Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

bilvamātraṃ pṛthak piṇḍaṃ māṃsabheṣajakalkayoḥ||17||
urubūkavaṭāmbhojapatraiḥ snehādiṣu kramāt||18||

veṣṭayitvā mṛdā liptaṃ dhavadhanvanagomayaiḥ||18||
pacetpradīptairagnyābhaṃ pakvaṃ niṣpīḍya tadrasam||19||

netre tarpaṇavadyuñjyāt———————————- 5

||19||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

māṃsaṃ ca bheṣajakalkaśca tayoḥ pṛthak palamātraṃ piṇḍameraṇḍādipatrairveṣṭayitvā kṛṣṇamṛttikayā liptaṃ vṛddhavaidyavyavahārāt dvyaṅhgulotsedhaṃ mṛttikālepaṃ kṛtvā krameṇa dhavādīndhanaiḥ pradīptaiḥ pacet| tatra snehane puṭapāka eraṇḍapatrairveṣṭanaṃ dhavakāṣṭhaiḥ pradīpanam, lekhane vaṭapatrairveṣṭanaṃ dhanvanendhanena pradīpanam, prasādane jalajapatrairveṣṭanaṃ gomayendhanena pradīpanam, iti kramārthaḥ| agnyābhaṃ-agnivarṇaṃ sat, pakvaṃ jñātvā, apanītapatraṃ vidhāya, vāsasā niṣpīḍya, tadrasaṃ nayane tarpaṇamiva yuñjyāt|

Commentary: Hemādri’s Āyurvedarasāyana

puṭapākasya sādhanamāha-bilvamātramiti| māṃsapīṇḍamauṣadhapiṇḍaṃ ca pṛthak bilvamātramekīkṛtaṃ snehanādiṣveraṇḍādipatraiḥ kramādveṣṭitaṃ kuśamuñjasūtrānyatamena baddhaṃ tato vdyaṅgulotsedhena mṛlliptaṃ dhavādīndhanaiḥ pacet| saṅgrahe tu (sū.a.33)-"dhavadhanvanamadhūkanyagrodhakāśmaryarājādanārjunanaktamālapāṭalīnāmanyatamaiḥ kāṣṭhaiḥ śakṛtā gomahiṣayoḥ pacet|" iti| puṭapākavidhimāha-agnyābhamiti| taṃ piṇḍamagnivarṇatvena pakvaṃ jñātvā niṣpīḍya rasaṃ tarpaṇavadyuñjyāt|

Like what you read? Consider supporting this website: