Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tiktoṣaṇakaṣāyālparūkṣapramitabhojanaiḥ||14||
dhāraṇodīraṇaniṣājāgarātyuccabhāṣaṇaiḥ||14||
kriyātiyogabhīṣokacintāvyāyāmamaithunaiḥ||15||
grīṣmāhorātribhuktānte prakupyati samīraṇaḥ||15||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tiktādibhiḥ samīraṇaḥ kupyati| nanu, alpapramitabhojanaśabdayoḥ paryāyaśabdatvāddvayorupādānamayuktam| naitadasti| bhinnārthatvādanayoḥ| tathā hi-alpabhojanaṃ hīnabhojanamucyate| pramitabhojanaṃ tu taducyate yadatikrāntavelaṃ bhuktam| tathā cāgamaḥ-"dhānyaṃ pulākaniṣpannaṃ jñeyaṃ tatpramitāśanam| atītakālaṃ yadbhuktaṃ" ityādi| dhāraṇodīraṇe-vātavegādīnām| kriyātiyogevamanavirecanāsthāpanādikriyāṇāmatisevanam| nanu, āsthāpanena ca vāyoḥ kopo'nupapannaḥ| tathā hi-"vāte bastiriṣyate " (hṛ. sū. a. 19|1) ityuktam| naivam| āsthāpanātiyogo hi pittaśleṣmādīnāṃ dhātūnāmapacayakṛt| tadapacayācca vāyoḥ kopaḥ| tathā coktam-"vāyordhātukṣayāt kopo mārgasyāvaraṇena ca|" iti| tasmādyukto vāyorāsthāpanātiyogena kopaḥ| tantrakṛtā'pyuktam (hṛ. sū. a. 19|65)- "snehabastiṃ nirūhaṃ naikamevātiśīlayet| utkleśāgnivadhau snehānnirūhānmaruto bhayam||" iti| grīṣmānta ityantaśabdaḥ samīpavacano vedyaḥ| tena grīṣmasamīpe varṣākhye kāle prakopa iti yujyate| anyathā "cayaprakopapraśamā vāyorgīṣmādiṣu triṣu|" (hṛ. sū. a.

12|24) ityetadvyāhanyeta|

Commentary: Hemādri’s Āyurvedarasāyana

tiktādibhiḥ samīraṇaḥ kupyati| pramitaṃ-cirakālanihitaṃ, ajīrṇamityarthaḥ| grīṣmādīnāmante-varṣāparāhṇāpararātraparakālavidā saṅgrahe tu (ni.a.1)-"viṣṭambhivirūḍhakattṛṇadhānyakalāyacaṇakakarīratumbakāliṅga-cirbhiṭabisaśālūkajāmbavatindukaśuṣkatṛṣitāśanakṣudhitāmbupānāsṛkkṣaya-pravātabalavadyuddhanigrahātikharacāpakarṣaṇātyuccaviṣamalaṅghanadhāvana-saritprataraṇābhighātadamyagovājigajanigrahāśmaśilālohakāṣṭhotkṣepavikṣepa-bhramaṇacālanagāḍhocchādanaparāghātanādisāhasotkaṇṭhādibhiratisevitaiḥ|"ityadhikam|10

Like what you read? Consider supporting this website: