Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

maitreya uvāca |
prajāpaterduhitaraṃ śiśumārasya vai dhruvaḥ |
upayeme bhramiṃ nāma tatsutau kalpavatsarau || 1 ||
[Analyze grammar]

ilāyāmapi bhāryāyāṃ vāyoḥ putryāṃ mahābalaḥ |
putraṃ utkalanāmānaṃ yoṣid rat‍namajījanat || 2 ||
[Analyze grammar]

uttamastvakṛtodvāho mṛgayāyāṃ balīyasā |
hataḥ puṇyajanenādrau tanmātāsya gatiṃ gatā || 3 ||
[Analyze grammar]

dhruvo bhrātṛvadhaṃ śrutvā kopāmarṣaśucārpitaḥ |
jaitraṃ syandanamāsthāya gataḥ puṇyajanālayam || 4 ||
[Analyze grammar]

gatvodīcīṃ diśaṃ rājā rudrānucarasevitām |
dadarśa himavaddroṇyāṃ purīṃ guhyakasaṃkulām || 5 ||
[Analyze grammar]

dadhmau śaṅkhaṃ bṛhad‍bāhuḥ khaṃ diśaścānunādayan |
yenodvignadṛśaḥ kṣattaḥ upadevyo'trasanbhṛśam || 6 ||
[Analyze grammar]

tato niṣkramya balina upadevamahābhaṭāḥ |
asahantaḥ tanninādaṃ abhipeturudāyudhāḥ || 7 ||
[Analyze grammar]

sa tān āpatato vīra ugradhanvā mahārathaḥ |
ekaikaṃ yugapatsarvān ahan bāṇaistribhistribhiḥ || 8 ||
[Analyze grammar]

te vai lalāṭalagnaistaiḥ iṣubhiḥ sarva eva hi |
matvā nirastamātmānaṃ āśaṃsankarma tasya tat || 9 ||
[Analyze grammar]

te'pi cāmumamṛṣyantaḥ pādasparśamivoragāḥ |
śarairavidhyan yugapad dviguṇaṃ pracikīrṣavaḥ || 10 ||
[Analyze grammar]

tataḥ parighanistriṃśaiḥ prāsaśūlaparaśvadhaiḥ |
śaktyṛṣṭibhirbhuśuṇḍībhiḥ citravājaiḥ śarairapi || 11 ||
[Analyze grammar]

abhyavarṣan prakupitāḥ sarathaṃ sahasārathim |
icchantaḥ tatpratīkartuṃ ayutānāṃ trayodaśa || 12 ||
[Analyze grammar]

auttānapādiḥ sa tadā śastravarṣeṇa bhūriṇā |
na evādṛśyatācchanna āsāreṇa yathā giriḥ || 13 ||
[Analyze grammar]

hāhākārastadaivāsīt siddhānāṃ divi paśyatām |
hato'yaṃ mānavaḥ sūryo magnaḥ puṇyajanārṇave || 14 ||
[Analyze grammar]

nadatsu yātudhāneṣu jayakāśiṣvatho mṛdhe |
udatiṣṭhad rathastasya nīhārādiva bhāskaraḥ || 15 ||
[Analyze grammar]

dhanurvisphūrjayandivyaṃ dviṣatāṃ khedamudvahan |
astraughaṃ vyadhamad‍bāṇaiḥ ghanānīkamivānilaḥ || 16 ||
[Analyze grammar]

tasya te cāpanirmuktā bhittvā varmāṇi rakṣasām |
kāyān āviviśustigmā girīn aśanayo yathā || 17 ||
[Analyze grammar]

bhallaiḥ sañchidyamānānāṃ śirobhiścārukuṇḍalaiḥ |
ūrubhirhematālābhaiḥ dorbhirvalayavalgubhiḥ || 18 ||
[Analyze grammar]

hārakeyūramukuṭaiḥ uṣṇīṣaiśca mahādhanaiḥ |
āstṛtāstā raṇabhuvo rejurvīramanoharāḥ || 19 ||
[Analyze grammar]

hatāvaśiṣṭā itare raṇājirād |
rakṣogaṇāḥ kṣatriyavaryasāyakaiḥ |
prāyo vivṛkṇāvayavā vidudruvuḥ |
mṛgendravikrīḍitayūthapā iva || 20 ||
[Analyze grammar]

apaśyamānaḥ sa tadātatāyinaṃ |
mahāmṛdhe kañcana mānavottamaḥ |
purīṃ didṛkṣannapi nāviśad dviṣāṃ |
na māyināṃ veda cikīrṣitaṃ janaḥ || 21 ||
[Analyze grammar]

iti bruvaṃścitrarathaḥ svasārathiṃ |
yattaḥ pareṣāṃ pratiyogaśaṅkitaḥ |
śuśrāva śabdaṃ jaladheriveritaṃ |
nabhasvato dikṣu rajo'nvadṛśyata || 22 ||
[Analyze grammar]

kṣaṇenācchāditaṃ vyoma ghanānīkena sarvataḥ |
visphurattaḍitā dikṣu trāsayat stanayit‍nunā || 23 ||
[Analyze grammar]

vavṛṣū rudhiraughāsṛk pūyaviṇmūtramedasaḥ |
nipeturgaganādasya kabandhānyagrato'nagha || 24 ||
[Analyze grammar]

tataḥ khe'dṛśyata giriḥ nipetuḥ sarvatodiśam |
gadāparighanistriṃśa musalāḥ sāśmavarṣiṇaḥ || 25 ||
[Analyze grammar]

ahayo'śaniniḥśvāsā vamanto'gniṃ ruṣākṣibhiḥ |
abhyadhāvan gajā mattāḥ siṃhavyāghrāśca yūthaśaḥ || 26 ||
[Analyze grammar]

samudra ūrmibhirbhīmaḥ plāvayan sarvato bhuvam |
āsasāda mahāhrādaḥ kalpānta iva bhīṣaṇaḥ || 27 ||
[Analyze grammar]

evaṃvidhānyanekāni trāsanānyamanasvinām |
sasṛjustigmagataya āsuryā māyayāsurāḥ || 28 ||
[Analyze grammar]

dhruve prayuktāmasuraiḥ tāṃ māyāmatidustarām |
niśamya tasya munayaḥ śamāśaṃsan samāgatāḥ || 29 ||
[Analyze grammar]

munaya ūcuḥ |
auttānapāda bhagavān tava śārṅgadhanvā |
devaḥ kṣiṇotvavanatārtiharo vipakṣān |
yannāmadheyamabhidhāya niśamya cāddhā |
loko'ñjasā tarati dustaramaṅga mṛtyum || 30 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
caturthaskandhe daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 10

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: