Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

peyāṃ vilepīmakṛtaṃ kṛtaṃ ca yūṣaṃ rasaṃ trīnubhayaṃ tathaikam||29||
krameṇa seveta naro'nnakālān pradhānamadhyāvaraśuddhiśuddhaḥ||29||

Commentary: Hemādri’s Āyurvedarasāyana

peyādikramamāha-peyāmiti| uttamaśuddhyā śuddhaḥ peyādika trīṃstrīn annakālān bhuñjīta| madhyāśuddhyā śuddhau dvau dvau| avaraśuddhyā śuddha ekaikam| akṛtaḥ-snehādibhirasaṃskṛto, yūṣaḥ| kṛtaḥ-saṃskṛtaḥ|

§4280 5

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pradhānā ca madhyā cāvarā ca pradhānamadhyāvarāḥ| pradhānamadhyāvarāśca tāḥ śuddhayaśca, tābhiḥ śuddho naraḥ krameṇa-yathāsaṅkhyaṃ, peyāṃ trīnannakālān dvāvannakālāvekannakālaṃ bhajediti| vilepyādiṣvapyevaṃ yojyam| etadeva spaṣṭīkṛtyocyate| yathā,pradhānaśuddhyā śuddho naro dvāvannakālāvekasmin dine peyāṃ bhajet| dvitīye'hanyekamannakālaṃ peyāṃ dvitīyamannakālaṃ vilepīm| tṛtīye vāsare dvāvannakālau vilepīmeva| caturthe divase akṛtaṃ-śuṇṭhīlavaṇādyasaṃskṛtaṃ yūṣaṃ, kṛtaṃ-śuṇṭhīlavaṇādisaṃskṛtaṃ yūṣaṃ ca dvāvannakālau bhajet, pañcame'hni prathame'nnakāle ca| caḥ samuccaye| triṣvapi kāleṣvakṛtaṃ kṛtaṃ ca yūṣaṃ bhajet, vibhajya tāvadgamyate| evaṃ kālatrayaṃ kṛtākṛtaṃ rasaṃ vibhajya bhojayet| saptarātreṇa (saptāhāt) prakṛtibhojanaṃ krameṇa seveta| evaṃ yathāsvaṃ madhyaśuddhiśuddhasyāvaraśuddhiśuddhasya ca yojanā kāryā| munistvāha (ca. sū. a. 15|17) - "athainaṃ sāyāhne pare vā'hni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya| evaṃ dvitīye tṛtīye cānnakāle| caturthe tvannakāle tathāvidhānāmeva śālīnāṃ susvinnāṃ vilepīmuṣṇodakadvitīyāmasnehalavaṇāmalpasnehalavaṇāṃ bhojayet| evaṃ pañcame ṣaṣṭhe cānnakāle| saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnamodanamuṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mṛdgayūṣeṇa bhojayet| evamaṣṭame navame cānnakāle| daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsasya rasenaudakalāvaṇikena nātisāravatā bhojayeduṣṇodakānupānam| evamekādaśe dvādaśe cānnakāle| ata ūrdhvamannaguṇān krameṇopayuñjānaḥ saptāhāt prakṛtibhojanamāgacchet|" 10 iti| trīniti "kālādhvanoratyantasaṃyoge" iti dvitīyā|

Like what you read? Consider supporting this website: