Ashtanga-hridaya-samhita [sanskrit]
273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226
The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).
Section 40
vraṇasaukṣmyādbahutvādvā koṣṭhamantramanāviśat||46||
tatpramāṇena jaṭharaṃ pāṭayitvā praveśayet||47||
yathāsthānaṃ sthite samyagantre sīvyedanu vraṇam||47||
sthānādapetamādatte jīvitaṃ kupitaṃ ca tat||48||
veṣṭayitvā'nu paṭṭena ghṛtena pariṣecayet||48||
pāyayeta tataḥ koṣṇaṃ citrātailayutaṃ payaḥ||49||
mṛdukriyārthaṃ śakṛto vāyoścādhaḥpravṛttaye||49||
anuvarteta varṣaṃ ca yathoktāṃ vraṇayantraṇām||50||
Commentary: Aruṇadatta’s Sarvāṅgasundarā
vraṇasūkṣmātvādantrasya bahutvāt [vā] koṣṭhamanāviśadantraṃ jaṭharaṃ tatpramāṇena pāṭayitvā praveśayet| yathāsthānaṃ sthite samyagantre sati paścād vraṇaṃ sīvyet| sthānāccyutamantraṃ jīvitaṃ harati| kupitaṃ ca tat-antraṃ, paṭṭena veṣṭayitvā paścādghṛtena pariṣecayet| 5 anantaraṃ citrātailānvitaṃ koṣṇaṃ kṣīraṃ pibet| śakṛto mṛṛdūkaraṇāya pavamānasya ca pravartanāya| yathoktāṃ ca vraṇayantraṇāṃ saṃvatsaraṃ yāvadanuvarteta|