Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 14.21

kairliṅgaistrīn guṇānetānatīto bhavati prabho |
kimācāraḥ kathaṃ caitāṃstrīn guṇānativartate ||21||

The Subodhinī commentary by Śrīdhara

guṇānetānatītyāmṛtamaśnuta ityetatśrutvā guṇātītasya lakṣaṇamācāraṃ guṇātyayopāyaṃ ca samyagbubhutsurarjuna uvāca kairiti | he prabho kairliṅgaiḥ kīdṛśairātmavyutpannaiścihnairguṇātīto dehī bhavatīti lakṣaṇapraśnaḥ | ka ācāro'syeti kimācāraḥ | kathaṃ vartata ityarthaḥ | kathaṃ ca kenopāyena etāṃstrīnapi guṇānatītya vartate | tatkathayetyarthaḥ ||21||

The Gūḍhārthadīpikā commentary by Madhusūdana

guṇānetānatītya jīvannevāmṛtamaśnuta ityetacchrutvā guṇātītasya lakṣaṇaṃ cācāraṃ ca guṇātyayopāyaṃ ca samyagbubhutsurarjuna uvāca kairiti | etān guṇānatīto yaḥ sa kairliṅgairviśiṣṭo bhavati | yairliṅgaiḥ sa jñātuṃ śakyastāni me brūhītyekaḥ praśnaḥ | prabhutvādbhṛtyaduḥkhaṃ bhagavataiva nivāraṇīyamiti sūcayan sambodhayati prabho iti | ka ācāro'syeti kimācāraḥ | kiṃ yatheṣṭaceṣṭaḥ kiṃ niyantrita iti dvitīyaḥ praśnaḥ | kathaṃ kena ca prakāreṇaitāṃstrīn guṇānativartate'tikrāmatīti guṇātītatvopāyaḥ ka iti tṛtīyaḥ praśnaḥ
||21||

The Sārārthavarṣiṇī commentary by Viśvanātha

sthitaprajñasya bhāṣā ityādinā dvitīyādhyāye pṛṣṭamapyarthaṃ punastato'pi viśeṣabubhūtsayā pṛcchati kairliṅgaiḥ ityekaḥ praśnaḥ | kaiścihnaistriguṇātītaḥ sa jñeya ityarthaḥ | kimācāra iti dvitīyaḥ | kathaṃ caitāniti tṛtīyaḥ | guṇātītatvaprāpteḥ kiṃ sādhanamityarthaḥ | sthitaprajñasya bhāṣā ityādau sthitaprajño guṇātītaḥ kathaṃ syāditi tadānīṃ na pṛṣṭamidānīṃ tu pṛṣṭamiti viśeṣaḥ ||21||

The Gītābhūṣaṇa commentary by Baladeva

guṇātītasya lakṣaṇamācāraṃ ca guṇātyayasādhanaṃ cārjunaḥ pṛcchati kairityardhakena | prathamaḥ praśnaḥ kaiścihnairguṇātīto jñātuṃ śakya ityarthaḥ | kimācāra iti dvitīyaḥ sa kiṃ yatheṣṭācāro niyatācāro vetyarthaḥ | kathaṃ caitāniti tṛtīyaḥ kena sādhanena guṇānatyetītyarthaḥ ||21||

__________________________________________________________

Like what you read? Consider supporting this website: