Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

garbhe nipatite tīkṣṇaṃ madyaṃ sāmarthyataḥ pibet||9||
garbhakoṣṭhaviśuddyarthamartivismaraṇāya ca||10||
laṅunā pañcamūlena rūkṣāṃ peyāṃ tataḥ pibet||10||

peyāmamadyapā kalke sādhitāṃ pāñcakaulike||11||
bilvādipañcakakvāthe tiloddālakataṇḍulaiḥ||11||
māsatulyadinānyevaṃ peyādiḥ patite kramaḥ||12||
laṅurasnehalavaṇo dīpanīyayuto hitaḥ||12||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

garbhiṇyā evamāsevamānāyā apyadṛṣṭavaśādgarbhe nipatiteniḥśeṣeṇa patite sati, tikṣṇaṃ-karkaśaṃ, madyaṃ sāmarthyena pibet,-bahu pibedityarthaḥ| kimartham? ityāhagarbhakoṣṭhetyādi| garbhakoṣṭhaviśuddhyarthamarteḥ-pīḍāyāḥ, vismṛtyarthaṃ ca| tato-madyapariṇāmādanantaraṃ, rūkṣāṃ peyāṃ pibet| kimbhūtām? laghunā pañcamūlenabṛhatyādinā (hṛ.sū.a.6/168), kṛtām| amadyapā tu strī garbhe nipatite peyāṃ pibet, na tu madyam| kva sādhitāṃ? kalke| kiṃ sambandhini? pāñcakaulike,pañcakolasyāyaṃ pāñcakaulikaḥ, tasmin| pañcakolakaṃ kalkīkṛtya tatra peyāṃ sādhitāmityarthaḥ| tathā, bilvādipañcakakvāthemahatpañcamūlakaṣāye (hṛ. sū. a. 6/167), sādhitāṃ peyāṃ pibediti yojyam| kaiḥ sādhitām? tiloddālakataṇḍulaiḥ| uddālakovrīhiviśeṣaḥ| māsaistulyani dinānimāsasaṅkhyā vāsarāḥ| yāvanto māsā garbhasya tāvantyahāni garbhe nipatite sati, evaṃ-pūrvoktena prakāreṇa, peyādiḥ kramaḥ kāryaḥ| kimbhūtaḥ? laghurasnehalavaṇaḥ| na vidyete snehalavaṇe yasya| tatha, dīpanīyaiḥagnikṛdbhirmaricacitrakādibhirdravyairyutaḥ| saḥ-tathāvidhaḥ, tatra kramo hitaḥ|

Like what you read? Consider supporting this website: