyam |
dīrghaṃ nirdravyāṇāṃ bhīrumukhāḥ pāpakarmāṇaḥ || 55 ||
[Analyze grammar]

caturasraṃ dhūrtānāṃ nimnaṃ vakraṃ ca tanayarahitānām |
kṛpaṇānāmatihrasvaṃ sampūrṇaṃ bhogināṃ kāntam || 56 ||
[caturaśraṃ | vaktraṃ]
[Analyze grammar]

asphuṭitāgraṃ snigdhaṃ śmaśru śubhaṃ mṛdu ca sannataṃ caiva |
raktaiḥ paruṣaiścaurāḥ śmaśrubhiralpaiśca vijñeyāḥ || 57 ||
[Analyze grammar]

nirmāṃsaiḥ karṇaiḥ pāpamṛtyavaścarpaṭaiḥ subahubhogāḥ |
kṛpaṇāśca hrasvakarṇāḥ śaṅkuśravaṇāścamūpatayaḥ || 58 ||
[ca bhūpatayaḥ]
[Analyze grammar]

romaśakarṇā dīrghāyuṣaśca dhanabhāgino vipulakarṇāḥ |
krūrāḥ śirāvanaddhairvyālambairmāṃsalaiḥ sukhinaḥ || 59 ||
[tu]
[Analyze grammar]

bhogī tvanimnagaṇḍo mantrī sampūrṇamāṃsagaṇḍo yaḥ |
sukhabhāk śukasamanāsaścirajīvī śuṣkanāsaśca || 60 ||
[Analyze grammar]

chinnānurūpayāgamyagāmino dīrghayā tu saubhāgyam |
ākuñcitayā cauraḥ strīmṛtyuḥ syāccipiṭanāsaḥ || 61 ||
[Analyze grammar]

dhanino'gravakranāsā dakṣiṇavinatāḥ prabhakṣaṇāḥ krūrāḥ |
ṛjvī svalpacchidrā supuṭā nāsā sabhāgyānām || 62 ||
[vakrāḥ]
[Analyze grammar]

dhanināṃ kṣutaṃ sakṛddvitripiṇḍitaṃ hlādi sānunādaṃ ca |
dīrghāyuṣāṃ pramuktaṃ vijñeyaṃ saṃhataṃ caiva || 63 ||
[Analyze grammar]

padmadalābhairdhanino raktāntavilocanāḥ śriyaḥ bhājaḥ |
madhupiṅgalairmahārthā mārjāravilocanaiḥ pāpāḥ || 64 ||
[vilocanāḥ]
[Analyze grammar]

hariṇākṣā maṇḍalalocanāśca jihmaiśca locanaiścaurāḥ |
krūrāḥ kekaranetrā gajasadṛśavilocanāścamūpatayaḥ || 65 ||
[dṛśaśca bhūpatayaḥ]
[Analyze grammar]

aiśvaryaṃ gambhīrairnīlotpalakāntibhiśca vidvāṃsaḥ |
atikṛṣṇatārakāṇāmakṣṇāmutpāṭanaṃ bhavati || 66 ||
[Analyze grammar]

mantritvaṃ sthūladṛśāṃ śyāvākṣāṇāṃ bhavati saubhāgyam |
dīnā dṛgniḥsvānāṃ snigdhā vipulārthabhogavatām || 67 ||
[śyāvākṣāṇāṃ ca]
[Analyze grammar]

abhyunnatābhiralpāyuṣo viśālonnatābhiratisukhinaḥ |
viṣamabhruvo daridrā bālendunatabhruvaḥ sadhanāḥ || 68 ||
[Analyze grammar]

dīrghāsaṃsaktābhirdhaninaḥ khaṇḍābhirarthaparihīnāḥ |
madhyavinatabhruvo ye te saktāḥ strīṣvagamyāsu || 69 ||
[Analyze grammar]

unnatavipulaiḥ śaṅkhairdhanino nimnaiḥ sutārthasantyaktāḥ |
viṣamalalāṭā vidhanā dhanavanto'rdhendusadṛśena || 70 ||
[dhanyā]
[Analyze grammar]

śuktiviśālairācāryatā śirāsantatairadharmaratāḥ |
unnataśirābhirāḍhyāḥ svastikavatsaṃsthitābhiśca || 71 ||
[Analyze grammar]

nimnalalāṭā vadhabandhabhāginaḥ krūrakarmaniratāśca |
abhyunnataiścamūpāḥ kṛpaṇāḥ syuḥ saṃvṛtalalāṭāḥ || 72 ||
[bhūpāḥ | saṅkaṭa]
[Analyze grammar]

ruditamadīnamanaśru snigdhaṃ ca śubhāvahaṃ manuṣyāṇām |
rūkṣaṃ dīnaṃ pracurāśru caiva na śubhapradaṃ puṃsām || 73 ||
[Analyze grammar]

hasitaṃ śubhadamakampaṃ sanimīlitalocanaṃ tu pāpasya |
duṣṭasya hasitamasakṛtsonmādasyāsakṛtprānte || 74 ||
[hṛṣṭasya]
[Analyze grammar]

tisro rekhāḥ śatajīvināṃ lalāṭāyatāḥ sthitā yadi tāḥ |
catasṛbhiravanīśatvaṃ navatiścāyuḥ sapañcābdā || 75 ||
[Analyze grammar]

vicchinnābhiścāgamyagāmino navatirapyarekheṇa |
keśāntopagatābhī rekhābhiraśītivarṣāyuḥ || 76 ||
[Analyze grammar]

pañcabhirāyuḥ saptatirekāgrāvasthitābhirapi ṣaṣṭiḥ |
bahurekheṇa śatārdhaṃ catvāriṃśacca vakrābhiḥ || 77 ||
[Analyze grammar]

bhrūlagnābhistriṃśadviṃśatikaścaiva vāmavakrābhiḥ |
kṣudrābhiḥ svalpāyurnyūnābhiścāntare kalpyam || 78 ||
[trimśabhrūlagnābhir]
[Analyze grammar]

parimaṇḍalairgavāḍhyāśchatrākāraiḥ śirobhiravanīśāḥ |
cipiṭaiḥ pitṛmātṛghnāḥ karoṭiśirasāṃ cirānmṛtyuḥ || 79 ||
[Analyze grammar]

ghaṭamūrdhādhvānarucirdvimastakaḥ pāpakṛddhanaistyaktaḥ |
nimnaṃ tu śiro mahatāṃ bahunimnamanarthadaṃ bhavati || 80 ||
[Analyze grammar]

ekaikabhavaiḥ snigdhaiḥ kṛṣṇairākuñcitairabhinnāgraiḥ |
mṛdubhirna cātibahubhiḥ keśaiḥ sukhabhāgnarendro vā || 81 ||
[Analyze grammar]

bahumūlaviṣamakapilāḥ sthūlasphuṭitāgraparuṣahrasvāśca |
atikuṭilāścātighanāśca mūrdhajā vittahīnānām || 82 ||
[Analyze grammar]

yad yadgātraṃ rūkṣaṃ māṃsavihīnaṃ śirāvanaddhaṃ ca |
tattadaniṣṭaṃ proktaṃ viparītamataḥ śubhaṃ sarvam || 83 ||
[Analyze grammar]

triṣu vipulo gambhīrastriṣveva ṣaḍunnataścaturhrasvaḥ |
saptasu rakto rājā pañcasu dīrghaśca sūkṣmaśca || 84 ||
[Analyze grammar]

nābhī svaraḥ sattvamiti praśastaṃ gambhīrametattritayaṃ narāṇām |
uro lalāṭaṃ vadanaṃ ca puṃsāṃ vistīrṇametattritayaṃ praśastam || 85 ||
[nābhiḥ | pradiṣṭaṃ]
[Analyze grammar]

vakṣo'tha kakṣā nakhanāsikāsyaṃ kṛkāṭikā ceti ṣaḍunnatāni |
hrasvāni catvāri ca liṅgapṛṣṭhaṃ grīvā ca jaṅghe ca hitapradāni || 86 ||
[Analyze grammar]

netrāntapādakaratālvadharoṣṭhajihvā raktā nakhāśca khalu sapta sukhāvahāni |
sūkṣmāṇi pañca daśanāṅguliparvakeśāḥ sākaṃ tvacā kararuhā na ca duḥkhitānām || 87 ||
[kararuhāśca na]
[Analyze grammar]

hanulocanabāhunāsikāḥ stanayorantaramatra pañcamam |
iti dīrghamidaṃ tu pañcakaṃ na bhavatyeva nṛṇāmabhūbhṛtām || 88 ||
[Analyze grammar]

chāyā śubhāśubhaphalāni nivedayantī lakṣyā manuṣyapaśupakṣiṣu lakṣaṇajñaiḥ |
tejoguṇānbahirapi pravikāśayantī dīpaprabhā sphaṭikaratnaghaṭasthiteva || 89 ||
[Analyze grammar]

snigdhadvijatvagnakharomakeśāśchāyā sugandhā ca mahīsamutthā |
tuṣṭyarthalābhābhyudayān karoti dharmasya cāhanyahani pravṛttim || 90 ||
[keśa]
[Analyze grammar]

snigdhā sitācchaharitā nayanābhirāmā saubhāgyamārdavasukhābhyudayān karoti |
sarvārthasiddhijananī jananīva cāpyā chāyā phalaṃ tanubhṛtāṃ śubhamādadhāti || 91 ||
[Analyze grammar]

caṇḍādhṛṣyā padmahemāgnivarṇā yuktā tejovikramaiḥ sapratāpaiḥ |
āgneyīti prāṇināṃ syājjayāya kṣipraṃ siddhiṃ vāñchitārthasya datte || 92 ||
[dhatte]
[Analyze grammar]

malinaparuṣakṛṣṇā pāpagandhānilotthā janayati vadhabandhavyādhyanarthārthanāśān |
sphaṭikasadṛśarūpā bhāgyayuktātyudārā nidhiriva gaganotthā śreyasāṃ svacchavarṇā || 93 ||
[Analyze grammar]

chāyāḥ krameṇa kujalāgnyanilāmbarotthāḥ ke cidvadanti daśa tāśca yathānupūrvyā |
sūryābjanābhapuruhūtayamoḍupānāṃ tulyāstu lakṣaṇaphalairiti tatsamāsaḥ || 94 ||
[Analyze grammar]

karivṛṣarathaughabherīmṛdaṅgasiṃhābhraniḥsvanā bhūpāḥ |
gardabhajarjararūkṣasvarāśca dhanasaukhyasantyaktāḥ || 95 ||
[abda]
[Analyze grammar]

sapta bhavanti ca sārā medomajjātvagasthiśukrāṇi |
rudhiraṃ māṃsaṃ ceti prāṇabhṛtāṃ tatsamāsaphalam || 96 ||
[Analyze grammar]

tālvoṣṭhadantapālījihvānetrāntapāyukaracaraṇaiḥ |
rakte tu raktasārā bahusukhavanitārthaputrayutāḥ || 97 ||
[raktaiḥ]
[Analyze grammar]

snigdhatvakkā dhanino mṛdubhiḥ subhagā vicakṣaṇāstanubhiḥ |
majjāmedaḥ sārāḥ suśarīrāḥ putravittayutāḥ || 98 ||
[yuktāḥ]
[Analyze grammar]

sthūlāsthirasthisāro balavānvidyāntagaḥ surūpaśca |
bahuguruśukrāḥ subhagā vidvāṃso rūpavantaśca || 99 ||
[Analyze grammar]

upacitadeho vidvāndhanī surūpaśca māṃsasāro yaḥ |
saṅghātā iti ca suśliṣṭasandhitā sukhabhujo jñeyā || 100 ||
[Analyze grammar]

snehaḥ pañcasu lakṣyo vāgjihvādantanetranakhasaṃsthaḥ |
sutadhanasaubhāgyayutāḥ snigdhaistairnirdhanā rūkṣaiḥ || 101 ||
[Analyze grammar]

dyutimānvarṇasnigdhaḥ kṣitipānāṃ madhyamaḥ sutārthavatām |
rūkṣo dhanahīnānāṃ śuddhaḥ śubhado na saṅkīrṇaḥ || 102 ||
[varṇaḥ snigdhaḥ]
[Analyze grammar]

sādhyamanūkaṃ vaktrādgovṛṣaśārdūlasiṃhagaruḍamukhāḥ |
apratihatapratāpā jitaripavo mānavendrāśca || 103 ||
[Analyze grammar]

vānaramahiṣavarāhājatulyavadanāḥ śrutārthasukhabhājaḥ |
gardabhakarabhapratimairmukhaiḥ śarīraiśca niḥsvasukhāḥ || 104 ||
[suta]
[Analyze grammar]

aṣṭaśataṃ ṣaṇṇavatiḥ parimāṇaṃ caturaśītiriti puṃsām |
uttamasamahīnānāmaṅgulasaṅkhyā svamānena || 105 ||
[ṣaṇavatiḥ]
[Analyze grammar]

bhārārdhatanuḥ sukhabhāktulito'to duḥkhabhāgbhavatyūnaḥ |
bhāro'tivāḍhyānāmadhyardhaḥ sarvadharaṇīśaḥ || 106 ||
[Analyze grammar]

viṃśativarṣā nārī puruṣaḥ khalu pañcaviṃśatibhirabdaiḥ |
arhati mānonmānaṃ jīvitabhāge caturthe vā || 107 ||
[Analyze grammar]

bhūjalaśikhyanilāmbarasuranararakṣaḥ piśācakatiraścām |
sattvena bhavati puruṣo lakṣaṇametadbhavati teṣām || 108 ||
[eṣām]
[Analyze grammar]

mahīsvabhāvaḥ śubhapuṣpagandhaḥ sambhogavān suśvasanaḥ sthiraśca |
toyasvabhāvo bahutoyapāyī priyābhibhāṣī rasabhājanaśca || 109 ||
[abhilāṣī | bhojanaś]
[Analyze grammar]

agniprakṛtyā capalo'titīkṣṇaścaṇḍaḥ kṣudhālurbahubhojanaśca |
vāyoḥ svabhāvena calaḥ kṛśaśca kṣipraṃ ca kopasya vaśaṃ prayāti || 110 ||
[Analyze grammar]

khaprakṛtirnipuṇo vivṛtāsyaḥ śabdagateḥ kuśalaḥ suśirāṅgaḥ |
tyāgayutaḥ puruṣo mṛdukopaḥ sneharataśca bhavetsurasattvaḥ || 111 ||
[tyāgayuto]
[Analyze grammar]

martyasattvasaṃyuto gītabhūṣaṇapriyaḥ |
saṃvibhāgaśīlavānnityameva mānavaḥ || 112 ||
[Analyze grammar]

tīkṣṇaprakopaḥ khalaceṣṭitaśca pāpaśca sattvena niśācarāṇām |
piśācasattvaścapalo malākto bahupralāpī ca samulbaṇāṅgaḥ || 113 ||
[Analyze grammar]

bhīruḥ kṣudhālurbahubhukca yaḥ syādjñeyaśca sattvena narastiraścām |
evaṃ narāṇāṃ prakṛtiḥ pradiṣṭā yal lakṣaṇajñāḥ pravadanti sattvam || 114 ||
[sa]
[Analyze grammar]

śārdūlahaṃsasamadadvipagopatīnāṃ tulyā bhavanti gatibhiḥ śikhināṃ ca bhūpāḥ |
yeṣāṃ ca śabdarahitaṃ stimitaṃ ca yātaṃ te'pīśvarā drutapariplutagā daridrāḥ || 115 ||
[Analyze grammar]

śrāntasya yānamaśanaṃ ca bubhukṣitasya pānaṃ tṛṣāparigatasya bhayeṣu rakṣā |
etāni yasya puruṣasya bhavanti kāle dhanyaṃ vadanti khalu taṃ naralakṣaṇajñāḥ || 116 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the puruṣalakṣanādhyāyaḥ [puruṣalakṣana-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: