Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

maitreya uvāca |
te evamutsannabhayā urukrame |
kṛtāvanāmāḥ prayayustriviṣṭapam |
sahasraśīrṣāpi tato garutmatā |
madhorvanaṃ bhṛtyadidṛkṣayā gataḥ || 1 ||
[Analyze grammar]

sa vai dhiyā yogavipākatīvrayā |
hṛtpadmakośe sphuritaṃ taḍitprabham |
tirohitaṃ sahasaivopalakṣya |
bahiḥsthitaṃ tadavasthaṃ dadarśa || 2 ||
[Analyze grammar]

taddarśanenāgatasādhvasaḥ kṣitau |
avandatāṅgaṃ vinamayya daṇḍavat |
dṛgbhyāṃ prapaśyan prapibannivārbhakaḥ |
cumbannivāsyena bhujairivāśliṣan || 3 ||
[Analyze grammar]

sa taṃ vivakṣantamatadvidaṃ hariḥ |
jñātvāsya sarvasya ca hṛdyavasthitaḥ |
kṛtāñjaliṃ brahmamayena kambunā |
pasparśa bālaṃ kṛpayā kapole || 4 ||
[Analyze grammar]

sa vai tadaiva pratipāditāṃ giraṃ |
daivīṃ parijñātaparātmanirṇayaḥ |
taṃ bhaktibhāvo'bhyagṛṇādasatvaraṃ |
pariśrutoruśravasaṃ dhruvakṣitiḥ || 5 ||
[Analyze grammar]

dhruva uvāca |
yo'ntaḥ praviśya mama vācamimāṃ prasuptāṃ |
saṃjīvayatyakhilaśaktidharaḥ svadhāmnā |
anyāṃśca hastacaraṇaśravaṇatvagādīn |
prāṇānnamo bhagavate puruṣāya tubhyam || 6 ||
[Analyze grammar]

ekastvameva bhagavan idamātmaśaktyā |
māyākhyayoruguṇayā mahadādyaśeṣam |
sṛṣṭvānuviśya puruṣastadasad‍guṇeṣu |
nāneva dāruṣu vibhāvasuvadvibhāsi || 7 ||
[Analyze grammar]

tvaddattayā vayunayedamacaṣṭa viśvaṃ |
suptaprabuddha iva nātha bhavatprapannaḥ |
tasyāpavargyaśaraṇaṃ tava pādamūlaṃ |
vismaryate kṛtavidā kathamārtabandho || 8 ||
[Analyze grammar]

nūnaṃ vimuṣṭamatayastava māyayā te |
ye tvāṃ bhavāpyayavimokṣaṇamanyahetoḥ |
arcanti kalpakataruṃ kuṇapopabhogyam |
icchanti yatsparśajaṃ niraye'pi nṝṇām || 9 ||
[Analyze grammar]

yā nirvṛtistanubhṛtāṃ tava pādapadma |
dhyānād‍bhavajjanakathāśravaṇena vā syāt |
sā brahmaṇi svamahimanyapi nātha mā bhūt |
kiṃ tvantakāsilulitātpatatāṃ vimānāt || 10 ||
[Analyze grammar]

bhaktiṃ muhuḥ pravahatāṃ tvayi me prasaṅgo |
bhūyādananta mahatāṃ amalāśayānām |
yenāñjasolbaṇamuruvyasanaṃ bhavābdhiṃ |
neṣye bhavad‍guṇakathāmṛtapānamattaḥ || 11 ||
[Analyze grammar]

te na smarantyatitarāṃ priyamīśa martyaṃ |
ye cānvadaḥ sutasuhṛd‍gṛhavittadārāḥ |
ye tvabjanābha bhavadīyapadāravinda |
saugandhyalubdhahṛdayeṣu kṛtaprasaṅgāḥ || 12 ||
[Analyze grammar]

tiryaṅnagadvijasarīsṛpadevadaitya |
martyādibhiḥ paricitaṃ sadasadviśeṣam |
rūpaṃ sthaviṣṭhamaja te mahadādyanekaṃ |
nātaḥ paraṃ parama vedmi na yatra vādaḥ || 13 ||
[Analyze grammar]

kalpānta etadakhilaṃ jaṭhareṇa gṛhṇan |
śete pumān svadṛganantasakhastadaṅke |
yannābhisindhuruhakāñcana lokapadma |
garbhe dyumānbhagavate praṇato'smi tasmai || 14 ||
[Analyze grammar]

tvaṃ nityamuktapariśuddhavibuddha ātmā |
kūṭastha ādipuruṣo bhagavān tryadhīśaḥ |
yad‍buddhyavasthitimakhaṇḍitayā svadṛṣṭyā |
draṣṭā sthitāvadhimakho vyatirikta āsse || 15 ||
[Analyze grammar]

yasmin viruddhagatayo hyaniśaṃ patanti |
vidyādayo vividhaśaktaya ānupūrvyāt |
tad‍brahma viśvabhavamekamanantamādyam |
ānandamātramavikāramahaṃ prapadye || 16 ||
[Analyze grammar]

satyāśiṣo hi bhagavan tava pādapadmam |
āśīstathānubhajataḥ puruṣārthamūrteḥ |
apyevamārya bhagavānparipāti dīnān |
vāśreva vatsakamanugrahakātaro'smān || 17 ||
[Analyze grammar]

maitreya uvāca |
athābhiṣṭuta evaṃ vai satsaṅkalpena dhīmatā |
bhṛtyānurakto bhagavān pratinandyedamabravīt || 18 ||
[Analyze grammar]

śrībhagavānuvāca |
vedāhaṃ te vyavasitaṃ hṛdi rājanyabālaka |
tatprayacchāmi bhadraṃ te durāpaṃ api suvrata || 19 ||
[Analyze grammar]

nānyairadhiṣṭhitaṃ bhadra yad‍bhrājiṣṇu dhruvakṣiti |
yatra graharkṣatārāṇāṃ jyotiṣāṃ cakramāhitam || 20 ||
[Analyze grammar]

meḍhyāṃ gocakravatsthāsnu parastātkalpavāsinām |
dharmo'gniḥ kaśyapaḥ śukro munayo ye vanaukasaḥ |
caranti dakṣiṇīkṛtya bhramanto yatsatārakāḥ || 21 ||
[Analyze grammar]

prasthite tu vanaṃ pitrā dattvā gāṃ dharmasaṃśrayaḥ |
ṣaṭtriṃśad varṣasāhasraṃ rakṣitāvyāhatendriyaḥ || 22 ||
[Analyze grammar]

tvad‍bhrātaryuttame naṣṭe mṛgayāyāṃ tu tanmanāḥ |
anveṣantī vanaṃ mātā dāvāgniṃ sā pravekṣyati || 23 ||
[Analyze grammar]

iṣṭvā māṃ yajñahṛdayaṃ yajñaiḥ puṣkaladakṣiṇaiḥ |
bhuktvā cehāśiṣaḥ satyā ante māṃ saṃsmariṣyasi || 24 ||
[Analyze grammar]

tato gantāsi matsthānaṃ sarvalokanamaskṛtam |
upariṣṭādṛṣibhyastvaṃ yato nāvartate gataḥ || 25 ||
[Analyze grammar]

maitreya uvāca |
ityarcitaḥ sa bhagavān atidiśyātmanaḥ padam |
bālasya paśyato dhāma svaṃ agād garuḍadhvajaḥ || 26 ||
[Analyze grammar]

so'pi saṅkalpajaṃ viṣṇoḥ pādasevopasāditam |
prāpya saṅkalpanirvāṇaṃ nātiprīto'bhyagātpuram || 27 ||
[Analyze grammar]

vidura uvāca |
sudurlabhaṃ yatparamaṃ padaṃ hareḥ |
māyāvinastat caraṇārcanārjitam |
labdhvāpyasiddhārthamivaikajanmanā |
kathaṃ svamātmānamamanyatārthavit || 28 ||
[Analyze grammar]

maitreya uvāca |
mātuḥ sapat‍nyā vāgbāṇaiḥ hṛdi viddhastu tān smaran |
naicchanmuktipatermuktiṃ tasmāt tāpamupeyivān || 29 ||
[Analyze grammar]

dhruva uvāca |
samādhinā naikabhavena yatpadaṃ |
viduḥ sanandādaya ūrdhvaretasaḥ |
māsairahaṃ ṣaḍbhiramuṣya pādayoḥ |
chāyāmupetyāpagataḥ pṛthaṅmatiḥ || 30 ||
[Analyze grammar]

aho bata mamānātmyaṃ mandabhāgyasya paśyata |
bhavacchidaḥ pādamūlaṃ gatvā yāce yadantavat || 31 ||
[Analyze grammar]

matirvidūṣitā devaiḥ patadbhiḥ asahiṣṇubhiḥ |
yo nāradavacastathyaṃ nāgrāhiṣamasattamaḥ || 32 ||
[Analyze grammar]

daivīṃ māyāmupāśritya prasupta iva bhinnadṛk |
tapye dvitīye'pyasati bhrātṛbhrātṛvyahṛdrujā || 33 ||
[Analyze grammar]

mayaitatprārthitaṃ vyarthaṃ cikitseva gatāyuṣi |
prasādya jagadātmānaṃ tapasā duṣprasādanam |
bhavacchidamayāce'haṃ bhavaṃ bhāgyavivarjitaḥ || 34 ||
[Analyze grammar]

svārājyaṃ yacchato mauḍhyān māno me bhikṣito bata |
īśvarātkṣīṇapuṇyena phalīkārānivādhanaḥ || 35 ||
[Analyze grammar]

maitreya uvāca |
na vai mukundasya padāravindayo |
rajojuṣastāta bhavādṛśā janāḥ |
vāñchanti taddāsyamṛte'rthamātmano |
yadṛcchayā labdhamanaḥsamṛddhayaḥ || 36 ||
[Analyze grammar]

ākarṇyātmajamāyāntaṃ samparetya yathā'gatam |
rājā na śraddadhe bhadraṃ abhadrasya kuto mama || 37 ||
[Analyze grammar]

śraddhāya vākyaṃ devarṣeḥ harṣavegena dharṣitaḥ |
vārtāharturatiprīto hāraṃ prādānmahādhanam || 38 ||
[Analyze grammar]

sadaśvaṃ rathamāruhya kārtasvarapariṣkṛtam |
brāhmaṇaiḥ kulavṛddhaiśca paryasto'mātyabandhubhiḥ || 39 ||
[Analyze grammar]

śaṅkhadundubhinādena brahmaghoṣeṇa veṇubhiḥ |
niścakrāma purāt tūrṇaṃ ātmajābhīkṣaṇotsukaḥ || 40 ||
[Analyze grammar]

sunītiḥ suruciścāsya mahiṣyau rukmabhūṣite |
āruhya śibikāṃ sārdhaṃ uttamenābhijagmatuḥ || 41 ||
[Analyze grammar]

taṃ dṛṣṭvopavanābhyāśa āyāntaṃ tarasā rathāt |
avaruhya nṛpastūrṇaṃ āsādya premavihvalaḥ || 42 ||
[Analyze grammar]

parirebhe'ṅgajaṃ dorbhyāṃ dīrghotkaṇṭhamanāḥ śvasan |
viṣvaksenāṅghrisaṃsparśa hatāśeṣāghabandhanam || 43 ||
[Analyze grammar]

athājighran muhurmūrdhni śītairnayanavāribhiḥ |
snāpayāmāsa tanayaṃ jātoddāmamanorathaḥ || 44 ||
[Analyze grammar]

abhivandya pituḥ pādau āśīrbhiścābhimantritaḥ |
nanāma mātarau śīrṣṇā satkṛtaḥ sajjanāgraṇīḥ || 45 ||
[Analyze grammar]

surucistaṃ samutthāpya pādāvanatamarbhakam |
pariṣvajyāha jīveti bāṣpagad‍gadayā girā || 46 ||
[Analyze grammar]

yasya prasanno bhagavān guṇairmaitryādibhirhariḥ |
tasmai namanti bhūtāni nimnamāpa iva svayam || 47 ||
[Analyze grammar]

uttamaśca dhruvaścobhau anyonyaṃ premavihvalau |
aṅgasaṅgād utpulakau asraughaṃ muhurūhatuḥ || 48 ||
[Analyze grammar]

sunītirasya jananī prāṇebhyo'pi priyaṃ sutam |
upaguhya jahāvādhiṃ tadaṅgasparśanirvṛtā || 49 ||
[Analyze grammar]

payaḥ stanābhyāṃ susrāva netrajaiḥ salilaiḥ śivaiḥ |
tadābhiṣicyamānābhyāṃ vīra vīrasuvo muhuḥ || 50 ||
[Analyze grammar]

tāṃ śaśaṃsurjanā rājñīṃ diṣṭyā te putra ārtihā |
pratilabdhaściraṃ naṣṭo rakṣitā maṇḍalaṃ bhuvaḥ || 51 ||
[Analyze grammar]

abhyarcitastvayā nūnaṃ bhagavān praṇatārtihā |
yadanudhyāyino dhīrā mṛtyuṃ jigyuḥ sudurjayam || 52 ||
[Analyze grammar]

lālyamānaṃ janairevaṃ dhruvaṃ sabhrātaraṃ nṛpaḥ |
āropya kariṇīṃ hṛṣṭaḥ stūyamāno'viśatpuram || 53 ||
[Analyze grammar]

tatra tatropasaṅkḷptaiḥ lasan makaratoraṇaiḥ |
savṛndaiḥ kadalīstambhaiḥ pūgapotaiśca tadvidhaiḥ || 54 ||
[Analyze grammar]

cūtapallavavāsaḥsraṅ muktādāmavilambibhiḥ |
upaskṛtaṃ pratidvāraṃ apāṃ kumbhaiḥ sadīpakaiḥ || 55 ||
[Analyze grammar]

prākāraiḥ gopurāgāraiḥ śātakumbhaparicchadaiḥ |
sarvato'laṅkṛtaṃ śrīmad vimānaśikharadyubhiḥ || 56 ||
[Analyze grammar]

mṛṣṭacatvararathyāṭṭa mārgaṃ candanacarcitam |
lājākṣataiḥ puṣpaphalaiḥ taṇḍulairbalibhiryutam || 57 ||
[Analyze grammar]

dhruvāya pathi dṛṣṭāya tatra tatra purastriyaḥ |
siddhārthākṣatadadhyambu dūrvāpuṣpaphalāni ca || 58 ||
[Analyze grammar]

upajahruḥ prayuñjānā vātsalyādāśiṣaḥ satīḥ |
śṛṇvan tadvalgugītāni prāviśad‍bhavanaṃ pituḥ || 59 ||
[Analyze grammar]

mahāmaṇivrātamaye sa tasmin bhavanottame |
lālito nitarāṃ pitrā nyavasad divi devavat || 60 ||
[Analyze grammar]

payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ |
āsanāni mahārhāṇi yatra raukmā upaskarāḥ || 61 ||
[Analyze grammar]

yatra sphaṭikakuḍyeṣu mahāmārakateṣu ca |
maṇipradīpā ābhānti lalanārat‍nasaṃyutāḥ || 62 ||
[Analyze grammar]

udyānāni ca ramyāṇi vicitrairamaradrumaiḥ |
kūjadvihaṅgamithunaiḥ gāyanmattamadhuvrataiḥ || 63 ||
[Analyze grammar]

vāpyo vaidūryasopānāḥ padmotpalakumudvatīḥ |
haṃsakāraṇḍavakulaiḥ juṣṭāścakrāhvasārasaiḥ || 64 ||
[Analyze grammar]

uttānapādo rājarṣiḥ prabhāvaṃ tanayasya tam |
śrutvā dṛṣṭvād‍bhutatamaṃ prapede vismayaṃ param || 65 ||
[Analyze grammar]

vīkṣyoḍhavayasaṃ taṃ ca prakṛtīnāṃ ca sammatam |
anuraktaprajaṃ rājā dhruvaṃ cakre bhuvaḥ patim || 66 ||
[Analyze grammar]

ātmānaṃ ca pravayasaṃ ākalayya viśāmpatiḥ |
vanaṃ viraktaḥ prātiṣṭhad vimṛśannātmano gatim || 67 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
caturthaskandhe dhruvarājyābhiṣeka varṇanaṃ nāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 9

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: