Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

trayastriṃśaditi proktā vargāsteṣu tvalābhataḥ||46||
yuñjyāttadvidhamanyacca dravyaṃ jahyādayaugikam||46||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

iti-evaṃ prakāreṇa, trayastriṃśatsaṅkhyā vargāḥ kathitāḥ| atra saṅkhyopādānameṣāṃ prādhānyakhyāpanārtham| anye'pyevaṃprakārāḥ santi, ete tu pradhānā ityarthaḥ| sukhasmaraṇārthaṃ ca saṅkhyāvacanam| eṣu ca trayastriṃśatsu vargeṣvalābhataḥ-alābhe sati, tadvidhaṃrasavīryapākaistulyaṃ, dravyamanyat-anuktamapi yuñjyāt| na kevalametāvadeva vidheyamityāha-jahyādayaugikam,na kevalameṣu vargeṣu taddravyalābhe yathālābhamanyattadvidhaṃ dravyaṃ yuñjyāt, yāvadayaugikaṃ yat dravyaṃ tacca tyajet| doṣarogādyapekṣayā puruṣasyāsmin kāle vayasi ayameva gaṇaḥ praśastaḥ, tadā tatsamastagaṇadravyalābhe tadvidhamekaṃ dravyaṃ dve bahūni dravyāṇi saṃyojya prayojya eva, na samastadravyāpekṣā kāryeti| tathā ca suśrutaḥ (su. a. 38|82) - "samīkṣya doṣabhedāṃśca gaṇān bhinnān prayojayet| pṛthaṅmiśrān samastāṃśca gaṇān vyastasaṃhatān||" iti| trayastriṃśaditi "trestrayaśca" iti trayasādeśaḥ| ayaugikamiti ayogāya prabhavatītyarthaḥ| yogādyacceti ṭhañ|

Commentary: Hemādri’s Āyurvedarasāyana

upasaṃharati-trayastriṃśaditi| ete gaṇā na yāvaduktā grāhyāḥ| kiṃ tarhi? ūhāpohayogyāḥ, ityāha-teṣu tvalābhata iti| deśataḥ kālato kasyaciddravyasyālābhe tatsaddaśaguṇamanyat-anuktamapi yaugikaṃ yuñjyāt| uktamapyauṣadhamayaugikṃ jahyāt| deśakālāvasthādyapekṣayā ucitaṃ-yaugikam, anucitaṃ-ayaugikam| yathālābhaprayogo'pi suśrutenoktaḥ (sū. a. 67|64) - "samastaṃ vargamarddha yathālābhamathāpi | prayuñjīta bhiṣak prājño yathodviṣṭeṣu karmasu||' iti|

Like what you read? Consider supporting this website: