Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 14.13

aprakāśo'pravṛttiśca pramādo moha eva ca |
tamasyetāni jāyante vivṛddhe kurunandana ||13||

The Subodhinī commentary by Śrīdhara

kiṃ ca aprakāśa iti | aprakāśo vivekabhraṃśaḥ | apravṛttiranudyamaḥ | pramādaḥ kartavyārthānusandhānarāhityam | moho mithyābhiniveśaḥ | tamasi vivṛddhe satyetāni liṅgāni jāyante | etaistamaso vivṛddhiṃ jānīyādityarthaḥ ||13||

The Gūḍhārthadīpikā commentary by Madhusūdana

aprakāśaḥ satyapyupadeśādau bodhakāraṇe sarvathā bodhāyogyatvam | apravṛttiśca satyapyagnihotraṃ juhuyādityādau pravṛttikāraṇaṃ janitabodhe'pi śāstre sarvathā tatpravṛttyayogyatvam | pramādastatkālakartavyatvena prāptasya arthasyānusandhānābhāvaḥ | moha eva ca moho nidrā viparyayo | cau samuccaye | evakāro vyabhicāravāraṇārthaḥ | tamasyeva vivṛddha etāni liṅgāni jāyante he kurunandana ! ata etairliṅgairavayabhicāribhirvivṛddhaṃ tamo jānīyādityarthaḥ ||13||

The Sārārthavarṣiṇī commentary by Viśvanātha

aprakāśo vivekābhāvaḥ | śāstrāvihitaśabdādigrahaṇam | apravṛttiḥ prayatnamātrarāhityam | pramādaḥ kaṇṭhādidhṛte'pi vastuni nāstīti pratyayaḥ | moho mithyābhiniveśaḥ ||13||

The Gītābhūṣaṇa commentary by Baladeva

aprakāśo jñānābhāvaḥ | śāstrāvihitaviṣayagraharūpo'pravṛttiḥ kriyāvimukhatā | pramādaḥ karādisthe'pyarthe nāstīti pratyayo moho mithyābhiniveśaḥ | etairliṅgaistamo vivṛdhaṃ vidyāt ||13||

__________________________________________________________

Like what you read? Consider supporting this website: