Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrībhagavānuvāca |
yogasya lakṣaṇaṃ vakṣye sabījasya nṛpātmaje |
mano yenaiva vidhinā prasannaṃ yāti satpatham || 1 ||
[Analyze grammar]

svadharmācaraṇaṃ śaktyā vidharmācca nivartanam |
daivāllabdhena santoṣa ātmavit caraṇārcanam || 2 ||
[Analyze grammar]

grāmyadharmanivṛttiśca mokṣadharmaratistathā |
mitamedhyādanaṃ śaśvad viviktakṣemasevanam || 3 ||
[Analyze grammar]

ahiṃsā satyamasteyaṃ yāvadarthaparigrahaḥ |
brahmacaryaṃ tapaḥ śaucaṃ svādhyāyaḥ puruṣārcanam || 4 ||
[Analyze grammar]

maunaṃ sadā'sanajayaḥ sthairyaṃ prāṇajayaḥ śanaiḥ |
pratyāhāraścendriyāṇāṃ viṣayānmanasā hṛdi || 5 ||
[Analyze grammar]

svadhiṣṇyānāṃ ekadeśe manasā prāṇadhāraṇam |
vaikuṇṭhalīlābhidhyānaṃ samādhānaṃ tathātmanaḥ || 6 ||
[Analyze grammar]

etaiḥ anyaiśca pathibhiḥ mano duṣṭamasatpatham |
buddhyā yuñjīta śanakaiḥ jitaprāṇo hyatandritaḥ || 7 ||
[Analyze grammar]

śucau deśe pratiṣṭhāpya vijitāsana āsanam |
tasmin svasti samāsīna ṛjukāyaḥ samabhyaset || 8 ||
[Analyze grammar]

prāṇasya śodhayenmārgaṃ pūrakumbhakarecakaiḥ |
pratikūlena vā cittaṃ yathā sthiraṃ acañcalam || 9 ||
[Analyze grammar]

mano'cirātsyād virajaṃ jitaśvāsasya yoginaḥ |
vāyvagnibhyāṃ yathā lohaṃ dhmātaṃ tyajati vai malam || 10 ||
[Analyze grammar]

prāṇāyāmaiḥ dahed doṣān dhāraṇābhiśca kilbiṣān |
pratyāhāreṇa saṃsargān dhyānenānīśvarānguṇān || 11 ||
[Analyze grammar]

yadā manaḥ svaṃ virajaṃ yogena susamāhitam |
kāṣṭhāṃ bhagavato dhyāyet svanāsāgrāvalokanaḥ || 12 ||
[Analyze grammar]

prasannavadanāmbhojaṃ padmagarbhāruṇekṣaṇam |
nīlotpaladalaśyāmaṃ śaṅkhacakragadādharam || 13 ||
[Analyze grammar]

lasatpaṅkaja kiñjalka pītakauśeyavāsasam |
śrīvatsavakṣasaṃ bhrājat kaustubhāmuktakandharam || 14 ||
[Analyze grammar]

mattadvirephakalayā parītaṃ vanamālayā |
parārdhyahāravalaya kirīṭāṅgadanūpuram || 15 ||
[Analyze grammar]

kāñcīguṇollasat śroṇiṃ hṛdayāmbhojaviṣṭaram |
darśanīyatamaṃ śāntaṃ manonayana vardhanam || 16 ||
[Analyze grammar]

apīcyadarśanaṃ śaśvat sarvalokanamaskṛtam |
santaṃ vayasi kaiśore bhṛtyānugrahakātaram || 17 ||
[Analyze grammar]

kīrtanyatīrthayaśasaṃ puṇyaślokayaśaskaram |
dhyāyeddevaṃ samagrāṅgaṃ yāvanna cyavate manaḥ || 18 ||
[Analyze grammar]

sthitaṃ vrajantamāsīnaṃ śayānaṃ vā guhāśayam |
prekṣaṇīyehitaṃ dhyāyet śuddhabhāvena cetasā || 19 ||
[Analyze grammar]

tasminlabdhapadaṃ cittaṃ sarvāvayavasaṃsthitam |
vilakṣyaikatra saṃyujyād aṅge bhagavato muniḥ || 20 ||
[Analyze grammar]

sañcintayed bhagavataścaraṇāravindaṃ |
vajrāṅkuśadhvaja saroruha lāñchanāḍhyam |
uttuṅgaraktavilasan nakhacakravāla |
jyotsnābhirāhatamahad hṛdayāndhakāram || 21 ||
[Analyze grammar]

yacchaucaniḥsṛtasarit pravarodakena |
tīrthena mūrdhnyadhikṛtena śivaḥ śivo'bhūt |
dhyāturmanaḥśamalaśailanisṛṣṭavajraṃ |
dhyāyecciraṃ bhagavataścaraṇāravindam || 22 ||
[Analyze grammar]

jānudvayaṃ jalajalocanayā jananyā |
lakṣmyākhilasya suravanditayā vidhātuḥ |
ūrvornidhāya karapallavarociṣā yat |
saṃlālitaṃ hṛdi vibhorabhavasya kuryāt || 23 ||
[Analyze grammar]

ūrū suparṇabhujayoradhi śobhamānau |
ojonidhī atasikākusumāvabhāsau |
vyālambipītavaravāsasi vartamāna |
kāñcīkalāpaparirambhi nitambabimbam || 24 ||
[Analyze grammar]

nābhihradaṃ bhuvanakośaguhodarasthaṃ |
yatrātmayonidhiṣaṇākhilalokapadmam |
vyūḍhaṃ harinmaṇivṛṣastanayoramuṣya |
dhyāyed dvayaṃ viśadahāramayūkhagauram || 25 ||
[Analyze grammar]

vakṣo'dhivāsamṛṣabhasya mahāvibhūteḥ |
puṃsāṃ manonayananirvṛtimādadhānam |
kaṇṭhaṃ ca kaustubhamaṇeradhibhūṣaṇārthaṃ |
kuryānmanasyakhila lokanamaskṛtasya || 26 ||
[Analyze grammar]

bāhūṃśca mandaragireḥ parivartanena |
nirṇiktabāhuvalayān adhilokapālān |
sañcintayed daśaśatāramasahyatejaḥ |
śaṅkhaṃ ca tatkarasaroruharājahaṃsam || 27 ||
[Analyze grammar]

kaumodakīṃ bhagavato dayitāṃ smareta |
digdhāmarātibhaṭaśoṇitakardamena |
mālāṃ madhuvratavarūthagiropaghuṣṭāṃ |
caityasya tattvamamalaṃ maṇimasya kaṇṭhe || 28 ||
[Analyze grammar]

bhṛtyānukampitadhiyeha gṛhītamūrteḥ |
sañcintayed bhagavato vadanāravindam |
yadvisphuran makarakuṇḍalavalgitena |
vidyotitāmalakapolamudāranāsam || 29 ||
[Analyze grammar]

yacchrīniketamalibhiḥ parisevyamānaṃ |
bhūtyā svayā kuṭilakuntalavṛndajuṣṭam |
mīnadvayāśrayamadhikṣipadabjanetraṃ |
dhyāyen manomayamatandrita ullasad‍bhru || 30 ||
[Analyze grammar]

tasyāvalokamadhikaṃ kṛpayātighora |
tāpatrayopaśamanāya nisṛṣṭamakṣṇoḥ |
snigdhasmitānuguṇitaṃ vipulaprasādaṃ |
dhyāyecciraṃ vipulabhāvanayā guhāyām || 31 ||
[Analyze grammar]

hāsaṃ hareravanatākhilalokatīvra |
śokāśrusāgaraviśoṣaṇamatyudāram |
sammohanāya racitaṃ nijamāyayāsya |
bhrūmaṇḍalaṃ munikṛte makaradhvajasya || 32 ||
[Analyze grammar]

dhyānāyanaṃ prahasitaṃ bahulādharoṣṭha |
bhāsāruṇāyitatanudvijakundapaṅkti |
dhyāyetsvadehakuhare'vasitasya viṣṇoḥ |
bhaktyārdrayārpitamanā na pṛthagdidṛkṣet || 33 ||
[Analyze grammar]

evaṃ harau bhagavati pratilabdhabhāvo |
bhaktyā dravaddhṛdaya utpulakaḥ pramodāt |
autkaṇṭhyabāṣpakalayā muhurardyamānaḥ |
taccāpi cittabaḍiśaṃ śanakairviyuṅkte || 34 ||
[Analyze grammar]

muktāśrayaṃ yarhi nirviṣayaṃ viraktaṃ |
nirvāṇamṛcchati manaḥ sahasā yathārciḥ |
ātmānamatra puruṣo'vyavadhānamekam |
anvīkṣate pratinivṛttaguṇapravāhaḥ || 35 ||
[Analyze grammar]

so'pyetayā caramayā manaso nivṛttyā |
tasmin mahimnyavasitaḥ sukhaduḥkhabāhye |
hetutvamapyasati kartari duḥkhayoryat |
svātmanvidhatta upalabdhaparātmakāṣṭhaḥ || 36 ||
[Analyze grammar]

dehaṃ ca taṃ na caramaḥ sthitamutthitaṃ vā |
siddho vipaśyati yato'dhyagamatsvarūpam |
daivādupetamatha daivavaśādapetaṃ |
vāso yathā parikṛtaṃ madirāmadāndhaḥ || 37 ||
[Analyze grammar]

deho'pi daivavaśagaḥ khalu karma yāvat |
svārambhakaṃ pratisamīkṣata eva sāsuḥ |
taṃ saprapañcamadhirūḍhasamādhiyogaḥ |
svāpnaṃ punarna bhajate pratibuddhavastuḥ || 38 ||
[Analyze grammar]

yathā putrācca vittācca pṛthaṅmartyaḥ pratīyate |
apyātmatvenābhimatād dehādeḥ puruṣastathā || 39 ||
[Analyze grammar]

yatholmukād visphuliṅgād dhūmādvāpi svasambhavāt |
apyātmatvenābhimatād yathāgniḥ pṛthagulmukāt || 40 ||
[Analyze grammar]

bhūtendriyāntaḥkaraṇāt pradhānāt jīvasaṃjñitāt |
ātmā tathā pṛthagdraṣṭā bhagavān brahmasaṃjñitaḥ || 41 ||
[Analyze grammar]

sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani |
īkṣetān anyabhāvena bhūteṣviva tadātmatām || 42 ||
[Analyze grammar]

svayoniṣu yathā jyotiḥ ekaṃ nānā pratīyate |
yonīnāṃ guṇavaiṣamyāt tathātmā prakṛtau sthitaḥ || 43 ||
[Analyze grammar]

tasmād imāṃ svāṃ prakṛtiṃ daivīṃ sadasadātmikām |
durvibhāvyāṃ parābhāvya svarūpeṇāvatiṣṭhate || 44 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
tṛtīyaskandhe aṣṭāviṃśo'dhyāyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 28

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: