Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 1 - ṛṣipraśyottaram

ṛṣaya ūcuḥ |
brahmaputramuniśreṣṭha namastedehināṃvara |
tvamevasarvavettāsitvamevavadatāṃvaraḥ || 1 ||
[Analyze grammar]

tatojñātuṃhiviṣṇorvai bhūparīkṣādiṣukramam |
icchāmastvatprasādena dīnāśśiṣyajanāḥprabho || 2 ||
[Analyze grammar]

vistārajñohisarveṣāṃ vistarādvaktumarhasi |
kenamārgeṇakairmantraiḥkaṃ devaṃpūjayannaraḥ || 3 ||
[Analyze grammar]

kānlokānsamavāpnoti tattvametadvadasvanaḥ |
bhṛguruvāca |
praṇamyadevadeveśaṃ cakrapāṇiṃkhaḍgadhvajam || 4 ||
[Analyze grammar]

vistāreṇapravakṣyāmi śruṇudhvaṃsusamāhitāḥ |
muhūrtavicāraḥ |
sarvāraṃbhepraśastaṃsyādādityecottarasthate || 5 ||
[Analyze grammar]

apraśastamitikhyāta mayanedakṣiṇetathā |
puṣyamāsādiṣaṇmāsā devānāntudivāsmṛtāḥ || 6 ||
[Analyze grammar]

yasminmāsekṛtaṃsarvaṃ vivṛddhyarthamitismṛtam |
rātrirāṣāḍamāsādi rayuktassarvakarmasu || 7 ||
[Analyze grammar]

prathamācadvitīyāca tṛtīyāpañcamītathā |
ṣaṣṭhīcasaptamīcāpi daśamyekādaśītathā || 8 ||
[Analyze grammar]

trayodaśīcatithayaḥ paurṇamāsīśubhāssmatāḥ |
prājāpatyāśvayukcaumya tiṣyapauṣṇatriruttarāḥ || 9 ||
[Analyze grammar]

maitrādityamaghāsvātī hastāścaśravaṇaṃśubhāḥ |
rāśayaścaravarjyāḥ syurubhītacchobhanaṃsthiram || 10 ||
[Analyze grammar]

gurubhārgavasaumyendu vārāśśreṣṭhatamāsmṛtā |
eṣāmaṃśaścadrekkāṇahorādarśanamiṣyate || 11 ||
[Analyze grammar]

eṣāmevodayaṃśastaṃ tatrasomodayaṃvinā |
krūrecatuṣyanakṣatre vyādhipīḍāṃkarotihi || 12 ||
[Analyze grammar]

sūryasauriścasaumyaścatriṣaḍāyasthitāśśubhāḥ |
tadhaivalagnagāḥkuryurvyādhiśokabhayānitu || 13 ||
[Analyze grammar]

aṣṭamasthāgrahāssarve kartuḥkurvantidusthitim |
ekādaśagatāssarve kṣemārogyakarāsmṛtāḥ || 14 ||
[Analyze grammar]

bhayakṛdbhārgavaḥproktodvisaptadaśamasthitaḥ |
dvisaptapañcanavama sthitojīvassuśobhanaḥ || 15 ||
[Analyze grammar]

rāṣṭrasyayajamānasya mahatsaukhyaṅkarotihi |
sūryavāreśubhoviṣṇu hastapauṣṇatriruttarāḥ || 16 ||
[Analyze grammar]

mandavāreśubhauproktā brāhmasvātyaucatattathā |
varjayedbudhavāreṇa hastamāśvayujantathā || 17 ||
[Analyze grammar]

guruvāreṇa varjyautu tathāsaumyottarā ubhau |
śravaṇañcaivapuṣyañca śukravāreṇavarjayet || 18 ||
[Analyze grammar]

uttarāṣāḍhānakṣatraṃ somavāretu śobhanam |
dvitīyābudhayuktāca ṣaṣṭhījīvasamāyutā || 19 ||
[Analyze grammar]

soma ekāvaśīyuktaḥ karotiprāṇasaṃśayam |
pauṣṇastusaptamīyukto dahatyagnirivaprajāḥ || 20 ||
[Analyze grammar]

kāṇastūṇāndhanakṣatra guruviṣīrvivarjayet |
bhūmikaṃpediśāndāhe durdinecaṇḍamārute || 21 ||
[Analyze grammar]

aśanidhvaniyogeca ninditandivasaṃsmṛtaṃ |
ayaneviṣuvecaiva saṃtyājaṅgrahaṇītathā || 22 ||
[Analyze grammar]

ṣaḍaśītimughevāpi kṛtaṃvāstuvinaśyati |
evaṃparīkṣyakartavya miccheccecchreya ātmanaḥ || 22 ||
[Analyze grammar]

karṇādipratiṣṭhāntaṃ karmakuryādvicakṣaṇaḥ |
athabhūmiṃparīkṣyaiva pūrvaṅkarṣaṇamārabhet || 23 ||
[Analyze grammar]

bhūparīkṣā |
śvetātubrāhmaṇībhūmī daktātu kṣatriyātathā |
pītātuvaiśyākṛṣṇātu śūdrābhūmirudāhṛtā || 24 ||
[Analyze grammar]

mokṣadābrāhmaṇīproktā kṣatriyāvijayapradā |
vaiśyātudhanadābhūmi śśūdrāputrasamṛddhidā || 25 ||
[Analyze grammar]

pratilomādibhirjuṣṭāṃ valmīkāḍhyañcavarjayet |
hastamātraṅkhanitvātu pūrayettattupāṃsunā || 26 ||
[Analyze grammar]

adhikepuṣkalābhūmirnyūnevarjyāsamesamā |
guptantrirātreṃ'kurati grāhyabhūmistunānyathā || 27 ||
[Analyze grammar]

padmaṅkuṃbhasthatoyena pūritetatkṛtāvale |
mukhyaṃpradakṣiṇāvarta mudakaṃśāstabudbudaḥ || 28 ||
[Analyze grammar]

savyāvartantathāneṣṭa mudakaṃbahubudbudaḥ |
uttānapadmakaṅgrāhyaṃ natvadhomukhapadmakam || 29 ||
[Analyze grammar]

evaṃparīkṣyagṛhṇīyātpuṇyāhamapivācayet |
evaṃparīkṣyabahudhā kuryātkarṣaṇamuttamam || 30 ||
[Analyze grammar]

karṣaṇam |
śvetau vākapilau vātha nāṅgaṅaīnauvṛṣautathā |
athavānānyavarṇau vā arogaubalaśālinau || 31 ||
[Analyze grammar]

kṣīravṛkṣayugaṃbaddhvā śamīvṛkṣayutantathā |
asanaṅkhadiraṃvātha halaṅkṛtvāsanehakaṃ || 32 ||
[Analyze grammar]

yantrayitvāyugenātha govālakṛtarajjunā |
tasyapaścimadeśetu prapāṅkṛtvāvidhānataḥ || 33 ||
[Analyze grammar]

dhānyapīṭhānikṛtvaiva trivedisahitaṅkramāt |
purvandeveśamabhyarcya cakraṃpaścātsamarcayet || 34 ||
[Analyze grammar]

viṣvakcenañcagaruḍaṃ samabhyarcyanivedayet |
vāstuyajñañcahutvātu puṇyāhamapivācayet || 35 ||
[Analyze grammar]

toyadhārāṃpuraskṛtya prādakṣiṇyavaśenatu |
acāryo'hatavastreṇa cottarīyāṅgulīyakai || 36 ||
[Analyze grammar]

alaṅkṛtyavidhānena śvetamālyānulepanaiḥ |
samādāyavṛṣantatra tvaṃvṛṣabha'itibruvan || 37 ||
[Analyze grammar]

vṛṣabhandakṣiṇeyojyasaurabheya'itibruvan |
tatassaṃyojayetpaścādbalīvardaibalānvitā || 38 ||
[Analyze grammar]

yugaṃyugaśruṅgam'itiyojayeccahalaṃpunaḥ |
ṛṣiṅgṛhṇā'mitimantreṇa ṛṣiṃsamyakpragṛhyaca || 39 ||
[Analyze grammar]

viṣṇurmāṃrakṣa'tvitica svātmarakṣāṃsamācaret |
ye'smindeśejīvanta'ityāśritāṃścavisarjayet || 40 ||
[Analyze grammar]

halakṛṣṭe'timantreṇa dārayettāmilāṃśubhām |
karṣayedvaiṣṇavairmantraiḥ prāgudakpṛvaṇāṃmahīm || 41 ||
[Analyze grammar]

tataḥkarṣakamāhūya sarvatraivatukarṣayet |
ayāryaṃpūjayitvātu tathaivasahalauvṛṣau || 42 ||
[Analyze grammar]

prathamaṅkarṣaṇaṃ kṛtvā dvitīyaṃ karṣaṇañcaret |
bījaṃsarvaṃsamādāya prokṣaṇaiḥprākṣaṇañcaret || 43 ||
[Analyze grammar]

imebījāḥpraro'heti saptagrāmyāṇyataḥparam |
vāpayitvātubījāni devitvayi'samuccaran || 44 ||
[Analyze grammar]

duhatāṃuhadiva'mityuktvāto yantatrasamarpayet |
rakṣāṃsamyagvidhāyātra cācāryamabhipūjayet || 45 ||
[Analyze grammar]

sasyā'imetimantreṇa sasyaṃpakvaṃpraṇamyaca |
viṣvakcenādibhirmantraiśśāntañcāpisamarcayet || 46 ||
[Analyze grammar]

śuddhā'imetimantreṇa gobhyassamyaṅnivedayet || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita ṛṣipraśyottaram

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: