Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ṛtau navasūtā yadi yonirogiṇī||49||
sevate vātalāni strī kruddhastasyāḥ samīraṇaḥ||50||
niruṇaddhyārtavaṃ yonyāṃ pratimāsamavasthitam||50||
kukṣiṃ karoti tadgarbhaliṅgamāviṣkaroti ca||51||

hṛllāsadauhṛdastanyadarśanakṣāmatādikam||51||5 krameṇa vāyusaṃsargātpittayonitayā ca tat||52||
śoṇitaṃ kurute tasyā vātapittotthugulmajān||52||

rukstambhadāhātīsāratṛḍjvarādīnupadravān||53||
garbhāśaye ca sutarāṃ śūlaṃ duṣṭāsṛgāśraye||53||
yonyāśca srāvadaurgandhyatodaspandanavedanāḥ||54||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

raktagulmaḥ punaḥ striyā eva prajāyate| sa0-ṛtau-ārtavakāle, navaprasūtā yonirogiṇī strī vātalānyannapānāni yadi sevate tasyāḥ-striyāḥ samīraṇaḥ-pavanaḥ, kupito yonyāṃ pratimāsaṃ yadavasthitamārtavaṃ taduparuṇaddhi| tatārtavaṃ, kukṣiṃ karoti, garbhaliṅgaṃ cāviṣkaroti-prakaṭayati| garbhaliṅgamiva liṅgaṃ yasyeti "saptamyupamānapūrvasya" iti bahubrīhiruttarapadalopaśca| atha tadeva garbhaliṅgamāha-hṛllāsetyādi| munistu raktagulme (ca.

ni. a. 3|14)- "pādayoḥ śvayathurbhavati|" ityūce| ādiśabdena mūrcchādīnāṃ grahaṇam| sa0-krameṇa-anantaraṃ, vāyusaṃsargāt-marutsaṃśleṣāt, tathā pittayonitayā capittasya kāraṇatvena, tacchoṇitaṃ vātapittotthagulmajānupadravān kurute rukstambhadāhātīsāratṛḍjvarādīn| anayā ca bhaṅgyā vātapittagulmayorupadravā apyuktā bhavanti| garbhāśaya ityādi| gulmaśca garbhāśaye sutarāṃ śūlaṃ karoti| kimbhūte? duṣṭasyāsṛja āśrayeādhārabhūte| yonyāśca srāvādīn kurute|

Like what you read? Consider supporting this website: