Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 6 - mūdhenṣṭakāvidhiḥ

athavakṣyeviśeṣeṇa kramaṃmūrdheṣṭakāvidheḥ |
pramukheyāgaśālāñca kṛtvācaivavicakṣaṇa || 1 ||
[Analyze grammar]

madhyevediṃprakalpyaiva sthūpikīlapramāṇataḥ |
sabhyaṃprakalpyacaprācyā māghāraṃvidhivadyajet || 2 ||
[Analyze grammar]

vedimadhyenyasedvidvān susnigdhānirvraṇādṛḍhāḥ |
vaiṣṇavañcajapitvaivacatasraśceṣṭakāḥkramāt || 3 ||
[Analyze grammar]

kiñcidagraṃbhavennimnaṃ mūlevaikiñcidunnatam |
adhobhāgebhavetpṛṣṭa mūrdhvabhāgemukhaṃbhavet || 4 ||
[Analyze grammar]

śālipiṣṭamayenātha lekhayedakṣarāṇitu |
yakāraṃpūrvatolekhya rakārandakṣiṇenyaset || 5 ||
[Analyze grammar]

lakāraṃpaścimelekhyavakāre cottarelikhet |
lohajāndārujāṃvātha sthūpintatranyasedbudhaḥ || 6 ||
[Analyze grammar]

pādāyāmasamandīghaṃnvistāraṃpādasammitam |
agramaṅgulavistāra mānupūrvyātkṛśantathā || 7 ||
[Analyze grammar]

caturaśraṃbhavenmūlaṃ tribhāgai kaṃsamaṃyathā |
vṛttantadūrdhvataḥkuryācchīlīpādamadhonyaset || 8 ||
[Analyze grammar]

vistāratriguṇāyāmaṃ vistārasamavistaraṃ |
taddvayenasamāyojya namaṃśūlaṃsthitaṃyadhā || 9 ||
[Analyze grammar]

pañcagavyaissamabhyukṣya puṇyāhamapivācayet |
vāstujomañcahutvaiva paryagnikaraṇañcaret || 10 ||
[Analyze grammar]

mūrdheṣṭakāvidhānena homaṅkṛtvāvicakṣaṇaḥ |
punaḥprabhātedharmātmā yajamānayutoguruḥ || 11 ||
[Analyze grammar]

śilādīn saṃpragṛhyaiva vimāneropayettadhā |
pāṇibhyāṃsaṃpragṛhyaiva prāṅmukhodaṅmukho'pivā || 12 ||
[Analyze grammar]

caturvedādimantraiśca śilā indrādiṣunyaset |
dhruvasūktañjapitvātu mathyesthūpiṃnyasettadhā || 13 ||
[Analyze grammar]

kāleśilpinamāhūya pūjayitvā viśeṣataḥ |
śilādyuparivinyasya dṛḍhīkaraṇamācaret || 14 ||
[Analyze grammar]

pādabandhegalecaiva vimāne paritaḥkramāt vimānadevāḥ |
prācyāṃ viṣṇuṃ prakurvīta yasya garbhagṛhesthitiḥ || 15 ||
[Analyze grammar]

dakṣiṇesatyamūrtestu paścimecā cyutasya ca |
uttarecāniruddhasya sthitimevaṃ prakalpayet || 16 ||
[Analyze grammar]

galepuruṣamūrtistu dakṣiṇe nārasiṃhakaḥ |
paścime tu varāhaśca hayagrīvastathottare || 17 ||
[Analyze grammar]

sukhasanasamāluktaṃ sarvālaṅkārasaṃyutam |
vyāloddhvakoṇakañcaiva vīśaṃ vātha mṛgeśvaram || 18 ||
[Analyze grammar]

vakratuṇḍaṃ ca durgāṃ cāpyagramaṇḍapabhittiṣu |
sthitamevaṃ susaṃsthāpya yathālābhaṃ samarcayet || 19 ||
[Analyze grammar]

dvāreṣu dvārapālānāṃ sthitimevaṃ prakalpayet |
prāsādalakṣaṇaṃproktaṃ maṇḍapānāmathocyate || 20 ||
[Analyze grammar]

staṃbhaiṣṣoḍaśabhiryuktaṃ maṇḍapaṃ śrīpratiṣṭhitam |
dvādaśastaṃbhasaṃyuktaṃ bījāsanamiti smṛtam || 21 ||
[Analyze grammar]

dvātriṃśadgātrasaṃyuktaṃ jayabhadretikīrtyate |
ṣaṭtriṃśadgātrasaṃyuktaṃ nandyāvartaṃ suśobhanam || 22 ||
[Analyze grammar]

caturbhiṣṣaṣṭibhistsaṃbhairyuktaṃśrībhadrakaṃ smṛtam |
staṃbhānāṃ tu śatairyuktaṃ viśālamiti saṃjñitam || 23 ||
[Analyze grammar]

prāsādavatsamākhyātaṃ prastāraṃ tatpramāṇataḥ |
vājinopari kartavyaṃ dhārakastu kalāstathā || 24 ||
[Analyze grammar]

staṃbhaviṣkaṃbhamutsedhaṃ caturbhāgenavistṛtam |
tulāvistāramānena jayantīsyātsamonnatā || 25 ||
[Analyze grammar]

tato daṇḍārdhabāhulya manumārgaṃ tadūrdhvataḥ |
iṣṭakābhistadūrdhvaṃ tu chādayedgala kānvitam || 26 ||
[Analyze grammar]

pādādhikamadhādhyardhaṃ dviguṇaṃ pādahīnakam |
caturvidhamathāyāmaṃ kartavyaṃ maṇḍapasyatu || 27 ||
[Analyze grammar]

āyāme tu yathāyuktaṃ staṃbhānāṃ vidhirucyate |
dvihastaṃ vātrihastaṃ vā caturhastamathāpivā || 28 ||
[Analyze grammar]

staṃbhāntaraṃ prakartavyaṃ yathāyukti viśeṣataḥ |
evaṅkramātsamākhyātaṃ prākāramadhunocyate || 29 ||
[Analyze grammar]

pākāraṃ paritaḥ kuryātprāsādasya pramāṇataḥ |
prākārasyatuvistāraṃ tasyadaṇḍamihocyate || 30 ||
[Analyze grammar]

antarmaṇḍalamityāhu radhyardhaṃ daṇḍamānataḥ |
antarbhāramitiprostaṃ madhyabhāraṃ dvidaṇḍata || 31 ||
[Analyze grammar]

caturdaṇḍapramāṇena yuktā maryādabhittikā |
mahāmaryādabhittissyātsaptadaṇḍapramāṇataḥ || 32 ||
[Analyze grammar]

adhyardhadviguṇaṃ vāpi triguṇaṃ vā caturguṇam |
mukhāyāmamiti proktaṃ prākārāṇāṃ viśeṣataḥ || 33 ||
[Analyze grammar]

kapotā ntaṃsamutsedhaṃ bhittihastapramāṇataḥ |
kūṭaśālāyutaṃ vāpi kuryātprākārasaṃyutam || 34 ||
[Analyze grammar]

mūlajaṃ tu talotsedhaṃ hastamevaṃ vidhīyate |
yathālābhonnataṃ vāpi pradhamāvaraṇaṃ smṛtam || 35 ||
[Analyze grammar]

ṣaḍaṅgulaṃ kramātkuryānnyūnaprākārakaṃviduḥ |
jalaniryāṇamārgaṃ syātpadānte taṭake'pivā || 36 ||
[Analyze grammar]

pradhamāvaraṇadvāraṃ pramukhekalpayettathā |
dvitīyāvaraṇadvāro vyastaśchennāstidūṣaṇam || 37 ||
[Analyze grammar]

vimānotsedhaturyaṃ vā podonaṃ cārthameva vā |
pṛdhaggopurasaṃyukta mucchritaṃ tu samantuvā || 38 ||
[Analyze grammar]

pañcaprākāramityevaṃ triprākāramathāpivā |
triprākāreṣaḍaṅgulyaṃ tridhādhastalanimnagam || 39 ||
[Analyze grammar]

prākārehucchrayaṃ vindyātkapotāntaṃ taduttamam |
madhyamaṃ cotkarāntena kalaśāntaṃ tathādhamam || 40 ||
[Analyze grammar]

evaṃ prākārasaṃgena tūtsedhaṃ trividhaṃ kramāt |
utsedhātpañcabhāgaikaṃ caturaṃśakameva vā || 41 ||
[Analyze grammar]

ṣaḍbhāgaikena vākuryāttrividhaṃ bhittivistaramatha vā |
prāsādabhittistu tatsamaṃ bhittimeva ca || 42 ||
[Analyze grammar]

garbhe'ṣṭāṃśocchrayaṃ śreṣṭhaṃ saptabhāgedvimadhyamam |
pañcabhāgaikamadhamaṃ balipīṭhaṃ tathābhavet || 43 ||
[Analyze grammar]

garbhapañcatribhāgaikaṃ ... |
navāṃśeṣaṭcaturbhāgaṃ madhyamādhamamuttamam || 44 ||
[Analyze grammar]

tridhā paiśācikaṃ pīṭhāddhastamātraṃ kramādbhavet |
dvihastāntaṃ trihastāntaṃ caturhastāntamucyate || 45 ||
[Analyze grammar]

adhamaṃ madhyamaṃ śreṣṭhaṃ tridhā paiśācapīṭhakam |
saptaviṃśatibhāgaiśca samamevaṃ samunnatam || 46 ||
[Analyze grammar]

dvyaṃśaṃ ca pādukā jñeyaṃ caturaṃśaṃ janiṃ viduḥ |
tṣaṃśaṃ tu kuṃbhamityāhu ścaturthaṅkaṇṭhameva ca || 47 ||
[Analyze grammar]

ṣaḍbhāgaṃ karaṇetyāhurdvyaṃśaṃ valakameva ca |
caturaṃśe kapotāśca aṃśecaivāgrapaṭṭikā || 48 ||
[Analyze grammar]

adhyardhaṃ padmapuṣpantu ekārdhaṃ padmapuṣpakam |
evaṃ samyagviditvātu bhāgebhāge vinirdiśet || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita mūdhenṣṭakāvidhiḥ

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: