Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrībhagavānuvāca |
prakṛtistho'pi puruṣo nājyate prākṛtairguṇaiḥ |
avikārāt akartṛtvāt nirguṇatvājjalārkavat || 1 ||
[Analyze grammar]

sa eṣa yarhi prakṛteḥ guṇeṣvabhiviṣajjate |
ahaṅkriyāvimūḍhātmā kartāsmīti abhimanyate || 2 ||
[Analyze grammar]

tena saṃsārapadavīṃ avaśo'bhyetyanirvṛtaḥ |
prāsaṅgikaiḥ karmadoṣaiḥ sadasan miśrayoniṣu || 3 ||
[Analyze grammar]

arthe hi avidyamāne'pi saṃsṛtirna nivartate |
dhyāyato viṣayānasya svapne'narthāgamo yathā || 4 ||
[Analyze grammar]

ata eva śanaiścittaṃ prasaktaṃ asatāṃ pathi |
bhaktiyogena tīvreṇa viraktyā ca nayedvaśam || 5 ||
[Analyze grammar]

yamādibhiḥ yogapathaiḥ abhyasan śraddhayānvitaḥ |
mayi bhāvena satyena matkathāśravaṇena ca || 6 ||
[Analyze grammar]

sarvabhūtasamatvena nirvaireṇāprasaṅgataḥ |
brahmacaryeṇa maunena svadharmeṇa balīyasā || 7 ||
[Analyze grammar]

yadṛcchayopalabdhena santuṣṭo mitabhuṅ muniḥ |
viviktaśaraṇaḥ śānto maitraḥ karuṇa ātmavān || 8 ||
[Analyze grammar]

sānubandhe ca dehe'smin akurvan asadāgraham |
jñānena dṛṣṭatattvena prakṛteḥ puruṣasya ca || 9 ||
[Analyze grammar]

nivṛttabuddhyavasthāno dūrībhūtānyadarśanaḥ |
upalabhyātmanātmānaṃ cakṣuṣevārkamātmadṛk || 10 ||
[Analyze grammar]

muktaliṅgaṃ sadābhāsaṃ asati pratipadyate |
sato bandhumasaccakṣuḥ sarvānusyūtamadvayam || 11 ||
[Analyze grammar]

yathā jalastha ābhāsaḥ sthalasthenāvadṛśyate |
svābhāsena tathā sūryo jalasthena divi sthitaḥ || 12 ||
[Analyze grammar]

evaṃ trivṛd ahaṅkāro bhūtendriyamanomayaiḥ |
svābhāsaiḥ lakṣito'nena sadābhāsena satyadṛk || 13 ||
[Analyze grammar]

bhūtasūkṣmendriyamano buddhyādiṣviha nidrayā |
līneṣvasati yastatra vinidro nirahaṅkriyaḥ || 14 ||
[Analyze grammar]

manyamānastadātmānaṃ anaṣṭo naṣṭavanmṛṣā |
naṣṭe'haṅkaraṇe draṣṭā naṣṭavitta ivāturaḥ || 15 ||
[Analyze grammar]

evaṃ pratyavamṛśyāsau ātmānaṃ pratipadyate |
sāhaṅkārasya dravyasya yo'vasthānamanugrahaḥ || 16 ||
[Analyze grammar]

devahūtiruvāca |
puruṣaṃ prakṛtirbrahman na vimuñcati karhicit |
anyonyāpāśrayatvācca nityatvād anayoḥ prabho || 17 ||
[Analyze grammar]

yathā gandhasya bhūmeśca na bhāvo vyatirekataḥ |
apāṃ rasasya ca yathā tathā buddheḥ parasya ca || 18 ||
[Analyze grammar]

akartuḥ karmabandho'yaṃ puruṣasya yadāśrayaḥ |
guṇeṣu satsu prakṛteḥ kaivalyaṃ teṣvataḥ katham || 19 ||
[Analyze grammar]

kvacit tattvāvamarśena nivṛttaṃ bhayamulbaṇam |
anivṛttanimittatvāt punaḥ pratyavatiṣṭhate || 20 ||
[Analyze grammar]

śrībhagavānuvāca |
animittanimittena svadharmeṇāmalātmanā |
tīvrayā mayi bhaktyā ca śrutasambhṛtayā ciram || 21 ||
[Analyze grammar]

jñānena dṛṣṭatattvena vairāgyeṇa balīyasā |
tapoyuktena yogena tīvreṇātmasamādhinā || 22 ||
[Analyze grammar]

prakṛtiḥ puruṣasyeha dahyamānā tvaharniśam |
tirobhavitrī śanakaiḥ agneryonirivāraṇiḥ || 23 ||
[Analyze grammar]

bhuktabhogā parityaktā dṛṣṭadoṣā ca nityaśaḥ |
neśvarasyāśubhaṃ dhatte sve mahimni sthitasya ca || 24 ||
[Analyze grammar]

yathā hi apratibuddhasya prasvāpo bahvanarthabhṛt |
sa eva pratibuddhasya na vai mohāya kalpate || 25 ||
[Analyze grammar]

evaṃ viditatattvasya prakṛtirmayi mānasam |
yuñjato nāpakuruta ātmārāmasya karhicit || 26 ||
[Analyze grammar]

yadaivamadhyātmarataḥ kālena bahujanmanā |
sarvatra jātavairāgya ābrahmabhuvanānmuniḥ || 27 ||
[Analyze grammar]

mad‍bhaktaḥ pratibuddhārtho matprasādena bhūyasā |
niḥśreyasaṃ svasaṃsthānaṃ kaivalyākhyaṃ madāśrayam || 28 ||
[Analyze grammar]

prāpnotīhāñjasā dhīraḥ svadṛśā cchinnasaṃśayaḥ |
yad‍gatvā na nivarteta yogī liṅgād vinirgame || 29 ||
[Analyze grammar]

yadā na yogopacitāsu ceto |
māyāsu siddhasya viṣajjate'ṅga |
ananyahetuṣvatha me gatiḥ syād |
ātyantikī yatra na mṛtyuhāsaḥ || 30 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
tṛtīyaskandhe saptaviṃśo'dhyāyaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 27

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: