Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.51-53

buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca |
śabdādīn viṣayāṃstyaktvā rāgadveṣau vyudasya ca ||51||
viviktasevī laghvāśī yatavākkāyamānasaḥ |
dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ ||52||
ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham |
vimucya nirmamaḥ śānto brahmabhūyāya kalpate ||53||

The Subodhinī commentary by Śrīdhara

tadevamāha buddhyeti | uktena prakāreṇa viśuddhayā pūrvoktayā sāttvikyā buddhyā yukto dhṛtyā sāttvikyā ātmānaṃ tāmeva buddhiṃ niyamya niścalāṃ kṛtvā śabdādīn viṣayāṃstyaktvā tadviṣayau rāgadveṣau vyudasya buddhyā viśuddhayā yukta ityādīnāṃ brahmabhūyāya kalpata iti tṛtīyenānvayaḥ ||51|| kiṃ ca vivikteti | viviktasevī śucideśāvasthāyī laghvāśī mitabhojī etairupāyairyatavākkāyamānasaḥ saṃyatavāgdehacitto bhūtvā nityaṃ sarvadā dhyānena yo yogo brahmasaṃsparśastatparaḥ san dhyānāvicchedārthaṃ punaḥ punardṛḍhaṃ vairāgyaṃ samyagupāśrito bhūtvā ||52|| tataścāhaṃkāramiti |
virakto'hamityādyahaṃkāraṃ balaṃ durāgrahaṃ darpaṃ yogabalādunmārgapravṛttilakṣaṇaṃ prārabdhavaśātprāpyamāneṣvapi viṣayeṣu kāmaṃ krodhaṃ parigrahaṃ ca vimucya viśeṣeṇa tyaktvā balādāpanneṣu nirma
maḥ san śāntaḥ paramāmupaśāntiṃ prāpto brahmabhūyāya brahmāhamiti naiścalyenāvasthānāya kalpate yogyaśca bhavati ||53||

The Sārārthavarṣiṇī commentary by Viśvanātha

buddhyā viśuddhayā sāttvikyā dhṛtyāpi sāttvikyātmānaṃ mano niyamya | dhyānena bhagavaccintanenaiva yaḥ paro yogastatparāyaṇaḥ | balaṃ kāmarāgayuktaṃ na tu sāmarthyam | ahaṅkārādīn vimucyetyavidyoparamaḥ | śāntaḥ sattvaguṇasyāpyupaśāntimāniti kṛtajñānasannyāsa ityarthaḥ | jñānaṃ ca mayi sannyaset(BhP 11.19.1) ityekādaśokteḥ | ajñānajñānayoruparamaṃ vinā brahmānubhavānupattiriti bhāvaḥ | brahmabhūyāya brahmānubhavāya kalpate samartho bhavati ||5153||

The Gītābhūṣaṇa commentary by Baladeva

taṃ prakāramāha buddhyeti | viśuddhayā sāttvikyā buddhyā yuktastādṛśyā dhṛtyā cātmānaṃ mano niyamya samādhiyogyaṃ kṛtvā śabdādīn viṣayāṃstyaktvā tān sannihitān vidhāya rāgadveṣau ca taddhetukau vyudasya dūrataḥ parihṛtya | viviktasevī nirjanasthaḥ laghvāśī mitabhukyatāni dhyeyābhimukhīkṛtāni vāgādīni yena saḥ | nityaṃ dhyānayogaparo haricintananirataḥ | vairāgyamātmetaravastumātraviṣayakam | ahamiti | ahaṃkāro dehātmābhimānaḥ | balaṃ tadvardhakaṃ vāsanārūpam | darpastaddhetukaḥ prārabdhaśeṣavaśādupāgateṣu bhogyeṣu kāmo'bhilāṣaḥ,
teṣvanyairapahṛteṣu krodhaḥ | parigrahaśca tatkarmakaḥ | tanetānahaṅkārādīn vimucya nirmamaḥ san brahmabhūyāya guṇāṣṭakaviśiṣṭasvātmarūpatvāya kalpate tadanubhavati | śānto nistaraṅgasindhuriva sthitaḥ ||5153||
__________________________________________________________

Like what you read? Consider supporting this website: