Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

rājovāca |
uktastvayā bhūmaṇḍalāyāmaviśeṣo yāvadādityastapati yatra cāsau jyotiṣāṃ gaṇaiścandramā vā saha dṛśyate || 1 ||
[Analyze grammar]

tatrāpi priyavratarathacaraṇaparikhātaiḥ saptabhiḥ sapta sindhava upakḷptā yata etasyāḥ saptadvīpaviśeṣavikalpastvayā bhagavankhalu sūcita etadevākhilamahaṃ mānato lakṣaṇataśca sarvaṃ vijijñāsāmi || 2 ||
[Analyze grammar]

bhagavato guṇamaye sthūlarūpa āveśitaṃ mano hyaguṇe'pi sūkṣmatama ātmajyotiṣi pare brahmaṇi bhagavati vāsudevākhye kṣamamāveśituṃ tadu haitadguro'rhasyanuvarṇayitumiti || 3 ||
[Analyze grammar]

ṛṣiruvāca |
na vai mahārāja bhagavato māyāguṇavibhūteḥ kāṣṭhāṃ manasā vacasā vādhigantumalaṃ vibudhāyuṣāpi puruṣastasmātprādhānyenaiva bhūgolakaviśeṣaṃ nāmarūpamānalakṣaṇato vyākhyāsyāmaḥ || 4 ||
[Analyze grammar]

yo vāyaṃ dvīpaḥ kuvalayakamalakośābhyantarakośo niyutayojanaviśālaḥ samavartulo yathā puṣkarapatram || 5 ||
[Analyze grammar]

yasminnava varṣāṇi navayojanasahasrāyāmānyaṣṭabhirmaryādāgiribhiḥ suvibhaktāni bhavanti || 6 ||
[Analyze grammar]

eṣāṃ madhye ilāvṛtaṃ nāmābhyantaravarṣaṃ yasya nābhyāmavasthitaḥ sarvataḥ sauvarṇaḥ kulagirirājo merurdvīpāyāmasamunnāhaḥ karṇikābhūtaḥ kuvalayakamalasya mūrdhani dvātriṃśatsahasrayojanavitato mūle ṣoḍaśasahasraṃ tāvatāntarbhūmyāṃ praviṣṭaḥ || 7 ||
[Analyze grammar]

uttarottareṇelāvṛtaṃ nīlaḥ śvetaḥ śṛṅgavāniti trayo ramyakahiraṇmayakurūṇāṃ varṣāṇāṃ maryādāgirayaḥ prāgāyatā ubhayataḥ kṣārodāvadhayo dvisahasrapṛthava ekaikaśaḥ pūrvasmātpūrvasmāduttara uttaro daśāṃśādhikāṃśena dairghya eva hrasanti || 8 ||
[Analyze grammar]

evaṃ dakṣiṇenelāvṛtaṃ niṣadho hemakūṭo himālaya iti prāgāyatā yathā nīlādayo'yutayojanotsedhā harivarṣakimpuruṣabhāratānāṃ yathāsaṅkhyam || 9 ||
[Analyze grammar]

tathaivelāvṛtamapareṇa pūrveṇa ca mālyavadgandhamādanāvānīlaniṣadhāyatau dvisahasraṃ paprathatuḥ ketumālabhadrāśvayoḥ sīmānaṃ vidadhāte || 10 ||
[Analyze grammar]

mandaro merumandaraḥ supārśvaḥ kumuda ityayutayojanavistāronnāhā meroścaturdiśamavaṣṭambhagiraya upakḷptāḥ || 11 ||
[Analyze grammar]

caturṣveteṣu cūtajambūkadambanyagrodhāścatvāraḥ pādapapravarāḥ parvataketava ivādhisahasrayojanonnāhāstāvadviṭapavitatayaḥ śatayojanapariṇāhāḥ || 12 ||
[Analyze grammar]

hradāścatvāraḥ payomadhvikṣurasamṛṣṭajalā yadupasparśina upadevagaṇā yogaiśvaryāṇi svābhāvikāni bharatarṣabha dhārayanti || 13 ||
[Analyze grammar]

devodyānāni ca bhavanti catvāri nandanaṃ caitrarathaṃ vaibhrājakaṃ sarvatobhadra miti || 14 ||
[Analyze grammar]

yeṣvamaraparivṛḍhāḥ saha suralalanālalāmayūthapataya upadevagaṇairupagīyamānamahimānaḥ kila viharanti || 15 ||
[Analyze grammar]

mandarotsaṅga ekādaśaśatayojanottuṅgadevacūtaśiraso giriśikharasthūlāni phalānyamṛtakalpāni patanti || 16 ||
[Analyze grammar]

teṣāṃ viśīryamāṇānāmatimadhurasurabhisugandhibahulāruṇarasodenāruṇodā nāma nadī mandaragiriśikharānnipatantī pūrveṇelāvṛtamupaplāvayati || 17 ||
[Analyze grammar]

yadupajoṣaṇādbhavānyā anucarīṇāṃ puṇyajanavadhūnāmavayavasparśasugandhavāto daśayojanaṃ samantādanuvāsayati || 18 ||
[Analyze grammar]

evaṃ jambūphalānāmatyuccanipātaviśīrṇānāmanasthiprāyāṇāmibhakāyanibhānāṃ rasena jambū nāma nadī merumandaraśikharādayutayojanādavanitale nipatantī dakṣiṇenātmānaṃ yāvadilāvṛtamupasyandayati || 19 ||
[Analyze grammar]

tāvadubhayorapi rodhasoryā mṛttikā tadrasenānuvidhyamānā vāyvarkasaṃyogavipākena sadāmaralokābharaṇaṃ jāmbūnadaṃ nāma suvarṇaṃ bhavati || 20 ||
[Analyze grammar]

yadu ha vāva vibudhādayaḥ saha yuvatibhirmukuṭakaṭakakaṭisūtrādyābharaṇarūpeṇa khalu dhārayanti || 21 ||
[Analyze grammar]

yastu mahākadambaḥ supārśvanirūḍho yāstasya koṭarebhyo viniḥsṛtāḥ pañcāyāmapariṇāhāḥ pañca madhudhārāḥ supārśvaśikharātpatantyo'pareṇātmānamilāvṛtamanumodayanti || 22 ||
[Analyze grammar]

yā hyupayuñjānānāṃ mukhanirvāsito vāyuḥ samantācchatayojanamanuvāsayati || 23 ||
[Analyze grammar]

evaṃ kumudanirūḍho yaḥ śatavalśo nāma vaṭastasya skandhebhyo nīcīnāḥ payodadhimadhughṛtaguḍānnādyambaraśayyāsanābharaṇādayaḥ sarva eva kāmadughā nadāḥ kumudāgrātpatantastamuttareṇelāvṛtamupayojayanti || 24 ||
[Analyze grammar]

yānupajuṣāṇānāṃ na kadācidapi prajānāṃ valīpalitaklamasvedadaurgandhyajarāmayamṛtyuśītoṣṇavaivarṇyopasargādayastāpaviśeṣā bhavanti yāvajjīvaṃ sukhaṃ niratiśayameva || 25 ||
[Analyze grammar]

kuraṅgakurarakusumbhavaikaṅkatrikūṭaśiśirapataṅgarucakaniṣadhaśinīvāsakapilaśaṅkhavaidūryajārudhihaṃsaṛṣabhanāgakālañjaranāradādayo viṃśatigirayo meroḥ karṇikāyā iva kesarabhūtā mūladeśe parita upakḷptāḥ || 26 ||
[Analyze grammar]

jaṭharadevakūṭau meruṃ pūrveṇāṣṭādaśayojanasahasramudagāyatau dvisahasraṃ pṛthutuṅgau bhavataḥ evamapareṇa pavanapāriyātrau dakṣiṇena kailāsakaravīrau prāgāyatāvevamuttaratastriśṛṅgamakarāvaṣṭabhiretaiḥ parisṛto'gniriva paritaścakāsti kāñcanagiriḥ || 27 ||
[Analyze grammar]

merormūrdhani bhagavata ātmayonermadhyata upakḷptāṃ purīmayutayojanasāhasrīṃ samacaturasrāṃ śātakaumbhīṃ vadanti || 28 ||
[Analyze grammar]

tāmanuparito lokapālānāmaṣṭānāṃ yathādiśaṃ yathārūpaṃ turīyamānena puro'ṣṭāvupakḷptāḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 16

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: