Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate |
mohāttasya parityāgastāmasaḥ parikīrtitaḥ ||7||

The Subodhinī commentary by Śrīdhara

pratijñātaṃ tyāgasya traividhyamidānīṃ darśayati niyatasyeti tribhiḥ | kāmyasya karmaṇo bandhakatvātsannyāso yuktam | niyatasya tu nityasya punaḥ karmaṇaḥ sannyāsastyāgo nopapadyate | sattvaśuddhidvārā mokṣahetutvāt | atastasya parityāga upādeyatve'pi tyājyamityevaṃ lakṣaṇānmohādeva bhavet | sa ca mohasya tāmasatvāttāmasaḥ parikīrtitaḥ ||7||

The Sārārthavarṣiṇī commentary by Viśvanātha

prakrāntasya trividhatyāgasya tāmasaṃ bhedamāha niyatasya nityasya | mohātśāstratātparyājñānāt | sannyāsī kāmyakarmaṇyāvaśyakatvābhāvātparityajatu nāma, nityasya tu karmaṇastyāgo nopapadyate iti tu śabdārthaḥ | mohādajñānāt | tāmasa iti tāmasatyāgasya phalamajñānaprāptireva | na tvabhīpsitajñānaprāptiriti bhāvaḥ ||7||

The Gītābhūṣaṇa commentary by Baladeva

pratijñātaṃ tyāgatraividhyamāha niyatasyeti tribhiḥ | kāmyasya karmaṇo bandhakatvāttyāgo yuktaḥ | niyatasya nityanaimittikasya mahāyajñādeḥ karmaṇaḥ sannyāsastyāgo nopapadyate | ātmoddeśādviśīrṇādivadantargatajñānasya tasya mocakatvāddehayātrāsādhakatvācca tattyāgo na yuktaḥ | tena hi devatābhagavadvibhūtirarcatāṃ taccheṣaiḥ pūtaiḥ siddhā dehayātrā tattvajñānāya sampadyate | vaiparītye pūrvamabhihitaṃ nityataṃ kuru karma tvamityādibhistṛtīyae tasyāpi mohādbandhakamidamityajñānātparitaḥ svarūpeṇa tyāgastāmaso bhavati mohasya tamodharmatvāt ||7||
__________________________________________________________

Like what you read? Consider supporting this website: