Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

maitreya uvāca |
sanakādyā nāradaśca ṛbhurhaṃso'ruṇiryatiḥ |
naite gṛhān brahmasutā hyāvasan ūrdhvaretasaḥ || 1 ||
[Analyze grammar]

mṛṣādharmasya bhāryāsīd dambhaṃ māyāṃ ca śatruhan |
asūta mithunaṃ tattu nirṛtirjagṛhe'prajaḥ || 2 ||
[Analyze grammar]

tayoḥ samabhavallobho nikṛtiśca mahāmate |
tābhyāṃ krodhaśca hiṃsā ca yadduruktiḥ svasā kaliḥ || 3 ||
[Analyze grammar]

duruktau kalirādhatta bhayaṃ mṛtyuṃ ca sattama |
tayośca mithunaṃ jajñe yātanā nirayastathā || 4 ||
[Analyze grammar]

saṅgraheṇa mayā'khyātaḥ pratisargastavānagha |
triḥ śrutvaitatpumān puṇyaṃ vidhunotyātmano malam || 5 ||
[Analyze grammar]

athātaḥ kīrtaye vaṃśaṃ puṇyakīrteḥ kurūdvaha |
svāyambhuvasyāpi manoḥ hareraṃśāṃśajanmanaḥ || 6 ||
[Analyze grammar]

priyavratottānapādau śatarūpāpateḥ sutau |
vāsudevasya kalayā rakṣāyāṃ jagataḥ sthitau || 7 ||
[Analyze grammar]

jāye uttānapādasya sunītiḥ surucistayoḥ |
suruciḥ preyasī patyuḥ netarā yatsuto dhruvaḥ || 8 ||
[Analyze grammar]

ekadā suruceḥ putraṃ aṅkamāropya lālayan |
uttamaṃ nārurukṣantaṃ dhruvaṃ rājābhyanandata || 9 ||
[Analyze grammar]

tathā cikīrṣamāṇaṃ taṃ sapat‍nyāstanayaṃ dhruvam |
suruciḥ śṛṇvato rājñaḥ serṣyamāhātigarvitā || 10 ||
[Analyze grammar]

na vatsa nṛpaterdhiṣṇyaṃ bhavān āroḍhumarhati |
na gṛhīto mayā yattvaṃ kukṣau api nṛpātmajaḥ || 11 ||
[Analyze grammar]

bālo'si bata nātmānaṃ anyastrīgarbhasambhṛtam |
nūnaṃ veda bhavān yasya durlabhe'rthe manorathaḥ || 12 ||
[Analyze grammar]

tapasā'rādhya puruṣaṃ tasyaivānugraheṇa me |
garbhe tvaṃ sādhayātmānaṃ yadīcchasi nṛpāsanam || 13 ||
[Analyze grammar]

maitreya uvāca |
mātuḥ sapat‍nyāḥ sa duruktividdhaḥ |
śvasan ruṣā daṇḍahato yathāhiḥ |
hitvā miṣantaṃ pitaraṃ sannavācaṃ |
jagāma mātuḥ prarudan sakāśam || 14 ||
[Analyze grammar]

taṃ niḥśvasantaṃ sphuritādharoṣṭhaṃ |
sunītirutsaṅga udūhya bālam |
niśamya tatpauramukhānnitāntaṃ |
sā vivyathe yad‍gaditaṃ sapat‍nyā || 15 ||
[Analyze grammar]

sotsṛjya dhairyaṃ vilalāpa śoka |
dāvāgninā dāvalateva bālā |
vākyaṃ sapat‍nyāḥ smaratī saroja |
śriyā dṛśā bāṣpakalāmuvāha || 16 ||
[Analyze grammar]

dīrghaṃ śvasantī vṛjinasya pāraṃ |
apaśyatī bālakamāha bālā |
māmaṅgalaṃ tāta pareṣu maṃsthā |
bhuṅkte jano yatparaduḥkhadastat || 17 ||
[Analyze grammar]

satyaṃ surucyābhihitaṃ bhavānme |
yad durbhagāyā udare gṛhītaḥ |
stanyena vṛddhaśca vilajjate yāṃ |
bhāryeti vā voḍhumiḍaspatirmām || 18 ||
[Analyze grammar]

ātiṣṭha tattāta vimatsarastvaṃ |
uktaṃ samātrāpi yadavyalīkam |
ārādhayādhokṣajapādapadmaṃ |
yadīcchase'dhyāsanamuttamo yathā || 19 ||
[Analyze grammar]

yasyāṅghripadmaṃ paricarya viśva |
vibhāvanāyāttaguṇābhipatteḥ |
ajo'dhyatiṣṭhatkhalu pārameṣṭhyaṃ |
padaṃ jitātmaśvasanābhivandyam || 20 ||
[Analyze grammar]

tathā manurvo bhagavānpitāmaho |
yamekamatyā purudakṣiṇairmakhaiḥ |
iṣṭvābhipede duravāpamanyato |
bhaumaṃ sukhaṃ divyamathāpavargyam || 21 ||
[Analyze grammar]

tameva vatsāśraya bhṛtyavatsalaṃ |
mumukṣubhirmṛgyapadābjapaddhatim |
ananyabhāve nijadharmabhāvite |
manasyavasthāpya bhajasva pūruṣam || 22 ||
[Analyze grammar]

nānyaṃ tataḥ padmapalāśalocanād |
duḥkhacchidaṃ te mṛgayāmi kañcana |
yo mṛgyate hastagṛhītapadmayā |
śriyetarairaṅga vimṛgyamāṇayā || 23 ||
[Analyze grammar]

maitreya uvāca |
evaṃ sañjalpitaṃ mātuḥ ākarṇyārthāgamaṃ vacaḥ |
sanniyamyātmanā'tmānaṃ niścakrāma pituḥ purāt || 24 ||
[Analyze grammar]

nāradastadupākarṇya jñātvā tasya cikīrṣitam |
spṛṣṭvā mūrdhanyaghaghnena pāṇinā prāha vismitaḥ || 25 ||
[Analyze grammar]

aho tejaḥ kṣatriyāṇāṃ mānabhaṅgamamṛṣyatām |
bālo'pyayaṃ hṛdā dhatte yatsamāturasadvacaḥ || 26 ||
[Analyze grammar]

nārada uvāca |
nādhunāpyavamānaṃ te sammānaṃ vāpi putraka |
lakṣayāmaḥ kumārasya saktasya krīḍanādiṣu || 27 ||
[Analyze grammar]

vikalpe vidyamāne'pi na hyasantoṣahetavaḥ |
puṃso mohamṛte bhinnā yalloke nijakarmabhiḥ || 28 ||
[Analyze grammar]

parituṣyet tatastāta tāvanmātreṇa pūruṣaḥ |
daivopasāditaṃ yāvad vīkṣyeśvaragatiṃ budhaḥ || 29 ||
[Analyze grammar]

atha mātropadiṣṭena yogenāvarurutsasi |
yatprasādaṃ sa vai puṃsāṃ durārādhyo mato mama || 30 ||
[Analyze grammar]

munayaḥ padavīṃ yasya niḥsaṅgenorujanmabhiḥ |
na vidurmṛgayanto'pi tīvrayogasamādhinā || 31 ||
[Analyze grammar]

ato nivartatāmeṣa nirbandhastava niṣphalaḥ |
yatiṣyati bhavān kāle śreyasāṃ samupasthite || 32 ||
[Analyze grammar]

yasya yad daivavihitaṃ sa tena sukhaduḥkhayoḥ |
ātmānaṃ toṣayan dehī tamasaḥ pāramṛcchati || 33 ||
[Analyze grammar]

guṇādhikānmudaṃ lipsed anukrośaṃ guṇādhamāt |
maitrīṃ samānādanvicchet na tāpairabhibhūyate || 34 ||
[Analyze grammar]

dhruva uvāca |
so'yaṃ śamo bhagavatā sukhaduḥkhahatātmanām |
darśitaḥ kṛpayā puṃsāṃ durdarśo'smadvidhaistu yaḥ || 35 ||
[Analyze grammar]

athāpi me'vinītasya kṣāttraṃ ghoramupeyuṣaḥ |
surucyā durvacobāṇaiḥ na bhinne śrayate hṛdi || 36 ||
[Analyze grammar]

padaṃ tribhuvanotkṛṣṭaṃ jigīṣoḥ sādhu vartma me |
brūhi asmat pitṛbhirbrahman anyairapyanadhiṣṭhitam || 37 ||
[Analyze grammar]

nūnaṃ bhavān bhagavato yo'ṅgajaḥ parameṣṭhinaḥ |
vitudannaṭate vīṇāṃ hitāya jagato'rkavat || 38 ||
[Analyze grammar]

maitreya uvāca |
ityudāhṛtamākarṇya bhagavān nāradastadā |
prītaḥ pratyāha taṃ bālaṃ sadvākyaṃ anukampayā || 39 ||
[Analyze grammar]

nārada uvāca |
jananyābhihitaḥ panthāḥ sa vai niḥśreyasasya te |
bhagavān vāsudevastaṃ bhaja taṃ pravaṇātmanā || 40 ||
[Analyze grammar]

dharmārthakāmamokṣākhyaṃ ya icchet śreya ātmanaḥ |
ekaṃ hyeva harestatra kāraṇaṃ pādasevanam || 41 ||
[Analyze grammar]

tattāta gaccha bhadraṃ te yamunāyāstaṭaṃ śuci |
puṇyaṃ madhuvanaṃ yatra sānnidhyaṃ nityadā hareḥ || 42 ||
[Analyze grammar]

snātvānusavanaṃ tasmin kālindyāḥ salile śive |
kṛtvocitāni nivasan ātmanaḥ kalpitāsanaḥ || 43 ||
[Analyze grammar]

prāṇāyāmena trivṛtā prāṇendriyamanomalam |
śanairvyudasyābhidhyāyen manasā guruṇā gurum || 44 ||
[Analyze grammar]

prasādābhimukhaṃ śaśvat prasannavadanekṣaṇam |
sunāsaṃ subhruvaṃ cāru kapolaṃ surasundaram || 45 ||
[Analyze grammar]

taruṇaṃ ramaṇīyāṅgaṃ aruṇoṣṭhekṣaṇādharam |
praṇatāśrayaṇaṃ nṛmṇaṃ śaraṇyaṃ karuṇārṇavam || 46 ||
[Analyze grammar]

śrīvatsāṅkaṃ ghanaśyāmaṃ puruṣaṃ vanamālinam |
śaṅkhacakragadāpadmaiḥ abhivyaktacaturbhujam || 47 ||
[Analyze grammar]

kirīṭinaṃ kuṇḍalinaṃ keyūravalayānvitam |
kaustubhābharaṇagrīvaṃ pītakauśeyavāsasam || 48 ||
[Analyze grammar]

kāñcīkalāpaparyastaṃ lasatkāñcana nūpuram |
darśanīyatamaṃ śāntaṃ manonayanavardhanam || 49 ||
[Analyze grammar]

pad‍bhyāṃ nakhamaṇiśreṇyā vilasad‍bhyāṃ samarcatām |
hṛtpadmakarṇikādhiṣṇyaṃ ākramyāt manyavasthitam || 50 ||
[Analyze grammar]

smayamānaṃ abhidhyāyet sānurāgāvalokanam |
niyatenaikabhūtena manasā varadarṣabham || 51 ||
[Analyze grammar]

evaṃ bhagavato rūpaṃ subhadraṃ dhyāyato manaḥ |
nirvṛtyā parayā tūrṇaṃ sampannaṃ na nivartate || 52 ||
[Analyze grammar]

japaśca paramo guhyaḥ śrūyatāṃ me nṛpātmaja |
yaṃ saptarātraṃ prapaṭhan pumān paśyati khecarān || 53 ||
[Analyze grammar]

oṃ namo bhagavate vāsudevāya |
mantreṇānena devasya kuryād dravyamayīṃ budhaḥ |
saparyāṃ vividhairdravyaiḥ deśakālavibhāgavit || 54 ||
[Analyze grammar]

salilaiḥ śucibhirmālyaiḥ vanyairmūlaphalādibhiḥ |
śastāṅkurāṃśukaiścārcet tulasyā priyayā prabhum || 55 ||
[Analyze grammar]

labdhvā dravyamayīmarcāṃ kṣityambvādiṣu vārcayet |
ābhṛtātmā muniḥ śānto yatavāṅmitavanyabhuk || 56 ||
[Analyze grammar]

svecchāvatāracaritaiḥ acintyanijamāyayā |
kariṣyati uttamaślokaḥ tad dhyāyed hṛdayaṅgamam || 57 ||
[Analyze grammar]

paricaryā bhagavato yāvatyaḥ pūrvasevitāḥ |
tā maṃtrahṛdayenaiva prayuñjyān maṃtramūrtaye || 58 ||
[Analyze grammar]

evaṃ kāyena manasā vacasā ca manogatam |
paricaryamāṇo bhagavān bhaktimatparicaryayā || 59 ||
[Analyze grammar]

puṃsāṃ amāyināṃ samyak bhajatāṃ bhāvavardhanaḥ |
śreyo diśatyabhimataṃ yaddharmādiṣu dehinām || 60 ||
[Analyze grammar]

viraktaścendriyaratau bhaktiyogena bhūyasā |
taṃ nirantarabhāvena bhajetāddhā vimuktaye || 61 ||
[Analyze grammar]

ityuktastaṃ parikramya praṇamya ca nṛpārbhakaḥ |
yayau madhuvanaṃ puṇyaṃ hareścaraṇacarcitam || 62 ||
[Analyze grammar]

tapovanaṃ gate tasmin praviṣṭo'ntaḥpuraṃ muniḥ |
arhitārhaṇako rājñā sukhāsīna uvāca tam || 63 ||
[Analyze grammar]

nārada uvāca |
rājan kiṃ dhyāyase dīrghaṃ mukhena pariśuṣyatā |
kiṃ vā na riṣyate kāmo dharmo vārthena saṃyutaḥ || 64 ||
[Analyze grammar]

rājovāca |
suto me bālako brahman straiṇenākaruṇātmanā |
nirvāsitaḥ pañcavarṣaḥ saha mātrā mahānkaviḥ || 65 ||
[Analyze grammar]

apyanāthaṃ vane brahman mā smādantyarbhakaṃ vṛkāḥ |
śrāntaṃ śayānaṃ kṣudhitaṃ parimlānamukhāmbujam || 66 ||
[Analyze grammar]

aho me bata daurātmyaṃ strījitasyopadhāraya |
yo'ṅkaṃ premṇā'rurukṣantaṃ nābhyanandamasattamaḥ || 67 ||
[Analyze grammar]

nārada uvāca |
mā mā śucaḥ svatanayaṃ devaguptaṃ viśāmpate |
tatprabhāvaṃ avijñāya prāvṛṅkte yadyaśo jagat || 68 ||
[Analyze grammar]

suduṣkaraṃ karma kṛtvā lokapālairapi prabhuḥ |
aiṣyatyacirato rājan yaśo vipulayaṃstava || 69 ||
[Analyze grammar]

maitreya uvāca |
iti devarṣiṇā proktaṃ viśrutya jagatīpatiḥ |
rājalakṣmīmanādṛtya putraṃ evānvacintayat || 70 ||
[Analyze grammar]

tatrābhiṣiktaḥ prayataḥ tāṃ upoṣya vibhāvarīm |
samāhitaḥ paryacara dṛṣyādeśena pūruṣam || 71 ||
[Analyze grammar]

trirātrānte trirātrānte kapitthabadarāśanaḥ |
ātmavṛttyanusāreṇa māsaṃ ninye'rcayan harim || 72 ||
[Analyze grammar]

dvitīyaṃ ca tathā māsaṃ ṣaṣṭhe ṣaṣṭhe'rbhako dine |
tṛṇaparṇādibhiḥ śīrṇaiḥ kṛtānno'bhyarcayan vibhum || 73 ||
[Analyze grammar]

tṛtīyaṃ cānayan māsaṃ navame navame'hani |
abbhakṣa uttamaślokaṃ upādhāvatsamādhinā || 74 ||
[Analyze grammar]

caturthamapi vai māsaṃ dvādaśe dvādaśe'hani |
vāyubhakṣo jitaśvāso dhyāyan devamadhārayat || 75 ||
[Analyze grammar]

pañcame māsyanuprāpte jitaśvāso nṛpātmajaḥ |
dhyāyan brahma padaikena tasthau sthāṇurivācalaḥ || 76 ||
[Analyze grammar]

sarvato mana ākṛṣya hṛdi bhūtendriyāśayam |
dhyāyan bhagavato rūpaṃ nādrākṣīt kiṃcanāparam || 77 ||
[Analyze grammar]

ādhāraṃ mahadādīnāṃ pradhānapuruṣeśvaram |
brahma dhārayamāṇasya trayo lokāścakampire || 78 ||
[Analyze grammar]

yadaikapādena sa pārthivārbhakaḥ |
tasthau tadaṅguṣṭhanipīḍitā mahī |
nanāma tatrārdhamibhendradhiṣṭhitā |
tarīva savyetarataḥ pade pade || 79 ||
[Analyze grammar]

tasmin abhidhyāyati viśvamātmano |
dvāraṃ nirudhyāsumananyayā dhiyā |
lokā nirucchvāsanipīḍitā bhṛśaṃ |
salokapālāḥ śaraṇaṃ yayurharim || 80 ||
[Analyze grammar]

devā ūcuḥ |
naivaṃ vidāmo bhagavan prāṇarodhaṃ |
carācarasyākhilasattvadhāmnaḥ |
vidhehi tanno vṛjinādvimokṣaṃ |
prāptā vayaṃ tvāṃ śaraṇaṃ śaraṇyam || 81 ||
[Analyze grammar]

śrībhagavānuvāca |
mā bhaiṣṭa bālaṃ tapaso duratyayān |
nivartayiṣye pratiyāta svadhāma |
yato hi vaḥ prāṇanirodha āsīt |
auttānapādirmayi saṅgatātmā || 82 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
caturthaskandhe dhruvacarite aṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 8

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: