Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

atha saptadaśo'dhyāyaḥ |
śrīśuka uvāca |
tatra bhagavataḥ sākṣādyajñaliṅgasya viṣṇorvikramato vāmapādāṅguṣṭhanakhanirbhinnordhvāṇḍakaṭāhavivareṇāntaḥpraviṣṭā yā bāhyajaladhārā taccaraṇapaṅkajāvanejanāruṇakiñjalkoparañjitākhilajagadaghamalāpahopasparśanāmalā sākṣādbhagavatpadītyanupalakṣitavaco'bhidhīyamānātimahatā kālena yugasahasropalakṣaṇena divo mūrdhanyavatatāra yattadviṣṇupadamāhuḥ || 1 ||
[Analyze grammar]

yatra ha vāva vīravrata auttānapādiḥ paramabhāgavato'smatkuladevatācaraṇāravindodakamiti yāmanusavanamutkṛṣyamāṇabhagavadbhaktiyogena dṛḍhaṃ klidyamānāntarhṛdaya autkaṇṭhyavivaśāmīlitalocanayugalakuḍmalavigalitāmalabāṣpakalayābhivyajyamānaromapulakakulako'dhunāpi paramādareṇa śirasā bibharti || 2 ||
[Analyze grammar]

tataḥ sapta ṛṣayastatprabhāvābhijñā yāṃ nanu tapasa ātyantikī siddhiretāvatī bhagavati sarvātmani vāsudeve'nuparatabhaktiyogalābhenaivopekṣitānyārthātmagatayo muktimivāgatāṃ mumukṣava iva sabahumānamadyāpi jaṭājūṭairudvahanti || 3 ||
[Analyze grammar]

tato'nekasahasrakoṭivimānānīkasaṅkuladevayānenāvatarantīndu maṇḍalamāvārya brahmasadane nipatati || 4 ||
[Analyze grammar]

tatra caturdhā bhidyamānā caturbhirnāmabhiścaturdiśamabhispandantī nadanadīpatimevābhiniviśati sītālakanandā cakṣurbhadreti || 5 ||
[Analyze grammar]

sītā tu brahmasadanātkesarācalādigiriśikharebhyo'dho'dhaḥ prasravantī gandhamādanamūrdhasu patitvāntareṇa bhadrāśvavarṣaṃ prācyāṃ diśi kṣārasamudramabhipraviśati || 6 ||
[Analyze grammar]

evaṃ mālyavacchikharānniṣpatantī tato'nuparatavegā ketumālamabhi cakṣuḥ pratīcyāṃ diśi saritpatiṃ praviśati || 7 ||
[Analyze grammar]

bhadrā cottarato meruśiraso nipatitā giriśikharādgiriśikharamatihāya śṛṅgavataḥ śṛṅgādavasyandamānā uttarāṃstu kurūnabhita udīcyāṃ diśi jaladhimabhipraviśati || 8 ||
[Analyze grammar]

tathaivālakanandā dakṣiṇena brahmasadanādbahūni girikūṭānyatikramya hemakūṭāddhaimakūṭānyatirabhasatararaṃhasā luṭhayantī bhāratamabhivarṣaṃ dakṣiṇasyāṃ diśi jaladhimabhipraviśati yasyāṃ snānārthaṃ cāgacchataḥ puṃsaḥ pade pade'śvamedharājasūyādīnāṃ phalaṃ na durlabhamiti || 9 ||
[Analyze grammar]

anye ca nadā nadyaśca varṣe varṣe santi bahuśo mervādigiriduhitaraḥ śataśaḥ || 10 ||
[Analyze grammar]

tatrāpi bhāratameva varṣaṃ karmakṣetramanyānyaṣṭa varṣāṇi svargiṇāṃ puṇyaśeṣopabhogasthānāni bhaumāni svargapadāni vyapadiśanti || 11 ||
[Analyze grammar]

eṣu puruṣāṇāmayutapuruṣāyurvarṣāṇāṃ devakalpānāṃ nāgāyutaprāṇānāṃ vajrasaṃhananabalavayomodapramuditamahāsauratamithunavyavāyāpavargavarṣadhṛtaikagarbhakalatrāṇāṃ tatra tu tretāyugasamaḥ kālo vartate || 12 ||
[Analyze grammar]

yatra ha devapatayaḥ svaiḥ svairgaṇanāyakairvihitamahārhaṇāḥ sarvartukusumastabakaphalakisalayaśriyānamyamānaviṭapalatāviṭapibhirupaśumbhamānarucirakānanāśramāyatanavarṣagiridro ṇīṣu tathā cāmalajalāśayeṣu vikacavividhanavavanaruhāmodamuditarājahaṃsajalakukkuṭakāraṇḍavasārasacakravākādibhirmadhukaranikarākṛtibhirupakūjiteṣu jalakrīḍādibhirvicitravinodaiḥ sulalitasurasundarīṇāṃ kāmakalilavilāsahāsalīlāvalokākṛṣṭamanodṛṣṭayaḥ svairaṃ viharanti || 13 ||
[Analyze grammar]

navasvapi varṣeṣu bhagavānnārāyaṇo mahāpuruṣaḥ puruṣāṇāṃ tadanugrahāyātmatattvavyūhenātmanādyāpi sannidhīyate || 14 ||
[Analyze grammar]

ilāvṛte tu bhagavānbhava eka eva pumānna hyanyastatrāparo nirviśati bhavānyāḥ śāpanimittajño yatpravekṣyataḥ strībhāvastatpaścādvakṣyāmi || 15 ||
[Analyze grammar]

bhavānīnāthaiḥ strīgaṇārbudasahasrairavarudhyamāno bhagavataścaturmūrtermahāpuruṣasya turīyāṃ tāmasīṃ mūrtiṃ prakṛtimātmanaḥ saṅkarṣaṇasaṃjñāmātmasamādhirūpeṇa sannidhāpyaitadabhigṛṇanbhava upadhāvati || 16 ||
[Analyze grammar]

śrībhagavānuvāca |
oṃ namo bhagavate mahāpuruṣāya sarvaguṇasaṅkhyānāyānantāyāvyaktāyanama iti bhaje bhajanyāraṇapādapaṅkajaṃ bhagasya kṛtsnasya paraṃ parāyaṇam bhakteṣvalaṃ bhāvitabhūtabhāvanaṃ bhavāpahaṃ tvā bhavabhāvamīśvaram || 17 ||
[Analyze grammar]

na yasya māyāguṇacittavṛttibhirnirīkṣato hyaṇvapi dṛṣṭirajyate |
īśe yathā no'jitamanyuraṃhasāṃ kastaṃ na manyeta jigīṣurātmanaḥ || 18 ||
[Analyze grammar]

asaddṛśo yaḥ pratibhāti māyayā kṣībeva madhvāsavatāmralocanaḥ |
na nāgavadhvo'rhaṇa īśire hriyā yatpādayoḥ sparśanadharṣitendri yāḥ || 19 ||
[Analyze grammar]

yamāhurasya sthitijanmasaṃyamaṃ tribhirvihīnaṃ yamanantamṛṣayaḥ |
na veda siddhārthamiva kvacitsthitaṃ bhūmaṇḍalaṃ mūrdhasahasradhāmasu || 20 ||
[Analyze grammar]

yasyādya āsīdguṇavigraho mahānvijñānadhiṣṇyo bhagavānajaḥ kila |
yatsambhavo'haṃ trivṛtā svatejasā vaikārikaṃ tāmasamaindriyaṃ sṛje || 21 ||
[Analyze grammar]

ete vayaṃ yasya vaśe mahātmanaḥ sthitāḥ śakuntā iva sūtrayantritāḥ |
mahānahaṃ vaikṛtatāmasendri yāḥ sṛjāma sarve yadanugrahādidam || 22 ||
[Analyze grammar]

yannirmitāṃ karhyapi karmaparvaṇīṃ māyāṃ jano'yaṃ guṇasargamohitaḥ |
na veda nistāraṇayogamañjasā tasmai namaste vilayodayātmane || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 17

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: