Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 14.12

lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā |
rajasyetāni jāyante vivṛddhe bharatarṣabha ||12||

The Subodhinī commentary by Śrīdhara

kiṃ ca lobha iti | lobho dhanādyāgame jāyamāne'pi punaḥ punarvardhamāno'bhilāṣaḥ | pravṛttirnityaṃ kurvadrūpatā | karmaṇāmārambho mahāgṛhādinirmāṇodyamaḥ | aśama idaṃ kṛtvā idaṃ kariṣyāmi ityādi saṅkalpavikalpānuparamaḥ | spṛhā uccāvaceṣu dṛṣṭamātreṣu vastuṣu itastato jighṛkṣā | rajasi vivṛddhe satyetāni liṅgāni jāyante | etaistamaso vivṛddhirjāānīyādityarthaḥ ||12||

The Gūḍhārthadīpikā commentary by Madhusūdana

mahati dhanāgame jāyamāne'pyanukṣaṇaṃ vardhamānastadabhilāṣo lobhaḥ svaviṣayaprāpsyanivartya icchāviśeṣa iti yāvat | pravṛttirnirantaraṃ prayatamānasā | ārambhaḥ karmaṇāṃ bahuvittavyayāyāsakarāṇāṃ kāmyaniṣiddhalaukikamahāgṛhādiviṣayāṇāṃ vyāpārāṇāmudyamaḥ | aśama idaṃ kṛtvedaṃ kariṣyāmīti saṅkalpapravāhānuparamaḥ | spṛhoccāvaceṣu paradhaneṣu dṛṣṭamātreṣu yena kenāpyupāyenopāditsā | rajasi rāgātmake vivṛddha etāni rāgātmakāni liṅgāni jāyante | he bharatarṣabha ! etairliṅgairvivṛddhaṃ
rajo jānīyādityarthaḥ ||12||

The Sārārthavarṣiṇī commentary by Viśvanātha

pravṛttirnānā prayatnaparatā karmaṇāmārambho gṛhādinirmāṇodyamaḥ | aśamo viṣayabhogānuparatiḥ ||12||

The Gītābhūṣaṇa commentary by Baladeva

lobhaḥ svadravyātyāgaparatā | pravṛttistadvṛddhiyatnaaparatā | karmaṇāṃ gṛhanirmāṇādīnāmārambhaḥ | aśamo viṣayabhogādindriyāṇāmanuparatiḥ | spṛhā viṣayalipsā | etairliṅgai rajo vivṛddhaṃ vidyāt ||12||

__________________________________________________________

Like what you read? Consider supporting this website: